क्षणेन लॉकरस्य आवरणम् उत्थापितम् अभविष्यत्।
ततः व्याघातः आगतः।
“स्वामी अस्मान् आह्वयति,” इति एकः पुरुषः अवदत्।
यः पुरुषः यानस्य पृष्ठभागम् अभिमुखः आसीत् सः स्थगितवान्।
“सम्यक्,” सः गर्जितवान्। “अस्माभिः इदं त्यक्तव्यम्।”
सः परावृत्तः। हार्डी-कुमारौ निश्वासं मुक्तवन्तौ।
“अहं मन्ये सः प्रतिवेदनस्य प्रतीक्षाम् करोति,” इति एकः स्वरः अवदत्, यदा पुरुषाः गमनम् आरब्धवन्तः। तेषां पदचारः शिलासु तीक्ष्णः स्पष्टः च आसीत्।
शब्दाः नष्टाः।
पूर्णः निःशब्दः व्याप्तः। न किमपि मर्मरः शान्तिम् भेदितवान्। बालकौ तेषां गुप्तस्थानस्य अन्धकारे शान्तौ अतिष्ठताम्।
अन्ते फ्रैंकः चलितवान्।
“ते गताः,” सः क्षीरेण अवदत्।
“अधुना किं करणीयम्?” जोः पृष्टवान्।
“प्रथमं अस्माभिः अत्रत्यः निर्गन्तव्यः। ते कस्यापि क्षणस्य आगन्तुं शक्नुवन्ति।”
फ्रैंकः सावधानेन आवरणम् उत्थापितवान्। बहिः अन्धकारः अन्तः अन्धकारस्य इव पूर्णः आसीत्। सः किमपि न दृष्टवान्।
सः क्षणं श्रुतवान्, सम्भवतः गणस्य कश्चित् पुरुषः पृष्ठतः अवशिष्टः इति मत्वा, परं सः किमपि न श्रुतवान्। शीघ्रं सः लॉकरतः निर्गतवान् भूमौ च अवतीर्णवान्। जोः अनुसृतवान्। तौ आवरणं समापितवन्तौ।
“बालक! अहं मन्ये अस्माकं सर्वं समाप्तम्,” जोः क्षीरेण अवदत्। “यदा सः लॉकरम् उद्घाटितुम् आगच्छत् मम हृदयं तीव्रं स्पन्दितं यत् अहं निश्चितः सः तत् श्रोतुं शक्नोति इति।”
“अहम् अपि। शोभनम्, अस्माभिः तेषां स्वामिनः धन्यवादः दातव्यः—यः कः अपि सः। अहं चिन्तयामि किं प्रकारस्य स्थानम् अस्माकं अस्ति।”
फ्रैंकः स्वस्य टॉर्चः प्रज्वालितवान्।
तस्य प्रकाशेन सः दृष्टवान् यत् तौ शिलामये मार्गे आस्ताम्, महान् सुरङ्गः बार्मेट् खाड्याः तीरेषु स्पष्टतः आसीत्। सः यानस्य समावेशाय पर्याप्तः विस्तृतः आसीत्, परं द्वयोः पार्श्वयोः अधिकः अवकाशः न आसीत्। सः प्राकृतिकः सुरङ्गः इति प्रतीयते स्म, यद्यपि मानवश्रमस्य चिह्नानि आसन् यत् तस्य विस्तारः शोधनं च कृतम् आसीत्।
फ्रैंकः अग्रे गतवान् प्रकाशस्य किरणं च अग्रे प्रक्षिप्तवान्।
तत् शिलायाः रिक्तं भित्तिं प्रकटितवान्। ततः सः टॉर्चं एकस्य पार्श्वे चालितवान् सः दृष्टवान् यत् सुरङ्गः वामतः झुकितः आसीत्।
“किं करिष्यामः?” जोः पृष्टवान्। “अस्माभिः तस्य अनुसरणं करणीयम्?”
