॥ ॐ श्री गणपतये नमः ॥

शीघ्रगामी पुरुषःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

बर्मेटग्रामः बेपोर्टनगरात् बहुमीलदूरे बर्मेटखातस्य तीरे स्थितः, यतः तस्य नाम प्राप्तम्सः लघुस्थानम्, मत्स्यजीविभिः प्रधानतः निवासितः, परिसरस्य कृषकानां वितरणकेन्द्रम् आसीत्हार्डीकुमारौ बर्मेटग्रामं गन्तुं विशिष्टं प्रयोजनं आसीत्, यतः ग्रामः गन्तव्यस्थानं भूत्वा तयोः नौकायात्रायाः अधिकं प्रयोजनं ददाति स्म, यदि तौ केवलं निरुद्देश्यं भ्रमणं कृतवन्तौ तर्हि स्यात्

यद्यपि आकाशं निर्मलं सूर्यः प्रकाशमानः आसीत् यदा तौ प्रस्थितवन्तौ, फ्रैङ्कः अवगच्छत् यत् सागरात् मेघाः आगच्छन्ति वायुः प्रबलः भवतितटे वात्याः शीघ्रम् उत्पद्यन्ते, परं सः भीतः, यतः सः जानाति स्म यत् प्रत्यावर्तनयात्रायां तयोः वायुः सहायकः भविष्यति

स्लूथ् नौका सुगमतया गच्छति स्म, यन्त्रं निर्व्याघातं गर्जति स्मनौका उल्लोल्यते लोल्यते, परं तरङ्गान् स्वच्छतया छिनत्ति स्मफ्रैङ्क-जोकौ स्वनौकया अतीव प्रसन्नौ आस्ताम्, तदा तौ नृपेण सह स्थानान्तरं कुर्याताम्

यावत् तौ बर्मेटं प्राप्तवन्तौ, तावत् आकाशं मेघाच्छन्नतरं वृष्टेः सूचना आसीत्, अतः तौ निश्चितवन्तौ यत् ग्रामे बहुकालं तिष्ठेयाताम्तौ घाटे उतरित्वा पादौ प्रसारितुं निर्गतवन्तौ, तदानीं ग्रामवासिभिः तयोः नौकायाः रूपेण प्रशंसावचनानि श्रुत्वा अतीव प्रसन्नौ अभवताम्

एताः केवलं प्रशंसाः आसन्, यतः बर्मेटजनाः स्वनौकाज्ञानेन गर्विताः आसन्, ते स्लूथ् इति नौकायाः अनुमोदने कृपणतां दर्शितवन्तःद्वौ वृद्धौ मत्स्यजीविनौ घाटे जलोपरि पादौ लम्बयित्वा उपविष्टौ, मोटरनौकां प्रत्येकं विवरणं नासाग्रात् पृष्ठभागपर्यन्तं विवेचितवन्तौ, यत् सा बलं रूपं असाधारणप्रमाणेन संयोजयति इति सहमतौ अभवताम्यदा तौ अन्ततः स्लूथ् इति नौकायाः अनुमोदनमुद्रां स्थापितवन्तौ, तदा तौ स्वपिपासाः पुनः पूरितवन्तौ, स्वकीयानां नौकानां स्मृतिकथाः अनन्तश्रेण्याः आरभेताम्

आकाशः कृष्णः भवितुम् आरभते,” इति फ्रैङ्कः स्वभ्रात्रे निर्दिष्टवान् यदा तौ बहुसङ्ख्याकाः कथाः श्रुतवन्तौ। “अहं मन्ये यत् वयं प्रस्थातुं श्रेयः।”

जोः अनिच्छया अगच्छत्, यतः सः द्वयोः वृद्धयोः मत्स्यजीविनोः अतिवर्णनपूर्णकथाभिः मोहितः आसीत्परं यदा सः अवनतं क्षितिजं दृष्टवान्, तदा सः अवगच्छत् यत् फ्रैङ्कस्य आशङ्काः न्याय्याः आसन्, तौ बेपोर्टं प्रत्यविलम्बेन प्रत्यावर्तनं कर्तुं श्रेयः

तौ नौकायाम् आरूढौ, यावत् प्रस्थातुम् इच्छन्तौ, तावत् अकस्मात् व्याघातः अभवत्

एकः पुरुषः घाटं प्रति गच्छन्तीं मार्गं धावन् आगच्छत्सः स्वबाहून् आन्दोलयन् आह्वानं करोति स्म

हाय! अरे तत्र! मम कृते प्रतीक्षां कुरुत!”

