कठोरतया, हार्डी-कुमारौ सुरङ्गायां निपेततुः, यदा तौ डोड्स्-पूर्वकर्मकरस्य वाचं शुश्रुवतुः।
“अत्र बहिः मलिनः रात्रिः अस्ति,” सः अवदत्। “त्वं यात्रायै स्वागतं करोषि, डन्।”
“अद्यापि वर्षति किम्?”
“प्रवर्षति। अहं त्वचापर्यन्तं आर्द्रः अस्मि,” मोन्ट्रोसः अक्रुध्यत्। “तां खातिकां प्रति निर्घातं कर्तुं न कोऽपि रम्यः भवति।”
“भवान् अद्य रात्रौ न अधिकं करिष्यति,” अन्यतमः पुरुषः प्रशमयन् अवदत्। “त्वं बहिः आसीः तदा वयं एकं शोभनं रोड्स्टरं प्राप्तवन्तः।”
“यत् अहं तुभ्यं कथयन् आसम्?”
“तदेव।”
“तत् वाहनं त्रिरात्रं क्रमेण शोर्-रोड्-उपरि स्थापितं इति विचित्रं प्रतिभाति। अहं तत् अन्यस्मिन् सायंकाले दृष्टवान्, परं त्यक्तवान्। ततः गतरात्रौ अहं तत्र प्रविष्टवान्, चालयितुं इच्छन् आसम्, परं तत् प्रारभितुं न शक्तवान्। अन्यप्रकारकं वाहनं यत् कदापि अहं आरूढः न आसम्। अहं बहिः गत्वा सैमं प्राप्तवान्, च वयं पुनः गच्छन्तौ आस्म, यदा वयं तत् वाहनं मार्गे परिवर्तमानं प्रत्यक्षं प्राप्तवन्तः।”
“तत्र कः आसीत् इति दृष्टवान् किम्?”
“न। तेषां प्रकाशाः अस्माकं नेत्रेषु प्रकाशिताः। युवकयुगलं इव प्रतिभाति स्म। यदि ते किञ्चित् मन्दतराः भवेयुः, वयं तत् वाहनं प्राप्तवन्तः स्म।”
“अद्य वयं तत् प्राप्तवन्तः। ते स्वकीयां बुद्धिं त्यक्त्वा वर्षायां तत् वाहनं बहिः स्थापितवन्तः इति पश्चात्तापं करिष्यन्ति।”
“यदि ते बेपोर्ट्-नगरे निवसन्ति, तर्हि ते शीतलस्नानं प्राप्स्यन्ति,” गस् मोन्ट्रोसः क्षिप्रं हसितवान्। “अहं जानामि यं तत् वाहनं स्वामित्वेन इच्छामि।”
“त्वत्कीयाः मित्राः?”
“ते हार्डी-कुमारयोः शिशवः,” गस् प्रत्यवदत्। “अद्य अहं सैमं मिलितुं नगरं गतवान्, तदा तौ मां त्रिभिः प्रकोष्ठैः अनुगतवन्तौ।”
“किं महत् उद्देश्यम् आसीत्?”
“आम्, तौ स्वयम् अमेच्युर्-अन्वेषकौ इति मन्येते,” मोन्ट्रोसः कर्कशं अवदत्। “यतः तौ किञ्चित् प्रकरणेषु भाग्यवन्तौ आस्ताम्, अतः तौ सर्वेषु जनेषु गूढचर्यां कर्तुं इति मन्येते।”
“किमर्थं तौ त्वयि गूढचर्यां कृतवन्तौ?”
“कथं अहं जानीयाम्? अहं मन्ये यत् डोड् एव तौ प्रेरितवान्।”
“ते त्वां एतैः लुप्तवाहनैः संलग्नं इति न मन्यन्ते किम्?”
“कथं शक्नुयुः? मम विषये किमपि नास्ति,” गस् अवदत्। “परं अहं ताभ्यां किञ्चित् कथितवान्। अहं ताभ्यां कथितवान् यत् तौ माम् अनुसरणं त्यक्त्वा यत् तौ न अन्विष्यन्ति तत् प्राप्स्यन्ति।”
“तौ किम् अवदताम्?”
