॥ ॐ श्री गणपतये नमः ॥

सावधानस्य सूचनाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

त्रयः दिवसाः अनन्तरं, फेन्टन् हार्डी, यः गृहात् व्यापारार्थं दूरं गतः आसीत्, एकां सूचनां प्राप्तवान्

द्वारे स्थापितं पुरुषं कश्चन अपश्यत्हार्डी-कुमाराः विद्यालये आसन्, हार्डी-महिला रसोडायां व्यस्ता आसीत्सा अग्रद्वारस्य घण्टां श्रुत्वा उत्तरं दातुं गता

किन्तु यदा सा द्वारं उद्घाटितवती, तदा कश्चन अपि दृश्यमानः आसीत्

सा बहिः दृष्ट्वा एकं पुरुषं वेगेन विपरीतदिशि गच्छन्तं दृष्टवतीएका महिला शिशुयानेन सह गृहस्य समीपे विचरन्ती आसीत्, दूरे द्वौ पुरुषौ कोणे स्थित्वा वार्तालापं कुर्वन्तौ आस्ताम्

किञ्चित् आश्चर्यचकिता, स्वस्य कर्णौ मोहितवन्तौ इति चिन्तयन्ती, सा द्वारं निग्रहीतुं प्रवृत्ता, यदा एकं श्वेतं वस्तु स्वस्य पादयोः पतितं दृष्टवती

तत् एकं सस्तं लिफाफा आसीत्, मुद्रितं, फेन्टन् हार्डी इति नाम पेन्सिलेन लिखितं

हार्डी-महिला तत् उपादाय, कौतूहलेन परीक्षितवती, ततः गृहं प्रविश्य स्वस्य पत्युः अध्ययनकक्षस्य मेजे स्थापितवतीएवं प्रकारेण द्वारे पत्राणि स्थापितानि भवन्ति इति असामान्यं आसीत्, यतः कदाचित् अनामिकाः पत्राः जासूसाय दीयन्ते, येषु तस्य कार्याणां विषये सूचनाः अथवा सल्लाहः दीयतेएतेषां बहुभिः सः कोऽपि ध्यानं ददाति, यद्यपि कदाचित् मूल्यवान् सूचना एवं प्रकारेण तस्य ज्ञाने आगच्छति

इदम् अपि एवं प्रकारस्य सूचना इति हार्डी-महिला निर्णीतवती, यतः एतत् प्रेषितवान् पुरुषः घण्टां वादयित्वा शीघ्रं गन्तुं सावधानः आसीत्

हार्डी-महोदयः तस्य दिवसस्य सायंकाले एव गृहं प्रत्यागतवान्सः बार्मेट् ग्रामं गतवान् आसीत्, यत्र संघीयाः अधिकारिणः द्वौ पुरुषौ सावधानतया पश्यन्ति, यौ जालसाजैः सह संलग्नौ इति चिन्त्यतेहार्डी-महोदयः एकं पुरुषं समीपस्थं नगरं अनुसृतवान्, तं एकां स्त्रियां काले वस्त्रे धृतवतीं एकं लघु पैकेजं दत्तवन्तं दृष्टवान्, या शीघ्रं जने समुदाये अदृश्यतकिन्तु प्रसिद्धः जासूसः तां स्त्रियं जानाति स्म, यत्र सा आवश्यकता समये प्राप्तुं शक्यते इति जानाति स्म

कुमाराः विद्यालयात् प्रत्यागतवन्तः, स्वस्य पुस्तकानि गृहे स्थापितवन्तः, चेट् मोर्टन् सह मोटरबोटेन प्रवासं कर्तुं प्रस्थितवन्तःयदा हार्डी-महोदयः प्रत्यागतवान्, तदा सः स्वस्य डाकं पश्यन् सायंकालस्य पत्रिकां पठितुं प्रवृत्तः आसीत्, यदा तस्य पत्नी द्वारे स्थापितां सूचनां स्मृतवती

अद्य सायंकाले कश्चन तव कृते एकं पत्रं स्थापितवान्,” सा उक्तवती। “अहं द्वारस्य घण्टां श्रुतवती, किन्तु यदा अहं उत्तरं दातुं गता, तदा द्वारे कश्चन आसीत्अहं एकं पत्रं उपादाय तव अध्ययनकक्षस्य मेजे स्थापितवती।”

फेन्टन् हार्डी अध्ययनकक्षं प्रविश्य पत्रं उपादाय लिफाफां विदारितवान्तत्र एकं पात्रं सस्तं कागदस्य आसीत्, यस्मिन् किञ्चित् पङ्क्तयः पेन्सिलेन लिखिताः आसन्

