॥ ॐ श्री गणपतये नमः ॥

कृषिगृहेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कतिपयक्षणेषु हार्डी-कुमारौ गुहापथात् निर्गत्य गहनगुल्मसमूहे स्थितवन्तौ येन प्रवेशद्वारं गिरिप्रपाते आच्छादितम् आसीत्वृक्षान् अपसार्य तौ समुद्रतटे प्राविशताम्

यत् प्रकाशं तौ दृष्टवन्तौ तत् नौकायाः आसीत्, या बेपोर्ट-बन्दरं प्रति गच्छन्ती आसीत्, दूरे तौ मन्दपीतधूमं दृष्टवन्तौ⁠—नगरस्य प्रकाशान्

तयोः उपरि शिलामयः प्रपातः आसीत्समुद्रतटस्य दूरभागे तौ प्रपातस्य विदारं दृष्टवन्तौ यत्र खातः शोर-मार्गं प्रति प्रसृतम् आसीत्

अस्माभिः सः मार्गः गन्तव्यः,” फ्रैंकः शीघ्रं निश्चितवान्। “चोराः खाते उपरि सन्ति येन मृत्तिकातः तत् यानम् उद्धरन्ति।”

जोः उच्चं प्रपातं अवलोकितवान्

अत्र आरोहणं शक्यम्।”

येन मार्गेण आगतवन्तः तेन मार्गेण गच्छामःरोड्स्टरः समुद्रतटं प्रति आगतवान्, स्मरसिमार्गं पुनः प्राप्नुमः।”

वात्या शान्ता आसीत्, सूक्ष्मवृष्टिः वर्षन्ती आसीत्कुमारौ समुद्रतटं प्रति पुनः गतवन्तौ, र्चप्रकाशेन मार्गं प्रकाशयन्तौ

समुद्रतटस्य स्निग्धतया तौ ज्ञातवन्तौ यत् एषः मार्गः येन यानम् आगतम् आसीत्अनन्तरं तौ रेतीले प्रदेशं प्राप्तवन्तौततः परं शिलाः आसन्

प्रपाते विदारः आसीत्, र्चप्रकाशेन तौ रेतीले प्रदेशे यानचिह्नं दृष्टवन्तौ यत् निम्नगुल्मान् प्रति गच्छत् येन खातस्य प्रवेशद्वारं आच्छादितम् आसीत्

अत्र एव स्थानं यत् अस्माभिः अन्वेषणीयम्,” फ्रैंकः अवदत्। “अहं निश्चिनोमि यत् रोड्स्टरः अत्र प्रति आगतवान्।”

सः आर्द्रगुल्मान् अपसारितवान्आर्द्रे तृणे चिह्नं स्पष्टं दृश्यमानम् आसीत्खातः गहनगुल्मैः आच्छादितः आसीत्, परं विस्तृतमार्गस्य चिह्नानि आसन्

अस्माभिः प्राप्तं स्यात्दिशानुसारं एषः मार्गः शोर-मार्गं प्रति नेतुं शक्नोति।”

ततः किं करणीयम्?” जोः अपृच्छत्। “बेपोर्टं प्रति गच्छामः?”

करणीयम्मार्गे कृषिगृहाणि सन्तिअस्माभिः नगरं प्रति दूरभाषं कर्तुं शक्यम्।”

पुलिसं प्रति?”

निश्चयेन! पुलिसं राज्यसैनिकांश्चअस्माभिः एतां गणं स्वयम् आकर्षितुं शक्यम्, साहाय्यं प्राप्तुं अस्माकं समयः अधिकः।”

अस्तु, अस्माभिः ज्ञातं यत् चोरितयानानि कुत्र अन्वेषितुं शक्यम्एषः एकः सान्त्वनाविषयः।”

क्लान्सी इति?”

अटलाण्टिक्-नगरेपुलिसः तं निर्विघ्नं ग्रहीतुं शक्नोति।”

कुमारौ खाते उपरि संघर्षं कुर्वन्तौ शोर-मार्गं प्रति आर्द्रवनमार्गेण गतवन्तौचोरितयानानां गमनाय गुल्मानि अपसारितानि आसन्, तौ एतं विचित्रं मार्गं अनुसर्तुं निर्विघ्नं प्राप्तवन्तौ

अन्ते फ्रैंकः आनन्दस्य आह्वानं कृतवान्

अस्माभिः मार्गे प्राप्तम्!”

