एकः क्रीडापालः मोर्टनकृषिक्षेत्रस्य समीपे निवसति स्म, सः च बेपोर्टनगरं प्रति प्रातः गच्छन् आसीत्, यत्र सः गतरात्रौ गृहीतयोः द्वयोः पुरुषयोः विरुद्धं साक्ष्यं दातुम् इच्छति स्म। सः चेटं सह मार्गे मिलितवान्, तयोः संभाषणे सः तौ द्वौ बालकौ स्मारयति स्म, यौ गतरात्रौ स्वयं स्वयं जाले पतितवन्तौ आस्ताम्।
“ते वाहनचोरान् अन्विष्यन्ति स्म” इति सः हसितवान्।
“ते केविदृशौ आस्ताम्?” इति चेटः पृष्टवान्, कौतूहलेन।
“एकः कृष्णः उच्चः च आसीत्। अपरः तस्मात् एकवर्षेण कनिष्ठः। गौरकेशः युवकः।”
चेटः नासिकया ध्वनिं कृतवान्। हार्डीबालकौ! अन्यः कोऽपि न।
“किमर्थं हससि?” इति क्रीडापालः पृष्टवान्।
“न किमपि। अहं केवलं किमपि चिन्तितवान्।”
विद्यालयं प्रति गच्छन् चेटः एकस्य मांसविक्रेतुः दुकाने स्थित्वा एकं लघुं मत्स्यं क्रीतवान्, यं सः सावधानेन कागदेन आवेष्टितवान्। सः कक्षायाः प्रथमेषु छात्रेषु एकः आसीत्, सः च स्वस्य अवसरं प्रतीक्षित्वा फ्रैंकहार्डीस्य पाठ्यपेटिकायां तं पुटकं स्थापितवान्। ततः हार्डीबालकौ आगच्छतः पूर्वं सः स्वस्य मित्रैः सह गतरात्रिवृत्तान्तं कथयित्वा कालं यापितवान्, येन फ्रैंकजोयौ दृष्टिपथं प्राप्नुतः तावता विद्यालयस्य प्रायः सर्वे छात्राः तेषां भ्रान्तिं ज्ञातवन्तः।
“निश्चयेन एतत् हार्डीबालकयोः विषये एकः प्रहसनम् अस्ति,” इति टोनीप्रीतो उक्तवान्।
“अहम् अपि एवं वदामि,” इति बिफ्हूपरः प्रत्युक्तवान्। “ते सामान्यतः एवं न पतन्ति।”
“पतन्ति? ते कदापि न पतन्ति—अर्थात्, प्रायः न,” इति अन्यः छात्रः उक्तवान्।
“ते अस्य नगरस्य चतुरतमाः युवकाः सन्ति,” इति अन्यः छात्रः उक्तवान्। “निश्चयेन, प्रत्येकः जनः कदाचित् पतति।”
“तथापि, तेषां भ्रान्तिं चिन्तयित्वा तेषां मनसि कष्टं भवति।”
“निश्चयेन।”
फ्रैंकजोयौ प्रथमं न ज्ञातवन्तौ यत् विद्यालयप्राङ्गणे प्रविशतः तावता रहस्यपूर्णः वातावरणः हसन्तः च मुखानि आसन्, परं शीघ्रं तौ अवगतवन्तौ। एकः नवागतः छात्रः चेटस्य आज्ञया तयोः समीपम् आगतवान्।
“कृपया,” सः उक्तवान्, “मम माता ज्ञातुम् इच्छति यत् युवां विद्यालयानन्तरं अस्माकं गृहं प्रति आगच्छेत् वा।”
“किमर्थम्?” इति जोः पृष्टवान्।
“सा ज्ञातुम् इच्छति यत् युवां किमपि मत्स्यं विक्रेतुम् इच्छन्ति वा।”
ततः सः नवागतः छात्रः धावितवान्। श्रुतिपथे स्थितानां बालकानां समूहात् एकः महान् हासः उत्पन्नः। हार्डीबालकौ लज्जितौ अभवताम्। ततः चेटः समीपम् आगतवान्।
“नमस्ते, बालकौ,” सः निर्दोषभावेन उक्तवान्। “युवां निद्रालुः इव दृश्येथे।”
“वयं वा?”
