॥ ॐ श्री गणपतये नमः ॥

पञ्चदलारःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

उत्तरदिशः आगच्छन्ती अपराह्णस्य शीघ्रगामिनी रेलगाडी बेपोर्टस्थानकं प्रविशति, यत्र सहसा भोजनगृहस्य घण्टानां शब्दः, रक्तकपालानां कोलाहलः, रेलसूचकस्य गर्जनं श्रूयते

स्थानकस्य प्राङ्गणे धावमानेषु जनेषु द्वौ सुशीलौ युवकौ दृश्येते, यौ प्रतीक्षापूर्वकं गच्छन्तीनां रेलयानस्य शकटिकाः पश्यतः

अहं तं पश्यामि,” इति फ्रैङ्क् हार्डी, यः ज्येष्ठः आसीत्, इति अवदत्, सः पुल्मन्-शकटिकायाः अवरोहणं कुर्वन्तान् यात्रिणः पश्यन् आसीत्

कदाचित् सः अन्यस्मिन् नगरे स्थित्वा स्थानिकेन रेलयानेन आगच्छतितत् केवलं एकघण्टापरं भवति,” इति तस्य भ्राता जो इति सूचितवान्

बालकौ प्रतीक्षां कृतवन्तौतौ रेलयानं समागत्य स्वपितरं फेन्टन् हार्डी, यः राष्ट्रविख्यातः गूढचरः आसीत्, स्वागतं कर्तुम् आगतवन्तौ, यः गतद्विसप्ताहात् न्यूयार्क्-नगरे हत्याकाण्डस्य अन्वेषणार्थं गृहात् दूरे आसीत्तौ निराशौ अभवताम्बेपोर्टस्य अन्तिमः यात्री रेलयानात् अवरुह्य गते सति फेन्टन् हार्डी तेषु आसीत्

वयं पुनः आगत्य स्थानिकं रेलयानं समागच्छामः,” इति फ्रैङ्क् अन्ते अवदत्

भ्रातरौ प्राङ्गणात् निवृत्य गन्तुम् उद्यतौ आस्ताम्, यदा तौ एकं दीर्घं सुवेशं अज्ञातं पुरुषं निकटतमायाः शकटिकायाः सोपानात् अवरोहन्तं ददृशतुःसः त्रिंशत् वर्षीयः कृष्णः निर्मलश्मश्रुः आसीत्, सः तौ प्रति शीघ्रं गतवान्

अहम् एकं पुरुषं पञ्चदलारात् एकं दलारं दातुम् इच्छामि,” इति अज्ञातः पुरुषः बालकौ समीपे आगत्य अवदत्। “किं यूयं एतं दलारं परिवर्तयितुं शक्नुथ?”

सः स्वस्य जेबात् पञ्चदलारं निष्कास्य प्रश्नपूर्वकं प्रसारितवान्

सः सुशीलः युवकः आसीत्, सः स्पष्टतया शीघ्रे आसीत्

अहं भोजनगृहं प्रयत्नं कर्तुं शक्नोमि, किन्तु तत्र जनसमूहः अस्ति, येन मम सेवा कर्तुं कठिनं भविष्यति,” इति सः व्याख्यातवान्, दलारं स्वस्य हस्तेषु कम्पमानम् आसीत्

फ्रैङ्क् स्वस्य भ्रातरं पश्यन् स्वस्य जेबाः अन्विष्टवान्

मम त्रयः दलाराः सन्ति, जोतव कियत् अस्ति?”

जो स्वस्य सिक्कान् निष्कासितवान्तत्र एकः दलारः, एकं पञ्चाशत् सिक्कः, त्रयः चतुर्थांशाः आसन्

द्वौ दलारौ एकं चतुर्थांशः,” इति सः उक्तवान्। “अहं मन्ये यत् वयं तत् कर्तुं शक्नुमः।”

सः फ्रैङ्क् द्वौ दलारौ दत्तवान्, यः स्वस्य त्रयः दलारैः सह तं धनं अज्ञाताय पुरुषाय दत्तवान्, यः फ्रैङ्क् पञ्चदलारं दत्तवान्