सः गुल्मेभ्यः निर्गत्य तृणाच्छादितप्रदेशं धावित्वा राजमार्गे आरूढवान्सः निश्चयेन शोर-मार्गः आसीत्

कुमारौ स्वस्मिन् दृष्टिपातं कृतवन्तौदूरे तौ प्रकाशस्य किञ्चित् दीप्तिं दृष्टवन्तौ

कृषिगृहम्! प्रयत्नं करिष्यामः।”

तौ मार्गे शीघ्रं गतवन्तौ, अन्ते र्चप्रकाशेन मार्गस्य प्रवेशं प्रकाशितवन्तौजलपूर्णखातेषु स्फोटयन्तौ तौ वक्रप्राचीरमध्ये कृषिगृहाणां दूरस्थसमूहं प्रति गतवन्तौ

एतत् स्थानं किञ्चित् परिचितं प्रतीयते,” जोः अवदत्

अहम् अपि तथैव चिन्तितवान्।”

अधुना जानामि! एतत् डोड्-कृषिगृहम्!”

जोः सम्यक् अवदत्कुमारौ गोशालाप्राङ्गणे प्रविष्टवन्तौ, यद्यपि तमसा परिवेशः आच्छादितः आसीत्, तौ गृहाणां आकारात् स्थानाच्च ज्ञातवन्तौ यत् डोड्-स्थानं प्राप्तवन्तौ

एतत् सुकरं करोतितेषां दूरभाषः अस्ति,” फ्रैंकः अवदत्

गवाक्षे प्रकाशः दर्शयति यत् कश्चित् जागरितः अस्ति।”

तौ कृषिगृहस्य द्वारं प्रति शीघ्रं गतवन्तौ आह्वानं कृतवन्तौकिञ्चित्कालान्तरे द्वारं उद्घाटितं, जैक् डोड् तौ अभिमुखः अभवत्

कः अस्ति?” सः अवदत्, तमसि बहिः दृष्टिपातं कुर्वन्ततः सः आश्चर्येण आह्वानं कृतवान्: “हार्डी-कुमारौ! एतस्मिन् समये अत्र किं करोथः? प्रविशताम्!”

फ्रैंक-जो प्रविष्टवन्तौतौ आर्द्रौ मलिनौ आस्ताम्, जैक् डोड् तौ कौतूहलेन अवलोकितवान्

अहं स्वाध्याये विलम्बं कुर्वन् आसम्,” सः व्याख्यातवान्। “किं घटितम्? यानं स्थगितम् अभवत्?”

अस्माभिः यानचोरान्⁠—चोरितयानानि प्राप्तवन्तः!” फ्रैंकः शीघ्रं अवदत्

ते अत्र दूरे सन्तिअस्माभिः भवतः दूरभाषं उपयोक्तुम् इच्छावः,” जोः अवदत्

यानचोराः!” जैक् अविश्वासेन आह्वानं कृतवान्। “भवन्तौ तान् प्राप्तवन्तः?”

सम्पूर्णं गणम्यदि शीघ्रं कुर्मः तर्हि समूहं ग्रहीतुं शक्नुमः,” फ्रैंकः उत्तरं दत्तवान्

जैक् शीघ्रं स्थितिं ज्ञातवान्समयः नष्टः करणीयःसः प्राङ्गणं प्रति नेतवान् दूरभाषं दर्शितवान्

अत्र अस्ति!”

यतः ग्रामीणदूरभाषमार्गः आसीत्, सः हार्डी-कुमाराभ्यां केन्द्रं प्रबोधयितुं आवश्यकाणां घण्टानां संख्यां व्याख्यातवान्

फ्रैंकः केन्द्रं प्राप्तुं किञ्चित् समयं गृहीतवान्, यतः शोर-मार्गे तस्मिन् समये आह्वानानि विरलानि आसन्कुमारौ अधीरतया प्रतीक्षां कुर्वन्तौ, अन्ते निद्रालुः स्वरः आह्वानं प्रत्युत्तरं दत्तवान्, फ्रैंकः शीघ्रं बेपोर्ट-पुलिसमुख्यालयं याचितवान्

सः शीघ्रं मुख्यसार्जेण्टेन सह सम्पर्कं कृतवान्सः स्थितिं शीघ्रं व्याख्यातवान्

गणः खाते उपरि आसीत् यदा अस्माभिः गतवन्तः, यानं मृत्तिकातः उद्धरन्तःते स्वपुरुषं गुहायां प्राप्य शीघ्रं निर्गमिष्यन्ति, अतः भवता शीघ्रं करणीयम्,” फ्रैंकः अवदत्

अहं सर्वान् उपलब्धान् पुरुषान् तत्र प्रेषयिष्यामि,” सार्जेण्टः प्रतिज्ञां कृतवान्। “अहं मुख्यं कोलिगं गृहे आह्वास्यामि कथयिष्यामि।”

उत्तमम्! राज्यसैनिकान् सूचयिष्यति वा? एतत् नगरसीमायाः बहिः अस्ति, जानासि।”

अहं तान् आह्वास्यामि।”

भवता बलवत् सैन्यस्य आवश्यकता भविष्यति, यतः एषः समूहः सशस्त्रः अस्ति, तेषां शतं गुप्तस्थानानि वनेषु समुद्रतटे सन्तिअस्माभिः खातमार्गेषु निरीक्षणं करिष्यामः यावत् भवन्तः आगच्छन्ति, प्रतीक्षां करिष्यामः।”

साधु कार्यम्! किं निश्चितं यत् एषः गणः यं अस्माभिः अन्वेषयामः?”