किञ्चित् विस्मितौ हार्डीकुमारौ प्रतीक्षां कृतवन्तौतौ तं पुरुषं अजानताम्; सः तयोः कृते पूर्णतः अपरिचितः आसीत्सः स्थूलः घनशरीरः , मुखं रक्तवर्णं केशाः रक्तवर्णाः आसन्, यदा सः घाटे धावितवान्, तदा सः स्वपरिश्रमात् श्वासं कर्षति स्म

ऊह्!” इति सः उक्तवान्, स्वललाटं उज्ज्वलरेशमरुमालया मार्जयन्। “अहं युष्मान् प्रायः अतिक्रान्तवान्।”

किं तव इच्छा?” इति फ्रैङ्कः पृष्टवान्

अहं बेपोर्टं गन्तुम् इच्छामि⁠—तत्क्षणम् एवअहं तं रेलयानं ग्रहीतुम् इच्छामि, यदि युवां मां विंशतिमिनटेषु तत्र नेतुं शक्नुथः, तर्हि अहं युवभ्यां दशडलरान् दास्यामिकिं युवां मां नेष्यथः?”

हार्डीकुमारौ परस्परं संशयेन अवलोकितवन्तौतौ बेपोर्टस्य रेलयानस्य समयसारणीं जानतः आस्ताम्, कश्चन रेलयानः तस्मिन् प्रातःकाले निर्गच्छति इति अवगच्छतः आस्ताम्तथापि, अज्ञातपुरुषः अतीव गम्भीरः आसीत्, सः स्वपाकेतः दशडलरस्य नोटं निष्कास्य स्वसद्भावस्य प्रमाणं दत्तवान्

आगच्छतु!” इति सः अधीरतया उक्तवान्। “किं भविष्यति? किं युवां मां नेष्यथः उत ? अहं विंशतिमिनटेषु तत्र भवितुम् इच्छामियुवभ्यां दशडलराः भविष्यन्ति।”

दशडलराः, इति फ्रैङ्कः पश्चात् उक्तवान्, “ उपेक्षणीयाः।” यदा तौ मोटरनौकां क्रीतवन्तौ, तदा तयोः पिता निर्दिष्टवान् यत् तौ स्वबैङ्कलेखान् गैसोलीनस्य मूल्यं दातुं आकर्षेयाताम्, अतः प्रत्येकं पैसः मूल्यवान् आसीत्

आरोहतु,” इति फ्रैङ्कः उक्तवान्। “अहं मन्ये यत् वयं त्वां विंशतिमिनटेषु तत्र नेतुं शक्नुमः।”

धन्यवादः,” इति रक्तमुखः पुरुषः उक्तवान्, नौकायाम् आरूढः। “यथा शीघ्रं शक्यते तथा कुरुत।”

फ्रैङ्कः स्वासने स्थितः, कतिपयक्षणेषु यन्त्रं गर्जति स्म, यदा स्लूथ् घाटस्य छायातः निर्गत्य खातं प्रति अगच्छत्सा शीघ्रं वेगं प्राप्नोत्, शीघ्रं लवणजलस्य बिन्दवः उड्डयन्ते स्म, यदा मोटरनौका तरङ्गान् भित्त्वा बेपोर्टं प्रति अगच्छत्

अज्ञातपुरुषः निश्वस्य विश्रान्तः अभवत्

महत् शुभं यत् अहं युवां प्राप्तवान्,” इति सः उक्तवान्। “अहं चिन्तयन् आसम् यत् अहं निर्गन्तुं शक्ष्यामिग्रामे केवलं जीर्णं फ्लिवर् आसीत्, अहं तस्योपरि भाग्यं प्रयोक्तुम् इच्छामि स्म, यतः अहं मन्ये यत् सः एकमीलं अपि स्थातुं शक्नोति स्म विना खण्डशः भवितुम्अहं युष्माकं नौकां यदा दृष्टवान्, तदा मम सौभाग्यम् आसीत्।”

स्लूथ् कृष्णायमाने आकाशे गच्छति स्मते तटं समीपे गच्छन्तः आसन् यतः यथा शक्यं दूरिं छेदयित्वा बेपोर्टं प्रति सरलरेखां धारयितुं शक्नुयात्, समुद्रतटोपरि गच्छन्तं मार्गं स्पष्टतया द्रष्टुं शक्नुयात्

जोः अवगच्छत् यत् अज्ञातपुरुषः तटं प्रति बहुवारं चिन्तितदृष्टिं क्षिपति स्मअकस्मात् तस्य मुखे भयस्य भावः अभवत्, जोः दृष्टवान् यत् सः द्वौ पुरुषौ मार्गे दृष्ट्वा तौ धावन्तौ, बाहून् आन्दोलयन्तौ, स्पष्टतया ध्यानं आकर्षयितुं प्रयतमानौ