धन्यवादः, बहुधा,” इति युवकः अवदत्। “यूयं मम बहु कष्टं निवारितवन्तःमम मित्रः अस्मिन् स्थानके अवरोहति, अहं तस्मै एकं दलारं दातुम् इच्छामिधन्यवादः।”

तत् उक्तव्यम्,” इति फ्रैङ्क् उदासीनतया उक्तवान्, दलारं स्वस्य जेबायां स्थापयन्। “वयं तत् परिवर्तयितुं शक्नुमः।”

युवकः अङ्गीकृतवान्, तौ स्मित्वा शकटिकायाः सोपानेषु शीघ्रं गतवान्, स्वस्य हस्तस्य मुक्तं तरङ्गं कुर्वन्

अहं प्रसन्नः अस्मि यत् वयं तस्मै साहाय्यं कर्तुं शक्तवन्तः,” इति जो इति उक्तवान्। “अहं तत् लघु धनं अपि यदृच्छया प्राप्तवान्माता मम कृते किञ्चित् धनं पाय-प्लेटानां क्रयार्थं दत्तवती।”

पाय-प्लेटाः!” इति फ्रैङ्क् स्मित्वा उक्तवान्। “गृहे आगच्छन्तः पाय-प्लेटाः द्रष्टुं किमपि अधिकं इच्छामिअधिकाः पाय-प्लेटाः अधिकं पायं सूचयन्ति।”

वयं अधुना एव गत्वा तान् प्राप्नुमः, यावत् अहं विस्मरामिवीथ्यां एकं दुकानं अस्ति, यत्र वयं प्लेटान् प्राप्नुमः, एतं पञ्चदलारं परिवर्तयितुं शक्नुमःस्थानिकस्य रेलयानस्य आगमनात् पूर्वं कालं नष्टं कर्तुं साहाय्यं करिष्यति।”

द्वौ बालकौ प्राङ्गणात् गत्वा स्थानकात् बेपोर्टस्य मुख्यवीथिं प्रति गतवन्तौ, ग्रीष्मस्य सूर्यप्रकाशे स्नातौतौ स्वस्थौ सामान्यौ अमेरिकीयौ उच्चविद्यालयस्य वयस्कौ बालकौ आस्ताम्फ्रैङ्क्, स्वस्य भ्रातुः एकवर्षं ज्येष्ठः, सः किञ्चित् दीर्घः आसीत्सः कृशः कृष्णः आसीत्, यदा तस्य भ्राता किञ्चित् स्थूलः, गौरः कुन्तलितकेशः आसीत्वीथिं गच्छन्तौ तौ बहूनां अभिवादनानि प्राप्तवन्तौ, यतः तौ बेपोर्टे सुप्रसिद्धौ लोकप्रियौ आस्ताम्

दुकानं प्राप्तुं पूर्वं तौ शिङ्घाणस्य शब्दं घण्टानां शब्दं श्रुतवन्तौ, यत् शीघ्रगामिनी रेलगाडी दक्षिणदिशि प्रस्थातुं प्रारब्धवती इति सूचयति

अस्माकं मित्रः शान्त्या यात्रां कर्तुं शक्नोति,” इति फ्रैङ्क् इति उक्तवान्। “सः स्वस्य पञ्चदलारं परिवर्तितं प्राप्तवान्।”

अन्यः पुरुषः स्वस्य एकं दलारं प्राप्तवान्सर्वे प्रसन्नाः सन्ति।”

तौ दुकानं प्राप्तवन्तौ, प्रवेशद्वारस्य बहिः स्थित्वा बेस्बाल्-दण्डानां संग्रहं परीक्षितवन्तौ, प्रत्येकस्य गुणानां भाराणां विषये चर्चां कृतवन्तौ, ततः मिट्टानां पात्रं अन्विष्टवन्तौ, तान् परीक्षितवन्तौ, तेषां गृहे याः जीर्णाः मिट्टाः सन्ति ताः तुल्याः सन्ति इति निश्चितवन्तौअन्ते तौ दुकानं प्रविष्टवन्तौ, यत्र तौ स्वामिना मोस् इति स्थूलेन सुशीलेन पुरुषेण स्वागतं प्राप्तवन्तौश्रीमान् मोस् प्रतिष्ठाने उपविष्टः वर्तमानपत्रं पठन् आसीत्, यतः तस्य व्यापारः तस्मिन् अपराह्णे मन्दः आसीत्, किन्तु तौ प्रविष्टौ दृष्ट्वा सः पत्रं पार्श्वे स्थापितवान्