“किं समस्या अस्ति? सर्वरात्रं जागृतवन्तौ वा?”
“न। वयं बहु निद्रितवन्तः।”
“साधु। लघुबालकैः रात्रौ बहिः न स्थातव्यम्। तेषां कृते हानिकरम् अस्ति। मार्गे,” इति चेटः उदारभावेन उक्तवान्, “अहं अद्य रात्रौ मत्स्यग्रहणं करिष्यामि। अहं चिन्तयामि यत् युवां समीपे उपविश्य मां पश्येत् वा।”
फ्रैंकः बीजगणितपुस्तकेन सावधानेन लक्ष्यं कृत्वा तं प्रहसकं प्रति प्रक्षिप्तवान्, परं चेटः तं परिहत्य धावितवान्, हसन्।
“मत्स्यः!” इति जेरीगिलरॉयः सोपानेषु स्थित्वा चीत्कृतवान्।
“नूतनः मत्स्यः!” इति फिल्कोहेनः गर्जितवान्।
“व्याघ्रमत्स्याः विक्रयार्थम् सन्ति—दशसिकाः प्रतिपौण्डम्,” इति बिफ्हूपरः उक्तवान्।
“कथं ते एतत् श्रुतवन्तः?” इति जोः आश्चर्येण उक्तवान्। “वयं संकटे स्मः।”
“केवलं हसित्वा सोढव्यम्। वयं कक्षायां प्रविशावः।”
“मत्स्यः!” इति आक्रोशैः अनुगतौ हार्डीबालकौ विद्यालयकक्षायां प्रविश्य स्वस्थानेषु उपविष्टौ, यत्र तौ अध्ययने आश्रयं प्राप्तवन्तौ, यद्यपि घण्टा न वादिता आसीत्।
चेटः प्रविष्टवान्।
“अद्य प्रातः पुलिसन्यायालये न आस्तः वा?” सः नम्रतया पृष्टवान्। “अहं श्रुतवान् यत् युवां गतरात्रौ मत्स्यानां ग्रहणाय गृहीतौ आस्ताम्।”
“त्वं प्रतीक्षस्व,” इति फ्रैंकः गम्भीरतया उक्तवान्।
सः स्वस्य पाठ्यपेटिकायाः पुस्तकं ग्रहीतुं हस्तं प्रवेशितवान्, पुटकं च स्पृष्टवान्। अन्यक्षणे सः तं निष्कासितवान् स्यात्, परं सत्यस्य सन्देहः तस्य मनसि उदितः। सः ज्ञातवान् यत् चेटः प्रहसकः आसीत्, एतादृशे अवसरे किमपि अपेक्षितुं शक्यते। अतः शीघ्रं चिन्तयित्वा सः पुटकं तत्रैव स्थापितवान्, इतिहासपुस्तकं च निष्कासितवान्। चेटस्य मुखे निराशाभावं दृष्ट्वा सः ज्ञातवान् यत् तस्य सन्देहः सत्यः आसीत्।
विद्यालयस्य आरम्भात् कियत्कालः आसीत्।
“तं कक्षातः निष्कासय,” इति फ्रैंकः स्वस्य अनुजं प्रति कण्ठस्वरेण उक्तवान्, चेटे स्वस्थानं प्रति गच्छति।
आश्चर्यचकितः जोः आज्ञां पालितवान्।
“भवतु,” सः स्वस्य मित्रं प्रति उक्तवान्, “वयं किञ्चित् प्रहसनं सोढुं शक्नुमः। आगच्छ, अहं तुभ्यं सर्वं कथयिष्यामि।”
