॥ ॐ श्री गणपतये नमः ॥

परिस्थितिजन्यप्रमाणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

क्षणं यावत् फ्रैङ्क् हार्डी गुल्मे शयितवान्, पतनस्य आघातेन मूर्च्छितः, श्वासेन विनाक्रमेण सः स्वस्थः अभवत्, उत्थातुं समर्थः अभवत्तस्य प्रथमं चिन्तनं अन्येषां बालकानां विषये आसीत्, किन्तु द्रुतदृष्ट्या सः अवलोकितवान् यत् चेट् जो अक्षतौ आस्ताम्, किञ्चित् नीलिकाभिः विना

जोः खाते उपविष्टः आसीत्, स्वस्य परितः विस्मयेन पश्यन्, यथा सः अद्यापि अवगतवान् यत् किम् घटितम् इति, यदा चेट् मोर्टन् वेष्टनस्य समीपे गुल्मात् उत्थितवान्मार्गे, तृणरथस्य सारथिः स्वस्य भीतान् अश्वान् शान्तिं कर्तुं प्रयत्नं करोति स्म, ये भयेन उत्थाय पतन्ति स्म

किम् अस्थिभङ्गः अस्ति?” इति फ्रैङ्क् स्वस्य द्वयोः सहचरयोः पृष्टवान्

चेट् स्वस्य पर्शुकाः सावधानेन गणितवान्

इति मन्ये,” इति सः प्रसन्नतया उक्तवान्। “अहं सर्वः अस्मि, सुरक्षितः वाह! सः कः पतनम् आसीत्!”

जोः उत्थितवान्

शोभनम् यत् एषः मृदुः खातः अस्ति,” इति सः उक्तवान्। “भाग्यवशात् कस्यचित् ग्रीवाभङ्गः अभवत्।”

भवतु, कस्यापि अभवत्, एतावत् एवकिम् यानानां विषये?”

फ्रैङ्क् स्वस्य मोटरसाइकलं परीक्षितवान्, तां सम्यक् स्थापितवान्, अवगतवान् यत् यन्त्रं वक्रितं कीचकं विना क्षतम् अभवत्सः खाते पतनात् पूर्वं यथेष्टं मन्दीकृतवान्, येन आघातस्य बहुभागः निवारितः अभवत्, मोटरसाइकलं स्पञ्जसमाने तृणे मात्रं परिवर्तितम् अभवत्

मम यानं सर्वथा सम्यक् अस्ति,” इति चेट् उक्तवान्। “अत्र तत्र किञ्चित् वक्रितम् अस्ति, किन्तु अद्यापि बहुयोजनानि गन्तुं समर्थम् अस्ति।”

अत्रापि एवम्,” इति जो हार्डी उक्तवान्, उर्ध्वं पश्यन्। “अहं मन्ये यत् अस्माकं भाग्यं शोभनम् अस्ति यत् एतावत् सुकरं निर्गतवन्तः।”

त्वं मां पातयितुं शक्नोषि स्म!” इति तृणरथस्य सारथिः गर्जितवान्, यदा सः स्वस्य भयात् निर्गतवान्। “मार्गे तीव्रं धावन्तः तानि यन्त्राणि⁠—”

किमर्थं त्वं मार्गं पश्यसि?” इति फ्रैङ्क् पृष्टवान्। “त्वं अस्मान् आगच्छतः श्रुतवान्वयं त्वां दृष्टवन्तःत्वं अस्मान् त्रयः हन्तुं शक्नोषि स्म, एवं प्रकारेण निर्गत्यतव किमपि चिन्तनीयं आसीत्।”

मम आसीत्, किम्?”

।”

यदि अहं हतः अभविष्यम्?”

