कार्ल स्टुमर, एक दीर्घकाय, शिथिलगतिकः प्राचीनकृषकः, निम्नस्कन्धः, निम्नश्मश्रुः, निम्नधूम्रपात्रश्च, क्षेत्रात् प्रत्यागच्छन् आसीत् यदा बालकाः गोशालाद्वारं प्रविष्टाः।
सः कथं तृणं चर्वित्वा धूम्रपात्रं च धूम्रयेत् इति सर्वदा एकः आकर्षकः गूढः आसीत्, परं सः तत् कर्तुं शक्नोति स्म, सः च सर्वदा तस्मात् कर्मणः अत्यन्तं सन्तोषं प्राप्नोति स्म, केवलं तृणं परिवर्तयितुं वा धूम्रपात्रं पूरयितुं वा अन्तरालेषु विरमति स्म। केचन जनाः तं तृणं विना अपश्यन्, केचन तं धूम्रपात्रं विना अपश्यन्, परं कश्चन अपि तं एकं विना अपश्यत्।
चेट मोर्टन सर्वदा गम्भीरतया कथयति स्म यत् कार्ल स्टुमरः स्वमुखे धूम्रपात्रं धृत्वा शय्यापार्श्वे नूतनतृणानां सङ्ग्रहं स्थापयित्वा शयितुं शक्नोति स्म, सः च स्वप्ने अपि तानि परिवर्तयति स्म।
“ ’लो, बालकाः!” इति सः आह्वयत्, धूम्रपात्रस्य दण्डं दृढतरं गृहीत्वा। “किं च युष्मान् अत्र आनयति?”
“चेरीफलानां सस्यं कथं अस्ति, श्रीमन् स्टुमर?” इति फ्रैंकः अपृच्छत्।
“मध्यमम्,” इति श्रीमान् स्टुमरः सन्देहेन उत्तरितवान्।
एतत् एकः शुभः चिह्नम् आसीत्, यतः कार्ल स्टुमरः कदापि कस्यचित् विषये प्रोत्साहकं मतं व्यक्तुं न ज्ञायते स्म। यदि सः सस्यं निकृष्टम् इति कथयति स्म, तर्हि तत् वस्तुतः मध्यमम् इति निश्चितं भवति स्म। यदि सः “मध्यमम्” इति कथयति स्म, तर्हि तत् उत्तमम् इति अनुमातुं शक्यते स्म।
“माता जिज्ञासुता यत् किं भवान् तस्यै चेरीफलानि दातुं शक्नोति, यत् सा एतत् वर्षं सुरक्षितुं शक्नुयात्।”
श्रीमान् स्टुमरः तृणं रुचिपूर्वकं चर्वितवान्।
“अधिकतया सा शक्नोति,” इति सः अङ्गीकृतवान्।
“सा तानि वक्तुम् इच्छति स्म यत् भवान् चेरीफलचयनसमये तस्याः स्मरणं करिष्यति।”
“अहं स्मरिष्यामि,” इति स्टुमरः प्रतिज्ञातवान्। “श्रीमती हार्डी सर्वदा मम एका उत्तमा ग्राहिका आसीत्। भवन्तः तस्यै कथयन्तु यत् सा यानि चेरीफलानि इच्छति तानि सर्वाणि प्राप्नुयात्।”
“धन्यवादः, श्रीमन् स्टुमर। एतावत् एव अस्माभिः आहूतम्।”
कृषकः तान् अपश्यत्। तस्य हस्तौ विलीनवर्णस्य अधोवस्त्रस्य पाकेटेषु गभीरं निमग्नौ आस्ताम्। तृणं निम्नश्मश्रुणः अधः चलति स्म।
“भ्रमणाय निर्गताः?” इति सः अवदत्।
“आम्। अस्माभिः चिन्तितं यत् एषः एकः शुभः दिवसः भविष्यति।”
“आम्, भ्रमणाय एकः शुभः दिवसः,” इति श्रीमान् स्टुमरः अङ्गीकृतवान्, निश्चयार्थं आकाशं दृष्ट्वा। “कुत्र गन्तुं चिन्तयन्तः?”
“ओह्, अस्माभिः न ज्ञायते। केवलं देशे भ्रमणम्।”
“आम्? प्राचीनचक्रिकां प्रति गच्छन्तः न भवन्तः?”
“टर्नरस्य प्राचीनचक्रिका?” इति जोः अपृच्छत्। “त्यक्तमार्गस्य समीपे?”
“एषः एव स्थानम्। नद्याः समीपे।”
“आम्, अस्माभिः विशेषतः तत्र गन्तुं न चिन्तितम्। किमर्थं पृच्छन्ति?”
