॥ ॐ श्री गणपतये नमः ॥

यद् लेस्टरः उक्तवान्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ प्रातःकाले प्राचीनं यन्त्रालयं प्रति प्रस्थितौ

ते मोटरसायकेन तीरमार्गेण गत्वा, विरलं वर्तुलमार्गं प्रविष्टौ यः विलो-नद्याः तीरे स्थितं यन्त्रालयं प्रति नयतिनदीं दृष्ट्वा ते मार्गस्य वृक्षेषु मोटरसायकानि त्यक्त्वा पादचारेण गतवन्तौ

ते मत्स्यग्रहणदण्डानि साधनानि सह नीतवन्तौ

"यात्रायां सुखं प्राप्नुमः," इति फ्रैङ्क् उक्तवान्। "अत्र यन्त्रालयस्य समीपे भवितुं कारणं भवतियन्त्रालयस्य समीपे सरोवरे सदैव उत्तमं मत्स्यग्रहणं भवति।"

ते यन्त्रालयात् दूरे वनात् निर्गत्य मत्स्यग्रहणं कृतवन्तौ, नद्याः प्रवाहेण मन्दं मन्दं गच्छन्तौयन्त्रालयं दृष्ट्वा फ्रैङ्क् द्वौ मत्स्यौ, जोः एकं गृहीतवान्

यन्त्रालयस्य चक्रं मन्दं मन्दं भ्रमति स्म, ते भवनस्य अन्तः यन्त्राणां ध्वनिं श्रुतवन्तौसरोवरस्य समीपे एकाकी पुरुषः चलन् दृष्टः

"अहं मन्ये सः लेस्टरः अस्ति!" इति जोः उक्तवान्

"सः एव अस्ति," इति तस्य भ्राता सहमतः अभवत्। "सः अपि मत्स्यग्रहणं करोति।"

लेस्टरः सरोवरस्य तीरे स्थितः, मत्स्यग्रहणदण्डं हस्ते धृतवान्किन्तु सः तस्मिन् क्रीडायां अधिकं उत्साहं दर्शयति स्म, यतः जले स्थिरं प्लवकं दृष्ट्वा तस्य मुखे उत्साहः आसीत्

फ्रैङ्क् जोः मन्दं मन्दं तीरं प्रति गच्छन्तौ, तस्य समीपं गच्छन्तौ सः तान् दृष्ट्वा मुखं उन्नतं कृतवान्सः तौ तत्क्षणं अभिज्ञातवान्, तस्य मुखे हास्यं आगतम्

"नमस्ते!" इति सः लज्जया उक्तवान्

"नमस्ते, लेस्टर," इति तौ अभिवादितवन्तौ। "किं किञ्चित् लब्धम्?"

"अद्यापि ," इति सः बालकः स्वीकृतवान्। "मम मत्स्यग्रहणे रुचिः अस्ति।"

"अत्र सरोवरे बहवः मत्स्याः सन्ति," इति फ्रैङ्क् उक्तवान्

लेस्टरः स्कन्धौ कम्पितवान्

"भवितुं अर्हतिअहं बहून् गृहीतवान्किन्तु यदा त्वं दिनं पर्यन्तं मत्स्यग्रहणं करोसि, तदा त्वं तस्मिन् रुचिं धारयसि।"

"किं त्वं केवलं एतत् एव करोषि?" इति जोः पृष्टवान्

"केवलं एतत् एवअत्र यन्त्रालये नित्यं निवसन् अतीव एकाकी भवति।"

"किं कदाचित् नगरं गच्छसि?"

"मम मातुलः क् मां अनुमन्यते।"

बालकः एकाकी आसीत्, तौ दृष्ट्वा प्रसन्नः अभवत्सः तीरे उपविष्टः, स्ववयस्यैः सह वार्तालापं कर्तुं प्रसन्नः अभवत्

"किं त्वं विद्यालयं गच्छसि?" इति सः इच्छया पृष्टवान्

हार्डी-कुमारौ शिरः कम्पितवन्तौ

"प्रतिदिनम्?"