त्वं अस्माकं यानानि अर्धयोजनात् श्रोतुं शक्नोषि स्म⁠—यदि त्वं बधिरः असि,” इति जोः अन्तर्भावितवान्

मम कार्यं अस्ति तानि यन्त्राणि श्रोतुम्,” इति तृणरथस्थः पुरुषः गर्जितवान्। “मम कार्यं कर्तव्यम् अस्ति।”

भवतु, अस्मान् दोषय,” इति फ्रैङ्क् उक्तवान्। “अग्रिमवारं यदा त्वं उपमार्गात् एवं प्रकारेण निर्गच्छसि, तदा स्थिरः भव, पश्य, शृणु ।”

अरे, कं त्वं आज्ञां दातुं मन्यसे?” इति सः पुरुषः स्वस्य चाबुकं गृहीतवान्, यथा सः अवरुह्य कंचित् प्रहर्तुं इच्छति स्म

तत् मा कुरु⁠—यदि त्वं शोभनं जानासि,” इति जोः उक्तवान्, तस्य नेत्रे प्रज्वलन्ते

चेट् अग्रे अगच्छत्

यदि त्वं वचनं दास्यसि, वयं तुभ्यं यत् योग्यं तत् दास्यामः,” इति सः अन्तर्भावितवान्

सर्वे बालकाः एवं दृढनिश्चयाः आसन् यत् पुरुषः स्वस्य चाबुकं त्यक्तवान्

मम मार्गात् निर्गच्छ! मया गन्तव्यम् अस्ति,” इति सः गर्जितवान्

भवतु, अग्रिमवारं त्वं अधिकं सावधानः भव,” इति फ्रैङ्क् उक्तवान्

सारथिः गुणगुणितवान्, किन्तु बालकाः तत्र स्थातुं तस्य विषयस्य सत्यासत्यविषये वादयितुं इच्छन्ति स्मसः दुर्घटना आसीत्, शुद्धा सरला , उभयपक्षयोः किञ्चित् दोषः आसीत्, अतः ते स्वस्य मोटरसाइकलानि आरुह्य अग्रे गतवन्तः

पतनस्य कारणात्, बालकाः अवगतवन्तः यत् तेषां यानचोरान् अनुसर्तुं अवसराः तदनुसारं ह्रासिताः आसन्, किन्तु ते अनुसरणं कर्तुं निश्चितवन्तः

तेषां गतिवेगेन,” इति चेट् आशावादेन उक्तवान्, “ते स्वयं अपि पतिताः भवेयुः।”

यदा हार्डीबालकौ तेषां मित्रं चोरितं यानं अनुसरन्तः शोरमार्गे धावन्तः आसन्, तदा नूतनपाठकानां विषये तान् अधिकं परिचययितुं अनुचितं भविष्यति

फ्रैङ्क् जो हार्डी फेन्टन् हार्डी इति प्रसिद्धस्य अन्वेषकस्य पुत्रौ आस्ताम्, यः न्यूयार्क् नगरस्य पुलिसविभागे अन्वेषकत्वेन राष्ट्रीयप्रतिष्ठां प्राप्तवान् आसीत्, स्वस्य स्वतन्त्रप्रथा स्थापयितुं निवृत्तः अभवत्फ्रैङ्क् हार्डी दीर्घः कृष्णः बालकः आसीत्, षोडशवर्षीयः, यदा तस्य भ्राता जोः गौरः कुन्तलयुक्तः बालकः आसीत्, एकवर्षं युवाउभौ बालकौ बेपोर्ट् नगरस्य उच्चविद्यालये छात्रौ आस्ताम्

यदा फेन्टन् हार्डी महानगरीयविभागात् निवृत्तः अभवत्, स्वस्य सेवानां महतीं मांगं कारणतः, सः स्वस्य परिवारेण सह बेपोर्ट् नगरं गतवान्, यत् अटलाण्टिक् समुद्रतटे बार्मेट् खाड्यां पञ्चाशत्सहस्रजनानां समृद्धं नगरम् आसीत्अत्र उभौ बालकौ विद्यालयं गतवन्तौ, अत्र तेषां प्रथमाः साहसाः घटिताः यैः तेषां निश्चयः दृढः अभवत् यत् ते स्वस्य पितुः पदचिह्नानुसरणं कर्तुं इच्छन्ति, वयसि वृद्धे भवित्वा स्वयं अन्वेषकाः भवितुम्

