तस्यां सायंकाले महती रथिका सुखेन गाराजात् निर्गत्य हार्डी-कुमारौ हाई-स्ट्रीटं प्रति प्रयातौ, नूतनरथस्य आकर्षणं प्रति लोकानां ध्यानं महता सन्तोषेण आस्वादयन्तौ। नूतनरूपेण रञ्जितः सः यानः द्वितीयहस्तयानस्य लेशमात्रं चिह्नं न आसीत्। दीर्घः निम्नः च सः उच्चकूटयुक्तः आसीत्, पृष्ठे च महान् लोकः आसीत्।
आस्तरणं सुस्थिते आसीत्, सज्जा च अलंकृताः सुन्दराः च आसन्। सर्वथा, सः यानः सर्वेषां मित्राणां ईर्ष्यां जनयितुं शक्तः आसीत्, यः कस्यचित् यानचोरस्य लोभं जनयेत्।
एतत् एव हार्डी-कुमारौ आशास्ते स्म।
ते सायंकाले सन्ध्यायां प्रायः यावत् मार्गेषु प्रयातौ। तौ बिफ् हूपरं टोनी प्रीतं च मिलितवन्तौ, यौ रथिकायाः विलासितां दृष्ट्वा आश्चर्यचकितौ अभवतां, तत्क्षणं च यात्रां इच्छन्तौ, परं कुमारौ निवारयितुं बद्धौ आस्ताम्।
“क्षम्यताम्,” फ्रैंकः उक्तवान्। “अन्यस्मिन् समये युवां नेष्यावः, परं अद्य न। अस्माकं कार्यं अस्ति।”
“अहं ज्ञातुम् इच्छामि किम् एतत् सर्वम्,” बिफः उक्तवान्। “युवां उभौ किमपि विषये अतीव गूढं व्यवहरथः।”
“कदाचित् ज्ञास्यसि,” जोः उक्तवान्, यावत् तौ प्रयातौ।
ते शोर-रोडं प्रति अगच्छन्।
अन्धकारः आगच्छत्, प्रकाशयन्त्राणि अन्धकारे दीप्तां रेखां कृतवन्ति। बेपोर्टं त्यक्त्वा, कुमारौ द्विमीलपर्यन्तं प्रयातौ, यावत् मार्गस्य पार्श्वे तृणमयः उपवनः आसीत्, यः मार्गिकाणां प्रियः स्थानः आसीत्, ये वनानि अतिक्रम्य तटं प्रति पथं गन्तुम् इच्छन्ति स्म।
“एतत् यथेष्टं स्थानम्,” फ्रैंकः उक्तवान्।
“मम अपि रोचते।”
सः यानं मार्गात् तृणेषु नीत्वा स्थगितवान्।
“जो, कः अपि अत्र अस्ति वा?”
जोः पश्चात् अवलोकितवान्।
“अन्यानि यानानि न दृश्यन्ते,” सः क्षणान्तरे उक्तवान्।
“तर्हि शीघ्रं कुरु।”
यः कश्चित् तस्मिन् क्षणे रथिकां पश्यति स्म, सः द्वौ कुमारौ बहिः आगच्छन्तौ दृष्टवान्, परं अन्धकारे तयोः अनुगामिनं किमपि न दृष्टवान्। कुमारौ अकस्मात् अदृश्यौ अभवताम्।
रथिका तत्रैव स्थितवती, मार्गस्य पार्श्वे एकाकिनी शोभया।
कतिपयक्षणानन्तरं यानं गतवत्। तत् बेपोर्ट-वणिजः आसीत्, सायंकालीनयात्रायां निर्गतः। सः मार्गस्य पार्श्वे शोभनं यानं दृष्ट्वा पत्नीं उक्तवान्:
“कश्चित् अत्यन्तं जोखिमं स्वीकरोति। अहं एतादृशं शोभनं यानं अत्र कस्यचित् रक्षकं विना न त्यजेयम्। मन्ये यानस्य स्वामी तटे अस्ति। यदि कश्चित् यानचोरः आगच्छति, तर्हि अन्यत् शोभनं यानं नष्टेषु गण्यते।”
“भवतु, तेषां स्वकीयं दायित्वम्,” पत्नी उक्तवती।
ते गतवन्तौ।
परं रथिका निर्जनः न आसीत्, यथा प्रतीयते स्म। हार्डी-कुमारौ एतावत् शीघ्रं स्वयं गूढं कृतवन्तौ यत्, यदि कश्चित् अपि पश्यति स्म, तस्य गतिविधिं अनुसर्तुं कठिनं आसीत्।
रथिका, प्रदर्शनाय निर्मिता, पृष्ठे महान् विशालः च लोकः आसीत्। गाराजस्य एकान्ते प्रयोगं कृत्वा, लोकात् सर्वाणि अवशेषाणि निष्कास्य, कुमारौ अवगतवन्तौ यत् सः उभयोः योग्यः आसीत्।
तत्र तौ गूढौ आस्ताम्। तौ असुखिनौ न आस्ताम्, अन्धकारः च तौ न बाधते स्म, यतः प्रत्येकः लघुप्रकाशयन्त्रं धृतवान् आसीत्।
“त्वं स्वस्य पिस्तौलं न विस्मृतवान्, न वा?” फ्रैंकः उक्तवान्।
“न। अत्र अस्ति,” भ्राता उक्तवान्। “त्वं स्वकीयं धृतवान् वा?”
