डिटेक्टिव् स्मफ् मार्गे यावत् बालकैः सह गत्वा स्वयानं प्रविष्टवान्, यत्र बेपोर्ट्-बलस्य अन्यः डिटेक्टिवः तस्य प्रतीक्षां कुर्वन् आसीत्।
“वनं सम्पूर्णं अन्विष्य कालं व्ययं कुर्वन्तः” इति सः बालकान् गुरुतरं उक्तवान्। “यानं तत्र गन्तुं न शक्नोति, तत्र च वयं द्वितीयस्थाने सम्यक् अन्वेषणं कृतवन्तः।”
“अस्माकं किमपि कर्तव्यं भविष्यति” इति फ्रैङ्क् प्रसन्नतया उक्तवान्।
“अस्मान् दुष्कर्मात् दूरं रक्षिष्यति, इति मन्ये” इति स्मफ् स्वीकृतवान्, यथा एतत् किमपि सान्त्वनं भवेत्। सः बालकान् प्रति शिरः कम्पित्वा यानं बेपोर्ट्-दिशि वेगेन गतवत्।
“मूर्खः किन्तु सद्भावनायुक्तः” इति चेट् उक्तवान्।
“सः दुष्टः नास्ति” इति जो उक्तवान्। “सः डिटेक्टिव्-रूपेण महान् नास्ति, निश्चितम्, किन्तु बहवः तस्मात् निकृष्टाः सन्ति।”
बालकाः मार्गं तीर्त्वा संकीर्णं पथं गतवन्तः, यः वनं प्रति नीत्वा शोर्-रोड्-बर्मेट्-बे-मध्यस्थं ढलुवान् भूभागं प्रति गच्छति। बहुधा बे-प्रान्ते उच्चाः प्रपाताः सन्ति, किन्तु अस्मिन् स्थाने ढलुवानं भूभागं क्रमशः अस्ति।
“अत्र अन्वेषणं करणे सः सम्यक् उक्तवान्” इति जैक् डोड् संशयेन उक्तवान्। “यानं कदापि अत्र गुल्मं प्रति गन्तुं न शक्नोति।”
“यानं न शक्नोति किन्तु यान-चोराः शक्नुवन्ति” इति फ्रैङ्क् सूचितवान्। “अत्यद्भुतं प्रतिभाति यत् शोर्-रोड्-अन्तयोः चोरितानां यानानां अनुसरणं न कृतम्। तेषां यानानां चोरितानां त्रिषु नगरेषु शाखामार्गेषु अनुसरणं कर्तव्यम् आसीत्। स्मफ् उक्तवान् यत् चोर्याः समये सूचना प्रेषितुं पर्याप्तः समयः आसीत्।”
“अद्भुतं प्रतिभाति। एतावत्सु यानेषु किमपि एकं द्वे वा बेपोर्ट्-बहिः अनुसरणं कर्तव्यम् आसीत्।”
“मम अनुमानम् अस्ति यत् एषः सम्पूर्णः गूढः शोर्-रोड्-प्रान्ते आरभ्यते समाप्यते च” इति फ्रैङ्क् उक्तवान्। “अन्वेषणं कृत्वा किं प्राप्नुमः इति द्रष्टुं न हानिः भविष्यति। कदाचित् गुप्तं यन्त्रशाला अस्ति यत्र यानानां रूपं परिवर्तयन्ति।”
“अहं नूतनयार्क्-नगरे एकं प्रकरणं पठितवान्” इति जो उक्तवान्, यावत् ते गच्छन्ति। “यान-चोराः नगरस्य निम्नभागात् यानानि गृहीत्वा उच्चभागं प्रति नयन्ति स्म। पुलिसः षट् गुण्डानां द्विसप्ताहं यावत् अनुसरणं कृतवती यावत् तेषां युक्तिं न ज्ञातवती, या युक्तिः आसीत् यत् ते एकं गलिमार्गं प्रति गच्छन्ति स्म यः गोशालायाः पृष्ठे समाप्तः प्रतिभाति स्म। ते ज्ञातवन्तः यत् गोशालायाः पार्श्वः सर्पणद्वारं इव उन्नतं भवति स्म। चोराः चोरितं यानं सह प्रविशन्ति स्म। पुरातनायां गोशालायां एकः उत्थापकः आसीत् यः तलगृहं प्रति गच्छति स्म। तलगृहे यन्त्रं वर्णशाला च आसीत्, तत्र पञ्च षट् वा कर्मचारिणः किञ्चित् घण्टेषु यानस्य रूपं परिवर्तयितुं शक्नुवन्ति स्म यत् स्वामी अपि स्वकीयं यानं न जानाति स्म।”
“किम् एतत् जेतुं शक्नुथ?” इति चेट् आश्चर्येण उक्तवान्। “हा, आश्चर्यं यत् ते किमपि सत्यं कर्म न कुर्वन्ति!”