ते प्राङ्गणं प्रति गतवन्तः। फ्रैंकः स्वस्य पाठ्यपेटिकातः पुटकं निष्कासितवान्। गन्धः एव पर्याप्तः आसीत्। यदि कदापि मत्स्यः मत्स्यगन्धं ददाति, तर्हि सः मत्स्यः आसीत्। एकः पदविक्षेपः, सः चेटस्य पाठ्यपेटिकायाः समीपम् आगतवान्। क्षणेन पुटकं चेटस्य पुस्तकेषु स्थापितम्, फ्रैंकः च स्वस्थाने व्यस्ततया अध्ययनं करोति स्म।
घण्टा वादिता।
छात्राः कक्षायां प्रविष्टवन्तः, चेटः अपि तेषु आसीत्। सः उपविष्टवान्, स्वस्य प्रहसनं चिन्तयन् हसन् च, स्वस्य पाठ्यसामग्रीं च उद्घाटितवान्। श्रीमान् डौडः, गणिताध्यापकः, दिनस्य प्रथमकक्षायाः कृते प्रविष्टवान्। श्रीमान् डौडः दीर्घः कृशः च आसीत्, यस्य हास्यबुद्धिः अल्पा आसीत्, चेटमोर्टनः च तस्य प्रियतमः विरोधी आसीत्।
सः स्वस्य आसनं प्रति गतवान्, चतुर्दिक् अवलोकितवान्, स्वस्य उपनेत्रैः पश्यन्।
“प्रथमः अभ्यासः,” सः घोषितवान्। बहवः छात्राः स्वस्य पाठ्यपुस्तकानि सज्जानि कृतवन्तः, परं चेटः सामान्यतः विलम्बेन कुर्वन् आसीत्। श्रीमान् डौडः भ्रुकुटिं कृतवान्। “मोर्टन, तव पुस्तकं कुत्र अस्ति?”
“अत्रैव, महोदय,” इति चेटः प्रसन्नतया उत्तरितवान्। सः पाठ्यपेटिकायां हस्तं प्रवेशितवान्, पाठ्यपुस्तकं च निष्कासितवान्। एकेन भीषणेन ध्वनिना पुटकं भूमौ पतितम्।
चेटस्य नेत्रे उन्नतौ अभवताम्। सः तत् क्षणेन अवगतवान्। तस्य मुखे अपराधभावः व्याप्तः।
“किम् एतत्, मोर्टन?”
“किमपि न, महोदय।”
“तत् भूमौ न त्यज। उत्तोलय।”
चेटः सावधानेन पुटकं उत्तोलितवान्।
“तव मध्याह्नभोजनम्?” इति श्रीमान् डौडः सूचितवान्।
“न—न, महोदय। अर्थात्, आम्, महोदय।”
“किं त्वं वक्तुम् इच्छसि? किमर्थं त्वं तत् मूर्खतापूर्णं मुखं कृत्वा पश्यसि?”
“अहम्—अहं तत्र तत् न अपेक्षितवान्, महोदय।”
“मोर्टन, एतत् तव अन्यत् प्रहसनम् अस्ति वा? यदि एवम् अस्ति, तर्हि वयं सर्वे तस्य आनन्दं प्राप्नुमः। किं त्वं अस्मभ्यं वक्तुम् इच्छसि यत् तस्मिन् पुटके किम् अस्ति?”
“अहम्—अहं न वक्तुम् इच्छामि, महोदय। एतत् केवलं—एकं लघु उपहारः।”
“लघु उपहारः!” श्रीमान् डौडः चेटस्य अपराधभावेन निश्चितवान् यत् एतस्मिन् पृष्ठे यत् दृश्यते ततः अधिकं किमपि अस्ति। “तत् क्षणेन उद्घाटय।”
“कृपया, महोदय—”
“मोर्टन!”
