फ्रैङ्क् हार्डीः दृष्टवान् यत् रज्जुः असुरक्षिता आसीत्। सः पूर्वमेव कार्ययोजनां निर्मितवान् यदि रज्जुः भग्ना भवेत्।
नद्याः वक्रस्य समीपे एव प्रवाहाः आसन्। तस्मिन् स्थाने प्रवाहः संकीर्णः आसीत् तथा नदीतीरं वेत्रवृक्षैः आच्छादितम् आसीत्। यदा रज्जुः भग्ना अभवत् तदा फ्रैङ्क् कार्ये प्रवृत्तः।
सः समूहात् मुक्तः भूत्वा नदीतीरं प्रति वेत्रवृक्षान् प्रति धावितवान्। सः जोः प्रवाहे असहायः संघर्षमाणः दृष्टवान् तथा ज्ञातवान् यदि प्रवाहः तं वेत्रवृक्षेभ्यः परं नयेत् तर्हि तस्य भ्राता नष्टः भविष्यति। तेषु प्रचण्डेषु प्रवाहेषु कोऽपि जीवितुं न शक्नोति।
किं सः वेत्रवृक्षान् समये प्राप्तुं शक्नोति? किं प्रवाहः जोः लेस्टरं च तीरस्य समीपं नेष्यति येन सः तौ उद्धर्तुं शक्नोति? किं सः तौ धारयितुं शक्नोति यावत् सहायता आगच्छति?
तीरः अकस्मात् अवनतः अभवत् तथा सः तृणाच्छादितं ढलुवं प्रति वेत्रवृक्षान् प्रति शीघ्रं गतवान्। सः प्रवाहे संघर्षमाणस्य व्यक्तेः पूर्वमेव आसीत् तथा ज्ञातवान् यत् तस्य भ्रातुः विचित्रस्य च बालकस्य उद्धारस्य अल्पः अपि अवसरः अस्ति।
सः अन्ततः वेत्रवृक्षान् प्राप्तवान्। ते स्निग्धं प्रवहन्तं जलं प्रति वर्धन्ते स्म। फ्रैङ्क् सिक्ततीरस्य किनारं प्रति धावितवान्, एकं वृक्षं गृहीतवान्, प्रवाहं प्रति झुकितवान्।
अद्यावधि भाग्यं तस्य सहायकम् आसीत्, यतः जोः अद्यापि किञ्चित् दूरे आसीत्। परन्तु सः अद्यापि जले अतिदूरे आसीत् येन फ्रैङ्कः तं ग्रहीतुं न शक्नोति।
परन्तु जोः फ्रैङ्कस्य अभिप्रायं अनुमितवान्। यावत् शक्यम्, अचेतनस्य लेस्टरस्य भारेण बाधितः सन् अपि, सः तीरस्य समीपं संघर्षितुं प्रयत्नं कृतवान्।
प्रवाहः तस्य सहायकः आसीत्, यतः सः वक्रस्य समीपं प्रवहति स्म तथा जोः फ्रैङ्केन धृतस्य वेत्रवृक्षस्य अधः प्रवाहितः अभवत्, फ्रैङ्कः तीरे पादाभ्यां स्थिरः आसीत्।
जोः तस्य अधः प्रवाहितः भूत्वा, फ्रैङ्कः अधः प्रसारितवान्। एकं निःश्वासकालं यावत् सः मन्यते स्म यत् सः तस्य भ्रातुः प्रसारितहस्तं मिसितवान्। ततः तयोः अङ्गुलयः मिलिताः तथा सः जोः दृढं गृहीतवान्, सर्वशक्त्या तं धारयन्।
वेत्रवृक्षः अधिकभारेण नमितः चलितः च, परन्तु फ्रैङ्कः दृढः अवर्तत। तस्य बाहुस्नायवः तनावेन पीडिताः आसन् तथा ज्ञातवान् यत् सः बहुकालं धारयितुं न शक्नोति, परन्तु पूर्वमेव सः आह्वानानि धावन्तीनां पादानां च शब्दान् श्रुतवान् यत् अन्ये उद्धाराय आगच्छन्ति।