सूचनाः अन्विष्यन्तौ?” इति सः हास्यपूर्वकं पृष्टवान्, तौ प्रविष्टौ दृष्ट्वा

फेन्टन् हार्डी-पुत्रौ, स्वस्य क्षमतायाः अर्ध-गूढचरौ , तौ स्वस्य शौकस्य विषये प्रायः हास्यस्य विषयः भवतः, किन्तु तौ तान् सदैव सुशीलहास्यस्य भावेन गृह्णीतः

अत्र कोऽपि सूचना नास्ति,” इति श्रीमान् मोस् इति अवदत्। “अत्र एकापि सूचना प्राप्स्यथअहं ह्यः बैङ्क्-डकैत्यस्य सूचनानां एकं पेटिकां प्राप्तवान्, किन्तु ताः सर्वाः गृहीताःअहं श्वः प्रातः किञ्चित् हत्याकाण्डस्य सूचनाः प्राप्स्यामि, यदि यूयं तावत् प्रतीक्षां कर्तुम् इच्छथअथवा यूयं अपहरणस्य सूचनाः आदातुम् इच्छथआकारः अष्टसार्धः, यत् शीर्णं विदीर्णं मलिनं भविष्यति इति गारण्टी।”

श्रीमान् मोस् गम्भीरतया वदन्, स्वस्य हास्यस्य विषये महान् हास्यं कृतवान्, ततः प्रतिष्ठानस्य पार्श्वे स्वस्य पादान् प्रहारं कृतवान्

भोः बालकौ, किं कर्तव्यम्?” इति सः पृष्टवान्, नेत्राणि मर्दयन्, यदा भ्रातरौ तं स्मित्वा पश्यतः। “किं कर्तुं शक्नोमि?”

वयं पाय-प्लेटान् इच्छामः,” इति जो इति उक्तवान्। “त्रयः।”

लघवः, अहं मन्ये,” इति श्रीमान् मोस् इति उक्तवान्, ततः बालकौ क्रोधेन पश्यतः दृष्ट्वा महान् हास्यं कृतवान्

नैव,” इति फ्रैङ्क् इति उक्तवान्। “यत् महत्तमं अस्ति तत् दातव्यम्।”

श्रीमान् मोस् अपि एतस्य विषये बहु हास्यं कृतवान्, प्रतिष्ठानात् अवरुह्य पाय-प्लेटान् अन्विष्टवान्सः अन्ते त्रीन् पाय-प्लेटान् प्राप्तवान्, ये आवश्यकस्य आकारस्य गुणस्य आस्ताम्

तान् वेष्टयतु,” इति फ्रैङ्क् इति उक्तवान्, पञ्चदलारं प्रतिष्ठाने प्रक्षिप्तवान्

श्रीमान् मोस् प्लेटान् वेष्टितवान्, ततः दलारं गृहीत्वा नगदपेटिकां प्रति गतवान्सः विक्रयस्य मूल्यं निर्दिष्टवान्, ततः धनं पेटिकायां स्थापयितुम् उद्यतः आसीत्, यदा सः अकस्मात् सन्दिग्धः अभवत्, ततः दलारं प्रकाशे धृतवान्मन्दं मन्दं सः प्रतिष्ठानं प्रति आगतवान्, दलारं अङ्गुष्ठेन तर्जन्या मर्दयन्, तस्य स्पर्शं अनुभवन्, तस्य पृष्ठं सूक्ष्मं परीक्षितवान्

बालकौ, एतं दलारं कुतः प्राप्तवन्तौ?” इति सः गम्भीरतया पृष्टवान्

वयं रेलयाने एकस्य अज्ञातस्य पुरुषस्य कृते एतं परिवर्तितवन्तः,” इति फ्रैङ्क् इति उत्तरं दत्तवान्। “किं दोषः अस्ति?”