ढलुवान् भूभागे वने बालकाः निरुद्देश्यं भ्रमन्ति स्म। सूर्यः पर्णानां मध्ये महतीः प्रकाशकिरणाः प्रक्षिपति स्म, दूरे बे-जलस्य नीलं जलं दृष्टुं शक्नुवन्ति स्म।
फ्रैङ्कः अग्रगामी आसीत्। सः वने संकीर्णं मार्गं गच्छन् आसीत् यदा अन्ये तं अकस्मात् स्थगित्वा ओष्ठेषु अङ्गुलिं स्थापयित्वा मौनं सूचयन्तं दृष्टवन्तः।
ते स्थिराः अभवन् यावत् सः तान् आह्वयति स्म, ततः नीरवं अग्रे गच्छन्ति स्म, तेषां पादाः घने तृणे शब्दं न कुर्वन्ति स्म।
“अहं वाचः श्रुतवान्” इति फ्रैङ्क् कण्ठस्वरेण उक्तवान् यदा ते तस्य समीपं आगच्छन्ति स्म।
“अग्रे?” इति तस्य भ्राता पृष्टवान्।
फ्रैङ्कः शिरः कम्पितवान्।
“सावधानेन गमिष्यामः।”
सः सावधानेन अग्रे गतवान्, अन्ये अनुगतवन्तः। किञ्चित् काले ते वाचां मन्दं मर्मरं श्रुतवन्तः, काष्ठाग्नेः स्पष्टं गन्धं च अघ्रातवन्तः। यावत् ते कंचित् न दृष्टवन्तः, किन्तु शीघ्रं मन्दः पन्थाः सम्मुखे विवृतस्थानं प्रति वलितवान्, पृष्ठे स्थिताः फ्रैङ्कं गुल्मेषु नम्रं दृष्टवन्तः, पर्णानि भित्त्वा पश्यन्तं।
नीरवं, अन्ये समीपं आगच्छन्ति स्म। चत्वारः बालकाः गुल्मेषु विवृतस्थाने दृश्यं पश्यन्ति स्म।
त्रयः पुरुषाः लघ्वग्निं परितः उपविष्टाः आसन्, यस्योपरि एकः हरितशाखायां निलम्बितं धातुपात्रं धारयति स्म। ते अनक्षुरिताः, मलिनकेशाः, अव्यवस्थिताः पुरुषाः आसन्, ते भूमौ विश्रान्ताः आसन्।
“भिक्षुकाः” इति चेट् कण्ठस्वरेण उक्तवान्, किन्तु फ्रैङ्कः तस्य बाहौ निरोधकं हस्तं स्थापितवान्।
चतुर्णां बालकानां मनसि एकः विचारः आसीत्—एते त्रयः यान-चोराः भवेयुः!
