॥ ॐ श्री गणपतये नमः ॥

चोरितानि यानानिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अवश्यमेव गूढमस्ति यथा तानि यानानि अदृश्यानि अभवन्,” इति फ्रैङ्क् हार्डी उक्तवान्

अहमपि तथा वदामि,” इति तस्य भ्राता जो उक्तवान्, स्वरं उन्नीय तेषां मोटरसाइकलानां कोलाहलात् ऊर्ध्वं श्रावयितुम्। “चिन्तयतु! गतसप्ताहे द्वे याने, ततः पूर्वसप्ताहे द्वे, ततः पूर्वसप्ताहे एकम्चौर्यमिदं, अहं लोकाय कथयामि।”

मार्टिनस्य यानं नूतनमेव आसीत्,” इति चेट् मोर्टन् पृष्ठतः आहूतवान्

अतीव कठिनम्,” इति फ्रैङ्क् अङ्गीकृतवान्। “यानं हातुं दुःखमस्ति, परं क्रीतस्य दिनानन्तरं चोरितं भवति चेत् अतिरिच्यते।”

नियमितः यानचोराणां समूहः कार्यरतः अस्ति इति भवितव्यम्।”

ते त्रयः युवकाः, स्वेषु मोटरसाइकलेषु, सूर्यप्रकाशे शनिवासरस्य अपराह्णे बेपोर्ट् नगरात् बहिः बार्मेट् खाडीं परितः शोर् रोड् मार्गेण वेगेन गच्छन्ति स्म

एतस्मिन् मार्गे यानं स्थापयित्वा जनः महान् जोखिमं स्वीकरोति,” इति चेट् उक्तवान्। “पञ्चानां यानानां प्रत्येकं तीरस्य समीपे अदृश्यानि अभवन्।”

यत् मां विस्मयति,” इति फ्रैङ्क् उक्तवान्, कर्दमपङ्कं परिहर्तुं मुखं प्रति परिवर्त्य, “तत् यथा चोराः तानि अपहृतवन्तःतेषां कश्चित् बेपोर्ट् नगरं प्रविशन् दृष्टः आसीत्, शोर् रोड् मार्गस्य अपरस्य अन्तेऽपि तेषां कोऽपि चिह्नं आसीत्यथा ते केवलं वायौ लीनाः अभवन्।”

चेट् मन्दं गतवान् येन त्रयः समानगत्या गच्छेयुः

यदि यानानि केवलं सामान्यानि फ्लिवर् यानानि भवेयुः तर्हि एतावत् दुःखं स्यात्परं तानि सर्वाणि महामूल्यानि, उच्चशक्तियुक्तानि यानानि आसन्मार्टिनस्य यानं कुत्रापि दृष्टं स्यात्, अन्यानि अपि तथाआश्चर्यं यत् कश्चित् तानि अपश्यत्।”

एतेषां यानचोराणां केचन अतीव चतुराः सन्ति,” इति जो अभिप्रायं व्यक्तवान्। “तेषां धैर्यं निश्चितमस्ति, एतं मार्गं त्रिसप्ताहं यावत् कार्यं कुर्वन्तः, सर्वेषां तेषां अन्वेषणे सतिएतत् निश्चितं शोर् रोड् मार्गस्य स्नानस्य मत्स्यग्रहणस्य व्यवधानं कृतवत्।” सः तटस्य अधः अङ्गुलिं निर्दिश्य। “किम्, सामान्यतः एतादृशे शनिवासरस्य अपराह्णे भवन्तः दशाधिकानि यानानि अत्र स्थापितानि द्रक्ष्यन्तिनौकाविहारेण मत्स्यग्रहणेन स्नानेन बहवः जनाः नगरात् आगच्छन्ति स्मइदानीं, यदि आगच्छन्ति, तर्हि पद्भ्याम् एव।”

तान् दोषं दातुं शक्यतेकः महामूल्यं यानं हातुं इच्छति केवलं एकस्य घण्टायाः मत्स्यग्रहणस्य निमित्तम्?”

अवश्यमेव अतीव विचित्रम्,” इति फ्रैङ्क् पुनरुक्तवान्। “समानस्थानात् द्वे याने अपहृत्य, चोराः पुनः आगन्तुं भीताः भवेयुः इति चिन्तयेत्।”

तेषां प्रचुरं धैर्यमस्ति, तत् निश्चितम्।”

तावत् यत् पुलिसाः व्यस्ताः सन्तिप्रथमं यानं हृतं यदा तदारभ्य एतं मार्गं ते पश्यन्ति स्म, अन्यानि यानानि अपि तथैव चोरितानिते मार्गस्य उभयोः अन्तयोः निरीक्षणं कृतवन्तः, तेषां कस्यापि चिह्नं आसीत्।”

आश्चर्यं यत् तानि कुत्रापि प्रकटानि अभवन्बहुधा चोरितं यानं चोरः त्यक्तुं प्रयत्नं कुर्वन् प्राप्यतेइञ्जिन् संख्याः एव तान् प्रायः विफलान् कुर्वन्तिनिश्चितं ते मिथ्या पट्टिकाः आरोपयेयुः, परं मार्टिनस्य यानस्य समानं सुन्दरं यानं अपहर्तुं अतीव कठिनं भवति यदि तत् पुनः रङ्गितं परिवर्तितं भवति।”

