हार्डी-कुमारौ अस्मिन् असफले न निराशौ अभवताम्। तौ अबोधयतां यत् प्रथमप्रयासे एव स्वकीये प्रयासे सफलतायाः आशा अतिशयिनी आसीत् इति, तथा च तौ पुनः स्वकीयं जालं स्थापयितुं निश्चितवन्तौ।
यदि तयोः पितरौ कुतूहलिनौ आस्तां यत् किमर्थं तौ इतिवेलायां बहिः स्थितवन्तौ इति, तौ तस्य कोऽपि चिह्नं न दत्तवन्तौ, तथा च परदिवसे फ्रैङ्क्-जो च पुनः स्वकीये नूतने याने शोर-मार्गेण बहिः प्रस्थितवन्तौ। अस्मिन् समये तौ अन्यं स्थानं गतवन्तौ, यत् इसाक् फस्सी-इत्यस्य यानस्य चोरितस्य स्थानात् अदूरे आसीत्।
पुनः तौ प्रकाशान् निर्वापितवन्तौ, पुनः पृष्ठभागे स्थिते लॉकरे प्रविष्टवन्तौ, तथा च पुनः गुप्तस्थाने स्थितवन्तौ, यावत् शोर-मार्गेण यानं यानं गच्छति स्म।
एकः घण्टः अतीतः।
“दृश्यते यत् पुनः अस्माकं भाग्यं नास्ति,” इति जो मन्दं उक्तवान्।
“अस्माभिः किञ्चित् कालं यावत् स्थातव्यम्।”
फ्रैङ्क् स्वकीयं टॉर्चः प्रज्वालितवान् तथा च स्वकीयं घटिकां दृष्टवान्। प्रायः दशवादनम् आसीत्। तौ एकं यानं अतिवेगेन गच्छन्तं श्रुतवन्तौ, तथा च किञ्चित् कालानन्तरं एकस्य ट्रकस्य गम्भीरं नादं श्रुतवन्तौ।
“रात्रौ ट्रकस्य बहिः आगमनं विचित्रम् अस्ति,” इति फ्रैङ्क् उक्तवान्।
“तत् प्रथमं यानं निश्चितं सर्वान् वेगनियमान् भञ्जयति स्म।”
दीर्घकालानन्तरं, फ्रैङ्क् पुनः स्वकीयं घटिकां दृष्टवान्।
“दशवादनार्धम्।”
“अन्यः सायंकालः व्यर्थः अभवत्।”
“किं त्वं श्रान्तः असि?”
“मम पादौ इतिवक्रीभूतौ स्तः यत् न कदापि पुनः सम्यक् चलितुं शक्ष्यामि इति मन्ये।”
जो अनिच्छया स्वरं उन्नीतवान्। अकस्मात् फ्रैङ्क् तस्य बाहुं गृहीतवान्।
“श्श्!”
तौ श्रुतवन्तौ। तौ मार्गेण पदचारं आगच्छन्तं श्रुतवन्तौ। पदचारः कठोरे राजमार्गे स्पष्टः सुस्वरः च आसीत्। ततः तौ मृदुः मन्दः च अभवत् यदा पदचारी तृणमये ढल्वे प्रविष्टवान्।
“अस्मान् प्रति आगच्छन्,” इति फ्रैङ्क् मन्दं उक्तवान्।
कश्चित् सावधानतया रोड्स्टर-यानं प्रति आगच्छति स्म। कुमारौ तं यानस्य चतुर्दिक् चलन्तं श्रुतवन्तौ। किञ्चित् कालानन्तरं, एकं द्वारं उद्घाटितम् अभवत् तथा च कश्चित् आसने आरूढवान्।
कुमारौ उत्साहेन श्वासरोधं प्राप्तवन्तौ। किं एषः यानचोरेषु अन्यतमः आसीत्?