“बेपोर्ट्-तः दूरं नास्मः” इति एकः पुरुषः गर्जितवान्।
“अधिकं मीलानि न सन्ति” इति शाखां धारयन् पुरुषः उत्तरितवान्।
“अहं प्रथमवारम् एतत् प्रदेशं गतवान् अस्मि।”
“अति निकृष्टं नास्ति” इति तृतीयः पुरुषः स्वीकृतवान्, स्वपाइपं प्रज्वालयन्। “कृषिगृहेषु सुलभं लाभः। अद्य रात्रौ तं भोजनं संग्रहीतुं मम दश मिनटानि न लग्नानि।”
“त्वं सम्यक् कृतवान्, बिल्” इति अग्निस्थः पुरुषः समीपस्थं भोजनस्य पिण्डं प्रति दृष्ट्वा उक्तवान्।
“अहं चिन्तयामि यत् अस्माभिः अत्र मार्गे दृष्टः सः पुरुषः कुत्र अस्ति? सः अस्मान् विचित्रं दृष्ट्वा गतवान्।”
“सः स्वकीयं कार्यं चिन्तितवान्, निश्चयेन।”
“तस्य कृते शुभम् आसीत्। अहं प्रश्नानां सहनं न करोमि।”
“अहम् अपि न। यः अधिकं ज्ञातुम् इच्छति तस्य शिरसि प्रहारः—एषः मम सूक्तिः।”
“किम् एतत् मुल्लिगन् सिद्धम् अस्ति?”
“न। पञ्च मिनटेषु भोक्ष्यामहे।”
फ्रैङ्कः परावृत्य अन्यान् सूचितवान् यत् ते अपसरणं कर्तुं शक्नुवन्ति। तस्य कृते स्पष्टम् आसीत् यत् एते पुरुषाः केवलं भिक्षुकाः आसन्, वने आश्रये स्वस्य सायंभोजनं निर्माणयन्तः, तेषां उपस्थितिं ज्ञापयित्वा किमपि लाभः न भविष्यति।
जैक् डोड् जो च परावृत्य नीरवं गतवन्तः, किन्तु दुर्भाग्यशाली चेट् द्वे पदे गत्वा मूले स्खलित्वा भूमौ पतितवान्, वेदनायाः आश्चर्यस्य च शब्दं कृतवान्।
एकः भिक्षुकः उन्नतवान्।
“किम् एतत्?”
“गुल्मेषु कोऽपि” इति अन्यः उक्तवान्।
द्वौ पुरुषौ उत्थाय बालकान् प्रति आगतवन्तौ। जैक् जो च पादौ धृत्वा धावितवन्तौ, किन्तु फ्रैङ्कः चेटं उत्थापयितुं प्रतीक्षां कृतवान्, एषः विलम्बः घातकः अभवत्। भिक्षुकाः गुल्मान् भित्त्वा तान् दृष्टवन्तः।
“बालकाः, हा?” इति एकः गर्जितवान्। सः फ्रैङ्कं प्रति उत्प्लुत्य तस्य स्कन्धं गृहीतवान्। अन्यः चेटं गृहीतवान्। जो जैक् च वृक्षान् अतिक्रम्य दृष्टिपथात् बहिः आस्ताम्, भिक्षुकाः तेषां उपस्थितिं न ज्ञातवन्तः।
“मम शरीरात् हस्तं नयत” इति फ्रैङ्कः शीतलतया उक्तवान्।
किञ्चित् विस्मितः, भिक्षुकः तं किञ्चित् कालं यावत् क्रूरतया दृष्ट्वा।
“अस्मान् गूढचर्यां कुर्वन्तः किमर्थम्?” इति सः पृष्टवान्।
“वयं गूढचर्यां न कुर्मः।”
“तर्हि किमर्थम् अत्र आगतवन्तः?”
अन्यः भिक्षुकः अग्निस्थं स्ट्यू-पात्रं त्यक्त्वा गुल्मेषु तेषां प्रति आगतवान्।
“किम् एतत्?” इति सः पृष्टवान्। “किम् अत्र भवति?”
