॥ ॐ श्री गणपतये नमः ॥

अनुसरणं सूचनाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

इदं नवं संवेदनं शीघ्रं बेपोर्टं कर्णयोः आगतम्

यद्यपि स्वकीययानानां स्वामिनः चोरितधनस्य विषयं पुलिसस्य हस्ते एव त्यक्तुं प्रसन्नाः आसन्, तथापि पूर्वीयआयातकंपनी एकं पदं अग्रे गतवतीते केवलं पूर्णं सरकारी अन्वेषणं याचितवन्तः, अपि तु फेन्टन हार्डी अपि तस्याः विषये स्वीकर्तुं नियुक्तवन्तःते मूल्यवानं रेशमं संघर्षं विना त्यक्तुं नैव सज्जाः आसन्

अग्रिमदिने स्वस्य अध्ययनकक्षे, श्री हार्डी स्वपुत्रौ आहूय तेषां कथयत् यत् आयातकंपनी स्वचोरितधनं प्राप्तुं यत् शक्यं तत् कर्तुं प्रार्थितवती

मम शुल्कात् परम्,” इति सः अवदत्, “यदि रेशमं तेषां प्रत्यर्पितं भवति तर्हि ते पञ्चशतडलरं पुरस्कारं ददतियत् अहं युष्माभिः पृच्छितुं इच्छामि तत् एतत्किं युष्माभिः एतत् भाति यत् ट्रकचालकः तस्य सहायकः असत्यं वदन्तः आसन्?”

तौ बालौ एतां कल्पनां निराकृतवन्तौ

अहं तथा मन्ये, पितः,” इति फ्रैंकः प्रत्यवदत्। “तेषां कथा अत्यन्तं सरला आसीत्वस्तुतः, तौ बेपोर्टं गत्वा चोरीं निवेदयितुं इतौ उत्सुकौ आस्तां यत् किं वास्तविकं घटितं तत् वक्तुं प्राप्तुं अस्माभिः किञ्चित् कालं यापितः।”

तौ स्वयम् एवं बद्धौ भवेताम् यथा तौ बद्धौ आस्ताम्,” इति जोः अवदत्

पूर्वम् एव पुरुषाः स्वनियोक्तृणां चोरिकां कृतवन्तः,” इति श्री हार्डी अवदत्। “अस्माभिः किमपि सम्भावनां उपेक्षितुं शक्यते।”

अहं मन्ये यत् भवन्तः एतां सम्भावनां उपेक्षितुं शक्नुवन्ति, महोदयएते पुरुषाः ईमान्दाराः आसन्, अहं तत् निश्चितः अस्मि।”

भद्र, फ्रैंक, अहं तव निर्णयं विश्वसिमिअहं तयोः पुरुषयोः अभिलेखान् अन्विष्टवान्, तेषां विरुद्धं किमपि नासीत्, अतः अहं मन्ये यत् एषा सत्यं चोरी आसीत्।”

सा वास्तविका आसीत्अस्माभिः तीरेषु चिह्नानि दृष्टानि यत्र तौ मार्गात् लुठितौ आस्ताम्,” इति जोः अवदत्

अहं खेदयामि यत् तौ चोरपुरुषयोः उत्तमं वर्णनं दातुं शक्तवन्तौतौ केवलं एतत् वक्तुं शक्तवन्तौ यत् तौ मध्यमोन्नतौ आस्तां, मुखवेषं धृतवन्तौ एतत् अत्यल्पं वर्ततेतथापि, यदा ते रेशमं विक्रेतुं प्रयत्निष्यन्ति तदा अहं तस्याः विषये किञ्चित् ज्ञातुं शक्नोमिएतत् पदार्थः शीघ्रं वा विलम्बेन वा प्रकटिष्यते, अहं तत् चोरान् प्रति अनुसर्तुं शक्नोमि।”

तथापि, यद्यपि फेन्टन हार्डी अग्रिमद्वयदिनानि तस्याः विषये समर्पितवान्, तथापि सः लुप्तट्रकं तस्य भारं वा अन्वेष्टुं अल्पं प्रगतिं कृतवान्अन्यचोरितयानानां विषये इव, ट्रकः वायौ एव लुप्तः इव आसीत्, यद्यपि तस्य वर्णनं राज्ये सर्वत्र प्रसारितं, पुलिसाधिकारिणः गैराजयन्त्रिणः तस्य अन्वेषणे सज्जाः आसन्, तथापि रहस्यं अनाविष्कृतं एव आसीत्

सप्ताहस्य अन्तिमभागे एकस्मिन् सायंकाले, हार्डीबालौ स्वमोटरसाइकलान् आरुह्य उच्चमार्गं प्रति शोररोडं प्रति गतवन्तौएतत् पूर्वदिने निर्मितस्य योजनायाः अनुसारम् आसीत्

