सप्ताहः अतीतः, सप्ताहः यस्मिन् हार्डी-कुमारौ तेषां मित्रैः सह पुनः दुरूह-लैटिन-वाक्यैः ज्यामितीय-समस्याभिः च संघर्षं कृतवन्तौ, परीक्षाणां समीपे सति। मनोरञ्जनाय अल्पं कालः आसीत्, विद्यालय-समयात् बहिः अपि। तेषां सर्वेषां मनसि परीक्षाणां समीपे आगमनेन सह या असहाय-भावना उत्पन्ना, सा आसीत् यत् यत् किमपि ते ज्ञातवन्तः तत् सर्वं कथंचित् स्मरणात् निर्गतम् इति भावना, तथा यत् यावत् ते एकं तथ्यं अधीतवन्तः तावत् अन्यं विस्मृतवन्तः।
किन्तु सप्ताहः अन्ते अतीतः शनिवार-प्रातः फेन्टन् हार्डी स्वस्य वृत्तपत्रात् उन्नीय मन्दं स्मितं कृतवान्।
“अद्यतनस्य कार्यक्रमः कः?” इति सः स्वस्य पुत्रयोः पृष्टवान्।
“विशेषं किमपि नास्ति,” इति फ्रैङ्क् अवदत्। “अहं लैटिनं प्रति एकं घण्टां वा अधिकं कालं अध्येतुं चिन्तयामि, यद्यपि अहं तस्य पुस्तकस्य दर्शनेन इतोऽपि क्लान्तः अस्मि यत् तत् गवाक्षात् बहिः क्षेप्तुम् इच्छामि।”
“अहं मम बीजगणिते पृष्ठतः अस्मि,” इति जो अवदत्। “किन्तु अद्य दिनं अतीव सुन्दरम् अस्ति अध्ययनाय। यद्यपि, अहं सर्वं सप्ताहं कठिनं कार्यं कृतवान् अस्मि।”
“यदि युवां नौकागृहं प्रति गच्छेत् तर्हि तत्र किमपि लभेत,” इति तेषां पिता सहजं सूचितवान्।
तौ अविश्वासेन अवलोकितवन्तौ। ततः तौ एकस्मिन् एव क्षणे आनन्दस्य उच्चैः शब्दं कृतवन्तौ।
“त्वं न कथयसि यत् मोटरनौका अत्र अस्ति?” इति फ्रैङ्क् उच्चैः अवदत्।
तेषां पिता तेषां कृते मोटरनौकायाः क्रयस्य दायित्वं स्वीकृतवान् आसीत्। ते न अपेक्षितवन्तः यत् नौका ग्रीष्मावकाशस्य आरम्भात् पूर्वं आगमिष्यति।
फेन्टन् हार्डी केवलं स्मितं कृतवान् आर्थिक-पृष्ठं प्रति अवलोकितवान् च।
“नौकागृहं प्रति गमनं न अप्रियं भवेत्,” इति सः अवदत्।
तौ अन्यं प्रोत्साहनं न अपेक्षितवन्तौ। कतिपयक्षणेषु एव तौ स्वस्य टोपिकां प्रति धावितवन्तौ, मिनट-मध्ये एव तौ प्राङ्गणस्य सोपानान् अवरोहन्तौ आसीत्, शीघ्रं च तौ बार्मेट्-खाडीं प्रति धावन्तौ आसीत्।
मोटरनौकायाः आगमनस्य तैयार्यां कृते ते खाड्याः दक्षिण-तीरे स्वस्य गृहस्य समीपे नौकागृहं क्रीतवन्तः आसीत्। सप्ताहे, श्रीमान् हार्डी किमपि बहानेन तेषां कुंजिकां प्राप्तवान्, किन्तु ते तस्य विषये न चिन्तितवन्तः। अधुना सर्वं स्पष्टम् आसीत्।
“नौका सप्ताहे अत्र आगतवती आसीत् तथा सः तां नौकागृहं प्रति नेतुं आदिष्टवान् अस्मान् अनभिज्ञान् कृत्वा,” इति फ्रैङ्क् अवदत्।
“अहं मन्ये यत् सः भीतः आसीत् यत् यदि वयं जानीमः यत् तत्र अस्ति तर्हि वयं सप्ताहस्य शेषं भागं न अधीयामहि।”
“अहं मन्ये यत् वयं न अधीयामहि, अपि च।”
ते नौकागृहं प्राप्तवन्तः तदा तौ स्वस्य उत्साहेन नौकायाः आगमनं द्रष्टुं न शक्तवन्तौ। फ्रैङ्क् कुंजिकां तालके प्रवेशयित्वा द्वारं उद्घाटितवान्। तौ अन्तः प्रविष्टवन्तौ।
तत्र, तरङ्गेषु मन्दं दोलायमाना, दीर्घा, सुन्दरा नौका आसीत्, श्वेता स्वर्ण-अलङ्कारैः सह, मोटरनौका या तत्क्षणे एव बलस्य शक्तेश्च प्रभावं दत्तवती आसीत् सुन्दर-रेखाभिः विना। अग्रभागे ध्वजः आसीत् पृष्ठभागे च; सज्जाः दीप्तिमन्तः आसन्; आसनानि चर्मणा आच्छादितानि आसन्, अग्रभागे च नौकायाः नाम उन्नत-अक्षरैः लिखितम् आसीत्: स्लूथ्। नाम तु हार्डी-कुमाराभ्यां नौकायाः क्रयात् पूर्वं बहुवादानन्तरं चितम् आसीत्।
“सा सुन्दरी अस्ति!” इति फ्रैङ्क् गभीरं प्रशंसां कृतवान्।
“अहं वदामि!”