“द्वौ बालकौ अस्मान् गूढचर्यां कुर्वन्तौ” इति फ्रैङ्कस्य ग्राहकः उक्तवान्, बालकस्य स्कन्धे ग्रहणं दृढीकुर्वन्।
“वयं तान् जीवितान् चर्मणि नयेम” इति नवागतः उक्तवान्। “त्वं कियत् कालं यावत् तेषु गुल्मेषु लीनः आसीः, बालक?”
“वयं केवलं एकं मिनटं यावत् आगतवन्तः, वाचः श्रुत्वा कः अस्ति इति द्रष्टुं इच्छावः। वयं गन्तुम् इच्छावः।”
“त्वं गन्तुम् इच्छसि, हा? किमर्थम्?”
“वयं वने स्वस्य सायंभोजनं पक्तुम् इच्छन्तः, अस्माकं किमपि सम्बन्धः नास्ति।”
एतत् उत्तरं भिक्षुकान् प्रसादयितुं प्रतिभाति स्म, यतः ते परस्परं दृष्ट्वा निश्चिन्ताः अभवन्।
“त्वं पुलिसं प्रति गन्तुं न इच्छसि?” इति एकः संशयेन पृष्टवान्।
द्वौ बालकौ शिरः कम्पितवन्तौ।
“कश्चित् त्वां अत्र प्रेषितवान्?”
“न। वयं केवलं वने भ्रमन्तः आगतवन्तः, तव अग्निं दृष्टवन्तः।”
“सः पुरुषः यं अस्माभिः किञ्चित् पूर्वं दृष्टः, सः त्वां अत्र प्रेषितवान्, हा?”
“वयं तादृशं कंचित् न दृष्टवन्तः” इति फ्रैङ्कः उक्तवान्। “सः कथं दृश्यते स्म?”
“कृशः, कठिनदर्शनः, कुक्कुटनासिकायुक्तः।”
“वयं तादृशं कंचित् न दृष्टवन्तः।”
“सः किञ्चित् पूर्वम् अत्र भ्रमन् आसीत्” इति भिक्षुकः मैत्रीपूर्णस्वरेण उक्तवान्। “अहं मन्ये यत् त्वं बालकः सम्यक् असि। यदि वयं त्वां मोचयामः, तर्हि त्वं पुलिसं प्रति धावितुं न प्रतिज्ञासि?”
“हा, निश्चयेन!” इति चेट् विश्रान्त्या उक्तवान्।
“वयं अत्र किमपि अनिष्टं न कुर्मः। वयं त्रयः दरिद्राः पुरुषाः अस्मः, ये कार्यं अन्विष्य बेपोर्ट्-प्रति गच्छन्तः। त्वं पुलिसं प्रति अस्मान् न प्रेषयिष्यसि, हा?” इति अन्यः करुणस्वरेण उक्तवान्।
“त्वं कः किं करोषि इति अस्माकं किमपि सम्बन्धः नास्ति” इति फ्रैङ्कः तान् आश्वासितवान्। “वयं त्वां दृष्टवन्तः इति न उक्त्वा।”
“अस्तु, तर्हि।” तस्य ग्राहकः फ्रैङ्कस्य स्कन्धात् हस्तं मोचितवान्। “अत्रतः दूरं गच्छ, अस्मान् पुनः न बाधिष्यसि।”
द्वौ बालकौ तस्य प्रदेशात् निर्गन्तुं विलम्बं न कृतवन्तौ। त्रयः भिक्षुकाः तेषां पृष्ठतः दृष्ट्वा पन्थाः वक्रे वृक्षेषु अदृश्याः अभवन्, ततः स्वस्य अग्निं प्रति गतवन्तः।
किञ्चित् दूरे, फ्रैङ्कः चेट् च अन्यान् बालकान् प्राप्तवन्तः, ये स्थगित्वा उद्धारस्य उपायान् चिन्तयन्तः आसन्।