किन्तु आक्रामकः यानं चालयितुं कोऽपि प्रयत्नं न कृतवान्। तस्य स्थाने, सः प्रकाशान् प्रज्वाल्य निर्वाप्य, बहिः निर्गतवान्, द्वारं पृष्ठतः सम्बद्ध्य, तृणेषु गतवान्।
द्वयोः भ्रात्रोः प्रथमः प्रवृत्तिः बहिः निर्गन्तुम् आसीत्, किन्तु तौ अबोधयतां यत् एतत् मूर्खतापूर्णं भविष्यति इति। तौ शान्तौ अभवतां, यावत् पदचारः दूरे गच्छति स्म। सः पुनः मार्गं प्राप्तवान् तथा च मन्दं गतवान्। अन्ते, तौ पदचारं न श्रुतवन्तौ।
फ्रैङ्क् निराशया निःश्वस्य उक्तवान्।
“अहं निश्चितं मन्ये यत् अस्माभिः तस्मिन् समये एकं आकर्षणं प्राप्तम्,” इति सः उक्तवान्।
“एषः केवलं एकः निबलः आसीत्।”
यदा कुमारौ निश्चितं कृतवन्तौ यत् तयोः अज्ञातः अतिथिः गतवान् इति, फ्रैङ्क् लॉकरस्य ढक्कनं उन्नीतवान् तथा च कुमारौ बहिः निर्गतवन्तौ।
“अहं मन्ये यत् एषः केवलं कश्चित् कृषकः गृहं प्रति गच्छन् आसीत्। सः सम्भवतः केवलं कौतूहलात् याने प्रविष्टवान्।”
“सः यानचोरः न आसीत्, तत् निश्चितम्, अन्यथा सः तेन सह गतवान् भविष्यति।”
“अधिकं कालं यावत् अत्र स्थातुं न कोऽपि लाभः।”
तौ पुनः आसने आरूढवन्तौ। किमपि विचलितं न आसीत्। प्रकाशान् प्रज्वाल्य निर्वाप्य, अज्ञातः किमपि अन्यत् न स्पृष्टवान्।
फ्रैङ्क् इञ्जिनं प्रारभत, तथा च यानं शोर-मार्गे पुनः प्रस्थापितवान्। परिवर्तनाय अधिकं स्थानं न आसीत्, अतः सः मार्गेण प्रायः पादोनमीलपर्यन्तं गतवान् यावत् सः एकं पथं प्राप्तवान् यत् पर्याप्तं स्थानं ददाति स्म।
यदा सः यानं परिवर्तयितुं बेपोर्ट्-प्रति प्रत्यावर्तयितुं आरभत, तदा हेड्लाइट्-द्वये मार्गेण आगच्छन्तौ द्वौ पुरुषौ प्रकाशितौ। प्रकाशे, तौ पुरुषौ स्पष्टं दृश्येते स्म।
“अस्माकं मित्रं गस् पुनः अस्ति,” इति फ्रैङ्क् मन्दं उक्तवान्।
सः सम्यक् आसीत्। भूतपूर्वकृषकस्य क्रूरं मुखं भ्रान्त्यै न आसीत्। तेन सह आगच्छन् पुरुषः कुमारयोः अज्ञातः आसीत्, किन्तु सः तस्य सहचरात् अधिकं प्रभावशाली न आसीत्। विशालकायः, अनक्षुरितमुखः, सः एवं पुरुषः आसीत् यं रात्रौ एकाकिनं मिलितुं न कोऽपि इच्छेत्।
“सुन्दरदृश्यौ,” इति जो उक्तवान्।
यानं मार्गे बहिः प्रस्थितम्, तथा च द्वौ पुरुषौ खाते बहिः प्रस्थितौ, तयोः मुखानि परावृत्य। फ्रैङ्क् एक्सेलेरेटर्-मण्डलं स्पृष्टवान्, तथा च रोड्स्टर् अग्रे प्रस्थितम्।
“एषः गस् मोन्ट्रोस्-इत्यस्य क्षेत्रम् अस्ति,” इति सः उक्तवान्, यदा तौ श्रवणदूरीतः गतवन्तौ।
“आश्चर्यं यत् किमर्थं सः प्रतिरात्रं अत्र बहिः आगच्छति।”
“सम्भवतः सः एव पुरुषः यः रोड्स्टरे प्रविष्टवान्।”
किन्तु फ्रैङ्क् शिरः चालितवान्।
“सः पुरुषः यः दिशायां मोन्ट्रोस् आगच्छति तस्य दिशायां गतवान्,” इति सः उक्तवान्। “तथा च, सः एकाकी आसीत्।”