सः सन्देशं मन्दं हसन् पठितवान्, ततः पत्रं स्वस्य पत्न्यै दत्तवान्

कश्चन मां भयभीतं कर्तुं प्रयत्नं करोति,” सः उक्तवान्

सा पत्रं उपादाय पठितवतीएकस्य क्रूरस्य, असुस्थिरस्य हस्तस्य, सा निम्नलिखितं पठितवतीः

अस्य जालसाजी-प्रकरणं त्यज, अन्यथा वयं तव पृष्ठस्य वस्त्रं अपहरिष्यामः। वयम् अस्य क्रीडां सुसम्यक् जानीमः। एषा तव कृते सावधानता भवतु। दरिद्रः ब्लम् अत्यन्तं बाह्यः अस्ति। तं मोचय।

हार्डी-महिला चिन्तिता दृष्ट्वा उक्तवती

अस्य पत्रस्य विषये त्वं किं करिष्यसि?” सा पृष्टवती

जासूसः कन्ध्रं कम्पितवान्

निश्चयेन उपेक्षां करिष्यामि।”

किन्तु ते त्वां हिंसितुं शक्नुवन्ति।”

ते प्रयत्नं करिष्यन्तिते प्रथमाः सन्ति ये मां प्रकरणात् भयभीतं कर्तुं प्रयत्नं कृतवन्तः।”

किन्तु ते बेपोर्ट्-नगरे एव सन्ति, यतः एतादृशं पत्रं प्रेषितवन्तः।”

अहं सर्वदा संशयितवान् यत् तेषां मुख्यालयः अत्र एव अस्तिचिन्तां मा कुरु, लौराअहं तेषां भयभीतः अस्मि।”

किन्तु अहं चिन्तां करोमिते निराशाः पुरुषाः सन्तिते किमपि निवारयितुं शक्नुवन्ति।”

फेन्टन् हार्डी हसितवान्

अहं प्रथमवारं धमकीप्रदानां सामना करोमिएषा केवलं धमकी अस्तिअहं प्रकरणे एव स्थास्यामि⁠—यद्यपि अद्यावधि अहं तस्मिन् बहु प्रगतिं कर्तुं शक्तवान् अस्मि

किन्तु अस्य पत्रस्य विषयः अपराधस्य उपरि अपराधः अस्ति, वा? प्रथमं ते स्वस्य एकं पुरुषं अत्र प्रेषितवन्तः, यः अस्मान् अष्टशत-लरैः जालसाजी-धनेन मोहितवान्, इदानीं मां प्रकरणं निर्वहणात् भयभीतं कर्तुं प्रयत्नं कुर्वन्ति।”

फेन्टन् हार्डी पत्रं पुनः दृष्ट्वा सावधानतया लिफाफे स्थापितवान्

द्वारस्य घण्टां वादयित्वा त्वं मार्गे कंचन अपश्यः?” सः पृष्टवान्

आम्, तत्र त्रयः चतुरः वा जनाः विचरन्तः आसन्, किन्तु अहं तेषां विषये विशेषं ध्यानं दत्तवतीते सर्वे सामान्याः जनाः एव आसन्तेषु कश्चन अपि संशयास्पदः आसीत्।”

पत्रं प्रेषितवान् पुरुषः गृहस्य कोणे गुप्तः आसीत् यावत् त्वं पुनः गृहं प्रविष्टवतीएषः तेषां सामान्यः योजना अस्तियदि त्वं तं दृष्टवती तर्हि अपि बहु लाभः भविष्यतिसम्भवतः ते मार्गे कंचन पुरुषं गृहीतवन्तः, यः पत्रं द्वारे प्रवेशयितुं प्रलोभितः।”

अहं इदं इच्छामि!”

तस्मिन् एव काले फ्रैङ्क् जो गृहं प्रविष्टवन्तौ, खाडीतः उद्यानात् आगतौते चेट् मोर्टनस्य किञ्चित् आश्चर्यजनकं अक्रोबेटिक्-कौशलस्य स्मरणेन हसन्तौ आस्ताम्, यत् मोटरबोटस्य अग्रभागे प्रयत्नं कृतवान्, यस्य परिणामः चेटस्य खाडीतः शीतलजले अचानकं निमज्जनम् आसीत्सः एव तान् त्यक्त्वा, स्वस्य वस्त्राणि सिक्तानि, स्वस्य मोटरसाइकिलेन गृहं प्रति गतवान्, शपथं कृतवान् यत् सः बोटस्य अग्रभागे स्वस्य हस्तयोः स्थातुं शक्तवान् आसीत्, यदि फ्रैङ्क् वामतः नीतवान् आसीत्, यदा सः दक्षिणतः नेतव्यः आसीत्

किन्तु,” सः प्रसन्नतया उक्तवान्, “अहं स्वस्य स्नानं गतशनिवाररात्रौ त्यक्तवान् आसम्, अतः एतत् तस्य प्रतिकारः भविष्यति।”