सः क्षीरेण अवदत्, परं भित्तयः तस्य स्वरं वर्धितवत्यः अलौकिकान् प्रतिध्वनिन् च जागृतवत्यः।
“निश्चयेन। अस्माभिः सावधानं भवितव्यम्, अन्यथा तेषां सह मार्गे मिलनं भवेत्।”
फ्रैंकः अग्रणीः अभवत्। सः अत्यन्तं सावधानेन अग्रे गतवान्, न किमपि चालितवान् यत् शिलायाः शिथिलं खण्डं चालयेत् प्रतिध्वनिनां कोलाहलं च आरभेत यत् गणं तेषां उपरि आनेत्।
सावधानेन तौ अग्रे गतवन्तौ। जोः स्वस्य रिवॉल्वरं स्वस्य पाकेतः निष्कासितवान् दृढं च गृहीतवान्।
तौ ज्ञातवन्तौ यत् तौ निराशानां पुरुषाणां गणेन सह व्यवहरन्ति, ये किमपि न त्यक्तव्याः यदि ते आविष्कृताः भवेयुः।
हार्डी-कुमारौ मार्गस्य कोणं परिवर्तितवन्तौ, फ्रैंकस्य टॉर्चः अनेकान् महान् पेटिकान् प्रकटितवान्, सुरङ्गस्य पार्श्वे स्थापितान्। तौ स्थगितवन्तौ फ्रैंकः च पेटिकासु कानिचन अक्षराणि परीक्षितवान्।
“पूर्वीय आयात कम्पनी,” सः पठितवान्।
“किम्, सा कम्पन्याः नाम या यानं हृतवती!” जोः उक्तवान्। “स्मरसि? द्वौ पुरुषौ यौ आक्रान्तौ अवनतौ च।”
“तत् एव नाम, निश्चयेन। अहं शपथं करोमि इदं यानस्य मालस्य किञ्चित् अस्ति।”
पेटिकाः सप्त आसन्, प्रत्येकस्य उपरि पूर्वीय आयात कम्पन्याः नाम उत्कीर्णम् आसीत्।
हार्डी-कुमारयोः मनसि न कापि सन्देहः आसीत् यत् तौ महत्त्वपूर्णं निर्णयं कृतवन्तौ। इदं स्पष्टतः यानचोराणां गुप्तस्थानम् आसीत्, यद्यपि हृतानां यानानां किमपि प्रमाणं न आसीत्, महान्तः पेटिकाः स्वयम् एव कथयन्ति स्म।
“अस्माभिः द्रष्टव्यं यत् दूरे किम् अस्ति,” फ्रैंकः निश्चितवान्।
सः अग्रे गतवान्। जोः अग्रे अनुसृतवान्। टॉर्चः सुरङ्गस्य शिलामयं तलं प्रकाशितवान्।
सः विस्तृतः अभवत्। भित्तेः उपरि तौ अधिकान् पेटिकान् दृष्टवन्तौ, केचन येषां विदारिताः आसन्।
“अधिकं लूटम्,” जोः क्षीरेण उक्तवान्।
प्रत्येकं किञ्चित् पदानि, फ्रैंकः स्थगितवान् प्रकाशं च निर्वापितवान्। ततः तौ अन्धकारे स्थित्वा श्रुतवन्तौ। तौ यानचोरेषु आपतितुं स्वस्य उपस्थितिं च प्रकटयितुं न इच्छन्ति स्म।
तथापि, बालकौ किमपि शब्दं न श्रुतवन्तौ। अग्रे अभेद्ये अन्धकारे किमपि प्रकाशः न आसीत्।
किञ्चित् दूरे, सुरङ्गः वास्तविकां गुहां विस्तृतवान्। अत्र, फ्रैंकः टॉर्चं इतस्ततः चालितवान्, बालकौ च दृष्ट्वा क्षणं निःश्वासं मुक्तवन्तौ।
महत्यां शिलामय्यां कोष्ठकायां, तौ त्रीन् महान्तः सुखयानानि एकं च लघु यानं दृष्टवन्तौ, शीतलानां भित्तीनां समीपे स्थापितानि।
“हृतानि यानानि!” जोः उक्तवान्।
अत्र चतुर्णां हृतानां यानानां स्थितिः आसीत्, अनाहतानि, तीरेषु गुप्तायां गुहायाम्। तानि सागरतटात् सुरङ्गेन आनीतानि आसन्। इदम् एकं उत्तमं गुप्तस्थानम् आसीत् यत् सुरङ्गस्य प्रवेशः निश्चयेन सुप्रच्छन्नः आसीत्, यानानि समुद्रे प्रवेशितानि इव सुरक्षितानि आसन्। न्यूनातिन्यूनं, चोराः तथा मन्यन्ते स्म।
“अस्माभिः तानि प्राप्तानि!” फ्रैंकः उक्तवान्।
सर्वाणि हृतानि यानानि अत्र गुप्तानि न आसन्, परं बालकौ मन्यन्ते स्म यत् शेषाणि दूरे स्थापितानि स्युः। यतः टॉर्चः गुहायाः अन्यस्य अन्ते शिलायां एकं अन्धकारमयं छिद्रं प्रकटितवान्, यत् निश्चयेन अन्यान् गुहान् प्रति गच्छति स्म।
हार्डी-कुमारौ ज्ञातवन्तौ यत् शोर् रोड् तीरेषु कासुचित् स्थानेषु गुहाः मार्गाः च सन्ति, केचन येषु कदापि प्रवेशः न कृतः। यद्यपि बेपोर्ट्-बालकानाम् इव, तौ समुद्रतटे किञ्चित् अन्वेषणं कृतवन्तौ, तौ न श्रुतवन्तौ यत् इदम् अधःभूमि-गुहाजालम् अस्ति। तौ आश्चर्यचकितौ अभवताम् यत् इतिप्रकारस्य विस्तृतस्य गुहानां शृङ्खला कदापि अन्वेषिता न अभवत् तेषां अस्तित्वं च तुलनात्मकतः अज्ञातम् आसीत्।