यानं हातुं रम्यम्,” इति चेट् उक्तवान्। “स्मरामि यत् अतीव दुःखितः अभवं यदा दुष्टाः मम रोड्स्टर् यानं गतवर्षे अपहृतवन्तः।”

त्वं तत् पुनः प्राप्तवान्।”

आम्, अहं तत् पुनः प्राप्तवान्परं यावत् प्राप्तवान् तावत् अतीव दुःखितः आसम्।”

मोटरसाइकलाः मार्गस्य वक्रं परितः गतवत्यः, युवकानां सम्मुखे विस्तृतः उन्मुक्तः मार्गः प्रसारितः, क्रमशः ढल्वां गच्छन्तेषां दक्षिणतः बार्मेट् खाडी आसीत्, अपराह्णस्य सूर्ये दीप्यमानाढल्वायाः अधः तृणाच्छादितः विस्तारः आसीत्, यः तटे उद्घाटितः, एतस्मिन् स्थाने मार्गः समुद्रतलात् केवलं किञ्चित् उन्नतः आसीत्एतत् लघु तृणभूमिः मोटरचालकानां प्रियः स्थानः आसीत्, यतः तेषां यानानि मार्गं पुनः सहजं प्राप्नुवन्ति स्म, परं अद्य तत्र कोऽपि यानं दृष्टम्

तत् पश्यतु,” इति फ्रैङ्क् उक्तवान्। “एतादृशे सुन्दरे अपराह्णे कोऽपि अत्र अस्ति।”

तदा तु, तटात् धावन् तृणभूमिं परितः आगच्छन् एकस्य पुरुषस्य दर्शनेन तस्य वाक्यानि खण्डितानि

कश्चन अत्र निश्चितमस्ति,” इति जो उक्तवान्। “सः किमपि आपत्काले शीघ्रं करोति इति प्रतीयते।”

युवकाः ढल्वां गच्छन्तः सन्तः पुरुषं मार्गस्य मध्ये शीघ्रं गच्छन्तं दृष्टवन्तः, यः तिष्ठन् स्वहस्तौ प्रचालयन् आसीत्

इसाक् फस्सी इति प्रतीयते, वा?” इति चेट् उक्तवान्

धनिकः वृद्धः मत्स्यजीवी?”

आम्, फस्सी एव अस्तितस्य नृत्यं पश्यतुकिं समस्या अस्ति इति जिज्ञासा।”

किञ्चित् कालान्तरे युवकाः समीपं गतवन्तः येन वृद्धः पुरुषः यः तेषां प्रति अत्यन्तं उत्साहेन हस्तौ प्रचालयन् आसीत् सः निश्चितं धनिकः विचित्रः वृद्धः मत्स्यजीवी इसाक् फस्सी इति प्रसिद्धः आसीत्सः विचित्रः वृद्धः पुरुषः आसीत् यः स्वयं बेपोर्ट् नगरस्य उपान्ते विशाले गृहे निवसति स्म, खाड्यां बहुकालं व्यतीतं करोति स्मइदानीं सः निश्चितं अत्यन्तं व्याकुलः आसीत्, आक्रोशन् हस्तौ प्रचालयन् युवकाः समीपं आगच्छन्ति स्म

मोटरसाइकलाः स्थगिताः

किमपि समस्या अस्ति?” इति फ्रैङ्क् पृष्टवान्

तेषां पश्चात्! तेषां पश्चात्!” इति वृद्धः पुरुषः आक्रोशत्, कोपेन रक्तवर्णः मुखः, आकाशे मुष्टिं प्रचालयन्। “तेषां पश्चात् धावत, युवकाः!”

कः? किं समस्या, श्रीमन् फस्सी?”

चोराः! एव समस्या! मम यानम्!”

चोरितम्?”

चोरितम्! अपहृतम्! अहम् अत्र दशमिनटात् पूर्वं स्थापितवान्, मम नौकायां मत्स्यग्रहणाय प्रस्थितवान्अहं पृष्ठतः पश्यन् आसम् यत् कोऽपि तेन गच्छन् आसीत्अत्याचारः!” इति श्रीमन् फस्सी आक्रोशत्। “तेषां पश्चात्!”

किम्, अल्पकालात् पूर्वं एव चोरितम्?”