हार्डी-कुमारौ स्वस्य साहसिकानि वर्णितवन्तौ, फेन्टन् हार्डी चेटस्य दुर्दशायां हसित्वा तान् रहस्यमयं पत्रं ताभ्यां दत्तवान्

तव मतं किम् अस्ति?” सः कुमारौ पृष्टवान्

फ्रैङ्क् जो स्क्रल्-कृतां सावधानतां रुच्या पठितवन्तौ

त्वां प्रकरणात् भयभीतं कर्तुं प्रयत्नं कुर्वन्तः सन्ति, वा?” फ्रैङ्क् उक्तवान्, यदा सः पत्रं प्रत्यर्पितवान्

तथा प्रतीयते।”

त्वं तस्य विषये कोऽपि ध्यानं दास्यसि, वा?”

किञ्चित्यद्यपि तव माता चिन्तयति यत् अहं कस्यचित् दिनस्य स्ट्रेचर्-उपरि गृहं प्रत्यानीतः भविष्यामि।”

पत्रं कदा आगतम्?” जो गभीररुच्या पृष्टवान्

हार्डी-महिला ताभ्यां वर्णितवती यत् विचित्रं पत्रं कथं प्रेषितम्, यदा तौ ज्ञातवन्तौ यत् तत् डाकायतनात् , अपि तु द्वारे स्थापितम्, तदा उभौ कुमारौ तत्क्षणम् उत्तेजितौ अभवताम्तौ तु तस्मिन् काले स्वस्य संशयान् व्यक्तवन्तौ, तौ भोजनानन्तरं एकाकिनौ भूत्वा तं विषयं परस्परं चर्चितवन्तौ

एतत् निर्णयः!” फ्रैङ्क् निश्चयेन उक्तवान्। “जालसाजाः निश्चयेन बेपोर्ट्-नगरे एव सन्ति।”

अथवा समीपे।”

अहं तत् एव कथयामियदि ते नगरात् बहिः आसन्, तर्हि पत्रं डाकेन प्रेषितं भविष्यति।”

एतत् अत्यधिकं भवतिपिता यत् उक्तवान्, तत् अपराधस्य उपरि अपराधः आसीत्⁠—मातरं अष्टशत-लरैः मोहितवन्तः, इदानीं एतादृशं धृष्टं पत्रं प्रेषितवन्तःअस्माभिः यत् ज्ञातं तत् उपयोक्तव्यम्।”

त्वं वदसि यत् अस्माभिः मिल्लस्य विषये अधिकं ज्ञातुं शक्यते?”

अहं वदामि यत् अस्माभिः तस्य विषये सर्वं ज्ञातव्यम्।”

अहं त्वया सह अस्मिकदा आरभामहे?”

कदा आरभामहे?”

अद्य रात्रौ।”

एतावत् शीघ्रम्?”

किमर्थं ?”

मम कृते उचितम् अस्ति।”

यदि अस्माभिः पुनः तत्र गन्तव्यम्, तर्हि यथाशीघ्रं समापयामः,” फ्रैङ्क् उक्तवान्। “अहं तत्र गन्तुं एकं उपायं चिन्तितवान्, अहं चिन्तयामि यत् अस्माभिः तत्र प्रवेशं कर्तुं तस्य अन्वेषणं कर्तुं अधिकं कष्टं भविष्यति।”

कथम्?”

त्वं स्मरसि यत् कार्ल् स्टम्मर् उक्तवान् यत् त्वं लेस्टर्-सदृशः दृश्यसे?”

आम्।”

तत्र किञ्चित् सादृश्यम् अपि अस्तित्वं तस्य समानः शरीरस्य आसि, त्वं तस्य समानः शुक्लः कुन्तलः असिअहं चिन्तयामि यत् रात्रौ तत्र गत्वा त्वं तस्य रूपं धर्तुं शक्नोषिदूरतः, रात्रौ , ते त्वां तस्य स्थाने भ्रमितुं शक्नुवन्ति, यदि अस्माभिः आविष्कृताः भवेम।”

अहं तत् चिन्तितवान्,” जो स्वीकृतवान्। “एषः अशोभनः विचारः अस्तिअहं तत् प्रयत्नं कर्तुं इच्छामि।”

एषः जोखिमपूर्णः भविष्यति, निश्चयेनकिन्तु अहं प्रायः निश्चितवान् यत् पुरातनः मिल्लः एव अस्य जालसाजी-धनस्य स्रोतः अस्तिअस्माभिः तत्र गत्वा एव ज्ञातुं शक्यतेयदि अस्माभिः नगरस्य पुलिसाय अस्माकं संशयः कथितः, तर्हि ते अस्मान् हसिष्यन्ति, सम्भवतः ते एतावत् अकुशलाः भविष्यन्ति यत् जालसाजाः तस्य विषये ज्ञास्यन्तिएकमात्रः उपायः अस्ति यत् अस्माभिः तत् गोपनीयं रक्षित्वा तत्र शान्ततया गत्वा यत् प्राप्तुं शक्यते तत् द्रष्टव्यम्।”

