फ्रैङ्कः स्वभ्रातुः पार्श्वे भूमौ निपपात।
सः टॉर्चं निरुद्धवान्। कक्षः अन्धकारे आसीत्। तत्क्षणम् एव सः भूमेः एकस्मिन् विदारेण प्रकाशस्य दीप्तिं द्रष्टुं शक्तवान्।
भूमौ निपत्य सः विदारेण अधः कक्षं द्रष्टुं शक्तवान्।
यत् सः दृष्टवान् तत् दृष्ट्वा सः विजयोत्साहस्य आह्वानं कर्तुम् अभ्यासीत्। कक्षे त्रयः पुरुषाः आसन्, यवचक्रस्य त्रयः पुरुषाः—अङ्कल् डॉक्, तस्य सहचरः, मार्केल् च। ते एकस्य यन्त्रस्य पार्श्वे स्थितवन्तः, यत् लघु मुद्रणयन्त्रम् इव दृश्यते। तेषां बाहवः उन्नताः आसन्, ते मसीयुक्ताः अप्रणाः धृतवन्तः।
मुद्रणयन्त्रं स्थिरं गर्जति स्म, मार्केल् च तस्मिन् विचित्रस्य हरितवर्णस्य कागदस्य लघुपत्राणि योजयति स्म।
किन्तु यत् यन्त्रस्य पार्श्वे नीचे मेजे स्थापितम् आसीत् तत् हार्डी-कुमारयोः विशेषरूपेण ध्यानम् आकर्षितवत्।
तत्र ते सुव्यवस्थितानि नूतनानि मुद्रापत्राणां बण्डलानि दृष्टवन्तः। तानि नीचे मेजे उच्चं स्थापितानि आसन्, प्रत्येकं बण्डलं लघु कागदस्य आवरणे आसीत्, तेषां मूल्यं पञ्चतः पञ्चाशद् डॉलरपर्यन्तम् आसीत्।
“ते जाली मुद्रां मुद्रयन्ति!” इति फ्रैङ्कः उपांशु उक्तवान्।
जोः अङ्गीकृतवान्। तयोः उत्साहः आसीत्। यद्यपि तौ जानीतः यत् तानि मुद्रापत्राणि जाली आसन्, तथापि तेषां सैकडशतानां नूतनानां हरितवर्णानां मुद्रापत्राणां दर्शनं मनोहरम् आसीत्।
तयोः कक्षस्य दृष्टिः सीमिता आसीत्, किन्तु पार्श्वतः पार्श्वं गच्छन्तौ तौ क्रमेण तस्य लघुकक्षस्य सर्वाणि विवरणानि ग्रहीतुं शक्तवन्तौ। मुद्रणयन्त्रस्य निरन्तरं गर्जनं श्रुत्वा तौ त्रयाणां पुरुषाणां वाचः श्रुतवन्तौ।
“एतत् प्रेषणं प्रेषितं चेत् वयं सुखेन भविष्यामः,” इति अङ्कल् डॉक् उक्तवान्।
“यदि वयं तत् सर्वं स्थापयितुं शक्नुमः,” इति मार्केल् गुणगुणायितवान्।
“वयं तत् सर्वं स्थापयिष्यामः एव,” इति अन्यः पुरुषः उक्तवान्। “अद्यावधि अस्माकं किमपि कष्टं न अभवत्। बर्जेस् तस्य च समूहः तेषां सौद्यस्य भागं सुष्ठु निर्वाहितवन्तः।”
“ते बेपोर्टतः दूरं स्थिताः चेत् श्रेयः,” इति मार्केल् उक्तवान्। “प्रथमं वयं जानीमः, ते मन्यन्ते यत् धनं अत्रतः आगच्छति।”
“किमर्थं मन्येरन्?” इति अङ्कल् डॉक् उक्तवान्। “तत् अन्यनगरेषु अपि प्रेष्यते यथा बेपोर्ट।”
“सः मूर्खः पॉल् ब्लम् प्रायः खेलं व्यर्थं कर्तुम् अभ्यासीत्।”