तृणं अतीव वेगेन चलति स्म। श्रीमान् स्टुमरः धूम्रपात्रं दीर्घं धूम्रयित्वा, यत् निर्वापितुं सन्निकटम् आसीत्।
“ओह्, अहं न जानामि,” इति सः चिन्तापूर्णं निःश्वस्य अवदत्। “केवलं तत् किमपि वक्तुम् इच्छामि। यदि अहं युष्मान् भवेयम्, तर्हि तत्र न गच्छेयम्।”
“किमर्थं न?” इति फ्रैंकः अपृच्छत्। “अहं जानामि यत् स्थानं त्यक्तम् अस्ति, तत् च प्रायः पतितुं सन्निकटम् अस्ति, परं वयं भयात् दूरे स्थातुं शक्नुमः, न वा?”
“इदानीं तत् त्यक्तं नास्ति।”
“किं भवान् वदति?”
“त्रयः जनाः इदानीं चक्रिकां चालयन्ति। ते विचित्राः जनाः सन्ति। ते द्वे सप्ताहे तत्र स्थिताः।”
बालकाः परस्परं आश्चर्येण अपश्यन्। टर्नरस्य पिष्टचक्रिका विलो नद्याः एकस्मिन् वन्यभागे स्थिता आसीत्। सा कदाचित् मुख्यमार्गे स्थिता आसीत्, परं नवराजमार्गस्य निर्माणेन सा त्यक्ते लूपे स्थिता, यत् इदानीं कदापि न गम्यते स्म। चक्रिका बहुवर्षेभ्यः त्यक्ता आसीत्, तस्याः उपयोगिता च समाप्ता इव प्रतीयते स्म। कश्चन अपि न चिन्तितवान् यत् चक्रिका पुनः चालिष्यति।
“किं ते पिष्टचक्रिकां पिष्टाय चालयन्ति?” इति फ्रैंकः अपृच्छत्।
स्टुमरः शिरः अचालयत्।
“ते बहिः पेषणं न कुर्वन्ति। अहं तेभ्यः स्वगोधूमानि प्रेषितवान्, परं तेषां मूल्यानि अतीव उच्चानि आसन्। ते मां प्रायः जीवितं त्यक्तवन्तः, अतः ते मत् व्यापारं न अपेक्षन्ते। अहं इतः परं स्वधान्यानि बेपोर्ट् नगरं प्रेषयिष्यामि, यत्र सर्वदा प्रेषितवान् अस्मि।”
“तर्हि ते कथं जीविकां करिष्यन्ति?”
“ते कृषकाणां व्यापारं न अपेक्षन्ते। वस्तुतः, अहं न मन्ये यत् ते तत् इच्छन्ति। ते मम कथितवन्तः यत् ते किञ्चित् नूतनप्रकारस्य प्रातराशानां निर्माणं कुर्वन्तः, यत् वैद्याः सर्वे स्वीकरिष्यन्ति। तत्र किञ्चित् गूढम् अस्ति,” इति स्टुमरः गूढविषये उत्साहितः सन् अवदत्। “ते किमपि न कथयन्ति यावत् तेषां पेटेन्टानि प्राप्नुवन्ति। किम्, ते कस्यचित् जनस्य चक्रिकां प्रति गन्तुं न अनुमन्यन्ते।”
“त्रयः जनाः, भवान् वदति?”
“आम्। त्रयः जनाः। किञ्चित् अप्रियदर्शनाः जनाः। तत्र एकः बालकः अपि अस्ति। अहं तं विस्मृतवान्। भवतः इव दृश्यते,” इति सः जोः प्रति अङ्गुलिं निर्दिश्य अवदत्।
“भवान् कदापि तेषां कस्यचित् दर्शनं कृतवान्?”
स्टुमरः शिरः अचालयत्।
“अहं मन्ये यत् ते नगरात् आगताः,” इति सः अनुमानं कृतवान्। “ते इतो दूरे आगताः यत् ते शान्ताः भूत्वा स्वप्रातराशविषये कार्यं कुर्युः, बाधां विना। अतः अहं अवदं यत् युष्माभिः तत्र न गन्तव्यम्। ते जनानां समीपे स्थातुं न इच्छन्ति।”
“मां कौतूहलं जनयति यत् स्थानं द्रष्टुम्,” इति जेरीः अवदत्।
अन्ये बालकाः सहमतिसूचकं मर्मरं कृतवन्तः।
“यदि इच्छन्ति तर्हि गच्छन्तु,” इति स्टुमरः अवदत्, स्कन्धौ कम्पयन्। “एतत् मम विषयः नास्ति। केवलं युष्मभ्यं कथयितुम् इच्छामि, एतावत् एव। ते अज्ञातजनानां समीपे स्थातुं न इच्छन्ति।”
“वयं तान् न बाधिष्यामः,” इति फ्रैंकः प्रतिज्ञातवान्। “किं वदन्ति, मित्राणि? किं वयं तत्र गच्छेम वा न?”