कश्चन अस्मान् संकेतं करोति,” इति सः फ्रैङ्कं प्रति उक्तवान्

फ्रैङ्कः उन्नतवान्मार्गे द्वौ पुरुषौ उन्मत्तवत् बाहून् आन्दोलयन्तौ उत्प्लुत्य ध्यानं आकर्षयितुं प्रयतमानौ आस्ताम्

त्वदीयाः मित्राः?” इति फ्रैङ्कः तयोः यात्रिणं पृष्टवान्

रक्तमुखः पुरुषः हसितवान्हास्यं निर्व्यसनं हृदयपूर्णं भवितुम् इच्छति स्म, परं तस्य अन्तः अस्वस्थतायाः स्वरं गोपयितुं शक्नोति स्म

आम्⁠—आम्, ते मम मित्राणि,” इति सः स्वीकृतवान्। “अहं तेषां कृते एकं कार्यं कृतवान्।” सः अस्वस्थतया हसितवान्। “ते अधुना एव अवगच्छन्ति यत् अहं तान् परिहृतवान्।”

किं महत् विचारः?”

सः समयः यदा अहं तान् मोहितवान्।” अज्ञातपुरुषः उच्चैः हसितवान्⁠—अतिशयेन उच्चैः। “पश्यतु, अहं विवाहं कर्तुं गच्छामिअतः अहं तं रेलयानं ग्रहीतुम् इच्छामिअहं तत् गोपितवान् यावत् अद्य प्रातः, परं मम मित्राणि तस्य वार्तां प्राप्तवन्ति, ते मम कृते व्यावहारिकं परिहासं कर्तुम् इच्छन्ति स्मअहं रेलयानस्य कृते पर्याप्तसमये प्रस्थितवान्, परं ते मम यानस्य यन्त्रं नष्टं कृतवन्तः, अतः अहं बर्मेटं प्रत्यागन्तव्यः अभवम्ते मां पृष्ठतः धारयितुं प्रयतमानाः आसन्, किञ्चित्कालं अहं चिन्तयन् आसम् यत् ते सफलाः भविष्यन्तिपरं अहं तान् पराजितवान्अहं तान् मोहितवान्।”

सः पुनः हसितवान्, परं तस्य हास्ये असत्यस्य स्वरः आसीत् यत् हार्डीकुमारयोः सन्देहं जनितवान्तौ किमपि उक्तवन्तौ, अज्ञातपुरुषः मन्यते स्म यत् तस्य कथा विश्वसिता, यतः सः नौकायां सन्तुष्टभावेन उपविष्टः अभवत्

परं फ्रैङ्कः पुनः मार्गे द्वौ पुरुषौ अवलोकितवान्व्यावहारिकपरिहासकर्तृणां कृते तौ अतिशयं कोलाहलं कर्तुम् इच्छन्तौ आस्ताम्तौ पुनः बाहून् आन्दोलयन्तौ, स्पष्टतया नौकां प्रत्यावर्तयितुं संकेतं कर्तुं प्रयतमानौ आस्ताम्

अत्र किमपि सन्दिग्धम् अस्ति,” इति फ्रैङ्कः मर्मरितवान्। “अहं जानामि यत् बेपोर्टतः कश्चन रेलयानः तस्मिन् दिवसे तस्मिन् समये निर्गच्छति।”

अहम् अपि,” इति तस्य भ्राता नीचैः उक्तवान्

तटे तौ पुरुषौ कस्याश्चित् वस्तुनः कृते अतीव व्याकुलौ दृश्येतेयदि सः व्यावहारिकः परिहासः आसीत्, तर्हि तौ केवलं त्यक्त्वा ग्रामं प्रत्यागच्छेयाताम्।”

सा अतीव विचित्रा कथासः बर्मेटतः शीघ्रं निर्गन्तुम् इच्छति स्म।”

मम मनसि अस्ति यत् वयं प्रत्यावर्तनं कर्तुं श्रेयःवयं स्वयम् एव क्लेशं प्राप्नुमः।”

सः अतीव क्रुद्धः भविष्यति यदि वयं तथा करिष्यामःतं वदतु यत् वयं तस्य धनं इच्छामः, तं बर्मेटं प्रत्यानयतु।”

फ्रैङ्कः स्थितिं चिन्तयन् यावत्, तावत् सः अवगच्छत् यत् बर्मेटं प्रत्यावर्तनं सर्वोत्तमः मार्गः, सः सम्पूर्णविषयात् निवृत्तिं कर्तुम् इच्छति स्मअज्ञातपुरुषस्य विवाहस्य कथा सत्यं वा असत्यं वा भवितुम् अर्हति, परं सः निश्चितं जानाति स्म यत् बेपोर्टतः तस्मिन् दिवसे तस्मिन् समये कश्चन रेलयानः निर्गच्छतिसः यात्रिणं प्रति अवर्तत

कदा तव रेलयानः निर्गच्छति?”