“सः किमपि वक्तुं न शक्नोति। सः न जानाति यत् सामग्री कुतः आगच्छति। मम मतं यत् सः मन्यते यत् वयं यवचक्रे स्मः, किन्तु सः निश्चितः न अस्ति। सः अस्मान् न प्रकटयिष्यति।”
“तथापि,” इति मार्केल् उक्तवान्, “सर्वं समाप्तं चेत् अहं निर्वाणं प्राप्स्यामि, वयं अत्रतः निर्गन्तुं शक्नुमः। एतत् पेटेण्ट् प्रातराशस्य कथा किञ्चित् कालं यावत् उत्तमा अस्ति, किन्तु ग्रामीणाः अतिकुतूहलिनः। कृषकाः वदन्ति यत् वयं तेषां कृते यवचक्रं न करिष्यामः।”
“ते वदन्तु। वयं सप्ताहस्य अन्ते अत्रतः निर्गमिष्यामः। यत् त्वया अस्माकं कृते अन्तिमं फोटोएङ्ग्रेविंगं कृतं तत् उत्तमम् अस्ति। तत् मूलतः भिन्नं इति वक्तुं विशेषज्ञः आवश्यकः। तस्य दशानां प्रेषणात् वयं पञ्चाशत् सहस्रं डॉलरं करिष्यामः।”
“तत् पर्याप्तम् अस्ति,” इति मार्केल् स्वीकृतवान्, प्रशंसया प्रसन्नः, “किन्तु अहं सर्वदा उक्तवान् यत् अस्माकं कागदः अतिलघुः अस्ति। तस्य किञ्चित् अधिकं स्थूलं भवितव्यम्। किन्तु तत् अनुकरणं कर्तुं अतिकठिनम् अस्ति। वास्तविकं बैङ्कनोटस्य कागदः किञ्चित् गुरुतरः अस्ति।”
“अद्य रात्रौ त्वं किमर्थं चिन्तितः असि, मार्केल्?” इति अङ्कल् डॉक् पृष्टवान्। “त्वं सर्वां रात्रिं चिन्तितः चञ्चलः च असि। प्रथमं त्वं मन्यसे यत् कोऽपि यवचक्रं परितः गुप्तं भ्रमति। अधुना त्वं भीतः असि यत् वयं सर्वे पकडिष्यामहे। सप्ताहस्य अन्ते वयं अत्रतः निर्गमिष्यामः धनस्य सुखं भोक्ष्यामहे। एतत् संयुक्तराज्येषु कृतं सर्वाधिकं जालीमुद्रायाः सौद्यम् अस्ति। अहं मन्ये यत् त्वं स्वयम् अभिमानं अनुभविष्यसि। सर्वं समाप्तं चेत् वयं प्रत्येकं चतुर्थांशं सहस्रं डॉलरं मूल्यवन्तः भविष्यामः।”
“सावधानतायाः अधिकं कारणम् अस्ति। एतादृशे खेले त्वं स्वपदं रक्षितुं आवश्यकम् अस्ति।”
“किं वयं स्वपदं न रक्षितवन्तः? कः एतस्य प्राचीनस्य यवचक्रस्य विषये सन्देहं करिष्यति? बेपोर्टे एव हार्डी, अन्वेषकः, निवसति। सः कदापि किमपि सन्देहं न कृतवान्। संघीयाः अन्वेषकाः मन्यन्ते यत् अस्माकं कारखाना बार्मेट् ग्रामस्य पृष्ठे वने कुत्रापि अस्ति!”
“यवचक्रं ग्रहीतुं उत्तमः विचारः आसीत्, अहं स्वीकरोमि। किन्तु यावत् शीघ्रं वयं अत्रतः निर्गच्छामः तावत् श्रेयः।”
“श्रेयः, अन्तिमं मुद्रापत्राणां समूहः अद्य रात्रौ समाप्तः भविष्यति। वयं श्वः प्रातः निर्गमिष्यामः यन्त्राणि च शीघ्रं प्रेषयिष्यामः।”
फ्रैङ्कः स्वभ्रातुः पार्श्वे स्पृष्टवान्। एते जालीमुद्राकाराः शीघ्रं पलायनं योजयन्ति!