ते केवलं वक्रं परितः धावन्तः आसन् यावत् भवन्तः दृष्टाःयदि भवन्तः शीघ्रं कुर्वन्ति, तर्हि तान् ग्रहीष्यन्तिभवन्तः मम यानं जानन्ति⁠—महान् नीलः डिलक् सेडान् यानम्अहं अष्टाविंशति शतं दत्तवान्तान् चोरान् गृह्णन्तु चेत् अहं भवतः पुरस्कारं दास्यामिअत्र स्थित्वा कथां कर्तव्यम्⁠—”

मोटरसाइकलाः गर्जित्वा अग्रे प्रस्थिताः

वयं यथाशक्ति प्रयत्नं करिष्यामः!” इति फ्रैङ्क् आक्रोशत्, ह्याण्डल् बार् उपरि नम्रः भूत्वा

धूलिः उत्थिता यदा त्रयः शक्तिशालिनः यन्त्राः मार्गेण वेगेन गतवत्यः, इसाक् फस्सी तिष्ठन् चोरेषां निन्दां करन् यैः तस्य डिलक् यानं चोरितम्

युवकाः उत्साहिताः आनन्दिताः आसन्एतावता कश्चन यानचोराणां मार्गे समीपं आगतवान् आसीत्, ते जानन्ति स्म यत् तेषां वेगवत्सु मोटरसाइकलेषु निश्चितं लाभः आसीत्यदि, इसाक् फस्सी यथा उक्तवान्, यानं केवलं वक्रं परितः अल्पकालात् पूर्वं अदृश्यं अभवत्, तर्हि तस्य ग्रहणस्य उत्तमः अवसरः आसीत्

मोटरसाइकलाः पार्श्वं प्रति अतीव झुकिताः यदा ते धूलिपटलेन आच्छादिते वक्रे गतवत्यः, पुनः समीचीनाः अभवन् यदा ते अग्रे उन्मुक्ते मार्गे अतीव वेगेन गतवत्यःचोरितस्य यानस्य कोऽपि चिह्नं आसीत्, परं उन्मुक्तः मार्गः केवलं सार्धक्रोशमात्रः आसीत्, तीरं परितः, ततः मार्गः वृक्षाणां पङ्क्तेः पृष्ठतः प्रदेशं प्रति गतवान्

युवकाः अनुसरणे धावन्तः सन्तः ग्रीष्मस्य वायुं पूरयन्तः कोलाहलं कृतवन्तःतेषां अग्रे धूलेः सूक्ष्मः आवरणः आसीत्, मार्गे नूतनं स्थापितः, यत् केवलं अल्पकालात् पूर्वं यानं तेन मार्गेण गतवत् इति सूचयति स्म

वयं तान् ग्रहीष्यामः!” इति चेट् आनन्देन आक्रोशत्

वेगं मन्दीकृत्य, ते अग्रे वक्रं गतवन्तः, ततः शीतले वृक्षसमूहे वेगेन गतवन्तः, यत्र मार्गः वक्रीभूतः आसीत्, अग्रे दृष्टिं अवरुध्ययदा ते अन्ते कृषिप्रदेशस्य उन्मुक्ते भागे प्रविष्टाः तदा ते दूरं प्रति चिन्तिताः दृष्ट्वा तेषां लक्ष्यं द्रष्टुम् आशां कृतवन्तः, परं ते निराशाः अभवन्पलायमानं यानं अद्यापि दृष्टं आसीत्

मार्गेण, वक्रेषु वेष्टनेषु मध्ये, ते धावन्तः स्म, इञ्जिनानि महान् कोलाहलं उत्पादयन्ति स्म

अग्रे किञ्चित् शतपदानि एकस्य खेतस्य प्रवेशद्वारः आसीत्प्रवेशमार्गः घनैः वृक्षैः आच्छादितः आसीत्

अकस्मात्, फ्रैङ्क् उच्चैः श्वसित्वा वेगं मन्दीकर्तुं प्रारभतयतः एतस्मात् मार्गात्, अश्वयुगलं निर्गतं, महान् घासस्य भारं वहन्

फ्रैङ्क् मोटरसाइकलायाः धूलिः अन्ययुवकानां दृष्टिं आच्छादितवती, किञ्चित् कालं यावत् ते किं भवति इति ज्ञातवन्तःमार्गस्य वृक्षाः घासस्य भारं दृष्टेः अपासारितवन्तः, फ्रैङ्क् तस्य समीपं आगतवान् यावत् सः संकटं ज्ञातवान्समये स्थगितुं अशक्यम् आसीत्

घासस्य भारे स्थितः पुरुषः आक्रोशत् हस्तौ प्रचालयत् अश्वाः पृष्ठतः उत्थिताःअव्यवस्थितं यानं मार्गे प्रत्यक्षं अवरोधं प्रस्तुतवत्

एकमेव उपायः आसीत्युवकाः संघट्टनं परिहर्तुं खातं प्रति गन्तव्यम् आसीत्स्थगितुं समयः आसीत्

फ्रैङ्क् स्वस्य वेगवत् यन्त्रं वामं प्रति प्रचालितवान्, श्रेष्ठं प्रार्थयन्किञ्चित् कालं यावत् सः चिन्तितवान् यत् सः सफलः भविष्यतिमोटरसाइकलः आहतवान् प्रचलितवान् , ततः पार्श्वे पतितवान्, सः ह्याण्डल् बार् उपरि प्रचण्डतया झटितवान् अग्रे झाडीषु पतितवान्

तस्य पृष्ठतः आक्रोशन्, अन्ययन्त्राणां गर्जनं, ततः द्वे संघट्टने, ये सहसा एव अभवन्चेट् जो अपि पतितवन्तौ


Standard EbooksCC0/PD. No rights reserved