“प्रतीक्षां कुरु यावत् बेपोर्ट् इदं श्रोतुं प्राप्नोति!” जोः उक्तवान्। “अस्माभिः अत्रत्यः निर्गन्तव्यं नगरं च शीघ्रं प्रत्यागन्तव्यम्।”
“अहं मन्ये अस्माभिः करणीयम्,” फ्रैंकः स्वीकृतवान्। “अहं ज्ञातुम् इच्छामि यत् ते पुरुषाः कुत्र गताः।”
“यदि अस्माभिः अधिकं गच्छामः ते अस्मान् गृह्णीयुः, ततः अस्माकं दुर्भाग्यं भवेत्।”
“परं यदि अस्माभिः नगरं प्रत्यागन्तुं आरभामहे अस्माभिः पदातिः गन्तव्यं, तावता ते सर्वे निर्गच्छेयुः। अस्माभिः पुलिसेन सह पुनः अत्र आगन्तुं किञ्चित् घण्टाः भवेयुः।”
“अस्माभिः यानानां प्राप्तेः सन्तोषः भवेत्,” जोः उक्तवान्। “अहं सुरक्षितं खेलनं विश्वसिमि।”
“अहम् अपि इमं गणं पकडनेन सन्तोषं प्राप्तुम् इच्छामि।”
फ्रैंकः गुहायाः दूरस्य पार्श्वस्य छिद्रं प्रति अग्रे गतवान्।
“अहं अत्र किञ्चित् दूरं गत्वा द्रष्टुम् इच्छामि यत् कुत्र गच्छति,” सः अवदत्।
जोः सन्दिग्धः आसीत्। सः स्वस्य भ्रातुः अपेक्षया अधिकं सावधानः आसीत्, शोभनं यावत् त्यक्तुं सन्तुष्टः आसीत्। तौ हृतानि यानानि प्राप्तवन्तौ। इदम् एव पर्याप्तम् इति सः मन्यते स्म। इतिपर्यन्तं निर्विघ्नेन आगत्य सः स्वस्य सफलतां नष्टुं न इच्छति स्म। तथापि, सः फ्रैंकं सुरङ्गे अनुसृतवान्।
सः यः सुरङ्गः तौ गुहां प्रति नीतवान् ततः संकीर्णः आसीत्, तस्य पार्श्वाः शिलामयाः असमानाः च आसन्, छादनं च नीचम् आसीत्। स्पष्टतः कोऽपि यानः इतिप्रकारस्य संकीर्णस्य स्थानस्य माध्यमेन न चालितः अभविष्यत्, यथा बालकौ अग्रे गतवन्तौ तथा छादनं नीचं भित्तयः च समीपे आसन्।
अन्ते, टॉर्चः तौ दर्शितवान् यत् अग्रे गन्तुं प्रायः अशक्यम् आसीत्, यतः प्रक्षिप्ताः शिलाः निर्गताः आसन् एकस्य व्यक्तेः प्रवेशाय मात्रं स्थानं च आसीत्। ततः परं सुरङ्गः सम्पूर्णतः समाप्तः प्रतीयते स्म।
“अनुमानं करोमि इदम् एकः अन्धः मार्गः,” फ्रैंकः अवदत्। “अस्माभिः पुनः परावर्तितव्यम्।”
सः टॉर्चं जोः दत्तवान्, यः सुरङ्गे पुनः गमनस्य मार्गे अग्रणीः अभवत्।
अकस्मात् अग्रे कोलाहलः आगतः, एकः कोलाहलः बधिरः च। बालकौ आश्चर्यचकितौ अभवताम्। अधःभूमि-गुहायाः अन्धकारे तेषां स्नायवः उच्चं तनिताः आसन्, इदं महान् कोलाहलः यः मृतायां शान्तौ अकस्मात् आगतः तेषां क्षणिकं भयेन सह लगभग अचेतनौ अभवताम्।
ततः शिलानां खडखडः प्रहारः च, ततः पुनः शान्तिः।
“किम् आसीत् तत्?” जोः उक्तवान्, स्वस्य भयात् उत्थितः।
“मम मते शिलानां पतनम् इव श्रुतम्।” फ्रैंकस्य स्वरः कम्पितः आसीत्, यतः सः यत् वास्तवतः घटितम् इति सन्देहः आसीत्।
“तत् अत्यन्तं समीपे इव प्रतीयते।”
“तत् एव अहं भीतः अस्मि। तत् इमं सुरङ्गं अवरुद्धं कर्तुं शक्नोति।”
शीघ्रं बालकौ अग्रे गतवन्तौ। किञ्चित् क्षणेषु टॉर्चः एकं दृश्यं प्रकटितवान् यत् तेषां हृदयानि निमग्नानि अभवन्।
तेषां अग्रे मार्गः सम्पूर्णतः अवरुद्धः आसीत्!
महान्तः शिलाखण्डाः, शिलानां प्रस्तराः, भूमेः च भारी पतनम् अग्रे एकम् अभेद्यं अवरोधं निर्मितवन्तः। एका शिथिला शिला, निश्चयेन अस्माभिः किञ्चित् पूर्वं गच्छतां समये चालिता, स्थानच्युता अभवत् सुरङ्गस्य छादनात् पार्श्वेभ्यः च इमं लघुं शिलापातं आनीतवती।
“अस्माभिः फँसिताः!” फ्रैंकः उक्तवान्।