॥ ॐ श्री गणपतये नमः ॥

संशयाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

जो, त्वं किं मन्यसे?” इति फ्रैङ्क् पृष्टवान्, यदा ते बेपोर्ट्-नगरं प्रति मोटरसायकलेन वेगेन गच्छन्ति स्म

अहं यथा विज्ञानिनः, तथा मम मातुलः क् अपि विज्ञानिनः इति मन्ये।”

मम अपि एतदेव मतम्किमर्थं नूतनप्रकारस्य प्रातराशस्य विषये एतावती गोपनीयता? किमर्थं ते लेस्टरं अपि कार्यकक्षे सह प्रवेशं ददति?”

अत्र किञ्चित् संदिग्धम् अस्तिइदानीं स्पष्टम् अस्ति यत् मातुलः क् स्वस्थाने अन्यजनानां सान्निध्यं इच्छति।”

सः दीनः बालकः तैः सह एकाकी जीवनं नयतिआश्चर्यम् अस्ति यत् सः तेषां पार्श्वात् पलायते।”

सः अन्यत्र गन्तुं अर्हति इति मन्येसः शोभनः बालकः इति प्रतिभाति,” इति जोः उत्तरम् अददात्

भवतः किञ्चित् अपि निश्चितं प्राप्तम्, परं तत् यत् तस्मिन् पुरातने चक्रिकायां किं भवति इति विषये अस्माकं संशयः अतीव प्रबलः अस्ति।”

अहं तस्य गुप्तकक्षस्य यन्त्राणां दर्शनं कर्तुम् इच्छामि यत् तेन बालकेन उक्तम्।”

फ्रैङ्क् किञ्चित् कालं मौनम् अवलम्बत

यदि मातुलः क् अस्मान् अद्य तत्र दृष्टवान् भवेत्इदानीं यदि कदापि पुनः गच्छामः तर्हि असौ संशयितः भविष्यतिसः अस्मभ्यं तत्र गन्तुम् आदिष्टवान्, इदानीं यदि पुनः अस्मान् तत्र द्रक्ष्यति तर्हि संशयितः भविष्यति।”

वयं पितरं तस्य स्थानस्य विषये यत् जानीमः तत् कथयामः।”

परं फ्रैङ्क् एतां सूचनां निराकृतवान्

यावत् किञ्चित् निश्चितं प्राप्नुमः तावत् स्वकीयैः उपायैः कार्यं करिष्यामः,” इति सः अवदत्। “यदि वास्तविकं प्रमाणं प्राप्नुमः तर्हि पितरं कथयितुं शक्नुमःइदानीं तु केवलं अस्माकं संशयाः एव सन्ति।”

बेपोर्ट्-नगरं प्रति गच्छन्तः हार्डी-बालकौ तस्य प्रकरणस्य विविधाः पक्षाः विचारितवन्तौ, यद्यपि तौ अङ्गीकृतवन्तौ यत् पुरातनायां चक्रिकायां त्रयः पुरुषाः यानि रहस्यमयानि कार्याणि कुर्वन्ति तानि विज्ञानसम्बद्धानि सन्ति, तथापि तौ अवगतवन्तौ यदि तौ अतीव सूक्ष्मतया अन्वेषणं कुरुतः तर्हि गम्भीरसमस्यायां पतितुं शक्नुतः

वयं किञ्चित् कालं प्रतीक्षां कुर्मः श्रवणेन सज्जाः भवामः,” इति फ्रैङ्क् निश्चितवान्। “यदि ते जनाः जालसाजी-व्यापारे सन्ति तर्हि ते स्वयम् एव प्रकटीभविष्यन्तितदा वयं तत्र उपस्थिताः भविष्यामः।”

यदा बालकौ गृहं प्राप्तवन्तौ तदा तौ गोष्ठे किञ्चित् कालं क्रीडितवन्तौ, अकस्मात् मुष्टियुद्धं कृतवन्तौ, अन्ते स्नानं कृत्वा गल्लीं प्रति गतवन्तौसा निद्रालुः शनिवासरस्य अपराह्णः आसीत्, नगरं अतीव नीरवम् आसीत्

अत्र किमपि भवति,” इति फ्रैङ्क् अवदत्। “वयं ग्रामे एव स्थातव्यम् आसीत्।”

वयं मोटरनौकया किञ्चित् कालं गन्तुं शक्नुमः।”

शोभनम्चलामः।”

परं तस्मिन् एव काले तौ अपराह्णस्य द्रुतगतिरथस्य शब्दं श्रुतवन्तौबहवः बालकाः इव तौ अपि रथेषु दुर्बलतां धरतः स्मतेषां महत् आकर्षणम् आसीत् यत् तौ बेपोर्ट्-नगरं प्रति गच्छतः रथान् द्रष्टुं, तेषां नगराणां विषये चिन्तयितुम्कदाचित् विद्यालयः अतीव अप्रियः भवति स्म तदा तौ रेलस्थानकं गच्छतः स्म, प्रथमं रथम् आरुह्य विचित्रदेशान् गन्तुम् इच्छतः स्मकिन्तु तौ कदापि एतादृशं साहसं अकुरुताम्, यतः विवेकः सर्वदा तौ रक्षति स्म, परं रथानां रेलपथानां आकर्षणं तौ अद्यापि गृह्णाति स्म

