फ्रैङ्क् हार्डी मोटरबोटस्य गतिं मन्दीकृतवान्, यतः सः धूमे गूढाः संकटाः सन्तीति अजानात्।
प्रायः क्षणे क्षणे ते खडे अन्यं नौकां प्रहर्तुं शक्नुवन्ति। तदपि अधिकं भयंकरं तु तेषां मार्गात् बहिः गत्वा शिलामये तीरे प्रहर्तुं शक्नुवन्ति।
धूमः अभेद्यः आसीत्। फ्रैङ्क् तरङ्गैः तेषां दिशां निर्णेतुं प्रयत्नं कृतवान्, किन्तु इदं बहु साहाय्यं न अकरोत्, यतः तत्र वक्रप्रवाहाः आसन्, वायुः च परिवर्तमानः आसीत्।
स्लूथ् अग्रे गच्छति स्म, धूमेन आवृते खडे अन्धं मार्गं अन्विष्यन्। फ्रैङ्क् धूमेन आवृते आवरणे अग्रे पश्यति स्म।
जो अनज्ञातं पुरुषं सेवित्वा समाप्तवान्, यः अधुना चेतनां प्राप्तुं प्रारभते स्म। सः पुरुषः नेत्रे उन्मील्य करुणं रुदितवान्।
“किं त्वं पर्याप्तं प्राप्तवान् असि?” जोः पृष्टवान्।
“कः मां प्रहृतवान्?”
“त्वं नौकायाः पार्श्वे शिरः प्रहृतवान् असि। किं त्वं अधिकं कष्टं करिष्यसि?”
पुरुषः पुनः करुणं रुदितवान्, उत्थातुं प्रयत्नं कृतवान्, पादयोः बन्धनं दृष्ट्वा निश्वस्य पुनः पतितवान्।
“सः अस्मभ्यं अधिकं कष्टं न दास्यति,” जोः अग्रे आगत्य उक्तवान्। स्पष्टम् आसीत् यत् तेषां बन्दिनः युद्धे अधिकं शक्तिः न आसीत्।
“अहं इच्छामि यत् एषः धूमः उत्थितः भवेत्,” फ्रैङ्क् उक्तवान्।
तस्य वचनानाम् उत्तररूपेण एकः अकस्मात् वायुप्रवाहः धूमं वेगेन प्रेरितवान्, गुरुं धूसरं आवरणं उन्नीय यावत् सः बेपोर्ट् नगरं प्रत्यक्षं अग्रे दृष्टवान्। सः नौकागृहानां पङ्क्तेः स्थानं दृष्ट्वा स्लूथ् तेषां दिशि नेतुं प्रारभत।
धूमस्य पटः पुनः अवरूढः, किन्तु फ्रैङ्क् अधुना स्वस्य स्थाने निश्चितः आसीत्।
“अधुना वयं सम्यक् दिशि गच्छामः।”
“किं वयं नौकागृहं प्राप्तुं प्रयत्नं कर्तुं इच्छामः? अहं मन्ये यत् अस्माभिः एतस्मिन् धूमे तत् प्राप्तुं न शक्यते।”
“अहं मन्ये यत् त्वं सम्यक् वदसि। वयं महति घाटे उतरिष्यामः।”
अल्पेन काले नौका धूमे मार्गं अन्विष्य बेपोर्ट् घाटस्य समीपे निबद्धानां छायामयानां नौकानां मध्ये गच्छति स्म। जलस्य पारे नगरं भूतवत् काले पिण्डे उद्भासते स्म।
अन्ते स्लूथ् घाटस्य समीपं आगत्य एकस्य स्लिप् प्रति अग्रे गच्छति स्म। बालकानां आश्चर्याय ते घाटे कतिचन आकृतयः धावन्तीः दृष्टवन्तः।
“का एषा नौका?” धूमात् कश्चित् उच्चैः उक्तवान्।
“स्लूथ्!”