दुःखेन चेटः आज्ञां पालितवान्। स्वस्य हसतां सहपाठिनां समक्षं सः सूत्रं विमुच्य, कागदं निष्कास्य, मत्स्यं च प्रदर्शितवान्। श्रीमान् डौडः आश्चर्येण उच्चैः श्वासं गृहीतवान्, अन्ये सर्वे च हासं दमयित्वा हसितवन्तः।
“मत्स्यः!” इति अध्यापकः उक्तवान्।
“आम्, महोदय।”
“मोर्टन, तव पाठ्यपेटिकायां मत्स्यः किमर्थम् अस्ति?”
“अहम्—अहं न जानामि, महोदय।”
“त्वं न जानासि? किं त्वं न जानासि यत् मत्स्यः कुतः आगतः?”
चेटमोर्टनः, स्वस्य प्रहसनानां कृते सत्यं वदति स्म। सः ज्ञातवान् यत् मत्स्यः कुतः आगतः।
“आम्, महोदय,” सः दुर्बलस्वरेण उत्तरितवान्।
“कुतः?”
“होगनस्य मांसविक्रेतुः दुकानात्।”
“त्वं तं क्रीतवान्?”
“आम्, महोदय।”
“त्वं तं विद्यालयं प्रति आनीतवान्?”
“आम्, महोदय।”
अध्यापकः निराशायां शिरः कम्पितवान्।
“त्वं मम बुद्धेः परः असि, मोर्टन,” सः उक्तवान्। “त्वं अस्मिन् विद्यालये बहूनि विचित्राणि कर्माणि कृतवान् असि, परं एतत् सर्वात् विचित्रतमम् अस्ति। विद्यालयं प्रति मत्स्यः आनीतवान्। तव मध्याह्नभोजनम्, निश्चयेन! विद्यालयानन्तरं अर्धघण्टां यावत् स्थातव्यम्।” श्रीमान् डौडः नासिकया गन्धं गृहीतवान्। “तं मत्स्यं च निष्कासय।”
“आम्, महोदय।”
चेटः अपमानेन निष्क्रान्तवान्, मत्स्यं सावधानेन पुच्छेन गृहीत्वा, यावत् तस्य सहपाठिनः हासं दमयितुं प्रयत्नं कुर्वन्ति स्म। प्राङ्गणस्य मध्ये दुर्भाग्यशाली चेटः प्रधानाध्यापकं मिलितवान्, यः मत्स्यं दृष्ट्वा व्याख्यानं याचितवान्। तस्य व्याख्यानं सन्तोषजनकं न आसीत्, अतः सः चेटं द्विशतं लैटिनगद्यपङ्क्तीनां लेखनस्य आदेशं दत्तवान्। प्रहसकः कक्षायां प्रतिनिवृत्तः, मत्स्यं च परिचारकाय दत्तवान्, यः तं सावधानेन गृहं प्रति नेतुं स्थापितवान्, येन तस्य पत्नी तं भोजनार्थं पचेत्, सः च मांसविक्रेतुः दुकाने स्थित्वा तं मत्स्यं क्रीतवान् इति स्वस्य आवेगं दुःखेन स्मरति स्म।
शेषप्रातःकाले सः हार्डीबालकयोः तस्य च मित्राणां दमितानां हासानां सज्ञां प्राप्तवान्।
विश्रामकालात् पूर्वं एकं पत्रं तस्य पाठ्यपेटिकायां प्रक्षिप्तम्। सः तत् उद्घाट्य पठितवान्:
“यः अन्ते हसति सः श्रेष्ठं हसति।”
चेटः क्रोधेन अवलोकितवान्, फ्रैंकहार्डिं च पश्यितवान्। परं सः युवकः निर्दोषभावेन अध्ययने व्यस्तः आसीत्। तस्य नेत्रयोः चमकः वाचां अपेक्षया अधिकं सूचितवान् यत् सः एव पत्रं लिखितवान्।