ते भूमेः विदारेण ईक्षितवन्तः, त्रयः पुरुषाः यन्त्रस्य गर्जनं श्रुत्वा मेजे मुद्रापत्राणि योजयन्तः चलन्तः दृष्टवन्तः।
“कर्मणः अपेक्षया धनं कर्तुं सुलभः मार्गः,” इति अङ्कल् डॉक् सन्तुष्टस्मितेन उक्तवान्।
“अहं स्वभागेन विश्वं भ्रमिष्यामि,” इति द्वितीयः पुरुषः उक्तवान्।
“त्वं किं करिष्यसि, मार्केल्?”
“अहं अश्वान् अनुसरिष्यामि। अहं अमेरिकायाः प्रत्येकं धावनपथं द्रष्टुं गमिष्यामि। अहं स्वधनं द्विगुणं करिष्यामि।”
“त्वं तस्य प्रत्येकं पैसां हरिष्यसि।”
“कोऽपि अवसरः न अस्ति।”
अङ्कल् डॉक् स्मितवान्।
“प्रतीक्षां कुरु। त्वतः चतुराः पुरुषाः अश्वेषु स्वसर्वं धनं हृतवन्तः।”
फ्रैङ्कः जोः च यावत् श्रुतवन्तः यावत् दृष्टवन्तः च तावत् तौ ज्ञातवन्तौ यत् यवचक्रस्य त्रयाणां पुरुषाणां क्रियाकलापानां स्वरूपे कोऽपि सन्देहः न अस्ति। तौ जालीमुद्रायाः कारखानां क्रियाशीलं दृष्टवन्तौ, त्रयाणां पुरुषाणां संभाषणात् निश्चितं यत् एषः कारखाना आसीत् यः गतकिञ्चित् सप्ताहेषु पूर्वदिशायां जालीमुद्रापत्राणि प्रेषितवान्।
जालीमुद्राकाराः स्पष्टतया अन्तिमं मुद्रापत्राणां प्रेषणं समाप्य कारखानां बन्दं कृत्वा दूरं गच्छन्ति। हार्डी-कुमारयोः शीघ्रं कार्यं कर्तुं आवश्यकम् आसीत्।
“वयं निर्गच्छन्तः कुत्र गमिष्यामः?” इति मार्केल् उक्तवान्।
“वयं विभजिष्यामहे,” इति अङ्कल् डॉक् उत्तरितवान्। “वयं न्यूयॉर्के मिलिष्यामः।”
“कुत्र?”
“वयं बर्जेस् तस्य गृहे मिलिष्यामः। त्वं स्मरसि नु न स्थानं?” अङ्कल् डॉक् फोर्टीज् इति स्थानं दत्तवान्, फ्रैङ्कः च तत् तत्क्षणं स्मृतौ स्थापितवान्। जालीमुद्राकाराः अस्माकं हस्तात् स्खलिताः चेत् तत् उपयोगी भवेत्।
सः स्वकष्टकरस्थानात् मन्दं मन्दं उत्थितवान्, जोः च तस्य अनुकरणं कृतवान्। फ्रैङ्कः द्वारं प्रति मार्गं नीतवान् यत् प्रवेशस्थानं प्रति उद्घाटितम् आसीत्।
“वयं अत्रतः निर्गच्छामः,” इति सः उपांशु उक्तवान्।
“वयं किं करिष्यामः?”
“वयं बेपोर्टं गत्वा साहाय्यं प्रार्थयिष्यामः। वयं एतान् पुरुषान् एकाकिनौ न समर्थौ।”
“वयं कथं निर्गमिष्यामः? छत्या निर्गन्तुं कोऽपि उपयोगः न अस्ति। पुनः तं वृक्षं प्राप्तुं प्रयत्नं कुर्वन्तौ वयं स्वकण्ठं भञ्जयिष्यावः।”
“वयं सोपानैः अधः गच्छामः,” इति फ्रैङ्कः शान्तं उक्तवान्।
“प्रवेशद्वारेण च निर्गच्छामः?”