“तौ पृष्ठतः गतवन्तौ। भीतौ भूत्वा पलायितौ।”
“एवं ताभ्यां वक्तव्यम्,” डन्-नामकः पुरुषः अनुमोदितवान्। “तौ भयेन पलायितौ।”
“प्रकाशस्य विषये कथयन्—यदि त्वं शीघ्रं न गच्छसि, तर्हि त्वं तत् वाहनं आट्लान्टिक्-सिटीं प्रति प्रकाशात् पूर्वं प्राप्स्यसि।”
“साधु। साधु। अहं गन्तुं प्रारभिष्ये,” डन् गर्जितवान्।
“त्वं अस्माभिः आयातित-कम्पनी-ट्रक्-तः प्राप्तं किञ्चित् जङ्खलं गृहीत्वा क्लान्स्यं प्रति गच्छ, च अस्माभिः तस्मै दत्तं अन्तिमं वाहनं प्रति धनं संग्रहीतुं न विस्मर।”
“अहं न विस्मरिष्यामि। त्वं किञ्चित् पेटिकाः मम कृते भारयितुं आगच्छ।”
गुरुतरपदनादः अभवत्, यत् ते पुरुषाः गुहां त्यक्त्वा गच्छन्ति इति सूचयति स्म। हार्डी-कुमारौ तेषां गच्छन्तीनां पदनादान् श्रुत्वा मन्दीभवन्तीं वाचं शुश्रुवतुः। अन्ते गुहा नीरवा अभवत्।
फ्रैङ्क् सुरङ्गायाः बहिः झांक्षितवान्।
“ते गताः,” सः उपांशु अवदत्।
“त्वं प्रवेष्टुं इच्छसि किम्?” जोः पृष्टवान्।
“निश्चयेन। अत्र कोऽपि नास्ति।”
सः शिलामये भूतले प्रस्थितवान्, जोः तस्य पृष्ठतः आसीत्।
गुहा यत्र वाहनानि संगृहीतानि आसन् ततः न महती आसीत्, परं विकीर्णपेटिकाभ्यः, रिक्तधूम्रपानपुटिकाभ्यः, दग्धतृणकाभ्यः, पुरातनवस्त्रैः, अन्यैः च पदार्थैः ये सर्वत्र पतिताः आसन्, ततः स्पष्टं आसीत् यत् एषः समूहस्य सभास्थानम् आसीत्।
“भवतु, वयं वाहनचोरान् प्राप्तवन्तः। अतः अग्रिमं कार्यं तान् फञ्जे ग्रहीतुम्।”
“वयं एकाकिनः तत् कर्तुं न शक्नुमः, निश्चयेन,” जोः अवदत्। “अहं मन्ये यत् वयं शीघ्रं अत्रत्याः भवेम।”
“अत्र केवलं एकः प्रवेशः अस्ति इति सम्भाव्यम्,” फ्रैङ्क् प्रत्यवदत्, दीपं भित्तिषु प्रकाशयन्।
सः तमःप्रवेशे प्रकाशितवान् यतः चोराः निर्गताः आसन्। अन्यः मार्गः न दृश्यते, येन कुमारौ प्रविष्टवन्तौ।
“तेषाम् अनुसरणं कर्तुं न अधिकं लाभः। ते सर्वे गुहायां स्थिताः यत्र वाहनानि संगृहीतानि सन्ति,” जोः अवदत्।
“वयं स्वकीयां संधिं प्रतीक्षितव्याः।”
“अत्र किञ्चित् अवलोकयामः,” फ्रैङ्क् मौनानन्तरं अवदत्।
“वयं सावधानाः भवेम। ते पुनः आगत्य अस्मान् ग्रहीष्यन्ति,” तस्य भ्राता प्रत्यवदत्।
“वयं तत् प्रति सावधानाः भवेम।”
सावधानतया कुमारौ स्वकीयां परितः अवलोकितुं प्रारभेताम्।
“पश्य!” फ्रैङ्क् मन्दस्वरेण अवदत्।
सः नम्रः भूत्वा शिलामयात् भूतलात् महतीं कुञ्जिकां उद्धृतवान्।
“वाहनकुञ्जिकाः,” जोः अवदत्।
“आम्, च सर्वाः भिन्नाः। अहं मन्ये यत् ते सर्वाः कुञ्जिकाः याः कस्यापि वाहनस्य उद्घाटनाय आवश्यकाः सन्ति।”
“सम्भाव्यम्।”
कुञ्जिकानां समीपे तौ एकं कृष्णं कोटं टोपीं च प्राप्तवन्तौ।
“अहं मन्ये यत् कुञ्जिकाः तस्मात् कोटात् पतिताः,” फ्रैङ्क् अवदत्।
“तद् इव प्रतिभाति।” जोः दृष्टिः कोटस्य पृष्ठतः स्थानं प्रति गतवती। “पश्य, एकं केशवेषः!” सः उच्चैः अवदत्।
“तत् दर्शयति यत् ते वेषं परिवर्त्य बहिः गच्छन्ति।”
“निश्चयेन। वयम् एतस्य गूढस्य तलं प्रति गच्छामः!”