“शोभनम्! ते एव सन्ति। अहं मन्ये यत् ते अत्र उतरिष्यन्ति,” इति वाणी उक्तवती, स्पष्टं घाटे अन्यं कञ्चित् सम्बोधयन्ती।
“प्रतीयते यत् अस्माकं प्रतीक्षा क्रियते,” जोः उक्तवान्।
एकः पुरुषः स्लिप् प्रति अगच्छत्, धूमे अपि ते तस्य आकृतिं परिचितां ज्ञातवन्तः। सः समीपं आगच्छत् चेत् ते दृष्टवन्तः यत् सः पुरुषः तेषां पिता एव आसीत्।
“पितः!” फ्रैङ्क् उक्तवान्।
“किं त्वं तं सह आनयसि?” गूढचारी शीघ्रं पृष्टवान्।
“कम्? जोः?”
“न, न। यं पुरुषं यूयं बार्मेट् ग्रामे गृहीतवन्तः। अहं तस्य विषये टेलिफोन् सन्देशं प्राप्तवान्।”
“आम्, वयं तं अत्र आनयामः। सः अस्मान् रिवाल्वर् सह प्रतिबन्धितुं प्रयत्नं कृतवान्, किन्तु वयं तं पराजितवन्तः।”
“शोभनम्!” श्रीमान् हार्डी उक्तवान्, नौकायां अधः पश्यन्, यत्र अनज्ञातः पुरुषः उत्थातुं प्रयत्नं करोति स्म। “सम्यक्, प्रमुख!” सः उक्तवान्, स्थूलकायं पुरुषं प्रति, यः स्लिप् प्रति आगच्छति स्म। “ते तं गृहीतवन्तः।”
बेपोर्ट् पुलिसबलस्य प्रमुखः कोलिग्, तस्य एकः सदस्यः च कॉन् राय्ली, ततः दृश्ये आगतवन्तौ।
“तं गृहीतवन्तः, ह?” कोलिग् उक्तवान्।
“ते तं अत्र नौकायां गृहीतवन्तः।”
“सम्यक्। तं अस्मभ्यं दत्त।”
तेषां पिता कथं जानाति स्म यत् अनज्ञातः पुरुषः तेषां सह नौकायां आसीत् इति चिन्तयन्तः, पुलिसः किमर्थं तत्र आसीत् इति चिन्तयन्तः च, हार्डी बालकौ तं पुरुषं बद्धवन्तौ, तस्य पादयोः बन्धनानि मोचयित्वा तं पार्श्वे उत्थापितवन्तौ। तं तत्क्षणं अधिकारिभिः गृहीतवन्तः, ये तस्य पाकेटान् अन्विष्यन्ति स्म।
“अत्र!” सः प्रतिवादं कृतवान्। “किम् एतत् सर्वम्?”
“अहो, पौल् ब्लूम,” फेन्टन् हार्डी उक्तवान्, “त्वं मन्यसे यत् त्वं पलायितवान् असि, न वा?”
पुरुषः चकितः अभवत्।
“त्वं मम नाम अशुद्धं वदसि,” सः मन्दं उक्तवान्।
“ओ, न, न वदामि,” श्रीमान् हार्डी प्रतिवादं कृतवान्। “ते मां कथयन्ति यत् त्वं बार्मेट् ग्रामे प्रातः ‘क्वीर् प्रेरयन्’ आसीः।”
हार्डी बालकौ तेषां पित्रा कथितं यत् ‘क्वीर् प्रेरयन्’ इति अधोलोकस्य वाक्यांशः यत् नकली मुद्रां प्रेषयन् इति।
“ते गूढचारिणः त्वां गृहीतवन्तः यदि नौका सुलभा न आसीत्,” फेन्टन् हार्डी अग्रे गच्छन् उक्तवान्। सः स्वस्य पुत्रौ प्रति अवर्तत: “किं एषः पुरुषः युष्मभ्यं कथां कथितवान्?”
“सः उक्तवान् यत् सः रेलयानं ग्रहीतुं आवश्यकता आसीत्, यतः सः विवाहं कर्तुं गच्छति स्म, तस्य ग्रामे कतिचन मित्राणि तं प्रतिबन्धितुं प्रयत्नं कुर्वन्ति स्म, प्रायोगिकं परिहासं कुर्वन्तः,” फ्रैङ्क् उत्तरं दत्तवान्। “वयं मन्यामहे यत् सा कथा संदिग्धा आसीत्, अहं पुनः प्रत्यावर्तितुं इच्छन् आसम्, किन्तु सः अस्मान् रिवाल्वर् सह प्रतिबन्धितुं प्रयत्नं कृतवान्।”
“कथं त्वं तं बद्धवान्?”
