॥ ॐ श्री गणपतये नमः ॥

परिवर्तिताः पट्टिकाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रदीप्तस्य महतः दीपस्य प्रकाशः पूर्णतया हार्डी-कुमारयोः मुखेषु आपतितः

ते आश्चर्यस्य शब्दं श्रुतवन्तः

अहो, एते तु बालकौ!” इति एकः पुरुषः अवदत्

बालकौ!” इति गस् मोण्ट्रोस् आश्चर्येण अवदत्। “किं त्वं जानासि यत् अस्माकं समक्षं के स्तः?”

कः?”

ते हार्डी-कुमारौयौ मां ह्यः अनुसृतवन्तौ।”

किम्?”

ते एवतौ एव सूचनार्थं प्रेषितौ बालकौ।” इति एकः कठोरः हस्तः फ्रैङ्कस्य स्कन्धं गृहीत्वा तं परावर्तयत्। “अहं तौ कुत्रापि जानामिफेण्टन् हार्डी-पुत्रौ।”

फेण्टन् हार्डी-नाम तेषां समूहस्य मनसि विशिष्टं प्रभावं जनयत्कोपभययोः मर्मराः श्रूयन्ते स्म

सूचकस्य पुत्रौ, किम्?” इति एकः गर्जितवान्। “भवन्तौ इह किं कुरुथः, बालकौ?”

तत् भवतः ज्ञातुं विषयः,” इति फ्रैङ्कः संक्षिप्तम् उत्तरितवान्

किं तथैव? भवन्तौ इह किमपि कार्यं कुरुथःतत् जानीथः, वा?”

भवतः स्वस्य कार्यं अपि न्याय्यं प्रतिभाति।”

अस्माकं विषये चिन्ता मा कुरुतभवन्तौ इह सूचनार्थं आगतवन्तौ, तेन फलं प्राप्स्यथःकिं करवाम, गस्?”

ते इतः गमिष्यन्ति, तत् निश्चितम्अस्माभिः तौ गृहं प्रत्यागत्य दृष्टं वदितुं दास्यामः।”

अथवा श्रुतम्युवां तस्मिन् सुरङ्गे कियत्कालं निलीनौ आस्ताम्?”

तत् अपि भवता ज्ञातुं शक्यते,” इति फ्रैङ्कः प्रत्युत्तरितवान्

चतुरः, वा?” इति मोण्ट्रोसः गर्जितवान्। “यदा अस्माभिः सह समाप्तिं करिष्यामः, तदा भवान् एतावान् चतुरः भविष्यतिकस्यचित् रज्जुः अस्ति वा?”

अत्र किञ्चित् अस्ति,” इति पृष्ठभूमौ एकः पुरुषः अवदत्

तर्हि तां ददातुअस्माभिः एतौ बालकौ बद्ध्वा तौ तावत् धारयिष्यामः यावत् तयोः विषये निर्णयं करिष्यामः।”

अस्मान् मुञ्चत,” इति फ्रैङ्कः अवदत्

भवन्तः अस्मान् बन्धनं कर्तुं अधिकारं प्राप्नुवन्ति,” इति जोः अवदत्

अस्माभिः अधिकारः गृहीतः।”

भवन्तः अत्यन्तं दृढहस्ताः।”

मूषकाः! यदि भवन्तः अधिकं दुःखं प्राप्स्यन्ति तर्हि भाग्यवन्तः भविष्यन्ति,” इति एकः यानचोरः गर्जितवान्

अस्माभिः तौ समुद्रे प्रक्षेप्तव्यौ,” इति अन्यः अवदत्

आम्, प्रत्येकं पार्श्वे किञ्चित् महापाषाणैः सह यत् तौ निमज्जयन्तु,” इति तृतीयः प्रत्युत्तरितवान्

मौनं भवतु, भवन्तः अत्यधिकं वदन्ति,” इति मोण्ट्रोसः आज्ञापितवान्। “यां रज्जुं भवान् उक्तवान्, सा कुत्र अस्ति?”