दशवादनत्रिंशत् सुमारे।”

बेपोर्टतः तस्मिन् समये कश्चन रेलयानः निर्गच्छति,” इति फ्रैङ्कः स्पष्टतया उक्तवान्

मम रेलयानः तस्मिन् समये निर्गच्छति,” इति अज्ञातपुरुषः आग्रहं कृतवान्, किञ्चित् व्याकुलः भवन्

प्रथमः रेलयानः मध्याह्ने भवति,” इति जोः उक्तवान्

अहं वदामि, एषः रेलयानः दशवादनत्रिंशत् सुमारे निर्गच्छतिअहं तं ग्रहीतुं समये अस्मि।”

अहं भीतः अस्मि यत् त्वं तं ग्रहीतुं शक्ष्यसि,” इति फ्रैङ्कः उक्तवान्। “अहं बर्मेटं प्रत्यावर्तयितुं गच्छामि।”

प्रत्यावर्तनम्?” इति पुरुषः व्याकुलतया उक्तवान्। “किमर्थं त्वं तत् कर्तुम् इच्छसि?”

अहं एतस्य विषयस्य रूपं रोचये,” इति फ्रैङ्कः उक्तवान्। “एतत् केवलं व्यावहारिकः परिहासः इति मन्यते, परं तटे तौ पुरुषौ तव पलायनस्य कृते अतीव कोलाहलं कर्तुम् इच्छन्तौ।”

ते आशां कुर्वन्ति यत् त्वां प्रत्यावर्तयितुं शक्ष्यन्तितर्हि ते मम कृते परिहासं कर्तुं शक्ष्यन्ति।”

ते तु तत् कर्तुं शक्ष्यन्ति एव,” इति फ्रैङ्कः दृढतया उक्तवान्। “अहं बेपोर्टं त्वां नेतुं इच्छामिवयं तव दशडलरान् इच्छामः।”

परं त्वं अवश्यं मां बेपोर्टं नेतव्यः!” इति अज्ञातपुरुषः उच्चैः उक्तवान्। “अहं मम रेलयानं ग्रहीतुम् अवश्यं गन्तव्यः।”

तस्य आक्रामकः व्यवहारः फ्रैङ्कं क्रुद्धं कृतवान्

एषा अस्माकं नौका, यदि वयं प्रत्यावर्तयितुम् इच्छामः, तर्हि प्रत्यावर्तयितुं शक्नुमः,” इति सः यात्रिणं प्रति उक्तवान्। “वयं त्वां आह्वयितवन्तौ।”

परं युवां मां बेपोर्टं नेतुं वचनं दत्तवन्तौ,” इति अज्ञातपुरुषः कोपेन उक्तवान्। “अहं तत्र समये पहुंचितुम् अवश्यं गन्तव्यः।”

दशवादनत्रिंशत् सुमारे कश्चन रेलयानः अस्ति, वयं तत् जानीमःवयं बर्मेटं प्रत्यावर्तयिष्यामः, त्वं मध्याह्नस्य रेलयानं ग्रहीतुं पर्याप्तसमयं प्राप्स्यसि।”

अज्ञातपुरुषः दन्तान् घर्षितवान्, अर्धोत्थितः ततः सः पुनः उपविष्टः, यतः सः अवगच्छत् यत् सः स्वाधिकारात् अतिक्रान्तः

मम कृते उत्तमः परिहासः!” इति सः तीक्ष्णतया उक्तवान्। “मां इतावत् दूरं नीत्वा प्रत्यावर्तयितुम्।”

तटे तव मित्राणि कस्याश्चित् कारणात् त्वां प्रत्यागन्तुम् इच्छन्ति।”

फ्रैङ्कः चक्रं दृढतया धृतवान्, स्लूथ् मन्दं मन्दं परिवर्तितुम् आरभत

अकस्मात् अज्ञातपुरुषस्य स्वरः तयोः कर्णयोः निकटे कर्कशः अभवत्:

एतां नौकां परिवर्तयतु! बेपोर्टं प्रति गच्छतु।”

आश्चर्यचकितौ तौ परावर्तितवन्तौअज्ञातपुरुषः तयोः पृष्ठतः स्थितः आसीत्, तस्य हस्ते पिस्तौलं धृतं आसीत् यत् तयोः प्रति निर्दिष्टं आसीत्!


Standard EbooksCC0/PD. No rights reserved