“सः समुद्ररोगेण पीडितः अभवत्, जोः तस्य हस्तात् बाणं निष्कासितवान्। ततः वयं तं प्रतिबद्धवन्तः।”
“शोभनं कार्यम्,” श्रीमान् हार्डी अनुमोदितवान्। “अहं प्रातः द्वाभ्यां गूढचारिभ्यां टेलिफोन् सन्देशं प्राप्तवान्। ते कथयन्ति यत् ते पौल् ब्लूमं कालं अनुसरन्ति स्म, ते तं ग्रहीतुं समीपे आसन् यदा सः स्वातन्त्र्याय धावितवान्। ते तं पथे अनुसरन्ति स्म, किन्तु सः अदृश्यः अभवत्, ततः ते जानन्ति यत् सः युष्माकं नौकायां आसीत्, बेपोर्ट् प्रति गच्छन्। ते युष्मान् प्रति हस्तं प्रेरितवन्तः, युष्मान् प्रत्यावर्तितुं संकेतं कर्तुं प्रयत्नं कृतवन्तः—”
“ततः एव तौ द्वौ पुरुषौ तीरे धावन्तौ आस्ताम्!” जोः उक्तवान्।
“किन्तु यदा यूयं प्रत्यावर्तितं न, ते मां टेलिफोन् कृत्वा नौकां प्राप्तुं तं ग्रहीतुं उक्तवन्तः।” फेन्टन् हार्डी प्रमुखं कोलिग् प्रति अवर्तत। “किं त्वं किमपि प्राप्तवान्?” सः पृष्टवान्।
प्रमुखः उत्थाय स्वस्य शिरः कण्डूयन् उक्तवान्।
“न किमपि। एकं डॉलर् बिल्, कतिचन अग्निस्फुलिङ्गाः च एव।”
“नकली मुद्रा न?” श्रीमान् हार्डी आश्चर्येण उक्तवान्।
“न किमपि।”
“तत् विचित्रम्। गूढचारिणः मां कथयन्ति यत् सः बहून् नकली बिल् धारयति स्म।”
“अहो, तत् एव आसीत् यत् सः जले प्रक्षिप्तवान्,” फ्रैङ्क् उक्तवान्। “सः स्वस्य पाकेटात् किमपि निष्कास्य नौकायाः पार्श्वे प्रक्षिप्तवान्, यदा वयं तेन सह युद्धं कुर्वन्तः आस्मः। तदा अहं किम् इति न ज्ञातवान्।”
“अहं मन्ये यत् सः तेन एव तत् नष्टवान्।” फेन्टन् हार्डी पौल् ब्लूम् प्रति अवर्तत, यः निरुत्साहेन तिष्ठति स्म, तस्य पाकेटाः बहिः प्रसारिताः आसन्। “किं त्वं स्वस्य विषये किमपि वक्तुं इच्छसि, ब्लूम्?”
“न किमपि। त्वं मम विरुद्धं किमपि न प्राप्तवान् असि।”
“कदाचित् अधुना न। किन्तु प्रतीक्षां कुरु यावत् ते गूढचारिणः बार्मेट् ग्रामात् आगच्छन्ति। त्वं ग्रामे नकली मुद्रां प्रेषयन् आसीः।”
“यां नकली मुद्रां अहं प्रेषितवान्, तां अहं अन्यस्मात् प्राप्तवान्,” बन्दी उक्तवान्। “अहं तस्मिन् क्रीडायां न अस्मि।”
फेन्टन् हार्डी स्वस्य पुत्रौ प्रति अवर्तत।
“किं एषः पुरुषः कदाचित् सः एव आसीत् यः युष्मान् रेलस्थानके नकली पञ्च डॉलर् बिल् सह प्रतारितवान्?” सः पृष्टवान्।
ते शिरः कम्पितवन्तौ।
“न, सः न आसीत्।”
“अहं निश्चितः अस्मि यत् सः तस्य गणस्य सह सम्बद्धः आसीत्।”
“त्वं मम विरुद्धं किमपि न प्राप्तवान् असि,” ब्लूम् दृढतया उक्तवान्। “कदाचित् अहं ग्रामे कतिचन नकली मुद्रां प्रेषितवान्। तत् किम्? यदि अहं तत् कृतवान्, अहं न जानामि यत् तत् नकली आसीत्। अहं तत् अन्यस्मात् प्राप्तवान्। तत् मम दोषः न आसीत्।”
“यदि त्वं एतावत् निर्दोषः असि, तर्हि किमर्थं त्वं गूढचारिभ्यः धावितवान्?”