मम दृष्ट्या एतत् दुष्टं प्रतीयते,” इति श्रीमान् मोस् सन्देहपूर्वकं उक्तवान्। “अहं एतस्य विषये जोखिमं स्वीकर्तुं शक्नोमि।”

सः दलारं फ्रैङ्क् प्रति प्रत्यर्पितवान्, ततः प्रतिष्ठाने स्थितं पैकेटं दर्शितवान्

प्लेटानां विषये किं कर्तव्यम्?” इति सः पृष्टवान्। “एतस्मिन् दलारे अन्यत् धनं अस्ति वा?”

निकेल् अपि नास्ति,” इति जो इति उक्तवान्। “अर्थात् प्लेटानां मूल्यं दातुं पर्याप्तं नास्तिकिं त्वं वास्तविकतया मन्यसे यत् एतत् दलारं निष्फलम् अस्ति?”

अहं बहून् दलारान् संस्पृष्टवान्एतत् मम दृष्ट्या सुष्टं प्रतीयतेअहं वदामि यत् यूयं एतत् वीथ्याः अन्तरे स्थितं बैङ्कं प्रति नेतव्यम्, तत्र नगदाध्यक्षं पृच्छतु यत् सः किं मन्यते।”

बालकौ एकं अन्यं पश्यन्तौ निराशौ अभवताम्तौ कदापि चिन्तितवन्तौ यत् धने किमपि दोषः स्यात्अधुना तौ अवगतवन्तौ यत् सुशीलस्य अज्ञातस्य पुरुषस्य प्रार्थनायां किमपि सन्देहास्पदम् आसीत्किं तौ वास्तविकतया प्रतारिताः आस्ताम्?

वयं तत् करिष्यामः,” इति फ्रैङ्क् इति अङ्गीकृतवान्। “आगच्छ, जोश्रीमन् मोस्, तान् प्लेटान् अस्माकं कृते रक्षतुयदि दलारं दुष्टं अस्ति, वयं पुनः वास्तविकेन धनेन आगमिष्यामः।”

तौ वीथिं तीर्त्वा बैङ्कं प्रति गतवन्तौ, नगदाध्यक्षस्य कोष्ठं प्रति गतवन्तौतौ नगदाध्यक्षं सुप्रसिद्धं जानीतः, सः तौ स्मित्वा पश्यन् आसीत्, यदा फ्रैङ्क् पञ्चदलारं जालकस्य अधः प्रक्षिप्तवान्

परिवर्तयितुम् इच्छथ?” इति सः पृष्टवान्

वयं ज्ञातुम् इच्छामः यत् एतत् सुष्टम् अस्ति वा ।”

नगदाध्यक्षः, यः तीक्ष्णाकृतिः वृद्धः चषकधारी आसीत्, ततः दलारं तीक्ष्णं दृष्ट्वा पृष्ठं परीक्षितवान्सः ओष्ठौ संकुचितवान्, यदा तस्य कागदस्य स्पर्शं अनुभवितवान्ततः सः दलारं तौ प्रति प्रत्यर्पितवान्

क्षम्यताम्,” इति सः उक्तवान्। “यूयं प्रतारिताःएतत् कृत्रिमम् अस्ति।”

कृत्रिमम्!” इति फ्रैङ्क् इति उक्तवान्

यूयं प्रथमाः भवथ ये प्रतारिताःगतदिनेषु बहवः कृत्रिमधनाः प्रचलिताः सन्तिएतत् अतीव कुशलतया निर्मितम् अस्ति, यः बहून् दलारान् संस्पृशति सः प्रतारितुं शक्नोतिकुतः प्राप्तवन्तौ?”

एकः पुरुषः रेलयानात् अवरुह्य अस्मान् एतं परिवर्तयितुं प्रार्थितवान्।”

नगदाध्यक्षः अङ्गीकृतवान्

अधुना सः मैल्-दूरे अस्ति, सम्भवतः अग्रिमे स्थानके एवं प्रतारणं कर्तुं प्रस्तुतःअहं मन्ये यत् यूयं स्वस्य हानिं स्वीकर्तव्यम्एतत् कष्टकरम् अस्ति।”


Standard EbooksCC0/PD. No rights reserved