तौ गल्लीं प्रति गतवन्तौ, स्थानकस्य प्राङ्गणं प्राप्तवन्तौ यदा द्रुतगतिरथः आगच्छति स्मतौ कतिपयान् यात्रिणः दृष्टवन्तौ, यन्त्रचालकं दृष्टवन्तौ यः गर्वेण स्वस्थाने उपविष्टः आसीत्, नियन्तारं दृष्टवन्तौ यः सुन्दरं वस्त्रं धरति स्म, रथम् आरोहतः जनान् दृष्टवन्तौ

अकस्मात् फ्रैङ्क् स्वभ्रातरं स्पृष्टवान्

सः मार्केल् अस्ति वा?” इति सः पृष्टवान्

जोः तस्य दृष्टिं अनुसृतवान्एकस्य पुल्मन्-रथस्य सोपानसमीपे परिचितः पुरुषः आसीत्, यस्य शिरोवस्त्रं नेत्रोपरि आसीत्सः निश्चितं मार्केल् आसीत्, यः पुरातनायाः चक्रिकायाः मातुलस्य क्-स्य सहकारी आसीत्

यत् बालकयोः ध्यानम् आकृष्टवत् तत् आसीत् यत् मार्केल् स्वबाहुपार्श्वे स्थूलं कागदस्य पुटकं धरति स्म

सः तौ दृष्टवान्, परं तस्य व्यवहारे किञ्चित् गोपनीयम् आसीत्, यत् हार्डी-बालकौ समीपस्थस्य स्तम्भस्य छायायां स्वयम् अदृश्यौ अभवताम्

मार्केल् रथसमीपे विश्राम्यति स्म, कदाचित् चिन्तितः इव दृष्ट्वा, यथा कस्यचित् प्रतीक्षां कुर्वन्

कतिपयक्षणेषु, यदा नियन्तासर्वे आरोहन्तु!” इति अकथयत्, तदा एकः दीर्घः कृशमुखः पुरुषः सुन्दरं कृष्णं श्मश्रु धरन् रथात् निर्गतवान्सः शीघ्रं मार्केल्-स्योपरि दृष्ट्वा, शीघ्रं मस्तकं कम्पयित्वा, मन्दस्वरे किमपि अकथयत्, मार्केल् तस्मै पुटकं दत्तवान्दीर्घः पुरुषः तत् स्वहस्तात् गृहीत्वा, शीघ्रं पृष्ठं कृत्वा पुनः रथे प्रविष्टवान्

मार्केल्, एतत् व्यवहारं समाप्य, स्वकीये स्कन्धे कम्पनं कृतवान् यथा कस्यचित् अप्रियभारात् मुक्तः अभवत्, शीघ्रं पादं परिवर्त्य गतवान्सः स्थानके प्रविष्टवान् यदा रथः प्रस्थातुम् आरब्धवान्

सर्वं व्यवहारः कतिपयक्षणेषु समाप्तः, प्राङ्गणे कस्यचित् ध्यानं आकृष्टवान् केवलं हार्डी-बालकयोःये केचन पुटकस्य दानं दृष्टवन्तः ते तस्मिन् महत्त्वं दत्तवन्तःहार्डी-बालकौ अपि यदि मार्केल्-स्य पुरातनचक्रिकायाः रहस्येन सम्बन्धः आसीत् तर्हि तौ तस्मिन् अधिकं ध्यानं दत्तवन्तौ

फ्रैङ्क्, त्वं तस्य विषये किं मन्यसे?”

मार्केल् नूतनप्रातराशस्य निदर्शनं प्रेषितवान् भवेत्।”

सः अतीव गोपनीयः आसीत्।”

अहं तथा एव वदामियथा सः बम्बं ददाति तथा प्रतीयते तु प्रातराशम्सः रथस्य प्रस्थानसमये एव प्रतीक्षां कृतवान् यावत् अन्यः पुरुषः तत् ग्रहीतुं आगच्छत्।”

तस्मिन् प्रातराशस्य किमपि नास्ति।”

अहम् अपि तथा एव मन्येस्पष्टम् अस्ति यत् मार्केल् तस्य चौरसमूहः नगरे कस्यचित् सह सम्पर्कं कुर्वन्तित्वं स्मरसि यत् लेस्टर् अवदत् यत् मार्केल् प्रतिक्षणं बेपोर्ट्-नगरं पुटकं धरन् आगच्छति स्मतत् तेषां एकं पुटकं आसीत्।”

भवतः एतत् किञ्चित् अधिकं प्रमाणम् अस्ति।”