“तत् अपि सत्यम्।”
मोन्ट्रोस् तस्य दुष्टदृश्यस्य सहचरस्य च शोर-मार्गेण पदातिः आगच्छन्तौ किमर्थं इति चिन्तयन्तौ, हार्डी-कुमारौ बेपोर्ट्-प्रति प्रत्यावर्तितवन्तौ।
“अग्रिमवारे शुभं भवतु,” इति फ्रैङ्क् उत्साहेन उक्तवान्।
“अस्माभिः अद्यापि त्यागः न करणीयः। तृतीयवारं भाग्यं भवति, इति ज्ञायते।”
“तथा भवतु इति आशासे। श्वः रात्रौ ज्ञातुं शक्यते।”
तौ नगरं प्रति निर्विघ्नं गतवन्तौ, तथा च यदा तौ स्वगृहं प्राप्तवन्तौ, तदा तौ दृष्टवन्तौ यत् तयोः पितुः अध्ययनकक्षे प्रकाशः आसीत्। फ्रैङ्क्-मुखं दीर्घं अभवत्।
“अहं निश्चितं मन्ये यत् अस्माभिः अद्य समस्या भविष्यति। सः अधिकं कालं यावत् जागरितः न भवति।”
“सः सम्भवतः अस्मान् उपदेष्टुं उपविष्टः अस्ति।”
तौ यानं गैरेजे स्थापितवन्तौ। अध्ययनकक्षे प्रकाशः तस्मिन् समये अशुभसूचकः आसीत्।
“भवतु,” इति जो उक्तवान्, “अस्माभिः अन्तः गत्वा सम्मुखीकरणीयम्। यदि अत्यन्तं दुष्टं भवति, तर्हि अस्माभिः तस्मै यत् अस्माभिः कृतं तत् वक्तव्यम्।”
तौ गृहे प्रविष्टवन्तौ। तयोः पृष्ठसोपानेन स्वकक्षं प्राप्तुं सरलं आसीत्, किन्तु कुमारौ इतिविधेन कस्यापि अप्रियतायाः परिहारं कर्तुं अधिकं सिद्धान्तं धारयन्तौ आस्ताम्, अतः तौ स्वपितुः अध्ययनकक्षस्य समीपेण गन्तुं निश्चितवन्तौ। द्वारं उद्घाटितम् आसीत्, तथा च तौ फेन्टन् हार्डी स्वकीये मेजे उपविष्टं दृष्टवन्तौ।
सः लिखन् न आसीत्, किन्तु सः सम्मुखे स्थिरभावेन पश्यन् आसीत्। तस्य समीपे दूरभाषः आसीत्।
तयोः सन्तोषाय, सः तौ दृष्ट्वा स्मितवान्।
“प्रविशताम्,” इति सः आमन्त्रितवान्।
फ्रैङ्क्-जो च अध्ययनकक्षे प्रविष्टवन्तौ।
“किं यानचोरान् गृहीतवन्तौ?” इति तयोः पिता पृष्टवान्।
कुमारौ आश्चर्यचकितौ अभवताम्।
“त्वं कथं ज्ञातवान् यत् अस्माभिः यानचोरान् अन्विष्यन्तौ इति, पितः?” इति फ्रैङ्क् पृष्टवान्।
“तत् ज्ञातुं अधिकं प्रज्ञां न आवश्यकम्,” इति तयोः पिता उत्तरितवान्। “एते सर्वे गूढाः कार्याः केवलं एकं कारणं धारयन्ति।”
“भवतु, अस्माभिः कस्यापि गृहीतं न,” इति जो स्वीकृतवान्।
“अहं न मन्ये यत् ते गृहीताः। ते अद्य रात्रौ व्यस्ताः आसन्।”
“पुनः!”
फेन्टन् हार्डी शिरः चालितवान्।
“अहं अधुना ऑटोमोबाइल् क्लब्-स्य सचिवेण सह वार्तालापं कृतवान्। सः मां किञ्चित् कालात् पूर्वं दूरभाषेण सम्पर्कितवान्। चोराः अद्य सायंकाले प्रामाणिकतया कार्यं कृतवन्तः।”
“किं ते अन्यं यानं चोरितवन्तः?”
“द्वौ। ते ओक्-मार्गे स्थापितं नूतनं बुइक्-यानं चोरितवन्तः, तथा च ते एकस्य थोकविक्रेतुः ट्रकं चोरितवन्तः।”
“तत् अतिशयः!” इति जो उक्तवान्। “द्वौ अधिकं गतौ!”