“खाड्याः सर्वाधिकं स्निग्धं नौका!”
“अहं शपथं करोमि यत् सा सर्वाधिकं वेगवती अस्ति।”
“अहो, यदि वयं जानीमः यत् सा सर्वं सप्ताहं अत्र आसीत्!”
अन्यं विलम्बं विना, तौ अवतरण-स्थलात् अवरुह्य नौकायां प्रविष्टवन्तौ येन नौकां समीपतः निरीक्षितुं शक्नुयाताम्। यत् किमपि तौ दृष्टवन्तौ तत् केवलं तेषां प्रथमं प्रभावं दृढीकृतवत् यत् स्लूथ् निश्चयेन सर्वाधिकं सुव्यवस्थिता, सङ्कुचिता, सुन्दरा च मोटरनौका आसीत् या कदापि प्रक्षिप्ता। सज्जाः दीप्तिमन्तः आसन्, चक्रं लघुतमं स्पर्शं प्रति प्रतिक्रियां दत्तवत्।
“पेट्रोलं तैलं च कथं अस्ति?” इति फ्रैङ्क् नाविकस्य आसने स्थित्वा पृष्टवान्।
“पूर्णम्। चिन्तय, फ्रैङ्क्, अनुज्ञापत्रम् अपि अत्र अस्ति!”
“साधु। मोचय।”
जो नौकागृहस्य द्वाराणि उद्घाटितवान्, नौकां सुरक्षितां कर्तुं याः शृङ्खलाः आसन् ताः विमुक्तवान्, ततः स्लूथ् इत्यस्यां प्रविष्टवान् यदा इंजनः स्फुटित्वा गर्जितवान्। फ्रैङ्क् क्लचं प्रवेशयित्वा, गर्जना मन्दं शब्दं प्रति परिवर्तिता, नौका च शीघ्रं स्निग्धं च खाड्याः बहिः प्रति पृष्ठतः गतवती।
“इंजनः घटिकायाः इव धावति!” इति फ्रैङ्क् आनन्देन अवदत्।
नौकागृहात् बहिः सति सः नौकां खुल्लायाः खाडीं प्रति नेतुं प्रारब्धवान्। शीघ्रं एव स्पष्टम् अभवत् यत् स्लूथ् इत्यस्याः इंजनः अतीव शक्तिशाली आसीत्, यतः नौका अग्रे धावितवती यदा फ्रैङ्क् वेगं वर्धितवान्, तथापि अल्पः शब्दः आसीत्। नौकायाः नासिका जलं छुरिकायाः इव छित्त्वा नौका खाड्यां प्रति अब्जस्य इव उड्डयितवती।
तौ उभौ आनन्देन अवाक् अभवताम्। वेगस्य स्वतन्त्रतायाः च भावना तौ मन्त्रमुग्धौ कृतवती। फ्रैङ्क् जो इत्यस्य स्थाने परिवर्तितवान् तस्य भ्रातुः चक्रं प्रति एकं परिवर्तनं दत्तवान्। जो लघुतमं स्पर्शं प्रति या तत्क्षणिका प्रतिक्रिया आगतवती तया आश्चर्यचकितः अभवत्।
नौकां प्राप्तुं प्रत्याशायां तौ उभौ टोनी प्रीटो इत्यनेन अन्यैः च मोटरनौकायाः संचालनस्य पाठान् गृहीतवन्तौ, अतः जो फ्रैङ्क् च इंजनं चक्रं च सह पूर्णतः सुखिनौ आस्ताम्।
ते परितः भ्रमित्वा तीरं प्रति पुनः अगच्छताम्। सूर्यप्रकाशस्य प्रातः आसीत् द्वे त्रयः वा मोटरनौकाः तीरस्य समीपे आश्रयेषु स्फुटन्त्यः पृष्ठतः गर्जन्त्यः च आसन्। एकस्मात् नौकागृहात् एका कृष्णा नौका निर्गतवती यां तौ तत्क्षणे एव ज्ञातवन्तौ यत् टोनी प्रीटो इत्यस्य पितुः मोटरनौका आसीत्।
“टोनी अस्ति!” इति फ्रैङ्क् उच्चैः अवदत्। “सः सर्वदा शनिवार-प्रातः नौकायां गच्छति। वयं तस्य सह एकं धावनं दद्मः।”