तेषां यावत् रज्जुं ददामः तावत् ते स्वयम् एव म्रियन्तेअहं निश्चितं मन्ये यत् तस्मिन् पुटके प्रातराशस्य स्थाने जालसाजी-मुद्राः सन्तिएषः मार्केल् मम दृष्ट्या चौरः प्रतीयते, तस्य दीर्घः मित्रः अपि रथे अतीव विश्वसनीयः प्रतीयतेमम मतम् अस्ति यत् ते चक्रिकायां मुद्राः निर्मान्ति, ततः ताः रथस्य कस्यचित् पुरुषाय ददति, सः अन्यनगरं प्रति वितरणाय नयति।”

तत् तथा एव प्रतीयते,” इति जोः अङ्गीकृतवान्। “त्वं ज्ञातुं शक्नोसि यत् मार्केल्-स्य मनसि किमपि आसीत् यदा सः पुटकं दत्तवान्सः अतीव चञ्चलः आसीत्।”

बालकौ गल्लीं प्रति गतवन्तौ, दिनस्य घटनाः विचारयन्तौतौ अपराह्णस्य शेषं भागं बार्मेट्-खाड्यां स्लूथ्-नौकायां व्यतीतवन्तौतस्मिन् काले तौ चक्रिकायाः प्रकरणं मनसः निष्कासितवन्तौ, फ्रैङ्क्-स्य उक्तिवत् यदि ते जालसाजी-मुद्राकाराः सन्ति तर्हि ते अन्ततः स्वयम् एव प्रकटीभविष्यन्ति इति सन्तुष्टौ अभवताम्

यदा तौ सायंकाले भोजनाय गृहं प्राप्तवन्तौ तदा तौ पितरं यत् ज्ञातवन्तौ तत् अकथयताम्परं फेन्टन् हार्डी स्वयम् जालसाजी-मुद्राणां प्रश्नम् उत्थापितवान् यदा सः ताभ्याम् अकथयत् यत् सः अपराह्णे संघीयप्राधिकारिभ्यः तारं प्राप्तवान् यस्मिन् तस्य अन्वेषणं प्रगमयितुं निवेदितम् आसीत्

तेषां प्रमाणम् अस्ति यत् गतत्रयदिवसेषु दशसहस्राधिकाः जालसाजी-मुद्राः प्रचलिताः सन्ति,” इति सः बालकाभ्याम् अकथयत्। “एतत् प्रकरणं सीमातिक्रमं करोति।”

ल् ब्लम् अपि मौनम् एव अस्ति वा?” इति फ्रैङ्क् पृष्टवान्

तस्मात् एकं शब्दम् अपि प्राप्यतेअहं मन्ये यत् सः संस्थायाः प्रमुखानां विषये किमपि जानातिअहं मन्ये यत् सः केवलं साधनम् आसीत्, यः मुद्राः प्रचलयितुं नियुक्तः आसीत्परं अहं इच्छामि यत् युवां किमपि सूचनां प्राप्तुं प्रयत्नं कुरुथःएतत् मम अतीव साहाय्यं करिष्यति यदि वयं एतान् जालसाजी-मुद्राकारान् पातयितुं शक्नुमःततः, महान् पुरस्कारः अपि अस्ति।”

वयं यथाशक्ति प्रयत्नं करिष्यामः,” इति तौ प्रतिज्ञातवन्तौ

, गुप्तरूपेण, तौ चिन्तितवन्तौ यत् फेन्टन् हार्डी किं मन्येत यदि सः जानीयात् यत् तौ एतस्मिन् प्रकरणे कियत् कार्यं कृतवन्तौ, कियत् प्रमाणं संगृहीतवन्तौ, यत् विलो-नद्याः पुरातनायाः चक्रिकायाः जालसाजी-मुद्राकाराणां कार्यकलापैः सह सम्बन्धः अस्ति इति सूचयति

यदि युवां एतस्मिन् प्रकरणे किमपि निश्चितं प्राप्नुथः,” इति फेन्टन् हार्डी स्मितेन अवदत्, “अहं स्वीकरिष्यामि यत् युवां अन्वेषकत्वे किञ्चित् योग्यता धरथः⁠—”

फेन्टन्, मा तौ प्रोत्साहय,” इति श्रीमती हार्डी आक्षेपं कृतवती

निरर्थकम्, लौरा,” इति सः उत्तरम् अददात्। “यदि तौ अन्वेषकाः भवितुम् इच्छतः, यदि तयोः तत्र प्रतिभा अस्ति, तर्हि जलं प्रवहन्तुं निवारयितुं यथा शक्यते तथा तौ निवारयितुं शक्यतेतौ द्वयोः कठिनप्रकरणयोः शोभनं कार्यं कृतवन्तौ।”

अहं अनुमानं करोमि यत् अस्माभिः एतस्मिन् प्रकरणे अपि किञ्चित् कार्यं करिष्यते,” इति फ्रैङ्क् विश्वासेन अवदत्


Standard EbooksCC0/PD. No rights reserved