सः गुरुतरं रज्जुं तस्मात् पुरुषात् गृहीत्वा आकर्षितवान्फ्रैङ्कः कठोरतया परावर्तितः तस्य बाहू पृष्ठतः प्रेषितौक्षणेन तस्य मणिबन्धौ दृढतया बद्धौजोः अपि तादृशं व्यवहारं प्राप्तवान्बालकौ बद्धौ निरुपायौ अभवताम्

तौ कोणे स्थापयतु,” इति मोण्ट्रोसः आज्ञापितवान्

बालकौ प्रेरितौ प्रताडितौ शिलामये भूतले परितः नीतौ गुहायाः पृष्ठभागे भित्तौ उपवेशितौ महान् दीपः तावत्कालं तयोः उपरि प्रकाशितः, तेन तौ तेषां ग्राहकाणां मुखानि पश्यतः स्म

एषः उत्तमः गोलमालः!” इति एकः पुरुषः मर्मरितवान्। “एतत् समग्रं क्रीडां नाशयति।”

मोण्ट्रोसः तं प्रति आक्रान्तवान्

अस्माभिः श्वः निर्गन्तव्यम् आसीत्, वा?” इति सः अवदत्। “अस्माभिः किञ्चित् शीघ्रं कार्यं कर्तव्यम्, एतावत् एवअद्य रात्रौ एकं यानं प्रेषयित्वा श्वः रात्रौ शेषाणि प्रेषयितुं स्थाने अस्माभिः सर्वाणि यानानि अधुना एव प्रेषयितव्यानि।”

एतयोः बालकयोः किं कर्तव्यम्?”

तौ इह एव त्यजतु।”

तौ क्षुधया मरिष्यतः,” इति एकः पुरुषः संशयेन अवदत्

तस्य किम्?” इति गस् मोण्ट्रोसः पृष्टवान्। “यदि तौ शक्नुयाताम्, तर्हि अस्मान् सर्वान् कारागारे प्रेषयेताम्।”

अहं मन्ये—”

तौ स्वयम् एतत् आनीतवन्तौकः कदापि तौ इह प्राप्स्यति?”

अहं तौ रेलमार्गे नीत्वा रिक्ते यानपेटिकायां प्रक्षेपयितुं इच्छामिकोऽपि तौ प्राप्तुं प्राक् तौ पञ्चशतं योजनानि दूरं गच्छेयाताम्तेन अस्माकं विसर्जनाय पर्याप्तः कालः प्राप्स्यते।”

अन्येषां पुरुषाणां अनुमोदनस्य मर्मराः एतस्य योजनायाः प्रति आगताः

यथेष्टं करोतु,” इति मोण्ट्रोसः गर्जितवान्। “अहं मन्ये यत् अस्माभिः निर्गत्य तौ इह त्यक्तव्यौ।”

अकस्मात् महान् दीपः, यं तेषां समूहस्य एकः पुरुषः धारयति स्म, मन्दः भूत्वा निर्वाणः अभवत्

इदानीं किं सम्पन्नम्? तं प्रकाशं प्रज्वालयतु, जो।”

सः निर्वाणः अभवत्।”

किं भवन्तः अन्धाः स्मः? निश्चयेन सः निर्वाणःतं प्रज्वालयतु।”

दीपः नष्टः, अहं मन्येतस्मिन् किञ्चित् दोषः अस्तिसः पुनः प्रज्वलितुं शक्नोति।” ते तं पुरुषं दीपे किञ्चित् कुर्वन्तं श्रुतवन्तः। “निष्फलम्,” इति सः अन्ते अवदत्

गुहा घोरान्धकारे आसीत्एकः पुरुषः अग्निशलाकां प्रज्वालितवान्, सा मन्दं प्रकाशं ददाति स्म

अत्र कुत्रचित् मोमबत्तयः सन्ति, वा?” इति गस् मोण्ट्रोसः पृष्टवान्

यदि अहं ताः प्राप्नोमि तर्हि सम्पूर्णं पेटिकां प्राप्स्यामि।”

अग्निशलाकां धारयन् पुरुषः गुहायाः अन्यं भागं प्रति गतवान्सः किञ्चित्कालं अन्विष्य अन्ते सन्तोषस्य शब्देन अवदत्:

अत्र ताः सन्ति।” सः एकां मोमबत्तीं प्रज्वाल्य तां पेटिकायां स्थापितवान्

अधिकाः प्रज्वालयतु,” इति गसः आज्ञापितवान्

पुरुषः यथा आज्ञप्तं तथा अकरोत्क्षणेषु षट् मोमबत्तयः गुहायाः अन्धकारे उत्तमं प्रकाशं ददुः

एतत् श्रेयस्करम्।”

तदैव मुख्यगुहायाः प्रवेशमार्गात् एकः आरवः श्रुतःगस् मोण्ट्रोसः परावर्तितवान्

कः अस्ति?”