“अहं आशंसे।”
कुमारौ भूगर्भगृहं अन्विष्टवन्तौ, परं न किमपि अधिकं रोचकं प्राप्तवन्तौ।
“अतः वयम् एव सत्यं कथितवन्तः,” फ्रैङ्क् अवदत्। “गस् मोन्ट्रोसः वाहनचोरैः संलग्नः अस्ति।”
“सः प्रथमं एताः गुहाः अन्विष्टवान्, च ताः चोरितवस्तूनां गोपनाय उपयुक्ताः इति दृष्टवान्। सम्भवतः एतत् स्थानं प्राचीनकाले तस्करैः उपयुक्तम् आसीत्।”
“सम्भवतः। ताः स्वाभाविकाः गुहाः सन्ति, च स्पष्टं यत् ताः दीर्घकालं यावत् उपयुक्ताः आसन्। काश्चित् सुरङ्गाः विस्फोटिताः इव प्रतिभान्ति यत् ताः विस्तारिताः। वयं निश्चयेन भाग्यवन्तः यत् तेषां गुप्तस्थानं प्राप्तवन्तः, यतः वयं तत्र नीताः न भवेम चेत् तत् न प्राप्तवन्तः स्म।”
“तेषां वार्तालापात्, ते वाहनानि अत्रतः आट्लान्टिक्-सिटीं प्रति चालयन्ति इति स्पष्टम्।”
“कश्चित् गुप्तमार्गः अस्ति, अन्यथा ते कदापि न प्रविशेयुः।”
“मोन्ट्रोसः खातिकां प्रति आगच्छन् इति कथितवान्।”
“डोड्-कृषिभूमेः समीपे एका खातिका अस्ति। अहं चिन्तयन् आस्मि यत् तत्र एकः परित्यक्तः मार्गः अस्ति। परं गतपञ्चवर्षेभ्यः तत् स्थानं झाडिभिः आच्छादितम् अस्ति।”
“सम्भवतः ते तं मार्गं शोधितवन्तः।”
“सः मार्गः पुरा पृष्ठग्रामस्य एकस्य निजमार्गस्य प्रति गच्छति स्म। शोर्-रोड्-विस्तारानन्तरं सः कदापि उपयुक्तः न अभवत्। अहं निश्चिनोमि यत् ते तं पुरातनं मार्गं उपयुज्य वाहनानि पृष्ठमार्गेण बहिः नयन्ति। पुलिसः निजमार्गान् निरीक्षितुं न कदापि प्रयत्नं करोति।”
“एषः चतुरः योजना अस्ति। भवतु, एतत् अधिकं न तिष्ठति।”
अकस्मात्, एका वाक् स्पष्टा तीक्ष्णा च उद्घोषितवतीः
“अहं दीपं ग्रहीष्यामि। सः अत्र एव अस्ति।”
आश्चर्यचकितौ कुमारौ परिवर्तितौ। वाक् तयोः समीपे इव प्रतिभाति स्म। तौ तत्क्षणं ज्ञातवन्तौ यत् एषः प्रतिध्वनिः एव आसीत्, च वाक् गुहां प्रति गच्छन्त्या सुरङ्गायाः आगच्छति स्म।
कश्चित् आगच्छति स्म। तौ तस्य गुरुणः पादुकानां शिलामये भूतले पदनादान् श्रुतवन्तौ।
“शीघ्रं! सुरङ्गा!” फ्रैङ्क् उपांशु अवदत्।
सः गुहायाः भित्तेः प्रवेशं प्रति धावितवान्। परं तौ स्वकीयात् गुप्तस्थानात् अधिकं दूरं गतवन्तौ इति तौ न अनुमतवन्तौ। यावत् भ्रातरौ सुरङ्गां प्राप्तवन्तौ, तावत् तयोः पृष्ठतः एकः भयोद्घोषः श्रुतः।
“कः अस्ति?”