“तस्य नौका खाड्याः सर्वाधिकं वेगवती इति मन्यते।”
“अहं न चिन्तयामि यत् सा अस्ति वा न। सः स्लूथ् इत्यस्यां पराजयितुं किञ्चित् गन्तव्यं अस्ति। वयं तं आह्वयिष्यामः।”
यद्यपि टोनी तेषां नौकां दृष्टवान् तथापि सः तौ तस्यां न ज्ञातवान् तदा तौ तस्य समीपं गतवन्तौ सः आश्चर्यस्य उच्चैः शब्दं कृतवान्।
“अहो, धिक्!” इति सः उच्चैः अवदत्। “पश्यतु कः अत्र अस्ति! अहं चिन्तयामि स्म यत् कः सुन्दरं नूतनं नौकां स्वामी अस्ति। एषा नूतना नौका अस्ति वा?”
“एषा सा। सा च वेगवती, बालक—सा वेगवती। धावनं कर्तुम् इच्छसि वा?”
टोनी हसितवान्।
“अहं त्वां इतोऽपि शीघ्रं प्रदर्शयितुं न इच्छामि। यदि अहं त्वां प्रथमे एव धावने पराजयामि तर्हि त्वं तव नूतनां नौकां न इतोऽपि प्रियं मन्यसे।”
“त्वं न अस्मान् पराजयिष्यसि। तव अतीव वेगवती पुरातनी नौका अस्ति, निश्चयेन, किन्तु अधुना त्वं तव समकक्षं प्राप्तवान् असि।”
“त्वं वास्तविकं मन्यसे यत् त्वं मां जेतुं शक्नोषि?” इति टोनी पृष्टवान्। “त्वं जानासि यत् तव कोऽपि अवसरः नास्ति। एषा वास्तविकी वेगवती नौका अस्ति।”
“एषा श्रेष्ठतरा अस्ति। आगच्छ—वयं तस्मात् बोयात् आरभामहे।”
फ्रैङ्क् एकं बोयं दर्शितवान् यत् तरङ्गेषु शतं यार्डान् दूरे दोलायमानम् आसीत् तथा द्वे नौके तस्य प्रति धावितवत्यौ। ते समान-स्थितौ आस्ताम् यावत् बोयस्य समीपं आगतवत्यौ तदा टोनी उच्चैः अवदत्:
“अधुना!”
तत्क्षणे एव, नौके अग्रे धावितवत्यौ। टोनी इत्यस्य नौकायाः इंजनः बधिरं गर्जनं कृतवान्, किन्तु स्लूथ् केवलं मन्दं शब्दात् गर्जनं प्रति परिवर्तिता जले शीघ्रं धावितवती।
टोनी इत्यस्य लाभः आसीत् यत् सः स्वस्य नौकां सुज्ञातवान् आसीत् तथा सः ज्ञातवान् आसीत् यत् कियत् शक्तिं सा सहिष्यति। अर्ध-मिनट-मध्ये एव सः एकं स्थिरं अग्रं स्थापितवान्, यदा स्लूथ् तस्य पृष्ठतः प्रवहन्ती आसीत्।
किन्तु फ्रैङ्क् ज्ञातवान् आसीत् यत् नौका यथा दृश्यते ततः अधिकं शक्तिशाली आसीत्।
क्रमशः, सः “तां मुक्तवान्,” तथा स्लूथ् प्रतिक्रियां दत्तवती यावत् अन्ते सः दृष्टवान् यत् ते अग्रे गच्छन्तः आसन्। एतावता टोनी स्वस्य वेगवत्या नौकायाः उच्चतमं वेगं प्रति धावितवान् आसीत्, नौका च तस्य गतिशक्तेः बलेन जलात् उन्नीयमाना आसीत्।
शीघ्रं, स्लूथ् उड्डयमानां नौकां प्राप्तवती, शीघ्रं च तस्य समीपं आगतवती, तथा तौ टोनी इत्यस्य आश्चर्यचकितं मुखं दृष्टवन्तौ यदा सः तेषां प्रति पार्श्वतः अवलोकितवान्।
स्लूथ् गर्जन्ती, दोलायमाना, अग्रभागे जलस्य छिद्रैः सह धावितवती। कस्य नौका वेगवती इति विषये कोऽपि सन्देहः न आसीत्। टोनी पृष्ठतः त्यक्तः आसीत्।