पुरुषाः तन्यवः भूत्वा उपविष्टाः

जानामि,” इति एकः मर्मरितवान्। “अस्माकं सर्वे अत्र सन्ति, परन्तु डैन् नास्ति।”

क्षणेन प्रवेशमार्गे पदचाराः श्रुताःततः एकः वाक्:

अरेबहिः आगत्य मां साहाय्यं कुरुतमम यानं मृदि अवरुद्धम् अभवत्!”

सः डैन् अस्ति,” इति मोण्ट्रोसः निश्चयेन अवदत्

एकः पुरुषः गुहां प्रविष्टवान्सः आश्चर्येण स्थगितवान्

पीटस्य प्रेमार्थम्!” इति सः अवदत्। “किम् एतत्? प्रार्थनासभा वा?”

दीपः निर्वाणः अभवत्,” इति गसः व्याख्यातवान्। “अस्माभिः द्वौ बालकौ सूचनार्थं अस्मान् पश्यन्तौ गृहीतौ।”

नवागतः श्वसितवान्

सूचकौ, किम्? कुत्र स्तः?”

अस्माभिः तौ बद्धौकोणे, तत्र।”

डैन्, यः स्पष्टतया शोर् रोड् इत्यतः यानं चालितवान्, आगत्य हार्डी-कुमारौ अवलोकितवान्

एतत् शोभनं प्रतिभाति,” इति सः अवदत्। “किं करवाम?”

अस्माभिः तयोः विषये चिन्तयिष्यामः,” इति मोण्ट्रोसः गर्जितवान्। “भवतः कार्यं तत् यानं क्लैन्सी-स्थानं प्रति चालयितुम्अस्माकं शेषाः सर्वेऽपि यानानि अद्य रात्रौ आनयिष्यामः।”

एकदिवसं पूर्वं निर्गच्छन्तः, किम्?”

तथैव।”

भवन्तः बहिः आगत्य मम यानं मृदः उद्धर्तुं साहाय्यं कर्तव्यम्, अन्यथा अस्माकं कोऽपि निर्गच्छेत्।”

भवतः यानं मृदि अवरुद्धम् अस्ति वा?”

चक्रपर्यन्तम्अत्यधिकं वृष्टिः अभवत्, तेन खातमार्गः इदानीं मृदा जानुपर्यन्तं पूर्णः अस्ति।”

साधुअस्माभिः आगत्य भवन्तं उद्धरिष्यामःकति पुरुषाः आवश्यकाः?”

अस्माकं सम्पूर्णः समूहः आवश्यकः।”

, आवश्यकःअस्माभिः एतौ बालकौ इह एकाकिनौ त्यक्ष्यामःजोः, अत्र, तिष्ठतु तयोः रक्षणं करोतु।”

तौ बद्धौ, वा?”

तस्य किम्? अहं रज्जुभिः विश्वसिमिकस्यचित् तयोः रक्षणं कर्तव्यम्।”

अहं तिष्ठामि,” इति जोः इति संबोधितः पुरुषः मर्मरितवान्

अहं जानामि कः तिष्ठति,” इति डानः क्रुद्धः अवदत्। “यदि त्वं निर्गच्छसि तथा सहाय्यं करोषि यत् तत् यानं कीचकात् निष्कासयामः तर्हि तत् अतीव गभीरे स्थितं भविष्यति यत् वयं कदापि तत् निष्कासयितुं शक्ष्यामःआगच्छ।”

जनाः गुहायाः बहिः निर्जग्मुःजोः, यः पृष्ठतः अवशिष्टः आसीत्, सः एकस्मिन् पेटिकायाम् उपविष्टः तथा बालकान् क्रूरदृष्ट्या अवलोकितवान्तथापि, सः किमपि अवदत्गसः मार्गेण पुनः आगच्छत्

यावत् वयं दूरे स्मः, तावत् त्वं तेषां पेटिकानां किञ्चित् अन्येषु यानेषु आरोपयितुं शक्नोषि,” इति सः अवदत्। “प्रतिक्षणं पश्य यत् ते बालकाः बद्धाः सन्ति वा इति।”

सः जनः अनुमतिं मुखरितवान्, तथा गसस्य पृष्ठतः मार्गेण अनुगतवान्

हार्डी-बालकौ एकाकिनौ तिमिरमयायां गुहायां स्थितेषु मन्दप्रदीपेषु प्रकाशे अवशिष्टौ

अहो, वयं पराजिताः स्मः, इति मन्ये,” इति फ्रैङ्कः कटुतया अवदत्। “यदि वयं कदापि बेपोर्ट्-नगरं प्रति प्रत्यागच्छामः तर्हि तत् यावत् यानचोराः सर्वे यानैः सह अत्रतः निर्गताः भवन्ति।”

तत् अतीव उज्ज्वलं प्रतिभाति,” इति जोः निःश्वस्य अवदत्

अकस्मात्, फ्रैङ्कः उत्थितः

अरे!” इति सः आक्रन्दत्। “किं ते तव पिस्तौलं गृहीतवन्तः?”