यदि कानिचित् यानानि राज्यात् बहिः गतानि, तर्हि तेषां मध्ये एकं वा द्वे वा अवश्यं प्राप्येते,” इति फ्रैंकः अवदत्। “मम अत्यन्तं बलवती प्रेरणा अस्ति यत् सर्वं रहस्यं तस्मिन् मार्गे एव आरभ्यते समाप्यते ।”

सम्भवतः यौ आवयोः वने दृष्टौ भिक्षुकौ तस्याः विषये किमपि जानीयाताम्।”

तौ चोरीविषये किमपि जानीयाताम्, यद्यपि तत् अत्यन्तं सम्भाव्यं नास्तितौ अग्निसमीपे दीर्घकालं उपविष्टौ इव आस्तां, चोरितट्रकस्थानात् दूरं आसीत्तथापि, अस्माभिः शोररोडं प्रति सावधानं भवितुं सैनिककार्यं कर्तुं हानिः भविष्यतिअस्माकं परिश्रमः व्यर्थः भवेत्, परं किं प्रकटिष्यते इति ज्ञायते।”

तौ बालौ मार्गं गत्वा ट्रकचोरिस्थानस्य डोडफार्मस्य मध्ये एकस्मिन् स्थाने आगतवन्तौतेषां मोटरसाइकलानि वृक्षाणां छायायां नीत्वा समये तमः आगतम्

अस्माभिः अत्रैव प्रतीक्षितुं शक्यते,” इति फ्रैंकः तृणेषु सुखं प्राप्य अवदत्। “यदि किमपि सन्देहास्पदं दृश्यते तर्हि तत् अनुसर्तुं शक्यते।”

घनछायायां, बालौ मार्गात् दृष्टुं शक्येतेतौ मन्दं मन्दं वदन्तौ आस्ताम्तौ किं प्राप्तुं प्रतीक्षेते इति स्पष्टं नासीत्, परं तौ निश्चितौ आस्तां यत् शोररोडे चोरितयानानां रहस्यं गूढं वर्तते, तेषां पूर्वविषयेषु अनुभवः तौ शिक्षितवान् यत् धैर्यं बहुधा पुरस्कृतं भवति

कानिचित् यानानि गतानि, केचित् बेपोर्टं प्रति, अन्यानि विपरीतदिशि, परं तानि स्पष्टतया आनन्दयानानि आसन्, तेषु किमपि सन्देहास्पदं नासीत्कदाचित्, तीरस्य वृक्षेषु, बालौ बार्मेटखाड्यां नौकायाः प्रकाशं दृष्टवन्तौग्रीष्मनिशायां, मार्गस्य नालीषु मण्डूकानां कूजनं एव शान्तिं भिनत्ति स्म

ततः तौ स्वरान् श्रुतवन्तौ

मार्गे कः अपि आगच्छति स्म, परं स्वराः प्रबलाः भूत्वा वाटिकायाः परतः आगच्छन्तः इव प्रतीयन्ते स्मतस्मिन् क्षणे चन्द्रः मेघात् निर्गत्य, तस्य प्रेतप्रकाशे, हार्डीबालौ द्वौ पुरुषौ मेदिन्यां स्वतः प्रति गच्छन्तौ दृष्टवन्तौ

मौनं, बालौ वृक्षाणां छायायां नमन्तौ, पश्यन्तौ आस्ताम्

एषा शुभा रात्रिः अस्ति,” इति एकः पुरुषः गर्जितवान्

एषा शुभा रात्रिः अस्ति यदि अस्माभिः गृहीताः भवामः।”

जोः हस्तः फ्रैंकस्य बाहौ दृढं जग्राह

किं चिन्तयसि? अस्माभिः गृहीताः भविष्यामःएतत् प्रथमवारं नास्ति यत् अस्माभिः एतत् कृतम्।”

आम्, अहं जानामिपरं, कथंचित्, अद्य रात्रौ अहं भीतः अस्मिअहं भीतः अस्मि यत् अस्माभिः कस्यांचित् शुभदिने पुलिसन्यायालये समाप्तिं प्राप्स्यामः।”

यदि भीतः असि, तर्हि गृहं गच्छअहं एकाकी गमिष्यामि,” इति प्रथमः पुरुषः तिरस्कारेण अवदत्

अहं भीतः! कः वदति यत् अहं भीतः अस्मि?”

भद्र, यदि भीतः नासि, तर्हि मौनं भवअहं जानामि यत् अस्माभिः नियमं भङ्क्तुं, परं अस्माभिः कदापि गृहीताः भवामः।”

तौ पुरुषौ वाटिकां अतिक्रम्यबालौ दृष्टवन्तौ यत् प्रथमः पुरुषः द्वौ दीर्घदण्डौ धरति स्म, अपरः पुरुषः स्वस्कन्धे एकं सञ्चिकां धरति स्म

सर्वं सामग्रीं प्राप्तवान् असि?”