"शनिवासर-रविवासर-वर्जितं प्रतिदिनम्।"

"अहं अपि विद्यालयं गन्तुं इच्छामियुवां भाग्यवन्तौ।"

जोः फ्रैङ्क् परस्परं दृष्टवन्तौएषः प्रथमः समयः आसीत् यदा कश्चित् तौ विद्यालयं गन्तुं भाग्यवन्तौ इति मन्यते स्म

"भवितुं अर्हति," इति फ्रैङ्क् हास्येन स्वीकृतवान्। "यद्यपि कदाचित् वयं तथा मन्यामहे।"

"किं विद्यालये अन्ये बहवः बालकाः सन्ति?"

"बहवः।"

लेस्टरः निःश्वस्य उक्तवान्

"अहं विद्यालयं गन्तुं इच्छामि," इति सः उक्तवान्। "किन्तु मम मातुलः क् मां कुत्रापि गन्तुं अनुमन्यते।"

"त्वं कुतः आगतवान्?" इति फ्रैङ्क् पृष्टवान्

"वाशिङ्ग्टन्-नगरात्किन्तु तत्रापि अहं कस्यापि बालकस्य सह परिचयः आसीत्मम मातुलः क् मां सर्वदा स्वसहितं धारयतिकिन्तु सः कथयति यद् वयं कदाचित् धनिकाः भविष्यामः, तदा अहं यावत् इच्छामि तावत् मित्राणि प्राप्स्यामि।"

"त्वम् मातुलः किं करोति?" इति जोः पृष्टवान्

"सः यन्त्रालयं चालयति," इति बालकः उत्तरितवान्

"किं सः निर्माणं करोति? प्रातराशस्य खाद्यम्?"

" जानामिअहं तस्य विषये अधिकं जानामिमम मातुलः क् मां किमपि कथयति।"

"किं सः यन्त्रालये नूतनानि यन्त्राणि आनीतवान्?" इति फ्रैङ्क् पृष्टवान्

"आम्, अस्माकं आगमनसमये बहूनि नूतनानि यन्त्राणि स्थापितानितानि सर्वाणि पृष्ठभागस्य कोष्ठके सन्ति।"

"तानि कथं दृश्यन्ते?" इति जोः आलस्येन पृष्टवान्

"अहं तानि दृष्टवान्तानि प्रस्तरकोष्ठके सन्ति, तेषां द्वारं सर्वदा बद्धं भवतिमम मातुलः क् मां द्वारस्य समीपे दृष्ट्वा एकवारं ताडितवान्।"

"किं त्वं कदापि प्रातराशस्य खाद्यं दृष्टवान्?"

बालकः शिरः कम्पितवान्

"अद्यापि दृष्टवान्।"

"किं ते सर्वं निर्यातयन्ति?"

लेस्टरः सन्दिग्धः अभवत्

"कदाचित् मार्केल्-महोदयः नगरं गच्छति किञ्चित् पिण्डान् सहकिन्तु ते कदापि अतीव बृहत् भवन्ति।"

"किं मार्केल्-महोदयः तव सम्बन्धी अस्ति?"

"मम मातुलः क् मां अत्र आनीतवान् तदा एव अहं अन्यौ द्वौ पुरुषौ दृष्टवान्।"

"किं सः तव वास्तविकः मातुलः अस्ति?"

"आम्सः मम पितुः मरणानन्तरं वर्षं यावत् मां पालयति।"

"किं सः त्वया सद्व्यवहरति?" इति फ्रैङ्क् पृष्टवान्

"कदाचित्किन्तु सः मां विद्यालयं गन्तुं अनुमन्यते, अपि मित्राणि कर्तुंयदि अहं तस्य आज्ञां पालयामि, तदा सः मां ताडयति।"

"सः वाशिङ्ग्टन्-नगरे किं करोति स्म?" इति जोः पृष्टवान्। "किं सः तत्रापि प्रातराशस्य खाद्यं निर्माति स्म?"