अहं मन्ये यत् ते जानन्ति यत् मम एकं अस्ति।”

ते मम गृहीतवन्तः तथा तवं चूकितवन्तःतवं तु तत् अद्यापि धारयसि?”

मम पार्श्वे एव।”

साधु!”

किं लाभः यदि अहं तत् प्राप्तुं शक्नोमि?”

यदि त्वं शक्नोषि, तर्हि अस्माकं केवलं एषः जोः इति जनः एव अस्ति येन सह व्यवहर्तव्यम्।” दीपस्य ज्वाला फ्रैङ्कस्य नेत्रं आकृष्टवतीसः एकां प्रेरणां प्राप्तवान्। “यदि अहं केवलं एतान् रज्जून् मम मणिबन्धात् मोचयितुं शक्नोमि!” इति सः अवदत्

फ्रैङ्कः दीपस्य समीपं सरलितवान्ततः, सः ज्वालायाः पृष्ठतः स्वस्य बाहून् अधः नीत्वा यावत् तस्य मणिबन्धबन्धनरज्जुः दीपस्य शिखायाः एकाङ्गुलमात्रं दूरे स्थिता

दीपः अधिकं उष्णतां उत्सृजति, किन्तु सा लघुज्वाला फ्रैङ्कस्य मणिबन्धौ दग्धवती तथा सः दन्तान् दृढीकृत्य वेदनायाः कारणात् आक्रन्दितुं निवारितवान्

सः रज्जुं ज्वालायां किञ्चित् कालं धारयितुं शक्तवान्, ततः सः तां निष्कासितवान्यदा दाहवेदना किञ्चित् शान्ता अभवत्, तदा सः पुनः प्रयत्नं कृतवान्ज्वाला गुरुरज्जुं लेढितवती, तां तन्तुः तन्तुः दुर्बलां कुर्वती

सावधानः भव, फ्रैङ्क,” इति जोः सावधानं कृतवान्

फ्रैङ्कः कोणं प्रति धावितवान्

सः समये एव आसीत्मार्गे गुरुपदचिह्नानि तेषां रक्षकस्य आगमनं सूचितवन्ति, यः प्रवेशद्वारं प्रति आगत्य, तौ किञ्चित् कालं क्रूरदृष्ट्या अवलोक्य, पुनः अपसृतवान्सः बाह्यगुहां प्रति गतवान्

सः यावत् अदृश्यः अभवत्, तावत् फ्रैङ्कः पुनः दीपस्य समीपम् आगतवान्सः रज्जुं पुनः ज्वालायां प्रवेशितवान्

यदा सः दाहोष्णतां सोढुं शक्तवान्, तदा सः निष्क्रम्य स्वबन्धनानि बलेन भेदयितुं प्रयत्नं कृतवान्किन्तु, यद्यपि रज्जवः दुर्बलाः अभवन्, तथापि ताः भिन्नाःसः पुनः ज्वालायां प्रवेशितवान्, तथा अग्रिमे प्रयत्ने सः सफलः अभवत्बहवः तन्तवः दग्धाः यत् रज्जवः छिन्नाः, तथा तस्य हस्तौ मुक्तौ अभवताम्

शीघ्रं, फ्रैङ्कः स्वस्य भ्रातुः समीपं गतवान्प्रथमतः, सः जोः-स्य पार्श्वात् पिस्तौलं गृहीत्वा तस्य समीपे शिलायां स्थापितवान्, सिद्धतायाः कृतेततः सः नम्रः भूत्वा दृढरज्जून् आकृष्टवान् यैः जोः-स्य मणिबन्धौ दृढं बद्धौ आस्ताम्

ग्रन्थयः दृढाः आसन्, किन्तु अन्ततः सः ताः विमोचितवान्रज्जवः विभक्ताः अभवन् तथा जोः मुक्तः अभवत्

अद्य!” इति फ्रैङ्कः पिस्तौलं गृहीत्वा अवदत्। “वयं गच्छामः तथा अस्माकं मित्रं गुहायां व्यवहरामः।”

किं वयं अत्र तस्य कृते प्रतीक्षां कुर्मः? तस्य सह कोऽपि अस्ति वा?”

