अपराह्ने वर्षायाः भयम् आसीत्, किन्तु यद्यपि गगनं तमसावृतम् अभवत् तथा च शान्तिः आसीत्, तथापि वात्या न अभवत्। भोजनानन्तरं हार्डी-कुमारौ बहिः गत्वा मेघान् अपश्यताम्।
“निश्चयेन एषा उत्तमा भविष्यति,” इति जोः अवदत्। “किं त्वं मन्यसे यत् अस्माभिः अद्य रात्रौ बहिः गन्तव्यम्?”
“वात्यायाः लघुः विषयः चोरान् न निवारयिष्यति। ते कस्यामपि वातावरणे कार्यं कुर्वन्ति।”
“किं ते विचारयिष्यन्ति यत् वर्षायां स्थापितं यानं विचित्रं दृश्यते?”
“ते सम्भवतः मन्यन्ते यत् यानं स्थगितम् अभवत् तथा च स्वामी साहाय्यं प्राप्तुं गतः।”
“तत् अपि सत्यम्,” इति जोः सहमतः अभवत्। “अहं मन्ये यत् अस्माभिः एतत् प्रयत्नं कर्तुं शक्यते।”
“अस्माभिः स्वरक्षार्थं छादनम् उन्नेतव्यम्। तथा च, लॉकरे शुष्कं वातावरणम् अस्ति।”
“तत्र वर्षा अस्माकं चिन्तायाः लघुतमः विषयः भविष्यति,” इति जोः हसन् अवदत्। “चलामः।”
ते गैराजं प्रति गत्वा रोड्स्टरस्य छादनम् उन्नीय, ततः प्रविष्टवन्तौ। ते हाई स्ट्रीटं प्रति गच्छन्तः आसन् यदा गर्जनस्य निम्नः नादः श्रूयते स्म तथा च वर्षायाः बिन्दवः वातायनस्योपरि पतिताः।
“वात्या आगच्छति, निश्चयेन,” इति फ्रैङ्क् अवदत्। “तथापि, मम अन्तर्ज्ञानम् अस्ति।”
पूर्वरात्रितः एव तस्य मनसि भावना आसीत् यत् तेषां अग्रिमः प्रयासः सफलतया मुकुटितः भविष्यति। सः तत् व्याख्यातुं न अशक्नोत्, किन्तु भावना तथापि आसीत्।
ते कॉन् रायलीं दृष्टवन्तौ, यः आगच्छन्तीं वर्षां प्रति तैलवस्त्रधारी आसीत्, स्वस्य मार्गं प्रहरन्, तथा च उपमार्गे स्थितवन्तौ।
“नूतनं यानम्, अहो?” इति रायलीः रोड्स्टरं कठोरतया अवलोक्य अवदत्। “अहं कदाचित् त्वां वेगेन गमनाय गृह्णामि, निश्चयेन।”
“अस्य याने न,” इति फ्रैङ्क् तं निश्चययुक्तं अकरोत्। “यदि वयं त्रिंशतः अधिकं वेगं प्राप्नुमः, तर्हि यन्त्रं बहिः पतिष्यति।”
“त्रिंशत्!” इति कन्स्टेबलः उपहासं कृतवान्। “एतत् वास्तविकं धावनयानं प्रतीयते। त्वं नवतिं वदसि।”
“वयं कदाचित् त्वां भ्रमणाय नेतारः, यदा त्वं कर्तव्यात् मुक्तः भविष्यसि। वयं केवलं पृष्टवन्तौ यत् यानचोराणां विषये किमपि नूतनम् अस्ति वा?”
रायलीः अतीव गम्भीरः अभवत्, यथा सः सर्वदा भवति यदा कोऽपि तं पुलिसविषयकान् प्रश्नान् पृच्छति।
“अस्तु,” सः अवदत्, “अस्ति च नास्ति च।”
“तत् अर्थः यत् नास्ति।”
“वयं तान् न प्राप्तवन्तः। किन्तु तत् न अर्थयति यत् ते न प्राप्यन्ते,” इति अधिकारीः अन्धकारे अवदत्। “वयं सूचनाः अनुसरामः।”
“काः सूचनाः?”