“आवश्यकतायां सिद्धः अस्मि।”
यद्यपि रथिकायाः लोके सायंकालं कुर्चित्वा व्यतीतुं कोऽपि प्रयोजनः न आसीत्, हार्डी-कुमारौ निश्चितानि योजनानि कृतवन्तौ। यानं क्रीतवतः प्रभातात् आरभ्य, तौ शोर-रोडे यानचोरान् ग्रहीतुं स्वस्य योजनायाः विविधविवरणानि परिपक्वानि कृतवन्तौ।
“अधिकानि यानानि शोर-रोडे स्थापितानि सन्ति चोरितानि,” फ्रैंकः उक्तवान्। “यानचोराः तत्रैव कार्यं कुर्वन्ति इति युक्तियुक्तम्। प्रथमानां भयानां अनन्तरं, बहवः जनाः तत्र यानानि न स्थापयन्ति, अतः चोराः नगरे यानानि चोरयितुं लुण्ठनं च आरब्धवन्तः। यदि वयं रथिकां स्थापयामः, दशसु एकं संभावना अस्ति यत् चोराः प्रलोभनं निवारयितुं न शक्ष्यन्ति।”
“च वयं उत्तमं यानं हास्यामः,” जोः आक्षेपं कृतवान्।
“न हास्यामः, यतः वयं तस्मिन् एव सर्वदा भविष्यामः।”
“चोराः तत् चोरयिष्यन्ति यदि वयं तस्मिन् भविष्यामः।”
“ते न पश्यिष्यन्ति। वयं लोके गूढाः भविष्यामः।”
जोः योजनायाः गुणान् तत्क्षणं अवगतवान्।
“च ते अस्मान् अपहृत्य गमिष्यन्ति न ज्ञात्वा?” सः हसित्वा उक्तवान्।
“एषः एव विचारः। ते यानं यत्र चोरितयानानि गूढानि कुर्वन्ति तत्र नेष्यन्ति, ततः वयं अवसरं प्रतीक्ष्य तान् तत्रैव ग्रहीतुं वा पुलिसं सह पुनः आगन्तुं वा शक्ष्यामः।”
एतत् एव तयोः गूढव्यवहारस्य व्याख्या आसीत्, लोके कुर्चित्वा तौ आशापूर्णौ आस्ताम्।
“वयं धैर्यं धारयितव्यम्,” फ्रैंकः उक्तवान्, यदा तौ अर्धघण्टात् अधिकं गूढौ आस्ताम्। “मत्स्याः आमिषं दत्त्वा तत्क्षणं न दंशिष्यन्ति इति नाशंसितव्यम्।”
जोः स्वयं अधिकं सुखाय स्थानं प्राप्तवान्।
“एषः विचित्रतमः मत्स्यग्रहणः मया कृतः,” सः चिन्तितवान्।
अतीव नीरवं आसीत्। श्वसितुं तयोः किमपि कठिनं न आसीत्, यतः लोके अनेकाः वायुविवराः आसन्, यानि तौ शीर्षे पार्श्वेषु च कृतवन्तौ, सामान्यदृष्ट्या अदृश्याः।
कदाचित् शोर-रोडे यानस्य गतिं श्रुतवन्तौ।
क्षणाः गच्छन्ति स्म। तौ क्लिष्टौ अभवताम्। इदानीं जोः उच्चैः दीर्घं च जृम्भितवान्।
“मन्ये निष्फलम्,” फ्रैंकः अन्ते उक्तवान्। “अद्य अस्माकं दुर्भाग्यम्।”
“प्रथमवारे सौभाग्यं नाशंसितव्यम्,” भ्राता तत्त्वज्ञानेन उक्तवान्।
“वयं गृहं गच्छामः।”
फ्रैंकः लोकस्य आवरणं उन्नीय बहिः अवलोकितवान्। अतीव अन्धकारः आसीत्। शोर-रोडः निर्जनः आसीत्।