सामान्यतया, प्राचीनचक्रिकां परिवृते किञ्चित् गूढं स्थितम् इति मात्रं सर्वान् बालकान् तस्याः दिशायां गन्तुं उत्साहितं कृतवत्।
“वयं प्राचीनमार्गं प्रति गच्छेम,” इति जोः अवदत्। “अहं स्थानं द्रष्टुम् इच्छामि। एतत् अस्माकं कुत्रचित् गन्तुं स्थानं दास्यति।”
“निश्चयेन,” इति फिलः अङ्गीकृतवान्। “वयं मार्गे स्वमध्याह्नभोजनं करिष्यामः।”
“मतदानं तस्य पक्षे प्रतीयते,” इति फ्रैंकः स्मितेन अवदत्।
“आम्,” इति स्टुमरः आकृष्टवान्, तृणं स्फूर्तिपूर्वकं चर्वन्, “यदि युष्माभिः चक्रिकातः दूरीकृताः भवन्ति तर्हि मां न दोषयन्तु। अहं युष्मान् सावधानं कृतवान्।”
तस्य नेत्रे उज्ज्वले आस्ताम्। चक्रिकां परिवृते गूढं स्थितम् इति बालकेभ्यः कथयितुं तस्य सम्पूर्णः उद्देशः आसीत् यत् तान् तस्याः दिशायां प्रेषयेत्, यतः सः ज्ञातवान् यत् चक्रिका पुनः चालिता इति ज्ञाते सति स्थानस्य आकर्षणं बालकानां कृते भविष्यति। सः अपि त्रयाणां जनानां विषये किञ्चित् कौतूहलं अनुभवति स्म, ये स्थानस्य प्रभारे आसन्, सः च चिन्तितवान् यत् बालकाः किञ्चित् सूचनां प्राप्नुयुः, यत् सः प्राप्तुं न शक्तवान् आसीत्।
“शुभं भ्रमणं भवतु,” इति सः अवदत्, यदा सः कृषिगृहं प्रति प्रत्यागन्तुं प्रवृत्तः। “कस्यचित् कष्टे न पतन्तु।”
“वयं न पतिष्यामः,” इति ते तं विश्वासं दत्तवन्तः, ततः ते पथं प्रति प्रत्यागच्छन्।
ते चेटं मिलितवन्तः, यः इदानीं तक् स्ववस्तूनि प्राप्तुं प्रयत्नं कृतवान् आसीत्, सः च धूलौ पदाति गच्छन् स्वसहचरैः सह समानं कर्तुं उपायान् चिन्तयन् आसीत्। सः प्रतिशोधं न इच्छति स्म, सः च हास्यं सुखेन स्वीकृतवान्, हर्षेण स्मित्वा यदा तान् समीपे आगच्छन्तः अपश्यत्।
“युष्माभिः स्वयं अतीव बुद्धिमन्तः इति मन्यन्ते, न वा?” इति सः मिथ्याक्रोधेन अवदत्, यदा ते समीपे आगच्छन्। “मम पादेषु अतीव कण्टकाः सन्ति, यत् युष्माभिः मां गृहं प्रति वहितव्यम्।”
ततः सः अतिशयेन लङ्घयितुं प्रवृत्तः, यथा सः स्वमोजस्कान् पादत्राणानि च प्राप्तुं प्रयत्नेन पूर्णतया अशक्तः जातः।
“वयं त्वां पथस्य अन्तं प्रति न वहिष्यामः,” इति फ्रैंकः त्वरितं अवदत्। “यदि भवान् अस्माभिः सह गन्तुम् इच्छति तर्हि पादौ चालयतु।”
“कुत्र गच्छन्तः?”
“प्राचीनचक्रिकां प्रति। स्टुमरः अस्मभ्यं कथितवान् यत् स्थानं पुनः चालितम् अस्ति।”
“हुर्रे!” इति चेटः आक्रन्दितवान्। “अहं युष्माभिः सह धाविष्यामि!” इति सः स्वकठिनपादतलानां विषये सर्वं विस्मृत्य, सः जनसमूहं मुख्यमार्गं प्रति उन्मत्तधावने नेतुं प्रवृत्तः।