“धारय! वयं आगच्छामः!” चेट् आह्वानं कृतवान्, तथा क्षणान्तरे फ्रैङ्कः तस्य मित्रं झाडीनां मध्ये धावन्तं श्रुतवान्। फिल् अन्ये च तस्य पृष्ठतः आसन्।
तस्य मित्रैः सह धारयमाणः, फ्रैङ्कः जोः तीरं प्रति आकर्षितुं शक्तवान्, अचेतनस्य बालकस्य वस्त्राणि धारयन्। आर्द्रः भूत्वा, जोः तीरे आरूढः, तथा सह तौ लेस्टरं वेत्रवृक्षेभ्यः तृणं प्रति नीतवन्तौ।
प्रथमसहायता तत्कालं प्रदत्ता। लेस्टरः गम्भीरं आहतः न आसीत्। सः बहु जलं पीतवान् तथा शिरसि आघातेन मूर्च्छितः आसीत्, परन्तु किञ्चित् काले सः चेष्टितवान् नेत्रे च उन्मीलितवान्। वृद्धः मनुष्यः निर्व्यथः अभवत्, यद्यपि अन्यौ द्वौ मनुष्यौ तं दृश्यं उदासीनतया पश्यन्तौ आस्ताम्।
यदा लेस्टरः अन्ततः उपविष्टुं शक्तवान् तदा तस्य प्रथमः प्रश्नः आसीत्।
“कः माम् उद्धृतवान्?”
फ्रैङ्कः तस्य भ्रातरं निर्दिष्टवान्।
“जोः कृतवान्।”
लेस्टरः उत्थाय कृतज्ञतया जोः हस्तं प्रगृहीतवान्।
“अहं त्वां कथं धन्यवादं ददामि इति न जानामि,” सः सरलं उक्तवान्। “परन्तु त्वं जानासि यत् अहं कृतज्ञः अस्मि। यदि त्वं न भवेः तर्हि अहं मग्नः अभविष्यम्।”
जोः लज्जितः अभवत्।
“सः एव, वस्तुतः,” सः उक्तवान्, फ्रैङ्कं निर्दिश्य। “यदि सः न भवेत् तर्हि वयं द्वौ प्रवाहेषु अभविष्याव।”
लेस्टरः फ्रैङ्कं हस्तेन गृहीतवान्।
“अहं उभयोः धन्यवादं ददामि। युवां मम कृते जीवनं जोहितवन्तौ।”
वृद्धः मनुष्यः शिरः कम्पितवान्।
“एतत् शूरकर्म आसीत्,” सः अनिच्छया उक्तवान्। “अहं युवाभ्यां बालकाय अतीव कृतज्ञः अस्मि। तथा च अतः परम्,” सः लेस्टरं प्रति कठोरं उक्तवान्, “तं मिलप्रवाहं दूरं गच्छ। अहं त्वां पञ्चाशत् वारं उक्तवान् यत् तत्र विहरन् त्वं मग्नः भविष्यसि। अग्रिमवारे तव भाग्यं न भवेत्।”
“क्षम्यताम्, अङ्कल् डॉक्,” बालकः उत्तरितवान्।
समूहः मिलं प्रति प्रत्यागतवान् तथा बालकाः “अङ्कल् डॉक्” सहितयोः द्वयोः मनुष्ययोः क्रूरदृष्टीनां सचेताः अभवन्। स्पष्टम् आसीत् यत् तौ युवकान् दूरं गन्तुम् इच्छन्तौ आस्ताम्।
“बालकं गृहं नीत्वा तस्य वस्त्राणि शुष्काणि कर्तुं श्रेयः,” मार्केलः कठोरं उक्तवान्, लेस्टरं निर्दिश्य। “वयं कार्यं प्रति प्रत्यागन्तुं श्रेयः।”
जोः वस्त्राणि आर्द्राणि आसन्, परन्तु प्रस्तावः तं न समाविष्टवान्।
