दिनेषु गतेषु शोर् रोड् रहस्यस्य समाधानं न समीपे आसीत्, पुलिसस्य क्रियाकलापाः द्विगुणाः अभवन्। मोटरचालकाः स्ववचनेषु कटुकाः अभवन्, चीफ् कोलिग् इदं स्वबलस्य प्रतिबिम्बम् इति अमन्यत यत् न कोऽपि सूचकः अनाविष्कृतः आसीत्।
तथापि, विषयः सम्पूर्णतः बेपोर्ट् बलस्य हस्तेषु न आसीत्, यतः शोर् रोड् चीफ् कोलिग् अधिकारक्षेत्रात् बहिः आसीत्, राज्यस्य सैनिकाः अपि स्वदायित्वं ज्ञातवन्तः। अतः, स्थानीयपुलिसैः, अन्वेषकैः, सैनिकैः च प्रकरणे संलग्नेषु, यानचोराः पलायनं कर्तुं न शक्नुवन्ति इति प्रतीयते स्म।
तथापि, अन्वेषणं निष्फलम् अभवत्। नष्टयानानां किञ्चित् अपि चिह्नं न प्राप्तम्। फेन्टन् हार्डी अपि स्वयं विस्मितः इति स्वीकृतवान्।
“अस्माकं कृते अवसरः अस्ति इति प्रतीयते,” इति फ्रैङ्क् हार्डी अवदत्।
“मम मते तु नास्ति। यदा सर्वे अन्ये कार्ये असफलाः अभवन्, तदा वयं यानचोरान् पकडितुं कथं आशां कुर्मः?” इति तस्य भ्राता अवदत्।
“अस्माकं सौभाग्यं भवेत्। तथा च, मम एका कल्पना अस्ति या कार्यान्विता भवितुम् अर्हति।”
“का सा?”
“मया सह आगच्छतु, अहं दर्शयामि।”
विस्मितः जो तस्य भ्रातुः पृष्ठतः गृहात् बहिः अगच्छत्, तौ च स्थानीयस्य प्रसिद्धस्य यानसंस्थायाः दिशि मार्गेण अगच्छताम्।
गच्छन्तौ फ्रैङ्क् स्वस्य योजनां व्याख्यातवान्। प्रथमं जो संशयितः आसीत्।
“तत् कर्तुं न शक्यते।”
“किमर्थं न? अस्माकं केवलं किञ्चित् धनं आवश्यकम्, तत् च अस्माकं पास्ति। ततः यदि शेषं कर्तुं साहसं कर्तुं शक्नुमः, तर्हि चोरान् पकडितुं सौभाग्यं भवेत्।”
“मम कृते बहवः ‘यदि’ ‘शायद’ च अत्यधिकाः सन्ति,” इति जो अवदत्। “तथापि, यदि त्वं मन्यसे यत् अस्माभिः तत् कर्तुं शक्यते, तर्हि अहं त्वया सह अस्मि।”
“अस्माभिः असफलता भवेत्, परं अस्माकं धनं सम्पूर्णतः व्यर्थं न भविष्यति। अस्माभिः सर्वदा यानं इच्छितम् आसीत्।”
“सत्यम्। वयं गच्छामः, इमं पश्यामः।”
यानसंस्थायां प्राप्तौ तौ प्रबन्धकेन स्वागतं कृतम्, यः तौ सुप्रसिद्धौ आसीत्।
“अद्य प्रातः किम्, बालकौ?” इति सः स्मित्वा अपृच्छत्। “अद्य यानं विक्रेतुं शक्नोमि वा?”
सः एतत् परिहासेन उक्तवान्, तथापि फ्रैङ्क् उत्तरं दत्त्वा सः अतीव विस्मितः अभवत्:
“सर्वं निर्भरति। यदि भवान् अस्मभ्यं शोभनं मूल्यं कर्तुं शक्नोति, तर्हि वयं क्रीणीमः।”
“अहो, एतत् शोभनम्,” इति प्रबन्धकः व्यवसायिकः भूत्वा अवदत्। “किं द्रष्टुम् इच्छथः? नूतनस्य क्रीडायानस्य एकं वा?”
