“अहं शपथं करोमि यत् सः प्रकाशः संकेतप्रकाशः अस्ति,” इति जो हार्डी स्वस्य भ्रातुः कर्णे उपांशु उक्तवान्।
बालकौ वृक्षेषु पीतकान्तिं ददृशतुः। ततः मन्दं मन्दं प्रकाशः चलितुम् आरब्धवान्। सः इतस्ततः दोलितः, यथा कश्चित् तं वहति स्म, अन्ते अदृश्यः अभवत्।
फ्रैङ्कः पथं प्रति अग्रे गतवान्। कतिपयक्षणेषु एव तौ शाखानां भङ्गशब्दं श्रुतवन्तौ, येन ज्ञातं यत् तौ पुरुषौ दूरे न स्तः। पथः तीव्रतया अवनतः, शिलामयप्रान्तं प्रति, यत्र क्षुद्रवृक्षाः विरलाः आसन्। ततः नदी दृष्टिगोचरा अभवत्।
तौ पुरुषौ स्पष्टतया द्रष्टुं शक्तवन्तौ। एकः पुरुषः दीपं वहति स्म; अपरः दीर्घदण्डान् स्थूलचर्मपुटं च वहति स्म। नद्याः तीरे, शिलानां अधः, तस्य मुखस्य उपरि, बालकौ एकं लघुनौकां दृष्टवन्तौ।
तौ झाडीनां आश्रये नमित्वा तिष्ठन्तौ, यावत् दीपं वहन् पुरुषः प्रकाशं न्यस्य वृक्षसमूहं प्रति गतवान्, यतः सः शीघ्रं एव द्वे चतुरङ्गे धृत्वा निर्गतवान्। सः ते नौकायां शब्देन न्यक्षिपत्, येन तस्य सहचरस्य क्रोधः उत्पन्नः।
“किं करोषि इति मन्यसे?” इति सः क्रोधेन पृष्टवान्। “अत्र आरभ्य बेपोर्टपर्यन्तं सर्वान् जागर्तुम् इच्छसि किम्?”
“अहं विस्मृतवान्,” इति अपरः क्षमाप्रार्थनया उक्तवान्।
“पुनः मा विस्मर।”
“अत्र कोऽपि नास्ति।”
“अत्यधिकं निश्चिनु मा।”
सः चतुरङ्गे नौकायां शान्तेन स्वरे योजितवान्, तौ च नौकां नद्यां प्रति नुदितवन्तौ।
“किं करवाम?” इति जो उपांशु उक्तवान्। “तेषां प्रति गच्छामः किम्?”
“क्षणं प्रतीक्षस्व।”
फ्रैङ्कस्य वचनानि मुखात् निर्गतानि एव तस्य पृष्ठतः झाडीनां सञ्चलनशब्दः श्रुतः। सः चकितः भूत्वा पश्चात् अवलोकितवान्, छायामयं रूपं झाडीनां मध्ये दृष्टवान्, ततः अपरं अपरं च। सः अत्यन्तं आश्चर्यचकितः अभवत्, येन सः प्रायः उच्चैः अक्रन्दत्। एते नवागताः कुतः आगताः? के ते आसन्?
हार्डीबालकौ भूमौ नमित्वा तिष्ठन्तौ, यावत् त्रयः पुरुषाः तेषां समीपे एव गतवन्तः, येन तौ प्रायः स्पर्शं कर्तुं शक्तवन्तौ। एकं अपि वचनं न उक्तम्। त्रयः पुरुषाः मौनं नदीप्रति गतवन्तः।
“सम्यक्,” इति नौकायां स्थितः एकः पुरुषः उक्तवान्। “अधुना आरभ्य वयम्।”
तस्मिन् एव क्षणे त्रयः नवागताः झाडीनां गह्वरात् उत्पतितवन्तः।
नौकायां नमितः पुरुषः उच्चैः अक्रन्दत्।
“आगच्छत, बालकाः!” इति एकः आक्रमकः अक्रन्दत्। “वयम् तान् प्राप्तवन्तः!”
उत्साहेन कम्पमानौ हार्डीबालकौ दृष्टवन्तौ। ते त्रयः पुरुषाः समीपं गतवन्तः। नौकायां स्थितः एकः पुरुषः स्वातन्त्र्याय धावितवान्, परं सः पतितः नद्यां च निक्षिप्तः। अपरः युद्धं कृतवान्, परं सः शीघ्रं एव पराजितः। संघर्षः तीव्रः परं अल्पकालीनः आसीत्, कतिपयक्षणेषु एव तौ पुरुषौ बन्दिनौ अभवतां चन्द्रिकायां नीतौ।
“त्वं अत्यधिकवारं आगतवान्, जेड्,” इति तेषां एकः ग्राहकः उक्तवान्। “वयम् त्वां प्रतीक्षमाणाः आस्मः।”
“त्वं अस्माकं विषये किम् अपि न जानासि,” इति जेड् उक्तवान्।
“अहो, जानीमः! त्वां रक्तहस्तं गृहीतवन्तः। तव मित्राः कुत्रचित् सन्ति किम्?”