“किं मिले अग्निः अस्ति?” सः आशापूर्वं सूचितवान्।
अङ्कल् डॉक् मार्केलं प्रति दृष्ट्वा, यः क्रूरं शिरः कम्पितवान्।
“न,” सः उत्तरितवान्। “लेस्टरः शयनं गच्छेत् यावत् तस्य वस्त्राणि शुष्काणि भवन्ति।”
“मम वस्त्राणि अपि अतीव आर्द्राणि सन्ति।”
मार्केलः एतां टिप्पणीं न श्रुतवान् इव अभवत्, परन्तु मिलं प्रति शीघ्रं गतवान्।
“त्वं कदा मिलं स्वीकृतवान्?” फ्रैङ्कः वृद्धं प्रति पृष्टवान्।
“किञ्चित् सप्ताहान् पूर्वम्।”
“मिलनस्य मूल्यानि कानि सन्ति?” चेट् पृष्टवान्। “मम पिता अद्यैव उक्तवान् यत् सः इच्छति यत् पुरातनं टर्नरमिलं पुनः उद्घाटितं भवेत्। यदि सः ज्ञातवान् यत् त्वं तं स्थानं चालयसि तर्हि सः अद्यैव आगतवान् अभविष्यत्। सः बहु व्यापारं तव कृते दातुं शक्नोति।”
अङ्कल् डॉक् सन्दिग्धः अभवत् तथा अन्यं मनुष्यं प्रति दृष्टवान्।
“त्वं तं प्रति वक्तुं श्रेयः, कर्ट्।”
“अस्माकं मूल्यानि अतीव उच्चानि सन्ति,” कर्टः संक्षिप्तं उक्तवान्। “वयं प्रातःकालीनान्नानि निर्मान्ति, मुख्यतः।”
“परन्तु किं तुभ्यं धान्यं न आवश्यकम्?”
“वयं सुसमृद्धाः स्मः।”
“तव मिलनस्य मूल्यानि कानि सन्ति?” चेटः पुनः पृष्टवान्।
कर्टः किञ्चित् कालं चिन्तितवान्, ततः चेटाय मूल्यानां सूचीं दत्तवान् या बेपोर्टमिलानां मूल्येभ्यः अतीव अधिका आसीत् यत् तानि निषेधात्मकानि आसन्।
“किम्, एतत् पितुः इच्छितात् अधिकम् अस्ति,” चेटः उक्तवान्।
अङ्कल् डॉक् स्कन्धौ कम्पितवान्।
“गृह्णातु वा त्यजतु। वयं तस्य व्यापारं न याचामहे।”
“त्वं तं न प्राप्स्यसि। तेषु मूल्येषु न।”
स्पष्टम् आसीत् यत् अङ्कल् डॉक् तस्य विचित्राः सहयोगिनः च पुरातनस्य मिलस्य बाह्यव्यापारं प्रोत्साहयितुं न इच्छन्ति स्म। तथापि, फ्रैङ्कः ज्ञातवान् यत् मनुष्याः इच्छन्ति चेत् गुप्ते पेटेन्टितान्नं निर्मातुं तेषां अधिकारः अस्ति, अतः सः चेटं प्रति सूचनां दत्तवान् यत् अधिकप्रश्नानां विरुद्धम्।
ते अद्य मिलस्य द्वारं प्राप्तवन्तः, तथा मार्केलः लेस्टरं बालकानां प्रति किमपि वक्तुं अवसरं दत्त्वा पूर्वं मिलं प्रति हठात् नीतवान्, यद्यपि बालकः कृतज्ञतादृष्टिं पृष्ठतः कृतवान् यत् सः पुनः तस्य उद्धारकानां प्रति धन्यवादं दातुम् इच्छति स्म।
“युवां कुत्र निवसथः?” कर्टः पृष्टवान्, तेषां प्रति तस्य घनभ्रूयुगलात् पश्यन्।
“बेपोर्टे।”
“युवां गृहात् अतीव दूरे स्थितौ।”