फेन्टन् हार्डी अमेरिकायाः महत्तमेषु अपराधशास्त्रज्ञेषु अन्यतमः आसीत्, तस्य पुत्रौ तस्य बहुशक्तिं प्राप्तवन्तौतेषां बाल्यकालात् एव तेषां सम्मिलितं महत्त्वाकाङ्क्षा आसीत् यत् ते अन्वेषकाः भवेयुः, किन्तु एतस्मिन् तेषां पितरौ तान् निरुत्साहितवन्तौ, ये तान् वैद्यकीयविद्यायां वा न्यायालये प्रवृत्तान् द्रष्टुं इच्छन्ति स्मकिन्तु एते व्यवसायाः बालकयोः लघु आकर्षणं दत्तवन्तः, यदा ते अन्ततः स्वस्य अमेच्युर् अन्वेषकत्वेन शक्तिं प्रदर्शयितुं अवसरं प्राप्तवन्तः, तदा ते मन्यन्ते स्म यत् ते स्वस्य महत्त्वाकाङ्क्षायाः दिशि एकं बिन्दुं प्राप्तवन्तः

अस्य शृङ्खलायाः प्रथमे ग्रन्थे, “ हार्डी बोय्ज्: टावर ट्रेजर,” बालकौ बेपोर्ट् नगरस्य उपान्ते विचित्रस्य भवनस्य विषये रहस्यं निराकृतवन्तौ, चोरितानां आभूषणानां बन्धानां प्रमाणं प्राप्तवन्तौ, यदा पुलिसः अपि फेन्टन् हार्डी अपि स्वयं निरुत्तराः अभवन्ततः परं तेषां पिता तेषां शौकस्य अनुसरणे मन्दं प्रतिरोधं कृतवान्, तेषां पुत्रयोः प्रदर्शितां शक्तिं गुप्तं गर्वितः अभवत्बालकैः अन्यानि रहस्यानि निराकृतानि, येषां कथाः अस्य शृङ्खलायाः पूर्वग्रन्थेषु वर्णिताः, पूर्वग्रन्थे, “हन्टिङ्ग हिडन गोल्ड,” तेषां साहसाः दूरपश्चिमे वर्णिताः, यत्र ते दस्युसङ्घस्य सम्मुखं गतवन्तः, परित्यक्तस्य खनिः गभीरे गुप्तस्वर्णस्य सम्पत्तिं अनुसृतवन्तः

चेट् मोर्टन्, यः हार्डीबालकयोः सह अस्मिन् अपराह्णे आसीत्, तेषां उच्चविद्यालयस्य मित्रः आसीत्, पुष्टः सुशीलः बालकः, यस्य अन्नस्य विषये दुर्बलता आसीत्बहु ,” इति सः सर्वदा उक्तवान्सः बेपोर्ट् नगरात् एकयोजनदूरे कृषिभूमौ निवसति स्म, हार्डीबालकयोः इव स्वस्य मोटरसाइकलस्य गर्वितः स्वामी आसीत्फ्रैङ्क् जो स्वस्य मोटरनौकां, स्लूथ्, अपि धारयतः, यां ते रहस्यनिराकरणेन प्राप्तस्य पुरस्कारस्य आयात् क्रीतवन्तौटोनी प्रिटो, इटालियन्-अमेरिकन् बालकः, बिफ् हूपर् , हार्डीबालकयोः अन्यौ उच्चविद्यालयस्य मित्रौ, अपि मोटरनौकाः धारयतः, यासु बालकाः बार्मेट् खाड्यां बहुसुखकालं यापितवन्तः, यासु ते अनेकाः रोमाञ्चकाः साहसाः अपि अनुभूतवन्तः

अहं सर्वदा नौकां धारयितुं इच्छितवान्,” इति चेट् उक्तवान्, यदा ते धावन्तः आसन्, “किन्तु अद्य अहं एवं मन्ये यत् मम मोटरसाइकलम् अस्तियदि भविष्यति तर्हि अस्य अपराह्णस्य सर्वं मनोरञ्जनं हीनं भविष्यति।”