“ओ, केवलं सूचनाः,” इति अधिकारीः अस्पष्टतया अवदत्। “वयं शीघ्रं तान् कारागृहे स्थापयिष्यामः। किन्तु त्वं तव यानस्य रक्षणं कर्तव्यः। एतत् तादृशं यानं यत् कोऽपि चोरयेत्।”
“विश्वसतु। अन्येषां यानानां किमपि चिह्नं नास्ति, तर्हि?”
रायलीः शिरः अचालयत्।
“न किमपि चिह्नम्। किन्तु ते चोराः कदाचित् अतिशयं करिष्यन्ति, ततः वयं तान् गृह्णीमः।”
“अस्तु, वयं आशां कुर्मः यत् त्वं एव तेषां ग्रहणं करिष्यसि,” इति फ्रैङ्क् प्रसन्नतया अवदत्, यदा सः यानं उपमार्गात् पुनः निर्गमयति स्म। “ततः।”
कुमारौ प्रस्थितवन्तौ, तथा च कॉन् रायलीः धैर्येण स्वस्य मार्गं पुनः आरब्धवान्।
“क्रीडा अद्यापि उद्घाटिता अस्ति,” इति जोः अवदत्। “यदि पुलिसः किमपि नूतनं ज्ञातवती, तर्हि रायलीः तत् श्रुतवान् स्यात्।”
“यदा सः कथयति यत् ते सूचनाः अनुसरन्ति, तर्हि त्वं निश्चितं ज्ञातुं शक्नोषि यत् ते कठिनस्थितौ सन्ति। चोराः यथा पूर्वं तथा एव स्वतन्त्राः सन्ति।”
ते बेपोर्टस्य उपनगरं प्राप्तुं प्रारभमाणे एव वर्षा प्रबलतया आरब्धा, तथा च ते शोर रोडे प्रस्थिताः यदा वात्या तेषां उपरि आगता। गर्जनस्य नादः कृष्णायमाने गगने प्रचण्डः अभवत् तथा च मेघेषु विद्युतः चञ्चलाः रेखाः दृष्टाः। वर्षायाः धाराः हेड्लाइट्सस्य प्रकाशे प्रवहन्त्यः आसन्।
वर्षायाः प्रचण्डतायां वर्धमानायां मार्गः अधिकं संकटपूर्णः अभवत्। शृङ्खलाः विना यानस्य पश्चिमचक्राणि स्निग्धे पृष्ठे स्खलितानि सर्पितानि च।
रोड्स्टरस्य यन्त्रस्य बहवः दोषाः आसन्, तेषु एकः शिथिलः स्टीयरिंगचक्रम् आसीत्। सामान्यपरिस्थितिषु तत् अल्पं कष्टं ददाति स्म, किन्तु अस्य संकटपूर्णे मार्गे फ्रैङ्क् यानं स्वमार्गे रक्षितुं कष्टम् अनुभवति स्म।
बेपोर्टस्य बहिः एकः प्रचण्डः पर्वतः आसीत्, यः खड्डान् प्रति अवनतः आसीत्, ये खाडीं अधिकृत्य स्थिताः आसन्। वर्षायाः प्रभावेण ढलुवानः मार्गः आर्द्रः चिक्कणः च अभवत्, तथा च रोड्स्टरः अवरोहणं प्रारभत यदा फ्रैङ्क् ज्ञातवान् यत् सः संकटे स्थितः अस्ति।
यानं प्रचण्डतया स्खलितम्, तथा च दोषपूर्णाः ब्रेकाः शीघ्रं प्रतिक्रियां न ददुः। एकवारं रोड्स्टरस्य नासिका प्रचण्डं खड्डं प्रति अग्रेसरा प्रतीयते स्म, यत्र केवलं एकः संकीर्णः कगारः कुमारौ समुद्रतटस्य शिलानां भीषणपतनात् पृथक् करोति स्म। जोः भयस्य श्वासं दत्तवान्, किन्तु फ्रैङ्क् चक्रे दृढतया आधत्त तथा च यानं समये मार्गे पुनः प्रत्यावर्तयत्।