“वयं केवलं भ्रमणे स्मः,” फ्रैङ्कः व्याख्यातवान्। “वयं एतं मार्गं प्रति आगन्तुं चिन्तितवन्तः।”
“यदि युवां शीघ्रं न गच्छथ तर्हि सायंभोजनस्य विलम्बः भविष्यति।”
एषः स्पष्टः संकेतः बालकानां प्रति न लुप्तः आसीत्। स्पष्टम् आसीत् यत् मनुष्याः तान् दूरं कर्तुम् इच्छन्ति स्म।
“अहं मन्ये यत् वयं गमिष्यामः। वयं नद्याः उपरि स्नानं करिष्यामः येन जोः तस्य वस्त्राणि शुष्काणि कर्तुं शक्नोति।”
एतत् अङ्कल् डॉक् प्रति स्मारितवान् यत् जोः लेस्टरस्य जीवनं रक्षितवान् आसीत्। सः तस्य पाकेटं प्रति प्रसारितवान्।
“अहं बालकस्य रक्षणाय तुभ्यं पुरस्कारं दातुम् इच्छामि,” सः सहसा मित्रभावेन उक्तवान्। जोः शिरः कम्पितवान्, तथा यदा अङ्कल् डॉकः तस्य पाकेटात् द्वौ पञ्चडॉलर् मुद्रापत्रे निष्कासितवान् तथा बालकानां प्रति प्रदत्तवान्, एकं फ्रैङ्काय अन्यं जोः प्रति, तदा तौ धनं स्वीकर्तुं न इच्छन्तौ आस्ताम् यत् तेषां कर्तव्यम् आसीत्।
परन्तु यदा अङ्कल् डॉकः मुद्रापत्रे प्रसारितवान् तदा अन्यः मनुष्यः कर्टः मन्दं आह्वानं कृतवान् तथा अग्रे गतवान्। सः अङ्कल् डॉकस्य हस्तात् धनं हठात् गृहीतवान् तथा शीघ्रं परिवृत्तः, बालकानां प्रति पृष्ठं कृतवान्।
एषः व्यवधानः केवलं एकस्य सेकण्डस्य अवधेः आसीत्, यतः कर्टः पुनः परिवृत्तः तथा पुनः धनं प्रसारितवान्। सः एकं लघुं चिन्तितं हास्यं कृतवान्।
“मम भ्रमः!” सः उक्तवान्। “अहं मन्ये स्म यत् सः युवाभ्यां एकैकं डॉलरं दातुम् इच्छति स्म। युवां पञ्च डॉलरान् अर्हथ। सर्वं सम्यक् अस्ति। गृह्णातु।”
सः तेषां प्रति धनं प्रेरितवान् परन्तु तौ निराकृतवन्तौ। कर्टः तं विषयं न अधिकृतवान्। सः मुद्रापत्रे स्वस्य पाकेटे पुनः स्थापितवान्।
“सम्यक्। यदि युवां न इच्छथ तर्हि वादविवादः निरर्थकः अस्ति,” सः स्पष्टं निर्व्यथः भूत्वा उक्तवान्। “परन्तु वयं तुभ्यां अतीव कृतज्ञाः स्मः। भोः डॉक्, किं वयं कार्यं प्रति प्रत्यागच्छामः?” सः तस्य सहयोगिनं प्रति उक्तवान्।
अङ्कल् डॉकः परावृत्तः तथा कर्टेन सह मिलं प्रति प्रत्यागतवान्।
“स्पष्टम् अस्ति यत् ते अस्मान् आसप्तुं न इच्छन्ति,” जोः उक्तवान्, तस्य वस्त्राणि प्रति खिन्नदृष्टिं कुर्वन्। “वयं नद्याः उपरि गच्छामः येन अहं एतानि वस्त्राणि हिक्कोरीशाखायां अर्पयित्वा शुष्काणि कर्तुं शक्नोमि यावत् वयं गृहं प्रत्यागच्छामः।”