तौ सुरङ्गायां प्रविष्टवन्तौ।
अन्यः कोलाहलः, भूमौ पदचारः, ततः प्रदीपः स्वकिरणं प्रवेशद्वारे प्रक्षिपति। सा प्रबला प्रकाशा आसीत्, बालकाः ज्ञातवन्तः यत् ते दृष्टाः सन्ति।
गुहायां स्थितः पुरुषः साहाय्यं प्रार्थयति स्मः
“गुस्! साम्! इत आगच्छत! शीघ्रम्!”
तस्य वाणी भित्तिभ्यः प्रतिध्वनिता।
हार्डी-बालकौ गुहायाः बहिः मन्दं कोलाहलं श्रुतवन्तौ।
“किं सम्प्रति?”
“अत्र कोऽपि अस्ति। शीघ्रम् आगच्छत!”
गुहायाः बहिः कोलाहलः वृद्धिं प्राप्तवान् यदा अन्ये सङ्घस्य सदस्याः स्वसहायकं सम्मिलिताः। वाणीनां शीघ्रं कोलाहलः आसीत्।
“यदा अहं प्रकाशाय पुनः आगतवान्, तदा गुहायां कोऽपि आसीत्,” इति सः पुरुषः अकथयत् यः बालकान् अन्विष्टवान्। “ते तान् सुरङ्गायां प्रविष्टवन्तः। अहं तान् एव दृष्टवान्।”
“साम्, परितः गच्छतु अन्यं पार्श्वं पश्यतु!” इति कश्चित् तीक्ष्णं आदिष्टवान्। “सा सुरङ्गा महत्याः गुहायाः बहिः गच्छति।”
चोराः स्पष्टतया अजानन्त यत् गुहायाः पतनं सुरङ्गां अवरुद्धवत्। फ्रैङ्क् जो च प्रथमवक्रात् परं पृष्ठतः गतवन्तौ। ते अवरुद्धाः आसन्। अवरोधः तेषां पलायनं अवरुद्धवान्, ते ज्ञातवन्तौ यत् ते निश्चितं बन्धनं प्राप्स्यन्ति।
“अस्त्राणि!” इति फ्रैङ्क् अकथयत्।
सः स्वस्य रिवाल्वरं कोष्ठकात् निष्कास्य अन्धकारे, कोणे प्रक्षिप्तवान्।
भयस्य कोलाहलः अभवत्।
“पृष्ठतः गच्छत! पृष्ठतः गच्छत, गुस्! तेषां अस्त्राणि सन्ति!”
ततः उन्मत्तं कोलाहलः अभवत्, यदा सः पुरुषः यः तान् सुरङ्गायां अनुसृतवान् सः सुरक्षितं स्थानं प्रति धावितवान्।
फ्रैङ्क् स्वयं शिलायाः भित्तौ न्यस्य, यदि कश्चित् सङ्घस्य सदस्यः प्रविश्य तेषां उपरि गोलिकां प्रक्षिपेत्। परं चोराः तस्य गोलिकया भीताः आसन्।
“तत् तान् किञ्चित् कालं धारयिष्यति!”
“कियत् कालम्?” जोः स्मारितवान्। “ते अस्मान् अवरुद्धवन्तः, फ्रैङ्क्। अस्माभिः पृष्ठतः गन्तुं न शक्यते। ते अस्मान् क्षुधया मारयिष्यन्ति।”
“अस्माभिः युद्धं विना न त्यक्तव्यम्।”
गुहायाः बहिः महान् कोलाहलः आसीत्। पुरुषाः उच्चैः वदन्तः आसन्, तेषां वाण्यः स्थानस्य कोलाहलेन प्रतिध्वनिताः आसन्।
“तेषां पश्चात् गच्छत!” इति कश्चित् अकथयत्। परं गुस् गर्जितवान्:
“न शक्यते। ते सशस्त्राः सन्ति।”
“अस्तु,” इति फ्रैङ्क् शान्तं अकथयत्, “अस्माकं पर्याप्ताः गोलिकाः सन्ति यत् तान् किञ्चित् कालं पृष्ठतः धारयितुं शक्नुमः।”
“दीर्घकाले ते अस्मान् प्राप्स्यन्ति।”
“अहं तथा मन्ये।”
ततः हार्डी-बालकौ साम् इति नाम्नः पुरुषस्य वाणीं श्रुतवन्तौ। सः गुहायां प्रविश्य अकथयत्:
“ते बहिः गन्तुं न शक्नुवन्ति! गुहायाः पतनं अभवत्, सुरङ्गा शिलाभिः अवरुद्धा अस्ति।”
“शोभनम्!” इति गुस् उल्लासेन अकथयत्। “इह! तं प्रकाशं मे ददातु।”
किञ्चित् कालं मौनम् अभवत्। ततः प्रबलः प्रदीपः सुरङ्गायाः मुखं प्रति परिवर्तितः, यतः प्रकाशः भित्तिषु दीप्तः। यतः ते सुरङ्गायाः वक्रे एव आसन्, बालकाः दृष्टुं न शक्यन्ते, परं प्रकाशः शिलाभ्यः प्रतिफलितः आसीत्।
“ते दृष्टेः बहिः सन्ति,” इति कश्चित् मन्दं अकथयत्। “गोलिकां प्रक्षिपतु!”