यदा द्वयोः नौकयोः मध्ये त्रयः चतुरः वा शत-यार्डानां अन्तरालः आसीत् तथा स्पष्टम् आसीत् यत् सः स्वस्य प्रतिद्वन्द्विनं प्राप्तुं न शक्नोति, तदा टोनी स्वस्य नौकायाः वेगं न्यूनीकृतवान् यत् सः पराजितः इति संकेतं कर्तुम्। फ्रैङ्क् तत्क्षणे एव स्लूथ् इत्यस्य वेगं न्यूनीकृतवान् तथा तां विस्तृते वृत्ते परिवर्तितवान्। ततः, अधिकं युक्तियुक्तं वेगं प्रति गत्वा, तौ टोनी इत्यस्य सह मिलितुं पुनः अगच्छताम्।
तस्य मित्रं सर्वातिशायिना आश्चर्येण आश्चर्यचकितः आसीत्।
“अहं मन्ये स्म यत् त्वं केवलं हसितुं वदसि यदा त्वं अवदः यत् त्वं मया सह धाविष्यसि,” इति सः उच्चैः अवदत्, यदा ते समीपं आगच्छत्।
“तस्मिन् धावने कोऽपि हास्यं न आसीत्, न वा?”
“अहं वदामि यत् न आसीत्! अहं मम पुरातनीं नौकां यावत् वेगेन धावितवान् यावत् सा शक्नोति। अहं मन्ये स्म यत् इंजनः एकदा द्विवारं वा बहिः निष्क्रमिष्यति। अहं न मन्ये स्म यत् खाड्याः कस्यापि मोटरनौका मम नौकां पराजयितुं शक्नोति, किन्तु अहं मन्ये यत् तव नौका तां पराजयति। त्वं कदा तां प्राप्तवान्?”
“अद्य प्रथमवारं वयं बहिः आगतवन्तः।”
“अहं इच्छेयम् यत् अहं तिष्ठेयम् तथा त्वया सह पुनः धावेयम्,” इति टोनी खेदेन अवदत्। “किन्तु अहं नौकागृहं प्रति पुनः गन्तव्यः अस्मि। अहं मम पितुः सह गोदामे अद्य प्रातः साहाय्यं कर्तुं प्रतिज्ञातवान् अस्मि।”
“दुर्भाग्यम्,” इति फ्रैङ्क् सहानुभूतिं दर्शितवान्। “वयं त्वां अद्य अपराह्ने द्रक्ष्यामः। किन्तु इंजनः अधिकं सुचालितः भवति तावत् न कोऽपि धावनं भविष्यति। सा अतीव कठिना सति तां मुक्तवान् इति मूर्खतापूर्णम् आसीत्।”
“त्वं अधुना कुत्र गच्छसि?”
“अह, वयं केवलं भ्रमणं करिष्यामः,” इति फ्रैङ्क् अवदत्। “अहं चिन्तयामि यत् वयं बार्मेट्-ग्रामं प्रति गच्छेम ततः पुनः आगच्छेम।”
“सा सुन्दरा यात्रा अस्ति। यदि त्वं मन्दं गच्छसि तर्हि त्वां अर्ध-घण्टां प्रति गन्तव्यं भविष्यति। यदि त्वं तां वेगदेवीं यावत् शक्तिं तावत् मुक्तवान् तर्हि पञ्च मिनटानि प्रति।”
“वयं मन्दं गच्छिष्यामः,” इति जो हसितवान्। “वयं न इच्छामः यत् अस्माकं प्रथमे यात्रे एव इंजनः नष्टः भवेत्।”
“अतीव स्निग्धं धावति,” इति टोनी अनुमोदनं दत्तवान्। “सा अतीव सहिष्यति। साधु, अहं गन्तव्यः अस्मि। पुनः मिलामः।”
सः स्वस्य नौकायाः नासिकां नौकागृहं प्रति परिवर्तितवान् तथा शीघ्रं दूरं गतवान्। हार्डी-कुमारौ विपरीत-दिशायां प्रस्थितवन्तौ, जले प्रवहन्तौ बार्मेट्-ग्रामं प्रति गच्छन्तौ।