त्वं विचित्रं मनोरञ्जनस्य विचारं करोषि,” इति जोः उक्तवान्। “शिरसि पतित्वा आर्द्रे खाते निपतितः सन् अहं अतिशयेन हसितवान्।”

बीजगणितं पठनात् श्रेयः।” चेटस्य विद्यालयकार्ये प्रतिकूलता सर्वैः ज्ञाता आसीत्

किञ्चित्कालं यावत् ते विना वार्तालापेन धावन्तः आसन्चोरितस्य यानस्य कोऽपि चिह्नं आसीत्, किन्तु बालकाः तस्य अनुसरणस्य आशां पूर्णतया त्यक्तवन्तःयदा ते त्रियोजनानि गतवन्तः, तदा अपि फ्रैङ्क् स्वीकृतवान् यत् पलायिताः निश्चयेन तान् परिहृतवन्तः

अत्र किम् घटितम् अस्ति?” इति फ्रैङ्क् अकस्मात् उक्तवान्। “राज्यस्य अश्वारोही त्रयः पुरुषाः तस्य कृषिभूमौ सन्ति।”

महत् यानं ,” इति चेट् उक्तवान्

अहं एतत् स्थानं जानामि,” इति जोः उक्तवान्। “एषा डोड् इति कृषिभूमिः अस्ति।”

जाक् डोड्? सः बेपोर्ट् उच्चविद्यालयं गच्छति।”

निश्चयेनएषः तस्य निवासस्थानम् अस्तिमया एकवारं स्थानं दर्शितम् आसीत्।”

अहं जानामि यत् जाक् डोड् कृषिभूमौ निवसति, किन्तु जानामि यत् एतावत् दूरम् अस्ति,” इति चेट् उक्तवान्। “आगच्छ, पश्यामः यत् किम् घटितम् अस्ति।”

फ्रैङ्कस्य नेतृत्वे त्रयः बालकाः डोड् स्थानस्य मार्गे प्रविष्टवन्तः

अहं चिन्तयामि यत् सः अश्वारोही किमर्थम् अत्र अस्ति,” इति सः उक्तवान्। “ते सर्वे कस्यचित् विषये वादं करन्ति इति प्रतीयते।”

कदाचित् अश्वारोही यानचोरान् मिलितवान्!” इति चेट् अनुमानितवान्

यदा ते गोशालायां प्रविष्टवन्तः, तदा ते बालकं स्वस्य दिशि धावन्तं दृष्टवन्तः, तं जाक् डोड् इति अभिज्ञातवन्तः, यः बेपोर्ट् उच्चविद्यालये तेषां कक्षायां शान्तः प्रियः बालकः आसीत्

नमस्ते, मित्राः!” इति सः तान् आहूतवान्, किन्तु ते दृष्टवन्तः यत् तस्य मुखे चिन्तायाः भावः आसीत्। “अद्य किमर्थम् अत्र आगतवन्तः?”

मृगयायात्रा,” इति चेट् उक्तवान्, राज्यस्य अश्वारोहिं प्रति कौतूहलेन पश्यन्, यः वेष्टनस्य समीपे डोड् महोदयेन द्वाभ्यां बृहत्पुरुषाभ्यां सह उपविष्टः आसीत्तेषां वाचः उच्चैः वादे आसन्, यत्र डोड् महोदयः अन्येषां विरुद्धं प्रतीयते स्म

मृगयायात्रा?”

यानचोरानां मृगयायात्रा,” इति फ्रैङ्क् व्याख्यातवान्। “इसाक् फस्सी इति यानं अल्पकालात् पूर्वं चोरितम् अभवत्यदा वयं अश्वारोहिं अत्र दृष्टवन्तः, तदा अस्माकं विचारः आसीत् यत् सः तस्य विषये किमपि जानाति इति।”

किम्?” इति अश्वारोही, बृहत्स्कन्धः युवकः, उच्चैः उक्तवान्। “यानं चोरितम् अस्ति?”