बालकः हसितवान्

"सः बहु किमपि करोति स्मसः निशायां बहिः गच्छति स्म, मां एकाकिनं त्यक्त्वाकदाचित् सः प्रातःकाले एव आगच्छति स्मसः मां कथयति स्म यद् सः कारखाने कार्यं करोतिकिन्तु कदाचित् विचित्राः पुरुषाः तस्य समीपं आगच्छन्ति स्म, ते बहुकालं यावत् वार्तालापं कुर्वन्ति स्म।"

"किं सः तुभ्यं प्रातराशस्य खाद्यस्य विषये किमपि उक्तवान्?"

" किमपि।"

"कियत्कालं यावत् त्वं अत्र भविष्यसि?"

" जानामिमम मातुलः क् कथयति यद् वयं मासं यावत् अत्र भविष्यामःकिन्तु सः सर्वदा सामग्रीपेटिकां सज्जितां करोति, येन वयं कदापि अपि गन्तुं शक्नुमः।"

हार्डी-कुमारौ परस्परं दृष्टवन्तौ

किं प्रातराशस्य खाद्यस्य उद्यमः वैधः अस्ति अथवा अवैधः?

बालकेन यत् उक्तं तत् आधारेण सन्देहस्य कारणं भवितुं अर्हतिमातुलः क् वैज्ञानिकः आसीत् इति प्रतीयते

"यदि वयं धनिकाः भवेम," इति लेस्टरः उक्तवान्। "अहं अत्रत्यं स्थानं त्यक्त्वा विद्यालयं गन्तुं इच्छामियदि मम मातुलः क् बेपोर्ट्-नगरं गच्छेत्, तर्हि अहं युवाभ्यां सह विद्यालयं गच्छेयम्किन्तु अस्य सम्भावना अस्ति।"

"त्वम् मातुलः निश्चितः यद् सः धनिकः भविष्यति?" इति फ्रैङ्क् पृष्टवान्

"आम्सः मां बहुवारं कथयति यद् वयं कदाचित् धनिकाः भविष्यामः, तदा अहं यावत् इच्छामि तावत् मित्राणि प्राप्स्यामि।"

"सः प्रातराशस्य खाद्यस्य सफलतायां विश्वसिति।"

"भवितुं अर्हति।"

"किं सः अत्रत्यान् कृषकान् धान्यं क्रीतवान्?" इति जोः पृष्टवान्

बालकः शिरः कम्पितवान्

"केचन जनाः धान्यं विक्रेतुं प्रयत्नं कृतवन्तः, किन्तु सः क्रीतवान्।"

"तर्हि सः प्रातराशस्य खाद्यं किं निर्माति?"

बालकः स्कन्धौ कम्पितवान्

" जानामि," इति सः अनिश्चितं उत्तरितवान्। "अहं तस्य विषये अधिकं जानामिसः मां किमपि कथयति, अपि मां कार्यालयं प्रवेशयति।"

एतत् एव लेस्टरस्य ज्ञानं आसीत् यत् तस्य मातुलः क् तस्य द्वौ सहकारिणौ किं कुर्वन्ति इतिबालकः प्रश्नानां विषये आक्षेपं करोति स्म; सः अतीव एकाकी आसीत्, येन सः कस्यापि सह वार्तालापं कर्तुं प्रसन्नः आसीत्हार्डी-कुमारौ यावत् अधिकं प्रश्नान् पृच्छन्ति स्म, तावत् अधिकं निश्चिताः भवन्ति स्म यत् तेषां सन्देहाः मातुलः क् तस्य अन्यौ पुरुषौ विषये निराधाराः सन्ति

"किं सः त्वया किमपि कार्यं करोति?" इति फ्रैङ्क् पृष्टवान्

"अहं कदाचित् काष्ठानि छिनद्मि, जलं उद्गारात् आनयामिकिन्तु अत्र बहु कार्यं अस्तिअत्र अतीव नीरसता अस्तिअहं इच्छामि यद् अधिकं कार्यं भवेत्किन्तु बहुधा अहं मत्स्यग्रहणं करोमि, जले क्रीडामि, चरामि ।"

"किं सः त्वां यन्त्रालये साहाय्यं कर्तुं अनुमन्यते?"

"अहं साहाय्यं कर्तुं प्रस्तावितवान्, किन्तु ते मां कार्यालयं प्रवेशयितुं अनुमन्यन्ते।"

"कार्यालयम्? किं ते सम्पूर्णं यन्त्रालयं उपयुज्यन्ते?"