“हा!” इति जो उक्तवान्, “वयं चिन्तितवन्तः यत् त्वं संकटे पतितः असि। वयं एकः पुनः गत्वा तव किं जातम् इति ज्ञातुं इच्छावः।”
“किमर्थं उभौ पुनः न आगतवन्तौ?” इति चेट् पृष्टवान्।
“वयं चिन्तितवन्तः यत् यदि एकः पुनः गच्छति तर्हि सः अपि गृहीतः भवेत्, ततः अपरः साहाय्यं प्रति गन्तुं शक्नुयात्।”
“शोभनः विचारः। ते केवलं भिक्षुकाः आसन्। अस्मान् किञ्चित् भयितवन्तः” इति चेट् निर्भयतया उक्तवान्। सः प्रायः भयेन उन्मत्तः अभवत्। “वयं तेषां सम्मुखं स्पष्टं उक्तवन्तः, ते अस्मान् मोचितवन्तः।”
“अहं चिन्तयामि यत् एषः कुक्कुटनासिकायुक्तः पुरुषः कः अस्ति” इति फ्रैङ्कः उक्तवान्। “ते अस्मासु अपेक्षया तस्य विषये अधिकं चिन्तितवन्तः।”
“कुक्कुटनासिकायुक्तः पुरुषः?” इति जैक् डोड् आश्चर्येण उक्तवान्। “तस्य विषये किम्?”
“त्वं स्मरसि यदा ते अग्निस्थाः वदन्तः आसन्, ते वने प्रवेशसमये कंचित् पुरुषं मिलितवन्तः इति उक्तवन्तः। ते अस्मान् तस्य विषये पृष्टवन्तः, ते चिन्तितवन्तः यत् सः अस्मान् गूढचर्यां प्रति प्रेषितवान्।”
“कृशः, कठिनदर्शनः पुरुषः” इति चेट् स्मृतवान्, भिक्षुकेन दत्तं वर्णनं स्मरन्।
“हा, सः तु—किन्तु सः न भवेत्!” इति जैक् आश्चर्येण उक्तवान्।
“कः?”
“गुस् मोन्त्रोसे। पितुः कृते नियुक्तः पुरुषः यं पिता किञ्चित् पूर्वं निष्कासितवान्। अहं त्वां तस्य विषये कथयन् आसम्। वर्णनं तं सम्यक् अनुरूपति।”
“अहं मन्ये यत् सः गतवान्” इति जो उक्तवान्।
“सः कृषिगृहात् गतवान् इति अस्माभिः न दृष्टः, किन्तु मम सदैव अनुमानम् आसीत् यत् सः भ्रमन् आसीत्।”
तदैव फ्रैङ्कः चेटस्य बाहुं गृहीतवान्।
“शृणु!”
बालकाः स्थगितवन्तः। ते स्पष्टं शाखानां भङ्गस्य शब्दं श्रुतवन्तः, पन्थाः सम्मुखे कस्यचित् आगमनस्य सूचकः शब्दः। किञ्चित् काले, एकः पुरुषः दृष्टिपथे आगतवान्।
सः वृक्षेषु अन्तर्हितः भूत्वा स्थगितवान्, बालकान् दृष्ट्वा आश्चर्यचकितः अभवत्। ततः सः परावृत्य गुल्मेषु प्रविष्टवान्। ते तस्य गुल्मेषु प्रवेशस्य शब्दं श्रुतवन्तः यदा सः अदृश्यः अभवत्।
यद्यपि ते केवलं क्षणिकं दृष्टवन्तः, तथापि बालकाः तं पुरुषं सहजं ज्ञातवन्तः यं भिक्षुकाः उक्तवन्तः। असभ्यवेषः, कृशः पुरुषः क्रूरमुखः कुक्कुटनासिकायुक्तः च आसीत्।
“गुस् मोन्त्रोसे!” इति जैक् डोड् आश्चर्येण उक्तवान्।