तत्क्षणम् एव विस्फोटः अभवत्, यदा रिवाल्वरः गर्जितवान्। प्रतिध्वनयः तस्मिन् संकीर्णे स्थाने बधिरं कृतवत्यः।
किमपि फ्रैङ्कस्य शिरः समीपे शब्दं कृत्वा शिलायां आहतम्।
गोलिका, या शिलायाः भित्तिं प्रति निर्दिष्टा आसीत्, वक्रे प्रतिफलिता तस्य केशमात्रेण च्युता।
इदम् अत्यन्तं निकटम् आसीत्। रिवाल्वरः पुनः गर्जितवान्, जोः च चीत्कारं कृतवान्।
“किं त्वं आहतः असि?” इति फ्रैङ्कः चिन्तितः पृष्टवान्।
“न। परं गोलिका शिलाभ्यः प्रतिफलिता। अहं मन्ये यत् सा मम बाहुं भित्त्वा गता। निश्चयेन सा अत्यन्तं निकटा आसीत्।”
गुहायाः पुरुषैः तेषां वाण्यः श्रुताः।
“तत् तान् भीतान् कृतवत्!” इति गुस् चीत्कृतवान्।
बालकौ प्रतिफलितगोलिकानां परिसरात् पृष्ठतः गतवन्तौ।
“अस्माभिः एतस्य सम्मुखं कर्तव्यम्,” इति फ्रैङ्कः स्वीकृतवान्। “यदि अस्माभिः अत्र स्थातव्यं, तर्हि ते अस्मान् क्षुधया मारयिष्यन्ति। यदि अस्माभिः तेषां उपरि धावितव्यं, तर्हि अस्माभिः गोलिकया हनिष्यामहे।”
“अहं मन्ये यत् अस्माभिः आत्मसमर्पणं कर्तव्यम्।”
“तथा प्रतीयते यत् अन्यः उपायः नास्ति। अस्माभिः आत्मसमर्पणं कर्तव्यं, पलायनस्य अवसरं स्वीकर्तव्यं च। यथा स्थितिः अस्ति, अस्माभिः गोलिकया हनिष्यामहे।”
सः सुरङ्गायाः वक्रं प्रति पृष्ठतः गतवान्। गोलिकाप्रक्षेपे किञ्चित् विरामः अभवत्।
“अस्माभिः आत्मसमर्पणं कृतम्!” इति सः चीत्कृतवान्।
विजयस्य चीत्कारः अनुसृतवान्।
“इदानीं त्वं युक्तिं वदसि!” इति गुस् चीत्कृतवान्। “त्वं स्वकीयं अस्त्रं इह क्षिपतु।”
फ्रैङ्कः स्वस्य रिवाल्वरं वक्रे प्रक्षिप्तवान्, सः शिलासु शब्दं कृतवान्। कश्चित् सुरङ्गायां प्रविश्य तत् गृहीतवान्।
“इदानीं बाहुभिः उन्नताभिः बहिः आगच्छतु।”
यद्यपि तेषां पराजयः कटुः आसीत्, हार्डी-बालकौ स्वीकर्तव्यं अकुरुतां यत् तेषां विरुद्धं परिस्थितिः आसीत्। बाहुभिः उन्नताभिः, ते वक्रं प्रति आगतवन्तौ, महाप्रदीपस्य प्रकाशे। क्रमेण, ते अग्रे गतवन्तौ यावत्, गुहायाः सुरङ्गायाः संगमे, ते तेषां बन्धकैः गृहीताः।