कथं अस्माभिः अद्य रात्रौ निर्गन्तुं शक्यते? माता अस्मान् गन्तुं दास्यतिसा चिन्तयति यत् अस्माभिः हिंसिताः भवेम।”

अहं किमपि गोपनीयं कर्तुं इच्छामि, किन्तु एषः अस्माकं एकमात्रः अवसरः अस्तिअस्माभिः अद्य सायंकाले मोटरसाइकिल-प्रवासं कर्तुं गन्तव्यम्, यदा अन्धकारः भविष्यति, तदा अस्माभिः मिल्लं प्रति गन्तव्यम्अस्माभिः तत्र दशवादनसमये पहुंचितव्यम्अस्माभिः मोटरसाइकिलानि मिल्लात् दूरे स्थापयित्वा, यतः ते अस्माकं आगमनं शृण्वन्ति, ततः शेषं मार्गं पदातिः गन्तव्यम्।”

यदि अस्माभिः जालसाजानां विषये प्रमाणं प्राप्तव्यम्, तर्हि अस्माभिः वीराः भविष्यामःयदि , तर्हि अस्माभिः विलम्बेन गमनस्य उपदेशः प्राप्स्यति।”

अस्माभिः तस्य विषये जोखिमं स्वीकर्तव्यम्किन्तु अहं चिन्तयामि यत् यदि सर्वं सम्यक् गच्छति, तर्हि अस्माभिः कोऽपि उपदेशः प्राप्स्यति।”

कथं अस्माभिः मिल्ले प्रवेष्टुं शक्यते?” जो पृष्टवान्

अस्माभिः तत्र पहुंचित्वा एव योजनां कर्तव्यम्अहं तस्य स्थानस्य रचनां विस्मृतवान् अस्मिकिन्तु यदि अस्माभिः तत् सम्यक् करिष्यामः, तर्हि अस्माभिः प्रवेष्टुं शक्नुमःअहं तस्य रहस्यमयस्य प्रस्तरकक्षस्य विषये ज्ञातुं इच्छामि, यत् लेस्टर् उक्तवान्, तत्र कः प्रकारः यन्त्राणां अस्ति इतिअहं निश्चयेन चिन्तयामि यत् तत्र उत्कीर्णनयंत्रं मुद्रणयंत्रं अस्ति, तु पेटेन्ट्-प्रातःकालीन-भोजन-यंत्रम्।”

यदि अस्माभिः आविष्कृताः भवेम⁠—”

एषः जोखिमः अस्ति यत् अस्माभिः स्वीकर्तव्यम्यदि अस्माभिः ज्ञास्यामः यत् एतत् स्थानं एव अस्य जालसाजी-समूहस्य मुख्यालयः अस्ति, तर्हि तत् द्रष्टव्यम्।”

इति उक्त्वा कुमारौ शेषं सायंकालं प्रायः अध्ययनशीलौ आस्ताम्तौ स्वस्य पुस्तकैः व्यस्तौ आस्ताम् यावत् सायंकालस्य अन्धकारः आगतवान्, ततः फ्रैङ्क् जम्भित्वा उक्तवान् यत् सः शुद्धवायुं प्राप्तुं इच्छति

अहं मोटरसाइकिलेन किञ्चित् प्रवासं कर्तुं गच्छामि,” सः सामान्यतया उक्तवान्

अहं त्वया सह गच्छामि,” जो तत्क्षणम् उक्तवान्

फेन्टन् हार्डी उपरि दृष्ट्वा उक्तवान्

आम्, त्वं सर्वं सायंकालं गृहे एव आसीःगच्छ।”

अधिकं विलम्बं मा कुरु,” हार्डी-महिला उक्तवती

अस्माभिः यावत् शक्यते तावत् विलम्बं करिष्यामः,” फ्रैङ्क् रहस्यपूर्णतया उक्तवान्

इति उक्त्वा हार्डी-कुमारौ गृहात् निर्गत्य स्वस्य मोटरसाइकिलानां गैराजं प्रति गतवन्तौ

तौ बेपोर्ट्-नगरस्य मार्गेषु किञ्चित् कालं यावत् प्रवासं कृतवन्तौ, यावत् अन्धकारः अभवत्ततः तौ तीरमार्गं प्रति स्वस्य यानानि नीतवन्तौयदा तौ नगरात् निर्गतवन्तौ, तदा चन्द्रः खाडीतः उदितः आसीत्, तौ देशं प्रति वेगेन गतवन्तौ

इदानीं पुरातनं मिल्लं सम्मुखीकर्तव्यम्!” फ्रैङ्क् उक्तवान्


Standard EbooksCC0/PD. No rights reserved