किन्तु संकटः अद्यापि न समाप्तः आसीत्।
यानं ढलुवानं प्रति सर्पितम्, यथा पूर्णतया नियन्त्रणात् बहिः आसीत्। पश्चिमचक्राणि उन्मत्ततया स्खलितानि, तथा च बहुवारं यानं मार्गे प्रायः समकक्षं सर्पितम्, तथा च यदा तत् पुनः मार्गे आगच्छत्, तदा तत् अत्युच्चवेगेन अग्रेसरत्।
प्रायः प्रतिक्षणं कुमारौ आशां कुर्वन्तौ आसन् यत् रोड्स्टरः स्निग्धं मृत्तिकां त्यक्ष्यति, अथवा कगारं प्रति अग्रेसरिष्यति, अथवा वामे शिलामयं भित्तिं प्रति आपतिष्यति।
कथञ्चित्, भाग्यं तेषां सह आसीत्। भाग्यं फ्रैङ्क् च अविश्वसनीये चक्रे शीघ्रं कार्यं कृतवन्तौ, येन ते विपत्तेः रक्षिताः अभवन्।
यानं समतलभूमिं प्राप्तवत्, मार्गे स्थिरीभूतवत्, तथा च उचितवेगेन अग्रेसरत्। कुमारौ अधिकं सुखेन श्वासं प्रच्छादयन्तौ आसन्।
“अस्माकं समाप्तिः प्रतीयते स्म, तदा,” इति जोः अवदत्।
“अहं वदामि यत् तत् आसीत्! अहं अस्माकं सम्भावनायाः निकेलं न दद्याम्, यदा वयं पर्वतस्य मध्ये आस्मः।”
“अस्तु, चूकः योजनायाः समः भवति। वयं अद्यापि जीवामः।”
“तथा च पुरातनं यानम् अद्यापि प्रचलति। यदा वयं प्रत्यागच्छामः, तदा अहं तत् स्टीयरिंगचक्रं सुधारयिष्यामि। तत् अस्माकं जीवनं प्रायः मूल्यं दत्तवत्।”
वात्यायाः मध्ये हार्डी-कुमारौ यानं चालयन्तौ, यावत् ते तं स्थानं प्राप्तवन्तौ यत्र ते पूर्वरात्रौ स्थापितवन्तौ आसन्। ते तृणे प्रस्थिताः यदा कोऽपि न दृष्टः, तथा च फ्रैङ्क् यन्त्रं निर्वाप्य प्रकाशान् निर्वापितवान्। शीघ्रं ते बहिः निर्गत्य लॉकरस्य ढक्कनम् उन्नीय, ततः अन्तः प्रविष्टवन्तौ।
लॉकरः उष्णः शुष्कः च आसीत्। कुमारौ सुखिनः आसन्, यद्यपि ते किञ्चित् संकुचिताः आसन्, तथा च ते श्रुतवन्तौ यत् वर्षायाः धाराः रोड्स्टरस्य छादने प्रचण्डतया पतन्त्यः आसन्, यदा वात्या प्रचण्डतां प्राप्नोत्।
पूर्वानुभवेन सावधानाः कुमारौ स्वयम् अधिकं सुखिनः अकुर्वन् यथा पूर्वं आसन्। लॉकरस्य भूमौ ते मृदुं कम्बलं प्रसारितवन्तौ, तथा च स्वयम् द्वौ लघू सुखदौ उपधानौ अपि प्रदत्तवन्तौ।
“अहं मम जानुनी कोपनी च न शोषयिष्यामि,” इति फ्रैङ्क् अवदत्। “अन्तिमवारं यदा वयं बहिः आस्मः, तदा मम वामः कोपनीः कृष्णः नीलः च आसीत्।”