“वयम् एव द्वौ।”
“नौका, दीपः सर्वं च, हं? त्वं अस्माकं अधिकांशसमयं अत्यन्तं चतुरः आसीः, जेड्, परं वयम् त्वां शीघ्रं वा विलम्बेन वा ग्रहीष्यामः एव।”
अस्याः संवादस्य विषये अत्यन्तं विस्मितौ, नवागताः के इति चिन्तयन्तौ, जेड् तस्य सहचरः च कथं गृहीतौ इति चिन्तयन्तौ, हार्डीबालकौ स्वस्य आश्रयस्थानात् उत्थाय घटनाक्रमं स्पष्टतया द्रष्टुम् इच्छन्तौ।
तस्मिन् एव काले तौ झाडीनां मध्ये गुरुतरं पदशब्दं श्रुतवन्तौ।
तौ पुनः भूमौ नमितवन्तौ, परं अतिविलम्बः अभवत्। तौ दृष्टौ।
“कः अत्र अस्ति?” इति एकः कर्कशः स्वरः उक्तवान्, कोऽपि झाडीनां मध्ये तेषां प्रति धावितवान्।
फ्रैङ्कः उत्थाय सुरक्षितं स्थानं प्रति वेगेन धावितवान्। जो अपि तथैव अकरोत्। तेषां पृष्ठतः स्थितः पुरुषः उच्चैः अक्रन्दत्।
“अत्र अपरे सन्ति!” इति सः अक्रन्दत्।
जो मूलेन पतितवान्। अन्धकारे सुरक्षितं मार्गं द्रष्टुं अशक्यम् आसीत्। फ्रैङ्कः स्वस्य भ्रातुं उत्थापयितुं विरमितवान्, तेषां अनुगामी तेषां उपरि आगतवान्। सः फ्रैङ्कस्य कोटकण्ठं गृहीतवान्।
अन्यः पुरुषः झाडीनां मध्ये आगतवान्।
“अहं तान् गृहीतवान्!” इति तेषां ग्राहकः उक्तवान्। “द्वौ अपरे।”
नवागतः पुरुषः झाडीनां मध्यात् निर्गत्य जो प्रति उत्पतितवान्।
“शोभनं कार्यम्!” इति सः उल्लासेन उक्तवान्।
हार्डीबालकौ कर्कशतया झाडीनां मध्यात् नीतौ चन्द्रिकायां, यत्र तौ बन्दिनौ धृतौ आस्ताम्।
“झाडीनां मध्ये लीनौ गृहीतवन्तः,” इति तान् अन्वेषितवान् पुरुषः फ्रैङ्कस्य कण्ठे पीडां कुर्वन् उक्तवान्।
“बालकौ, हं?” इति नेता अग्रे आगत्य तौ सूक्ष्मतया अवलोकितवान्। “जेड्, त्वं कदा आरभ्य बालकानां साहाय्यं प्राप्नोषि?”
जेड् इति बन्दी हार्डीबालकौ सन्देहेन अवलोकितवान्।
“अहं तौ जीवने कदापि न दृष्टवान्,” इति सः कर्कशतया उक्तवान्।
“तर्हि तौ अत्र किं कुरुतः?”
“कथं जानामि?” इति जेड् पृष्टवान्। “अहं तेषां विषये किम् अपि न जानामि।”
“किमर्थं झाडीनां मध्ये लीनौ आस्ताम्?” इति नेता फ्रैङ्कं प्रति पृष्टवान्।
“वयम् तौ पुरुषौ पश्यन्तौ आस्मः,” इति फ्रैङ्कः शीघ्रं उत्तरितवान्, जेड् तस्य सहचरं च सूचयन्।
“पश्यन्तौ? तेषां साहाय्यं कुर्वन्तौ, इति त्वं वदसि।”
“वयम् तेषां कार्यं न जानीमः। वयम् शोररोडं प्रति मोटरयानचोरान् पश्यन्तौ आस्मः, तौ पुरुषौ वनं प्रति गच्छन्तौ दृष्टवन्तौ, ततः तौ अनुगतवन्तौ।”
बालकौ अद्यापि पूर्णतया विस्मितौ आस्ताम्। जेड् तस्य सहचरः च किमर्थं एतस्मिन् एकान्तस्थाने रात्रौ आगतौ, तेषां ग्राहकाः के इति, एतत् तयोः पहेल्यम् एव आसीत्।
“त्वं अत्र मत्स्यानां आखेटाय आगतवान् नासि?”