निश्चितम्अस्माभिः अधिकांशानि चोरितयानानि प्राप्तवन्तः।”

सार्जेण्टः आश्चर्यचकितः अभवत्

प्राप्तवन्तः? कुत्र?”

अस्माभिः सर्वं पश्चात् वक्ष्यामःइदानीं यावत् भवता अधिकाः पुरुषाः अत्र प्रेषणीयाः।”

सार्जेण्टः अकस्मात् सम्बन्धं विच्छेदितवान्फ्रैंकः मानसिकचित्रं दृष्टवान् यत् बेपोर्ट-पुलिसमण्डले समाचारप्राप्त्या कार्यकलापः भविष्यति

जैक् डोड् सूचनायाः प्रतीक्षां कुर्वन् आसीत्

भवन्तौ वस्तुतः चोरान् प्राप्तवन्तः!” सः आनन्देन आह्वानं कृतवान्। “तर्हि एतत् अर्थः यत् पिता अहं निर्दोषाः भविष्यामः!”

अहं आशां करोमि,” फ्रैंकः स्वमित्रं प्रति अवदत्

संक्षेपेण हार्डी-कुमारौ व्याख्यातवन्तौ यत् तौ रोड्स्टरस्य कोष्ठके गुप्तौ आस्ताम्, यानं चोरेण चालितम् आसीत्, गुहायां गणस्य संवादं श्रुतवन्तौ, गृहीतौ पलायितौ

डोड्-गृहजनाः प्रबुद्धाः आसन्, श्रीमान् डोड् अर्धवस्त्रधारी भूत्वा शीघ्रं अधः आगतवान्यदा सः घटनां ज्ञातवान् तदा सः शेषवस्त्राणि धृतवान् पुरातनं बन्दुकं पृष्ठशालातः प्राप्तवान्

अहम् अपि एतस्मिन् भागं ग्रहीतुम् इच्छामि,” सः कठोरं अवदत्। “एते चोराः अस्माकं बहु क्लेशं कृतवन्तः, अहं स्वकीयं प्रतिशोधं ग्रहीतुम् इच्छामि।”

जैक् र्चं गृहीतवान्

अस्माभिः बहिः गत्वा खातमार्गान् निरीक्षणीयम्,” फ्रैंकः अवदत्

अहं मार्गं जानामि येन ते निर्गच्छन्ति!” जैक् आह्वानं कृतवान्। “अस्माकं मार्गस्य अन्तात् अल्पं नीचे परित्यक्तः मार्गः अस्ति यः पुरातनं मार्गं प्रति गच्छति, परं अहं जानामि यत् ते तं कथं प्राप्नुवन्ति, यतः प्राचीरः अस्ति।”

सम्भवतः ते प्राचीरस्य अङ्कुशान् अपसार्य क्षेत्रेण गच्छन्ति,” श्रीमान् डोड् अवदत्। “यदा भवान् उक्तवान् तदा अहम् अपि चिन्तितवान् यत् तस्य प्राचीरस्य भागः अत्यन्तं जीर्णः प्रतीयते।”

ते गृहात् निर्गत्य मार्गं प्रति शीघ्रं गतवन्तौ

अस्माभिः विभक्तं करणीयम्,” फ्रैंकः सूचितवान्। “मम पिस्तौलः अस्ति⁠—जोः इति, वस्तुतः⁠—श्रीमान् डोड् बन्दुकं धारयतिजैक् र्चं धारयति, जोः अपिअस्माकं द्वौ प्रथमं खातं निरीक्षितुं शक्नुवः।”

भवन्तौ जो स्थानं जानीथः यत्र शोर-मार्गे निर्गतवन्तः,” जैक् अवदत्। “भवन्तौ तत्र निरीक्षणं कर्तुं श्रेयःपिता अहं उच्चखातं ग्रहीष्यावः।”

उत्तमम्! अस्माभिः पुलिसस्य आगमनं यावत् निरीक्षणं करिष्यामः।”

ते मार्गस्य अन्ते विभक्ताः अभवन्फ्रैंक-जो मार्गे शीघ्रं गतवन्तौ, डोड् विपरीतदिशि गतवन्तौयदा कुमारौ समुद्रतटं प्रति गच्छन्तं खातं प्राप्तवन्तौ तदा तौ प्रतीक्षां कर्तुं स्थितवन्तौ