“न,” इति जो उत्तरं दत्तवान्। “वयं प्रयुक्तयानस्य कृते बाजारे स्मः।”
“भवतः पास्ति यत् न्यायाधीशः कीन् इत्यस्य पुरातनं यानम् इति श्रुतवन्तः,” इति फ्रैङ्क् अयोजयत्।
“आम्, अस्ति। सः एतत् प्रत्यर्पितवान्, नूतनं यानं क्रीतवान् च। परं बालकौ, भवन्तौ तत् यानं न इच्छेयाताम्। तत् दशलक्षरूप्यकाणां इव दृश्यते, परं सर्वं तस्य पृष्ठे अस्ति। अहं भवद्भिः सह स्पष्टः भवामि—न्यायाधीशः कीन् अवदत् यत् इंजिनं न शोभनम् आसीत्, अहं च तेन सह सहमतः अस्मि। तत् नूतनया कम्पन्या निर्मितम् आसीत्, या एकवर्षानन्तरं दिवालिया अभवत्। ते सर्वं धनं यानस्य शरीरेषु निवेशितवन्तः, इंजिनेषु न अत्यधिकम्। भवन्तः स्वधनं व्यर्थं करिष्यन्ति।”
“वयं शोभनं यानं, सस्ते मूल्ये इच्छामः,” इति फ्रैङ्क् दृढतया अवदत्। “इंजिनं मम कृते न अत्यधिकं महत्त्वपूर्णम्। एतस्मिन् समये दृश्यं महत्त्वपूर्णम्।”
प्रबन्धकः शिरः अकम्पयत्।
“भवतु,” इति सः अवदत्, “अहं मन्ये यत् भवन्तौ बालकौ यानं इच्छतः यत् सर्वेषां नेत्राणि आकर्षयेत्, अहं च एतत् न निषेधामि यत् एतत् शोभनं यानम् अस्ति। परं अहं तस्य कार्यप्रदर्शनं गारण्टीयितुं न शक्नोमि।”
“वयं न चिन्तयामः, यदि मूल्यं उचितम् अस्ति। कुत्र अस्ति?”
प्रबन्धकः बालकौ प्रदर्शनकक्षस्य पृष्ठभागं नीतवान्, यत्र तौ विलासिनं यानं दृष्टवन्तौ। तत्, जो अनन्तरं अवदत्, “दशलक्षरूप्यकाणां इव” दृश्यते स्म। नूतनं रङ्गं यदि दत्तं स्यात्, तर्हि तत् कारखानात् सीधा आगतं यानं इव प्रतीतं स्यात्।
“तव मते किं?” इति फ्रैङ्क् स्वभ्रातरं अपृच्छत्।
“उत्तमम्।”
“बालकौ, अहं भवद्भिः एतत् यानं क्रीणद्भिः दृष्ट्वा दुःखितः अस्मि,” इति प्रबन्धकः प्रतिवादं कृतवान्। “धनं गृहीत्वा शोभनं, प्रमाणितं यानं क्रीणीत यत् भवन्तः विश्वसितुं शक्नुवन्ति। एतस्य यानस्य चालने भवद्भिः अधिकाः समस्याः भविष्यन्ति यत् तस्य दृश्यस्य मूल्यं न अस्ति। यदि भवन्तौ मम मित्रं न स्याताम्, तर्हि अहं एतत् कथयितुं समयं व्यर्थं न कुर्याम्, यतः अहं एतस्य कचरास्य पिण्डस्य हस्तात् मुक्तः भवितुम् इच्छामि। परं भवतः पिता मां कदापि क्षमिष्यति न यदि सः मन्येत यत् अहं भवद्भिः एतादृशं सीमेण्ट् मिक्सर् इव यानं क्रीतवान्।”
“अस्माकं कृते दृश्यं महत्त्वपूर्णम्,” इति फ्रैङ्क् अवदत्। “भवान् किं मूल्यं इच्छति?”
“अहं भवद्भिः चतुःशतं रूप्यकाणां विक्रीयामि।”
“चतुःशतम्!” इति जो आश्चर्यचकितः अभवत्। “अहो, तत् त्रिसहस्ररूप्यकाणां यानं इव दृश्यते!”