“मया रेलयानं ग्रहीतव्यम् आसीत्।”
“तत् न्यायाधीशाय वद,” प्रमुखः कोलिग् कठोरतया उक्तवान्। “अहं मन्ये यत् अहं त्वां किञ्चित् कालं कारागृहे स्थापयिष्यामि, मम मित्र, यावत् त्वं विषयान् चिन्तयसि।”
“हो, तं शीतगृहे स्थापय,” कॉन् राय्ली उच्चैः उक्तवान्।
“अहं त्वत्तः किमपि सल्लाहं न इच्छामि,” प्रमुखः स्वस्य अधीनस्थं अधिकारिणं भ्रूकुट्या दलित्वा उक्तवान्। “अत्र—एतस्य पक्षिणः हस्तबन्धनं कुरु, तं कारागृहे स्थापय।”
हस्तबन्धनानां झङ्कारः अभवत्, यदा तानि पौल् ब्लूमस्य मणिबन्धयोः आरोपितानि। पुरुषः प्रतिवादं कृतवान्, किन्तु सः शीघ्रं प्रमुखेन निरुत्साहितः अभवत्।
“वयं त्वां गूढचारिणः आगच्छन्ति यावत् रक्षिष्यामः,” फेन्टन् हार्डी उक्तवान्। “कदाचित् ते अधिकं वक्तुं शक्नुवन्ति।”
प्रमुखः कोलिग्, कॉन् राय्ली च पौल् ब्लूमं मध्ये गृहीत्वा गतवन्तौ। फेन्टन् हार्डी स्वस्य पुत्रौ प्रति अनुमोदनस्य स्मितेन अवर्तत।
“शोभनं कार्यम्!” सः उक्तवान्। “अहं पश्यामि यत् यूयं नूतनायां नौकायां शीघ्रं उपयोगं कृतवन्तः।”
“अहं केवलं इच्छामि यत् वयं तं नकली बिल् गृहीतवन्तः यं सः प्रक्षिप्तवान्,” फ्रैङ्क् निराशया उक्तवान्।
“अधुना तत् साहाय्यं न शक्यते—यद्यपि तत् ब्लूम् विरुद्धं मामलं दृढं कर्तुं शक्नोति स्म। सः एतस्मिन् प्रदेशे एकसप्ताहात् अधिकं कालं कार्यं कुर्वन् आसीत्। किन्तु अहं आशां करोमि यत् गूढचारिणः तं दण्डितुं पर्याप्तं प्रमाणं प्राप्स्यन्ति।”
धूमः उत्थातुं प्रारभत, हार्डी बालकौ नौकागृहं प्राप्तुं स्वस्य क्षमतायां निश्चितौ अभवताम्। ते मन्यन्ते स्म यत् ते एकस्य प्रातः मोटरबोटिंगेन पर्याप्तं कृतवन्तः, अतः ते स्वस्य पितरं विदायं दत्त्वा घाटात् निर्गतवन्तौ, स्लूथ् नौकागृहं प्रति सुरक्षितं नेतुं प्रारभताम्।
“यदि स्लूथ् सह प्रत्येकं यात्रा एतावत् रोमाञ्चकरी भवति, तर्हि अस्माभिः किमपि प्रतिवादं कर्तुं न अवकाशः,” फ्रैङ्क् उक्तवान्, यदा सः इञ्जिनं निरुद्धवान्।