“ते एकस्मिन् समये एव गृहीताः, इति प्रतीयते। प्रतिवेदनं पुलिसस्थानकं प्रति प्रायः एकस्मिन् समये आगतम्। ट्रकः प्रातःकाले एव ज्ञातः भविष्यति स्म, किन्तु एकः थोकविक्रेतुः कर्मचारी गृहं प्रति आगच्छन् आसीत्, तथा च सः तं यानं चालयमानं ज्ञातवान्। सः तं सन्दिग्धं मन्यमानः, सः कम्पनी-गैरेजं प्रति गतवान् तथा च ट्रकः गतवान् इति ज्ञातवान्।”
भ्रातरौ परस्परं दृष्टवन्तौ।
“एकः ट्रकः एकं यानं च!” इति फ्रैङ्क् उक्तवान्। “किम्, तत् अवश्यं—”
एवं विचारः जो-मनसि अपि आगतवान्।
“शोर-मार्गेण गतं द्वौ यानौ! कदा ते चोरिताः, पितः?”
“नववादनार्धात् दशवादनपर्यन्तं कस्मिंश्चित् समये। किम्? किं तौ दृष्टवन्तौ?”
“द्वौ यानौ शोर-मार्गेण दशवादनात् पूर्वं किञ्चित् कालं यावत् गतवन्तौ। तौ अतिवेगेन गच्छन्तौ आस्ताम्। अहं स्मरामि यत् अस्माभिः तस्मिन् समये उक्तं यत् रात्रौ ट्रकस्य बहिः आगमनं विचित्रम् आसीत्।”
“शोर-मार्गः, किम्? किं तौ स्पष्टं दृष्टवन्तौ?”
कुमारौ लज्जितौ अभवताम्।
“भवतु, सत्यं वक्तुं,” इति फ्रैङ्क् संकोचेन उक्तवान्, “अस्माभिः तौ न दृष्टवन्तौ। अस्माभिः तौ श्रुतवन्तौ।”
“ह्म्! तौ न दृष्टवन्तौ, किन्तु तौ श्रुतवन्तौ, तथा च शोर-मार्गे आस्ताम्। एषः स्वल्पः गूढः अस्ति,” इति तयोः पिता स्मित्वा उक्तवान्।
सः दूरभाषं गृहीतवान् तथा च एकं संख्यां याचितवान्। अल्पकालानन्तरं तस्य पक्षः उत्तरितवान्।
“नमस्ते, प्रमुख। अहं फेन्टन् हार्डी वदामि। … आम्। … अहं अधुना सूचितवान् यत् महायानं ट्रकं च शोर-मार्गेण दशवादनात् पूर्वं किञ्चित् कालं यावत् गतवन्तौ। … आम्। … त्वं अन्वेषणं कृतवान्? … अहं जानामि। … एतत् विचित्रम् अस्ति, न वा? … आम्, मम सूचना अत्यन्तं विश्वसनीया अस्ति। … भवतु। … यदि किमपि श्रुतं तर्हि मां सूचयतु। … न कोऽपि उल्लेखः। … धन्यवाद, प्रमुख। … नमस्ते।”
सः दूरभाषं स्थापितवान्।
“अहं प्रमुखं कॉलिग्-इत्यनेन सह वार्तालापं कृतवान्। सः उक्तवान् यत् शोर-मार्गस्य अन्यत्र स्थिताः त्रयः नगराः चोरितानां ज्ञातानां तत्क्षणात् एव सूचिताः आसन्, तथा च तेषां अधिकारिणः दशवादनात् आरभ्य मार्गान् पश्यन्तः आसन्।”
“तथा च ते यानौ न दृष्टवन्तः?”
फेन्टन् हार्डी शिरः चालितवान्।
“तयोः किमपि चिह्नं न आसीत्।”
फ्रैङ्क्-जो च परस्परं शून्यभावेन दृष्टवन्तौ।
“भवतु, यदि एतत् डच्-इत्यस्य पराजयं न करोति!” इति फ्रैङ्क् उक्तवान्।
“त्वं समये निश्चितः असि?”
“निश्चितः। अहं अधुना एव मम घटिकां दृष्टवान्।”
“भवतु,” इति फेन्टन् हार्डी उक्तवान्, “यतः यानौ अन्येषु नगरेषु न दृष्टौ, तथा च अन्ये मार्गाः न सन्ति, तर्हि शोर-मार्गः एव समाधानं धारयति। अहं श्वः तत्र स्थितानां कृषकाणां समीपे किञ्चित् अन्वेषणं करिष्यामि।”
“अस्माभिः अपि किञ्चित् अन्वेषणं कृतम्,” इति जो स्वीकृतवान्, “किन्तु अस्माभिः अद्यापि अधिकं सफलता न प्राप्ता।”
“तत् करोतु,” इति तयोः पिता प्रोत्साहनं दत्तवान्। “तथा च उभयोः शुभं भवतु!”