आम्।”

अस्माभिः मार्गे गन्तव्यम्कःचित् अस्मान् द्रष्टुं शक्नोतिछायायां तिष्ठ, ततः वने अवतरिष्यामः।”

तौ पुरुषौ चन्द्रप्रकाशे मार्गं शीघ्रं अतिक्रम्यतौ बालभ्यः केवलं किञ्चित् दूरे आस्तां, परं सौभाग्येन तौ तान् दृष्टवन्तौमन्दप्रकाशे, द्रष्टारौ तयोः पुरुषयोः मुखानि विभक्तुं शक्तवन्तौ

अत्र कुत्रचित् पथः अस्ति, वा?” इति एकः पृच्छत्

किं त्वं तं स्मरसि ? यदि सः पथः आसीत् तर्हि अन्यरात्रौ अस्माभिः गृहीताः अभविष्यामः।”

तत् सत्यम्त्वं एतां भूमिं सुष्ठु जानासि।”

अहं जानामिअहं अत्र दीर्घकालं निवसितवान् अस्मि।”

पञ्चाशत् गजदूरे, तौ पुरुषौ वनं प्रति अवतीर्णौ, वृक्षाणां तमसि लुप्तौतेषां स्वराः दूरं गताःफ्रैंकः जोः उत्थाय

आगच्छ,” इति फ्रैंकः उत्साहेन अवदत्। “अस्माभिः तान् अनुसरिष्यामः।”

किं त्वं मन्यसे यत् तौ चोरौ स्तः?”

अहं निश्चितः अस्मितौ कस्यांचित् कपटकार्ये स्तःअस्माभिः ज्ञास्यामः यत् तौ कुत्र गच्छन्ति।”

मृदुतृणेषु, बालौ वृक्षाणां छायायां तौ पुरुषौ अनुसरन्तौ, तेषां गतपथं प्रति शब्दं विना गतवन्तौतौ तं पथं निर्विघ्नं प्राप्तवन्तौ, चन्द्रप्रकाशे स्पष्टं दृश्यमानं पथंतौ बालौ वनस्य गह्वरेषु प्रविष्टवन्तौ, तत्र चन्द्रप्रकाशः प्रविशति स्मतौ मन्दं मन्दं गच्छन्तौ, स्वगतिं मौनं कर्तुं

किञ्चित् कालानन्तरं तौ पुनः तयोः पुरुषयोः स्वरान् श्रुतवन्तौ, दूरे

सावधानं भव,” इति एकः वदति स्म। “त्वं जानासि यत् कः अत्र रात्रौ भ्रमति।”

अतिशयः पुलिसः अस्माकं प्रदेशेषु अन्वेषणं कर्तुं मम रोचते।”

अस्माभिः तान् अवसरान् ग्रहीतव्याः।”

बालौ ढलुवायां एकस्मिन् विवरं प्रति आगतवन्तौ, यत्र तौ पुरुषौ विपरीतपार्श्वे घने वने लुप्तौ दृष्टवन्तौविवरं विस्तृतं निर्जनं चन्द्रप्रकाशे दृष्टवन्तौ

तौ कस्यांचित् कपटकार्ये स्तः,” इति फ्रैंकः अवदत्। “अस्माभिः सावधानं भवितव्यं यत् तौ अस्मान् द्रक्ष्यन्ति।”

अहं चिन्तयामि यत् ते दीर्घदण्डाः किमर्थं सन्ति!”

ते मत्स्यदण्डाः सन्तिते अतिलघवः सरलाश्च।”

भद्र, अस्माभिः शीघ्रं ज्ञास्यामःअहं मन्ये यत् अस्माभिः कस्यांचित् महत् विषयस्य अनुसरणं कर्तुं स्तः।”

अहं निश्चितः अस्मि।”

बालौ विवरं अतिक्रम्य, तमसि वने पथं अनुसरन्तौतौ नदीसमीपं आगच्छन्तौ, दूरे शिलासु जलस्य आहतिं श्रुतवन्तौअत्र बार्मेटखाड्यां प्रवहन्त्यः अनेकाः नद्यः सन्ति

फ्रैंकः अकस्मात् स्थितवान्

पश्य!” इति सः अवदत्

बालौ तमसि दृष्टवन्तौ

वृक्षाणां शाखाः अतिक्रम्य, तौ प्रकाशस्य एकं किञ्चित् दीप्तिं दृष्टवन्तौसा लुप्ता, पुनः स्थिरा दीप्तिः आसीत्


Standard EbooksCC0/PD. No rights reserved