“दृश्यते, परं नास्ति,” इति प्रबन्धकः अवदत्। “इंजिनं नष्टं भवति पूर्वं यदि भवन्तः तस्मिन् सहस्रं मील् चालयितुं सौभाग्यवन्तः भविष्यन्ति।”
“वयं तस्मिन् सहस्रं मील् न चालयिष्यामः,” इति जो रहस्यपूर्णं अवदत्।
“अन्यं कमपि यानं न दातव्यम्, वयं धनं आनेष्यामः,” इति फ्रैङ्क् तं पुरुषं अवदत्।
तौ प्रबन्धकं केशान् समीकुर्वन्तं त्यक्त्वा बालकानां सामान्यमूर्खतायाः विषये चिन्तयन्तं गतवन्तौ, यद्यपि सः गुप्तरूपेण एतस्य प्रभावशालिनः यानस्य हस्तात् मुक्तः इति सन्तुष्टः आसीत्, यत् सः मृतहानिः इति मन्यते स्म।
सीधं बैङ्कं गत्वा बालकौ स्वखातात् चतुःशतं रूप्यकाणि निर्गतवन्तौ, लेखकं च सावधानं कृतवन्तौ यत् सः स्वपित्रे एतस्य विषये न कथयेत्।
“वयं तस्मै किञ्चित् आश्चर्यं दातुम् इच्छामः,” इति फ्रैङ्क् अवदत्।
“भवतु,” इति लेखकः अवदत्, बालकानां कृते एतादृशं बृहत् धनं किमर्थं आवश्यकम् इति चिन्तयन्, “अहं तस्मै न कथयामि।”
संस्थायां पुनः गत्वा तौ धनं दत्त्वा स्वनूतनं यानं चालयित्वा निर्गतवन्तौ, फ्रैङ्क् च स्वनवीनस्य यानस्य चालकः आसीत्। यानं निश्चयेन शोभनं आसीत्, उत्तमाः रेखाः, शोभनानि उपकरणानि, निकेलस्य अलङ्काराः च यस्य विलासिनं दृश्यं वर्धितवन्तः। फ्रैङ्क् शीघ्रं ज्ञातवान् यत् प्रबन्धकः सत्यं अवदत् यत् मूल्यं पृष्ठे एव आसीत्, यतः इंजिनं द्वौ खण्डौ चालयितुं पूर्वं एव समस्याः कर्तुं आरब्धवान्।
“तथापि,” इति सः स्वभ्रातरं अवदत्, “एतत् पुरातनं यानं अस्माकं कृते अस्माभिः दत्तात् धनात् अधिकं धनं अर्जयितुं शक्नोति, यदि न चेत् वयं तस्य कृते वास्तविकं इंजिनं स्थापयित्वा क्रीडायित्वा बहु आनन्दं प्राप्स्यामः।”
तौ स्वगृहस्य आङ्गणं प्रविष्टवन्तौ। आण्टी गर्ट्रूड् तौ प्रथमं दृष्ट्वा आश्चर्यचकिता अभवत्, ततः गृहं प्रविष्टवती यत् श्रीमती हार्डी इत्यस्यै एतस्य बालकानां मूर्खतायाः नूतनं प्रमाणं सूचयेत्। तस्याः माता बहिः आगतवती, बालकौ च स्वीकृतवन्तौ यत् यानं तयोः आसीत्।
“वयं विलासिनः न स्मः, मातः,” इति तौ प्रतिवादं कृतवन्तौ। “वयं एतत् कस्याश्चित् कारणात् प्राप्तवन्तः, वयं तुभ्यं सर्वं पश्चात् वक्ष्यामः। पुरातनं यानं यथा दृश्यते तथा महामूल्यं नास्ति। वयं तत् सस्ते मूल्ये प्राप्तवन्तः।”
श्रीमती हार्डी स्वपुत्रयोः प्रति पूर्णविश्वासं धारयति स्म, तौ च क्रयस्य पृष्ठे कारणं अस्ति इति उक्त्वा सा स्वसमयं प्रतीक्षितुं तयोः व्याख्यानं प्रतीक्षितुं सन्तुष्टा आसीत्। सा ज्ञातुम् इच्छति स्म यत् तौ एतत् असाधारणं कदमं किमर्थं कृतवन्तौ, परं सा अत्यधिकं विवेकिनी आसीत् यत् कमपि प्रश्नं न पृच्छेत्।
