॥ ॐ श्री गणपतये नमः ॥

प्रतिफलम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा जालकराणां क्रियाणां पूर्णकथा परदिने ज्ञाता, तदा बेपोर्ट्-नगरं ज्ञातवत् यत् हार्डी-कुमारौ सर्वाधिकभयङ्कराणां समूहानां विघटने सफलौ अभवताम्, यः समूहः संघीयप्राधिकरणान् कदापि विफलीकृतवान् आसीत्

अङ्कल् क् तस्य सहयोगिनां ग्रहणानन्तरं फेन्टन् हार्डी गुप्तसेवाकर्मिणः कालं व्ययितवन्तःफ्रैङ्क् न्यूयार्क्-नगरस्य बर्जेस्-नामकस्य गूढपुरुषस्य स्मृतवान्, यस्य उल्लेखं अङ्कल् क् कृतवान् आसीत्, न्यूयार्क्-पुलिसाय प्रेषितं तारं फलितं यत् एषः पुरुषः गृहीतः, यः समूहस्य मस्तिष्कम् आसीत्, यः कूटमुद्राणां वितरणस्य व्यवस्थां कृतवान् आसीत्बार्मेट्-ग्रामस्य कपटिनः, कृष्णवस्त्रधारिणी दुष्टा अपि गृहीताः

मिल्ले यन्त्राणि,” श्रीहार्डी स्वपुत्रौ अकथयत्, “सर्वाधिकं पूर्णं कार्यक्षमं आसीत् यत् ते प्राप्तुं शक्नुवन्ति स्ममार्केल्, इतिप्रतीयते, कदाचित् निपुणः छायाङ्कनकारः आसीत्सः तेषां सङ्केतान् प्रदत्तवान् यैः ते संयुक्तराज्यमुद्राणां उत्तमं अनुकरणं कर्तुं शक्तवन्तः, अङ्कल् क् अन्यः पुरुषः तस्य साहाय्येन मुद्राः निर्मातुं शक्तवन्तःबर्जेस् तेषां योग्यं कागदं प्राप्तुं व्यवस्थां कृतवान्, वितरणस्य योजनां कृतवान्यदा वयं तस्य स्थानस्य आक्रमणं कृतवन्तः, तदा तेषां मध्ये प्रायः अर्धलक्षं लराणां नेट् कर्तुं पात्रे कूटमुद्राः आसन्।”

अधिकारिणां शीघ्रकार्यस्य कृते, समूहस्य एकः अपि सदस्यः पलायितःबर्जेस्-गृहेषु एकः नोटबुक् प्राप्तः, यस्मिन् तस्य कार्यकर्तृणां नामानि पताः आसन्, ये देशे कूटमुद्राः वितरन्ति स्म, परदिने प्रत्येकः पुरुषः गृहीतः

द्वौ गुप्तसेवाकर्मिणौ, यौ प्राचीनमिल्ले कूटमुद्राकाराणां अन्तिमग्रहणे साहाय्यं कृतवन्तौ, परदिने हार्डी-गृहे व्यक्तिगतरूपेण आगत्य कुमारौ अभिनन्दितवन्तौ

वयं सप्ताहप्रायं इतः परितः कार्यं कुर्वन्तः आस्मः एतेषां पुरुषाणां विषये साक्ष्यं प्राप्तुं,” एकः अकथयत्, “किन्तु कदापि प्राचीनमिल्लस्य चिन्तनं कृतवन्तःकिं भवन्तौ तस्य स्थानस्य विषये सन्देहं कृतवन्तौ?”

फ्रैङ्क् तस्मै अकथयत् यत् कथं ते प्रथमं ज्ञातवन्तः यत् अज्ञाताः मिल्लं स्वीकृतवन्तः, तस्य स्थानस्य प्रथमदर्शनस्य वृत्तान्तं कथितवन्तः

सत्यं वक्तुं,” सः अकथयत्, “मम प्रथमः सन्देहः अभवत् यदा अङ्कल् क् अस्माकं प्रतिफलं दातुं प्रस्तावं कृतवान्, यत् नद्याः लेस्टरं रक्षितुं साहाय्यं कृतवन्तःसः स्वस्य पाकेटात् द्वे पञ्चडलरमुद्रे निष्कास्य अस्मभ्यं प्रदातुं प्रस्तावं कृतवान्ततः अन्यः पुरुषः ते तस्मात् अपहृत्य, परिवर्त्य, पश्चात् पुनः अस्मभ्यं प्रदातुं प्रस्तावं कृतवान्।”

गुप्तसेवाकर्मी स्मितवान्

अङ्कल् क् भवन्तौ द्वे कूटमुद्रे प्रदातुं प्रस्तावं कृतवान्, अन्यः पुरुषः भीतः आसीत् यत् ते ज्ञाताः भविष्यन्ति, यतः ताः आगताः इति भवन्तौ ज्ञास्यन्ति।”

मम मतं यत् एषः एव तस्य विचारः आसीत्किन्तु एतत् मां सन्देहं कृतवान्ततः परं जोः अहं तस्य स्थानस्य निरीक्षणं कुर्वन्तः आस्मः, यतः सर्वं सन्देहास्पदं किमपि मिल्ले भवति इति प्रतीयते स्म, अतः वयं तेषां दर्शनं कर्तुं निश्चितवन्तः।”

भवन्तौ यत् कृतवन्तः तत् अतीव भाग्यशाली आसीत्एतत् चतुरकार्यम् आसीत्, अहं भवन्तौ आश्वासयामि यत् सरकारः एतत् विस्मरिष्यति।”