“मत्स्यानां आखेटाय?” इति फ्रैङ्कः आश्चर्येण उक्तवान्।
“अत्यधिकं निर्दोषः मा भव। त्वं जानासि यत् जेड् एषः च पुरुषः रात्रिप्रकाशेन मत्स्यानां आखेटाय आगतवन्तौ, तत् च विधिविरुद्धम् अस्ति!”
सम्पूर्णं परिस्थितिः स्पष्टा अभवत्। फ्रैङ्क् जो च अत्यन्तं मूर्खतया अनुभूतवन्तौ। द्वौ मोटरयानचोरान् अनुसरन्तौ स्थाने, तौ केवलं द्वौ ग्रामीणौ अनुसृतवन्तौ, यौ रात्रौ मत्स्यानां आखेटाय व्यस्तौ आस्ताम्। एतत् तेषां गूढसंवादं तेषां ग्रहणभयं च व्याख्यातवत्। अपरे पुरुषाः केवलं वनरक्षकाः आसन्।
“वयम् न जानीमः,” इति फ्रैङ्कः उक्तवान्। “वयम् चिन्तितवन्तौ यत् तौ मोटरयानचोरौ स्याताम्।”
वनरक्षकाः हसितुम् आरब्धवन्तः।
“त्वं तदा भ्रान्तः आसीः, पुत्र,” इति एकः उक्तवान्। “अहं मन्ये यत् तौ निर्दोषौ स्तः, डैन्। तौ मुञ्चतु।”
झाडीनां मध्ये तौ अन्वेषितवान् पुरुषः फ्रैङ्कं अनिच्छया मुमोच।
“तौ मां भीतं कृतवन्तौ,” इति सः उक्तवान्। “तौ तत्र शान्तं लीनौ। अहं निश्चितः आसम् यत् तौ एतस्य युगलस्य सहचरौ स्तः।”
“अहं तौ कदापि न दृष्टवान्,” इति जेड् पुनः उक्तवान्।
“यदि त्वं तयोः पक्षं गृह्णासि, अहं मन्ये यत् तौ सत्यं वदतः। त्वं बालकौ अत्रतः निर्गच्छतु अस्माकं कार्ये पुनः हस्तक्षेपं मा कुरुतु। यदि तौ त्वां दृष्टवन्तौ, तर्हि तौ भीतौ स्याताम्।”
“अहं इच्छामि यत् वयम् तौ दृष्टवन्तौ स्याम,” इति जेड् उक्तवान्। “वयम् एतस्मिन् समस्यायां न स्याम।”
“त्वं शीघ्रं वा विलम्बेन वा गृहीतः स्यः। त्वं अत्र नद्यां सरोवरेषु च त्रयः सप्ताहान् यावत् मत्स्यानां आखेटं कृतवान्, तत् च त्वं जानासि। त्वं श्वः पुलिसन्यायालये दण्डं प्राप्स्यसि।”
हार्डीबालकौ तर्कस्य शेषं श्रोतुं न प्रतीक्षितवन्तौ। लज्जितौ भूत्वा तौ समूहात् निर्गतवन्तौ, स्वातन्त्र्यं प्राप्य कृतज्ञौ भूत्वा, वनमार्गेण पुनः मार्गं प्रति गतवन्तौ यावत् तौ पुनः मार्गं प्राप्तवन्तौ। किम् अपि न उक्तवन्तौ। एतस्य अवसरस्य अशोभनं समाप्तिः तौ निराशौ कृतवती।
तौ स्वस्य मोटरसाइकिलारोहणं कृतवन्तौ बेपोर्टं प्रति गतवन्तौ। गृहं अन्धकारे आसीत्। शान्तं भूत्वा तौ पृष्ठमार्गेण स्वस्य शयनकक्षं प्राप्तवन्तौ।
“मत्स्यानां आखेटाय!” इति फ्रैङ्कः विरक्तेन स्वरेण उक्तवान्, यावत् सः स्वस्य पादत्राणानां मोचनं करोति स्म।
सः जो प्रति अवलोकितवान्, यः प्रसन्नतया हसति स्म। ततः तौ द्वौ मत्स्याखेटकौ सावधानतया अनुसरन्तौ तेषां निश्चयं चिन्तितवन्तौ यत् तौ अन्ते मोटरयानचोरान् प्राप्तवन्तौ, तौ हसितुम् आरब्धवन्तौ।
“वयम् एव हास्यास्पदाः अभवाम,” इति जो मन्दं हसितवान्।
“निश्चयेन। अहं आशां करोमि यत् वनरक्षकाः कस्मैचित् एतत् न कथयिष्यन्ति।”
“यदि चेट् मोर्टन् एतत् ज्ञातवान्, तर्हि वयम् एतस्य घटनायाः अन्तं न श्रोष्यामः।”
परं चेट्, यः अत्यन्तं अप्रत्याशितस्थानेभ्यः सूचनां ग्रहीतुं कुशलः आसीत्, एतत् श्रुतवान्।