यानं गैरेजे स्थापित्वा बालकौ पुनः नगरं गत्वा यानरङ्गस्य अनेकानि पात्राणि क्रीतवन्तौ। ततः सप्ताहस्य शेषं तौ यानं “सौन्दर्यस्य वस्तुः सदा आनन्दस्य च” इति परिवर्तयितुं व्यस्तौ अभवताम्।
तयोः पितरौ विस्मितौ आस्ताम्, परं न किमपि अवदताम्। आण्टी गर्ट्रूड् स्पष्टतया क्रुद्धा आसीत्, भोजनसमये च आधुनिकयुवकानां विलासप्रियतायाः विषये अनेकानि आवृतानि उल्लेखानि कृतवती।
“तेषां कृते मोटरसाइकिल् मोटरबोट् च न पर्याप्ते, अधुना तेषां कृते यानम् अपि आवश्यकम्!” इति सा नासिकां कम्पयन्ती अवदत्। “तेषां कृते सामान्यं फ्लिवर् क्रेतुं न पर्याप्तम्—तेषां कृते यानं आवश्यकं यत् कोऽपि करोडपतिः गर्वं कर्तुं शक्नुयात्।”
गुप्तरूपेण बालकौ एतत् प्रशंसा इति मन्यते स्म। तौ मन्यते स्म यत् तयोः आण्टी अत्यधिकं विस्मिता भविष्यति यदि सा जानीयात् यत् तौ न्यूनं मूल्यं दत्तवन्तौ।
“प्रतीक्षतु यावत् सा तत् द्रष्टुं शक्नोति यदा वयं तत् रङ्गितवन्तः,” इति फ्रैङ्क् अवदत्।
तयोः मित्राणि अपि कल्पयितुं न शक्नुवन्ति स्म यत् हार्डी बालकौ एतादृशं बृहत् महामूल्यं यानं किमर्थं क्रीतवन्तौ। फ्रैङ्क् जो च तान् प्रकाशितं न कृतवन्तौ। तौ यानं कस्याश्चित् उद्देश्यस्य कृते क्रीतवन्तौ, तौ च भीतौ आस्ताम् यत् यदि तौ कमपि विश्वसितवन्तौ, तर्हि तयोः योजना प्रकटा भवेत्। अतः तौ नूतनं यानं रङ्गयित्वा व्यस्तौ अभवताम्, तयोः उद्देश्यस्य विषये कस्मै अपि न अवदताम्, चेट् मोर्टन् इत्यस्य अपि न।
अन्ते कार्यं समाप्तम् अभवत्।
शुक्रवासररात्रौ विद्यालयात् अनन्तरं फ्रैङ्क् अन्तिमं रङ्गं दत्तवान्, तौ च स्वकर्मणः पश्चात् उपविश्य तत् द्रष्टुं आरब्धवन्तौ।
“सा सौन्दर्यम्!” इति जो अवदत्।
“अहं जगते कथयामि!”
यानं नूतनरङ्गेण दीप्तिमत् आसीत्। निकेलं दीप्तिमत् आसीत्।
“रोल्स्-रॉयस् इव दृश्यते।”
“एतादृशं यानं जगति कस्यापि यानचोरस्य लोभं कर्तुं शक्नोति।”
“अहं आशां करोमि यत् करोति।”
“भवतु, वयं द्वितीयाङ्कस्य कृते सज्जाः स्मः,” इति फ्रैङ्क् अवदत्। “अहं मन्ये यत् वयं अद्य रात्रौ बहिः गमिष्यामः। अस्माकं आमिषं सज्जम् अस्ति।”
“अहं आशां करोमि यत् वयं किमपि पकडामः।”
एतैः रहस्यपूर्णैः संवादैः सह बालकौ गृहं प्रविष्टवन्तौ यत् भोजनं कर्तुम्।
तौ स्वस्य आगामिनः यात्रायाः विषये अत्यधिकं उत्साहितौ आस्ताम् यत् भोजनं कर्तुं समयं न प्राप्नुवन्तौ स्म।
“कश्चित् कपटः चलति,” इति आण्टी गर्ट्रूड् अवदत्।