“वयं तत् शयनाय सुखदं करिष्यामः,” इति जोः उत्तरं दत्तवान्।
कम्बलोपधानयोः अतिरिक्तं कुमारौ एकं लघुं फैन्सी-क्रैकर्सस्य पेटिकां तथा च शीतलजलस्य एकं सुरां अपि आनीतवन्तौ, यतः लॉकरे घण्टाः यापयित्वा तौ भूखितौ तृषितौ च अभवताम्।
“अहम् इदानीं किञ्चित् क्रैकर्स् खादितुं शक्नोमि,” इति जोः अवदत्, यदा ते स्वस्य प्रहराय स्थिरीभूतवन्तौ।
“अहम् अपि,” इति तस्य भ्राता उत्तरं दत्तवान्। “पेटिकां प्रेषयतु।”
प्रत्येकः कुमारः बहून् क्रैकर्स् खादितवान्, ततः तेषां पश्चात् जलस्य एकं घूटं पीतवान्। ते क्रैकर्स् चर्वयन्तः आसन् यदा गर्जनस्य नादः दूरे प्रचण्डः अभवत्, तथा च ते लॉकरद्वारस्य एकस्याः छिद्रस्य माध्यमेन विद्युतः एकां क्षणिकां रेखां अपश्यन्।
“निश्चयेन एषा मलिना रात्रिः अस्ति,” इति फ्रैङ्क् कण्ठस्वरे अवदत्, यदा ते स्वेच्छया कारागृहे अन्धकारे कुर्चितौ आसन्।
“यानचोराणाम् अपि।”
गर्जनस्य नादः प्रचण्डः अभवत् तथा च वर्षायाः धाराः प्रचण्डतया प्रवहन्त्यः आसन्। ते दूरे बार्मेट् खाड्याः तटे तरङ्गाणां आहतिं श्रुतवन्तौ।
मिनटाः यापिताः, केवलं वात्यायाः एकस्वरस्य नादेन।
“कः समयः?” इति जोः अन्ते पृष्टवान्।
फ्रैङ्क् फ्लैशलाइटं प्रज्वाल्य स्वस्य घटिकां अवलोकितवान्।
“सार्धनववादनम्।”
“अद्यापि समयः अस्ति।”
ते प्रतीक्षायां स्थिरीभूतवन्तौ। पञ्चमिनटाः एव यापिताः यदा ते वर्षावायोः कोलाहलस्योपरि एकं नूतनं नादं श्रुतवन्तौ।
कश्चित् रथस्य धावनपट्टे आरूढः, द्वारं प्रसार्य, चक्रस्य पृष्ठे उपविष्टः। बालकाः आक्रान्तस्य आगमनं न श्रुतवन्तः, वात्यायाः कोलाहलात्, ते उत्थाय, साश्चर्यम् अभवन्।
नवागतः कालं न व्ययितवान्।
क्षणेन, यन्त्रं गर्जितवत्, ततः रथः झटकेन अग्रे प्रचलितः।
सः तृणभूमिं प्रति चलित्वा, ततः तीरमार्गं आरूढः। लोकरस्य पृष्ठे, बालकाः परस्परं प्रतिघातिताः। ते इदं न चिन्तितवन्तः, यतः तेषां हृदयेषु उन्मादः आसीत्। अन्ते तेषां धैर्यपूर्णं प्रतीक्षणं फलितम् अभवत्।
“अपहृताः!” फ्रैङ्कः उत्साहेन उक्तवान्।
मार्गे स्थित्वा, रथः वात्यायां वेगेन गच्छन् अभवत्। चक्रस्य पृष्ठे स्थितः पुरुषः निपुणः चालकः आसीत्, यतः सः यन्त्रस्य सम्पूर्णं शक्तिं प्राप्तवान्, रथं मार्गे धृतवान् च। वर्षायाः ध्वनिं अतिक्रम्य यन्त्रस्य गर्जनं श्रुतम् अभवत्।