यतः तौ अधीरौ आस्ताम्, यतः तौ ज्ञातवन्तौ यत् गणः स्वपलायनं ज्ञात्वा सुरक्षितस्थानानि प्रति विसर्जयिष्यति, तौ चिन्तितवन्तौ यत् पुलिसः दीर्घकालं यावत् आगच्छतिवस्तुतः दीर्घः आसीत्, यतः मुख्यसार्जेण्टः सूचनां प्रेषयितुं विलम्बं कृतवान्

आगच्छन्तीनां मोटरसाइकलानां गर्जनं शीघ्रगामियानस्य गुञ्जनं पुलिसराज्यसैनिकानां आगमनस्य प्रथमसूचना आसीत्यानानि दृश्ये आगच्छन्तः पूर्वं एव तेषां कोलाहलः श्रुतः

ततः चकाचकाः हेड्लाइटाः उच्चस्थानात् प्रकाशिताःफ्रैंकः मार्गे धावित्वा र्चं चालयन् आसीत्, किञ्चित्कालान्तरे प्रथमा मोटरसाइकलः स्थगिता

कुत्र सन्ति?” राज्यसैनिकः आह्वानं कृतवान्

द्वौ मार्गौ स्तःअस्माकं द्वौ पुरुषौ अन्यं खातं निरीक्षयन्तःयदि भवता किञ्चित् पुरुषान् तत्र रक्षार्थं प्रेषयितुं शक्यते, तर्हि अस्माभिः भवतः समुद्रतटं प्रति नेतुं शक्नुमः।”

अन्याः मोटरसाइकलाः आगतवत्यः, अन्ते यानं यत् पुलिसाधिकारिभिः पूर्णम् आसीत्सर्वे एकस्मिन् समये वदन्ति स्मप्रथमः राज्यसैनिकः तु शीघ्रं आक्रमणस्य नेतृत्वं गृहीतवान्, निर्णायकस्वरेण आदेशान् दत्तवान्

न्सन्, त्रयः पुलिसाधिकारिणः गृहीत्वा अन्यं खातं प्रति गच्छतुएते कुमारौ वदन्ति यत् कृषकः तस्य पुत्रः निरीक्षणे स्तःतेषां र्चः अस्ति, अतः प्रमाद्यतितं खातं निरीक्षयतु यः कोऽपि निर्गच्छति तं गृह्णातु।”

एकः राज्यसैनिकः मोटरसाइकलं प्रति पुनः आरूढवान्यानात् त्रयः पुलिसाधिकारिणः विना सर्वे निर्गतवन्तःमोटरसाइकलः गर्जनेन अग्रे गतवती, यानं तस्य पृष्ठतः गतवत्

सम्यक्,” राज्यसैनिकः अवदत्। “अस्माभिः एकः पुरुषः अत्र मार्गं निरीक्षितुं स्थापयिष्यामः यदि कश्चित् अस्माकं हस्तात् स्खलतिशेषाः अस्माभिः एतं खातं प्रति गच्छामः।”

कैलाहन्, अत्र कर्तव्ये तिष्ठतु,” पुलिसाधिकारिणां नायकः आदिष्टवान्

कैलाहन्, स्थूलः पुलिसाधिकारी, नमस्कृतवान्र्चप्रकाशे क्षणं यावत् प्रकाशितं तस्य मुखं दर्शितवत् यत् सः अस्मिन् कार्ये रुचिं धारयति, स्पष्टतया यत्र किञ्चित् उत्तेजनायाः आशा अस्ति तत्र गन्तुं इच्छति

सम्यक्, कुमारौमार्गं दर्शयताम्!”

फ्रैंक-जो मार्गस्य पार्श्वे तृणेषु गतवन्तौ खातप्रवेशे गुल्मेषु प्रविष्टवन्तौतयोः हृदये उत्तेजनया स्पन्दनं भवत् स्मसफलतायाः क्षणः समीपे आसीत्

तयोः पृष्ठतः नव बलवन्ताः अधिकारिणः, भारीशस्त्रधारिणः, गच्छन्ति स्म

तौ ढलुवान् खातं प्रति गतवन्तौनायकराज्यसैनिकः फ्रैंकस्य पार्श्वे गतवान् पुरतः स्थितिं व्याख्यातवान्

गुहायाः द्वौ प्रवेशद्वारौ, अहो?” राज्यसैनिकः अवदत्। “अस्माभिः तान् कोणे स्थापितवन्तःअर्थात्, यदि पक्षिणः उड्डीयितवन्तः।”

ते समुद्रतटं प्राप्तवन्तःतेषां पादुकाः शिलासु खटखटायन्ति स्म यदा पुरुषाः शीघ्रं अग्रे गच्छन्ति स्म

अन्ते गुल्माः ये प्रथमगुहाप्रवेशद्वारं आच्छादयन्ति स्म दृश्यमानाः आसन्


Standard EbooksCC0/PD. No rights reserved