"केवलं प्रस्तरकोष्ठकं यत्र नूतनानि यन्त्राणि सन्ति।"

"किं प्राचीनानि यन्त्राणि उपयुज्यन्ते?"

"।"

तस्मिन् एव काले व्याघातः अभवत्यन्त्रालयात् आह्वानं श्रुत्वा ते उन्नतं दृष्टवन्तौ, ते मातुलः क् द्वारे स्थितं दृष्टवन्तौ

"लेस्टर!" इति सः क्रोधेन आह्वानं कृतवान्

"आम्?"

"एतत् क्षणं एव अत्र आगच्छ," इति वृद्धः पुरुषः आदिष्टवान्सः द्वारं त्यक्त्वा नद्याः प्रति ढलुवां प्रति आगच्छत्

"अधुना मम दण्डः भविष्यति," इति बालकः उक्तवान्। "अहं मन्ये यद् सः क्रुद्धः भविष्यति यतः अहं युवाभ्यां सह वार्तालापं करोमि।"

मातुलः क् निश्चयेन क्रुद्धः आसीत्सः समूहस्य समीपं आगच्छन् मन्दं मन्दं गर्जन् आसीत्

"यन्त्रालयं प्रति गच्छ, हे दुष्ट!" इति सः आदिष्टवान्, लेस्टरस्य शिरस्य पार्श्वे प्रहारं कृतवान्। "कति वारं अहं तुभ्यं उक्तवान् यद् त्वं अज्ञातैः सह वार्तालापं कर्तव्यःत्वं अतीव वार्तालापं करोषियन्त्रालयं प्रति गच्छ तत्र तिष्ठ।"

"वयं केवलं वार्तालापं कुर्मः⁠—" इति बालकः आरब्धवान्, किन्तु मातुलः क् तं प्रहारेण निवारितवान्

हार्डी-कुमारौ प्रति आकर्षकं दृष्टिं कृत्वा लेस्टरः ढलुवां प्रति यन्त्रालयं प्रति गन्तुं आरब्धवान्मातुलः क् जोः फ्रैङ्क् प्रति दृष्ट्वा क्रोधेन उक्तवान्

"किं युवां अत्र आलस्यं करोथः?" इति सः पृष्टवान्

"वयं आलस्यं करोमःवयं नद्यां मत्स्यग्रहणं कुर्मः," इति फ्रैङ्क् उक्तवान्। "यत् तव किमपि सम्बन्धः अस्ति।"

"अहं तत् मम सम्बन्धं करिष्यामि," इति मातुलः क् गर्जितवान्। "युवां अत्र पुनः आगन्तव्यम्वयं युवयोः अत्र आगमनं इच्छामः।"

"नदी मुक्ता अस्ति," इति जोः स्मारितवान्

"अस्य यन्त्रालयस्य समीपात् दूरे तिष्ठत, अन्यथा अहं युवयोः कष्टं करिष्यामिसः दुष्टः बालकः युवाभ्यां किं उक्तवान्?"

"वयं केवलं वार्तालापं कुर्मः," इति फ्रैङ्क् अस्पष्टं उत्तरितवान्

"तर्हि पुनः तेन सह वार्तालापं कर्तव्यम्अहं इच्छामि यद् सः देशस्य सर्वैः निकृष्टैः जनैः सह मिलति, प्रत्येकं म्, डिक्, हैरी सह वार्तालापं करोतियुवां अत्र पुनः आगन्तव्यम्।"

इति उक्त्वा मातुलः क् पुनः क्रोधेन गर्जन् ढलुवां प्रति यन्त्रालयं प्रति गतवान्हार्डी-कुमारौ तस्य क्रोधात् भीताः, किन्तु ते मन्यन्ते स्म यद् ते अद्य बहुमूल्यं ज्ञानं प्राप्तवन्तौ, इति मत्वा ते मन्दं मन्दं नद्याः तीरं प्रति यन्त्रालयस्य समीपात् दूरे गतवन्तौ


Standard EbooksCC0/PD. No rights reserved