आम्, महोदयवयं तस्य अनुसरणं कर्तुं प्रयत्नं कुर्वन्तः आस्मःमहान् कैडिलैक् यानम्।”

दृष्टवान्,” इति अश्वारोही उत्तरितवान्। “एतं मार्गं गतवत्, अहं निश्चितः अस्मिवयं एकं चोरितं यानं प्राप्तवन्तः, किमपि।”

अहं तत् चोरितवान्!” इति डोड् महोदयः उष्णतया उक्तवान्। “मम किमपि ज्ञानं अस्ति यत् तत् यानं कथम् अत्र आगतम्।”

तत् सर्वं सम्यक् अस्ति,” इति अन्यः पुरुषः कर्कशस्वरेण अन्तर्भावितवान्। “त्वं तत् न्यायाधीशाय वक्तुं शक्नोषितथ्यं तु एतत् यत् वयं तत् यानं तव गोशालायाः पृष्ठे प्राप्तवन्तः, तत् गतद्वयसप्ताहेषु चोरितेषु यानेषु अन्यतमम् अस्ति।”

मित्राः प्रश्नवाचकदृष्ट्या जाक् डोड् प्रति अवलोकितवन्तः

एते पुरुषाः अन्वेषकाः सन्ति,” इति सः मन्दस्वरेण उक्तवान्। “ते नगरात् अश्वारोहिणा सह अल्पकालात् पूर्वम् आगतवन्तः।”

किम् ते वास्तविकं चोरितं यानं अत्र प्राप्तवन्तः?” इति चेट् पृष्टवान्

जाक् शिरः कम्पितवान्

ते निश्चयेन प्राप्तवन्तः, किन्तु कथम् एतत् अत्र आगतम्, अहं जानामिएषः पैकार्ड् यानम् अस्ति, कश्चित् तत् गोशालायाः पृष्ठे गुल्मेषु स्थापितवान्वयं तत् दृष्टवन्तः।”

भवतु,” इति राज्यस्य अश्वारोही उक्तवान्, “अहं यानं बेपोर्ट् नगरं प्रति चालयिष्यामि, स्वामिने प्रत्यर्पयिष्यामित्वं तत् स्वस्य इति दावयसि, किम्?” इति सः समीपस्थं शोभनं यानं प्रति संज्ञां कृतवान्

निश्चयेन मम,” इति डोड् महोदयः उक्तवान्। “अहं तत् पूर्वं दृष्टवान्, पुनः द्रष्टुं इच्छामि⁠—”

अहं मन्ये यत् त्वं इच्छसि,” इति अन्वेषकः गर्जितवान्

कथम् एतत् अत्र आगतम्, अहं जानामिअहं निश्चयेन तत् चोरितुं कृतवान्।”

जनाः अन्येषां गोशालायाः पृष्ठे सम्यक् यानानि त्यजन्ति,” इति अन्यः अन्वेषकः उक्तवान्। “त्वं अस्मभ्यं सरलां कथां वद, डोड्तव कृते सुकरं भविष्यति।”

अहं तुभ्यं सर्वं यत् जानामि तत् उक्तवान्।”

भवतु, यदि त्वं तत् जानासि, तर्हि कदाचित् तव पुत्रः जानाति।”

अहं पितुः अपेक्षया अधिकं जानामि,” इति जाक् दृढतया उक्तवान्। “अहं तत् यानं पूर्वं दृष्टवान्।”

कदापि?”

।”

अन्वेषकः शीघ्रं यानस्य समीपं गतवान्, पृष्ठासनेतः वस्तुं प्राप्तवान्सः तं बालकं प्रति प्रसारितवान्

किम् एतत्?” इति सः पृष्टवान्

जाक् आश्चर्यचकितः अभवत्

मम मत्स्यग्राहकदण्डः!”

त्वमेव एतत् धारयसि, किम्? यदि त्वं तत् यानं पूर्वं दृष्टवान्, तर्हि कथम् एतत् अत्र आगतम्?”


Standard EbooksCC0/PD. No rights reserved