सरकारः एतत् विस्मृतवान्मासस्य अन्तात् पूर्वं हार्डी-कुमारौ एकसहस्रडलराणां चेकं प्राप्तवन्तौ, यत् कूटमुद्राकाराणां ग्रहणे तेषां भूमिकायाः प्रतिफलम् आसीत्

यथेष्टं धनम्,” चेट् मोर्टन् यदा एतत् श्रुतवान्, “मोटरबोटस्य ग्यासं क्रीतुं द्विवर्षाणां कृते, निश्चयेन।”

अङ्कल् क् तस्य समूहस्य विषये, ते सर्वे दीर्घकालस्य कारावासदण्डं प्राप्तवन्तःफ्रैङ्क् जोः लेस्टरस्य विषये विशेषान्वेषणं कृतवन्तः, ते स्वपितरं प्रार्थितवन्तः यत् बालकः सुष्ठु रक्षितः इति सुनिश्चितं कर्तुम्श्रीहार्डी-महोदयस्य प्रयासस्य फलितं यत्अङ्कल् क्बालकस्य मातुलः आसीत्, किन्तु दुष्टः छद्मवेषधारी आसीत्, यः अनाथाश्रमे बालकस्य दावीं कृतवान् आसीत्, यः तं अपराधजीवने पालयितुं योजनां कृतवान् आसीत्

बेपोर्ट्-नगरस्य एकः समृद्धः नागरिकः, यः प्रकरणस्य विषये श्रुतवान्, लेस्टरं गृहे स्वीकर्तुं प्रस्तावं कृतवान्, यत् सः विद्यालये प्रेषितः इति सुनिश्चितं कर्तुम्बालकः तदा अङ्कल् क्-सह अभवत् तत् अपेक्षया उज्ज्वलं भविष्यं प्राप्तवान्, हार्डी-कुमारौ अतीव प्रसन्नौ अभवताम्

वयं त्वां मोटरबोटेन सह नेष्यामः, लेस्टर्,” ते तं अकथयताम्

किं भवन्तौ करिष्यन्ति?” सः पृष्टवान्, तस्य मुखं प्रसन्नतया प्रकाशितम् अभवत्

निश्चयेन⁠—त्वं समूहस्य एकः अद्य।”

किं भवन्तौ मां सह नेष्यन्ति यदा भवन्तौ अन्वेषणं करिष्यन्ति?”

यदा वयं किं करिष्यामः?” जोः उक्तवान्

यदा भवन्तौ अन्वेषणं करिष्यन्ति।”

हार्डी-कुमारौ हसितवन्तौ

अहो, त्वं वक्तुम् इच्छसि यदा वयं अन्वेषकाः भवितुं प्रयत्नं कुर्मःवयं पश्यामः, लेस्टर्किन्तु सम्भावना यत् वयं दीर्घकालं यावत् अन्वेषकाः भवितुं अवसरं प्राप्स्यामःकूटमुद्राकाराः प्रतिदिनं बेपोर्ट्-नगरे कार्यं आरभन्ते, त्वं जानासि।”

तत् श्रेयस्करं यत् ते आरभन्ते,” जोः अययोजयत्

किन्तु हार्डी-कुमारौ अन्यान् साहसान् प्राप्तवन्तः, येषु ते अन्वेषकाणां रूपेण स्वस्य योग्यतां प्रदर्शयितुं अवसरान् प्राप्तवन्तः, ये प्राचीनमिल्ले तेषां भाग्ये आगतवन्तः तत् इव समयोचिताः आसन्एतेषां घटनानां विषये अग्रिमे ग्रन्थे वर्णितं भविष्यति, यः हार्डी बोय्ज्: मिसिङ्ग चम्स्इति नाम्ना उच्यते

यदा ते स्वस्य चेकं प्राप्तवन्तः, यत् सरकारतः कूटमुद्राकाराणां ग्रहणे तेषां चतुरकार्यस्य प्रतिफलम् आसीत्, तदा ते बैङ्कं चेट् मोर्टन् लेस्टर्, जेरी गिल्रय् फिल् कोहेन्, टोनी प्रीटो बिफ् हूपर् सह गतवन्तः, यतः हार्डी-कुमारौ स्वस्य मित्राणां आइस्क्रीम्-प्रदानेन उत्सवं कर्तुं प्रतिज्ञां कृतवन्तः, यत् मोटरबोट-धावनानुगतं भविष्यति, यस्मिन् टोनी, नेपोली-नौकायां, स्लूथ्-नौकां पराजयितुं द्वितीयं प्रयत्नं करिष्यति

मम मतं यत् दशडलराः पर्याप्ताः भविष्यन्ति,” फ्रैङ्क् अकथयत्, यदा सः चेकं कैशियरं प्रदत्तवान्। “शेषं धनेन वयं ग्यासं क्रीणीमः।”

भवन्तौ नवशतनवतिडलराणां जमा कर्तुम् इच्छन्ति?”

आम्।”

कैशियरः द्वे पञ्चडलरमुद्रे प्रदत्तवान्चेट् मोर्टन् एकां गृहीत्वा, दन्तैः दंशितवान्, क्षणं यावत् छतं प्रति चिन्तापूर्वकं दृष्ट्वा, ततः फ्रैङ्क् प्रति प्रत्यर्पितवान्

मम मतं यत् एषा उत्तमा अस्ति,” सः अकथयत्। “अद्य एतावत् कूटमुद्राणां प्रचलनं अस्ति यत् एकः अतीव सावधानः भवितुं शक्नोति।”


Standard EbooksCC0/PD. No rights reserved