“मार्गः निर्विघ्नः,” सः उक्तवान्।
ते लोकात् शीघ्रं निर्गतवन्तौ। ते किमपि समयं न व्ययितवन्तौ, यतः संभावना आसीत् यत् कश्चित् यानचोरः समीपे आसीत्, रथिकां पश्यन्, यदि तेषां जालं प्रकटं भवति, तर्हि द्वितीयप्रयासः निष्फलः भविष्यति।
ते याने पुनः प्रविष्टवन्तौ, जोः इदानीं चक्रं गृहीतवान्। सः रथिकां राजमार्गे पुनः नीत्वा परिवर्तितवान्, ततः बेपोर्टं प्रति प्रयातौ।
उभौ कुमारौ निराशौ आस्ताम्, यद्यपि तौ आशां न त्यक्तवन्तौ। तौ एतावत् विश्वासिनौ आस्तां यत् तेषां योजना सफला भविष्यति इति, एषः असफलः प्रयासः तयोः उत्साहं किञ्चित् हृतवान्।
“वयं श्वः रात्रौ पुनः प्रयासं करिष्यामः,” फ्रैंकः उक्तवान्।
“कदाचित् यानचोराः त्यक्तवन्तः।”
“न ते! ते अस्माकं जालं पतिष्यन्ति एव।”
“अहं प्रसन्नः अस्मि यत् वयं कस्यचित् सखायः न उक्तवन्तः। यदि एतत् न सिध्यति, तर्हि वयं अतीव मूर्खाः दृश्यामहे।”
यानं शोर-रोडे गतवत्, प्रकाशयन्त्राणि दीप्तां किरणं प्रक्षिपन्ति स्म। वक्रं परिवर्त्य तौ वृक्षाणां छायायां खातस्य पार्श्वे गच्छन्तं कृष्णं पुरुषं दृष्टवन्तौ।
“कः एषः,” फ्रैंकः उक्तवान्, पुरुषं पश्यन्।
जोः चक्रे दृढं न्यस्य यानं परिवर्तितवान्, येन प्रकाशयन्त्राणि मार्गस्य पार्श्वे पुरुषं प्रति पतितानि। ततः सः यानं पुनः स्वमार्गे नीतवान्।
सः पुरुषः प्रकाशात् मुखं रक्षितुं बाहुं उन्नीतवान्, परं सः तस्य मुखं पूर्णतया गूढं कर्तुं शीघ्रः न आसीत्। फ्रैंकः तं तत्क्षणं अभिज्ञातवान्।
“अहो!” सः चिन्तापूर्वकं उक्तवान्। “अस्माकं मित्रः पुनः।”
“अहं तं सुष्ठु न दृष्टवान्,” जोः उक्तवान्। “कथञ्चित्, सः परिचितः इव आसीत्।”
“आसीत्। अहं तं मुखं कुत्रापि अभिजानामि।”
“कः आसीत्?”
“गस् मोन्ट्रोस्।”
जोः सीत्कारं कृतवान्।
“अहं जिज्ञासे यत् सः किमर्थं एतस्मिन् समये अत्र गूढं गच्छति।”
“मम विचारः अस्ति यत् वयं शीघ्रं एव ज्ञास्यामः।”
“त्वं मन्यसे यत् सः यानचोरैः किमपि सम्बन्धः अस्ति वा?”
“न आश्चर्यम्। सः संदिग्धः चरित्रः इव प्रतीयते।”
ते कृष्णं पुरुषं अतिक्रम्य गतवन्तौ, यः शिरः नमित्वा, हस्तौ कोटे गाढं निक्षिप्य गच्छति स्म।
“अहं तस्य पुरुषस्य विषये अधिकं ज्ञातुम् इच्छामि,” फ्रैंकः चिन्तितवान्। “अहं शपथं ददामि यत् सः अत्र कस्यचित् शुभकारणात् न तिष्ठति।”