लोकरस्य अन्धकारे, बालकाः दृढं उपविष्टाः, रथः कुत्र गच्छति इति न ज्ञात्वा, कियत्कालं इयं उन्मत्ता यात्रा भविष्यति इति न ज्ञात्वा। ते तीरमार्गात् कस्यापि मोर्चनस्य प्रतीक्षां कुर्वन्तः, स्मरणेन मार्गं प्राप्तुं शक्यम् इति अवगतवन्तः।
पञ्चमिनटपर्यन्तं, रथः तीरमार्गे स्थित्वा, ततः अकस्मात् दक्षिणं मुखं कृतवान्।
बालकयोः कस्यापि उपमार्गस्य स्मरणं न आसीत्, ते तत्क्षणम् आश्चर्यचकिताः अभवन्। तथापि, रथस्य प्रचण्डः प्रतिघातः तेषां ज्ञानं कृतवान् यत् ते कस्यापि प्रयुक्तस्य मार्गस्य उपरि न सन्ति, ते उतरं प्रति खुरदरीभूमिं प्रति गच्छन्ति इति। शाखानां प्रचण्डः स्वनः, तृणानां तीक्ष्णः भङ्गः, रथः वनं प्रति गच्छन् इति सूचितवान्।
चक्रस्य पृष्ठे स्थितः पुरुषः अधिकं सावधानतया चालयति स्म, यतः सः तीरमार्गात् दूरे स्थित्वा, दृष्टेः सुरक्षितः आसीत्। सः कस्यापि प्रकारस्य मार्गं अनुसरति स्म, यद्यपि रथः निर्दयतया मुखं परिवर्तयति स्म, किन्तु अन्ते सः अधिकं संकटपूर्णां भूमिं प्राप्तवान्।
रथस्य पृष्ठभागः उच्चं गतवान्, ततः प्रचण्डेन ध्वनेन अधः आगतवान्। फ्रैङ्कः जो च लोकरस्य अधः प्रतिघातिताः, फ्रैङ्कः शिरसि प्रचण्डं प्रहारं अनुभूतवान्।
ध्वनिः!
अन्यः प्रचण्डः प्रतिघातः। रथः वात्यायां नौकायाः इव चलति स्म।
ध्वनिः!
चक्रं फुटितम् अभवत्।
किन्तु इदं चालकस्य चिन्तां न कृतवत्। रथः एकस्य पार्श्वस्य उपरि अत्यधिकं झुकित्वा, अग्रे चलित्वा, ततः चतुर्भिः चक्रैः प्रचण्डेन प्रहारेण अधः आगतवान्।
बालकाः अत्यधिकं प्रतिघातिताः अभवन्। ते लोकरस्य पार्श्वेषु स्वकायं धारयितुं प्रयत्नं कृतवन्तः, किन्तु इदं निष्फलम् अभवत्, यतः रथस्य असमानः गतिः तान् निश्चितरूपेण विचलितवती। ते परस्परं प्रतिघातिताः, पार्श्वतः पार्श्वं प्रति प्रतिघातिताः, आहताः च अभवन्।
तेषां ज्ञानम् अभवत् यत् रथः कस्यापि शिलानां उपरि चाल्यते स्म—न तु तीरस्य महाशिलानां, किन्तु शिलामयस्य भूमेः उपरि यत्र मार्गः न आसीत्।
ते स्वशिरांसि बाहुभिः यथाशक्ति रक्षितवन्तः, लोकरस्य पार्श्वेषु मूर्च्छिताः न भवेयुः इति। रथस्य वेगः मन्दः अभवत्। ततः ते दीर्घः, तीक्ष्णाः प्रतिघाताः अनुभूतवन्तः, यथा रथः कणकानां उपरि चाल्यते स्म। शिलाः मृदारक्षकानां उपरि प्रहारं कृतवत्यः।