“तत् केवलं अन्तः बोल्टितं स्यात्। यदि वयं तस्य कार्यकक्षस्य द्वारं पारं कर्तुं शक्नुमः तर्हि सर्वं श्रेयः।”
“आगच्छ, तर्हि।”
फ्रैङ्कः मार्गं नीतवान्। सः प्रवेशस्थाने उपस्थितवान्। उभौ बालकौ लघु स्नीकर्स् धृतवन्तौ ये अल्पं शब्दं करोति स्म।
क्रमेण क्रमेण तौ सोपानैः अधः अगच्छताम्। क्रमेण क्रमेण तौ जालीमुद्राकाराणां कक्षं प्रति नीयमानस्य प्रवेशस्थानस्य समीपं आगतवन्तौ। तौ मुद्रणयन्त्रस्य मन्दं शब्दं त्रयाणां पुरुषाणां अस्पष्टाः वाचः च श्रुतवन्तौ।
ते अन्ते प्रवेशस्थानं प्राप्तवन्तौ। कार्यकक्षस्य द्वारस्य अधः पीतवर्णस्य प्रकाशस्य रेखा दृष्टवन्तौ। सोपानाः यवचक्रस्य अधः प्रति गच्छन्ति स्म।
प्रत्येकः बालकः निःश्वासं धृतवान् यदा सः अग्रे सोपानानां श्रेणीं प्रति गच्छति स्म। अत्र, यदि कुत्रापि, तौ श्रुताः भवितुं सन्देहः आसीत्।
किन्तु कक्षे मन्दाः वाचः निरन्तरं आसन्; मुद्रणयन्त्रस्य स्थिरं गर्जनं निर्विघ्नं प्रचलति स्म। फ्रैङ्कः सोपानानां शिखरं प्राप्तवान्। जोः अनुगतवान्।
ते मन्दं मन्दं सोपानैः अधः अगच्छताम्। फ्रैङ्कः अधः विशालकक्षे यवचक्रस्य यन्त्राणां अस्पष्टाः आकृतयः दूरे च द्वारस्य कृष्णवर्णस्य आकृतिं दृष्टवान्। एकवारं तौ द्वारं प्राप्तवन्तौ चेत् तौ अपेक्षाकृतं सुरक्षितौ भविष्यतः।
तस्य मनसि एतत् विचारः आगतवान् यदा तस्य पादः अकस्मात् कस्यापि दृढवस्तुनि आहतवान्।
अल्पः शब्दः अभवत्, वस्तु चलितवत्, ततः सः सोपानैः अधः कोलाहलेन पतितवान् यत् यवचक्रस्य एकस्मात् अन्तात् अपरं अन्तं प्रति प्रतिध्वनिं जागृतवत्।
सः सोपानेषु स्थापितं बाल्टिं आहतवान्!
शब्दः अनवगतः न भविष्यति—सः ज्ञातवान्। एकेन उछलनेन सः सोपानानां अधः प्राप्तवान्। द्वारेण पलायनं कर्तुं समयः न आसीत्, यतः सः पूर्वं एव श्रुतवान् यत् कोऽपि उपरि कार्यकक्षस्य भूमिं पारं धावति स्म। तौ गुप्तं स्थापितुं आवश्यकम् आसीत्, शीघ्रं च।
जोः तस्य पृष्ठे आसीत्।
फ्रैङ्कः परिवर्तितवान् च हस्ते उपस्थितं उद्घाटितं द्वारं प्रति धावितवान्। बालकौ एकस्य अन्धकारितस्य प्रस्तरकक्षस्य अन्तः स्वयं प्राप्तवन्तौ यस्मिन् किञ्चित् प्रकाशे अनेकानि यन्त्राणां महावस्तूनि अस्पष्टतया विभक्तानि आसन्।
उपरि भूमेः तौ वाचः श्रुतवन्तौ। द्वारम् उद्घाटितम्। फ्रैङ्कः पृष्ठतः ईक्षितवान् च सः सोपानानां पार्श्वे भित्तौ प्रकाशस्य किरणं दृष्टवान्।
“अहं निश्चितं श्रुतवान् यत् शब्दः अभवत्!” इति मार्केल् वदति स्म। “अहं तस्य कारणं ज्ञातुं गच्छामि।”