“वयं तीरे स्मः,” फ्रैङ्कः चिन्तितवान्।
ते पूर्वं यं प्रतिघातं अनुभूतवन्तः, तं न अनुभूतवन्तः। रथः तीरं प्रति अल्पं दूरं गतवान्, ततः वामं मुखं कृत्वा, बालकानां मतेन वालुकायाः उपरि शान्ततया चलितवान्। ततः सः आरोहणं कृतवान्। आरोहणं बालकान् लोकरस्य पृष्ठे प्रतिघातितवत्।
किन्तु इदं अल्पकालीनम् आसीत्।
रथः पुनः समतलभूमिं प्राप्तवान्, ततः असमानस्य भूमेः उपरि खटखटायन् गर्जन् च चलितवान्।
बालकाः विचित्रं, गहनं ध्वनिं अनुभूतवन्तः। यन्त्रस्य गर्जनं सर्वतः प्रतिध्वनितम् आसीत्। रथः मन्दः अभवत्, अन्ते सः स्थितः अभवत्।
आहताः, बालकाः स्वगुप्तस्थाने उपविष्टाः, किं भविष्यति इति चिन्तयन्तः। ते चालकं रथस्य अग्रभागात् निर्गच्छन्तं श्रुतवन्तः। ततः ध्वनिः अभवत्:
“सः त्वम्, अलेक्स्?”
“आम्।”
“किं प्राप्तवान्?”
“महान् रथः।”
“यः वयं वदन्तः आस्मः?”
“निश्चयेन।”
अन्याः ध्वनयः अनुसृताः, ध्वनयः प्रतिध्वनिताः, ततः शिलायां पदनादः अभवत्।
“सुन्दरः!” कश्चित् उक्तवान्। “किमपि कष्टम् अभवत्?”
“न किमपि,” अलेक्स् इति सम्बोधितस्य पुरुषस्य ध्वनिः अभवत्। “कश्चित् दृष्टिपथे न आसीत्, अतः अहं प्रविश्य चालितवान्।”
“उत्तमः नौकाः!” अन्यः कश्चित् उक्तवान्। “वर्षायां इदं बहिः स्थापयितुं शोभनः रात्रिः।”
“अहम् अपि तथा चिन्तितवान्,” अलेक्स् उक्तवान्। “अतः अहं इदं आर्द्रतायाः बहिः चालितवान्।”
सामान्यः हासः अभवत्। ध्वनिभ्यः, बालकाः निर्णीतवन्तः यत् त्रयः चतुरः वा पुरुषाः महारथस्य समीपे स्थिताः आसन्।
“कस्य इदम् अस्ति इति चिन्तयामि,” एकः पुरुषः उक्तवान्।
“अहं न जानामि यः पूर्वम् अस्य स्वामी आसीत्, किन्तु अहं जानामि यत् वयम् अस्य स्वामिनः स्मः,” अलेक्स् शीघ्रं उत्तरं दत्तवान्।
“किं करिष्यामः? इदं अत्र स्थापयिष्यामः?”
“अन्तः स्थानं नास्ति। स्थापयितुं शक्यम्।”
“अहं अनुमन्ये यत् कश्चित् आगत्य इदं चोरयिष्यति,” अलेक्स् उक्तवान्, यः निश्चयेन समूहस्य हास्यकारकः आसीत्, यतः अन्यः हासः तस्य वचनं प्रति अभवत्। “रथं परीक्षितुम् इच्छसि?” सः पृष्टवान्।
“अहो, इदं अत्रतः उत्तमं दृश्यते।”
“लोकरे किम् अस्ति?” एकः पुरुषः उक्तवान्। “किमपि मूल्यवान् भवेत्।”
द्वयोः बालकयोः भयस्य स्पन्दनम् अभवत्।
एकः पुरुषः रथस्य पृष्ठभागं प्रति अगच्छत्। फ्रैङ्कः स्वपिस्तोलं दृढं गृहीतवान्।