अहं मन्ये यत् त्वं सम्यक् वदसिवयं तं आकस्मिकतया व्यवहरिष्यामः यदा सः पुनः आगच्छति।”

फ्रैङ्कः सुरङ्गस्य पार्श्वं प्रति गतवान् यत् बाह्यगुहायां निर्गच्छति

ताः रज्जून् सह नय, जोःअन्यं पार्श्वं गृहाण।”

जोः स्वमणिबन्धबन्धनरज्जून् गृहीत्वा प्रवेशद्वारस्य अन्यं पार्श्वं गृहीतवान्तत्र बालकौ प्रतीक्षां कृतवन्तौ

अल्पकाले एव तौ सुरङ्गे गुरुपदचिह्नानि श्रुतवन्तौतेषां रक्षकः पुनः आगच्छति स्म

फ्रैङ्कः पिस्तौलं दृढीकृतवान्बालकौ भित्तिं प्रति स्वान् दृढीकृतवन्तौपदचिह्नानि समीपं आगच्छन्ति स्मततः एकः कृष्णाकृतिः प्रवेशद्वारात् निर्गतवान्

फ्रैङ्कः शीघ्रं तस्य दुष्टस्य पृष्ठतः निर्गत्य पिस्तौलं तस्य पृष्ठे न्यस्यितवान्

हस्तौ उन्नतौ कुरु!” इति सः तीक्ष्णं आदिष्टवान्

तेषां शिकारः भयस्य आक्रन्दनं कृतवान्सः अतीव भीतः अभवत्तस्य हस्तौ उन्नतौ अभवताम्

यत्र असि तत्र तिष्ठ!”

फ्रैङ्कः तस्य पूर्वकालिकबन्धकस्य पृष्ठे पिस्तौलस्य मुखं न्यस्यितवान् यावत् जोः तं जनं शस्त्राणि कृते अन्विष्य तस्य कटिपार्श्वे एकं लघुस्वयंचालितं पिस्तौलं प्राप्तवान्तत् सः गृहीतवान्

हस्तौ पृष्ठतः कुरु!” इति फ्रैङ्कः आदिष्टवान्

तेषां बन्दी आज्ञां पालितवान्

शीघ्रं, जोः तस्य जनस्य मणिबन्धौ बद्धवान्

गच्छ तथा तस्यां पेटिकायाम् उपविश!”

क्रोधेन मुखरितः गुणगुणायमानः सः तथा कृतवान्जोः अन्विष्य यावत् अन्यं रज्जुदण्डं प्राप्तवान्, तथा तेन सः तस्य जनस्य पादौ बद्धवान्

अहं मन्ये यत् त्वं अत्र सुखेन भविष्यसि यावत् अन्ये आगच्छन्ति,” इति फ्रैङ्कः बन्दिनं अवदत्

यदि अहं कदापि एताभ्यः रज्जुभ्यः मुक्तः भवामि⁠—”

मौनं भव,” इति फ्रैङ्कः पिस्तौलं भयङ्करं प्रदर्श्य आदिष्टवान्तेषां बन्दी अकस्मात् मौनं कृतवान्

दीपान् निर्वापय, जोःसः अपि तां एव प्रेरणां चिन्तयेत्।”

दीपाः निर्वापिताःबालकौ सम्पूर्णतया तमसि अभवताम्

अरे!” इति तेषां बन्दी आक्रन्दत्। “त्वं मां अत्र एकाकिनं तमसि त्यक्ष्यसि, वा?”

निश्चयेनअस्माकं विद्युत्प्रदीपः कुत्र अस्ति, जोः?”

अहं तत् अत्र धारयामितत् मम पार्श्वे आसीत्।” जोः प्रकाशं प्रज्वालितवान्तस्य प्रकाशे तौ तं बन्दिनं हस्तपादबद्धं पेटिकायाम् उपविष्टं दीनं दृष्टवन्तौ

साधुवयं अद्य गच्छामः।”

तौ गुहां त्यक्त्वा, यानचोरस्य आवेदनानाम् अवहेलनं कृत्वा, एकं मार्गं अनुसृतवन्तौ यः बाह्यगुहायां निर्गच्छति यत्र चोरितानि यानानि संगृहीतानि आसन्प्रकाशः तौ एकं विशालं प्रवेशद्वारं दर्शितवान् यत् तौ प्रथमवारं तत्र स्थितौ दृष्टवन्तौ

अहं मन्ये यत् एषः मार्गः येन ते यानानि निर्गच्छन्ति,” इति फ्रैङ्कः अवदत्। “वयं येन आगतवन्तः तेन एव निर्गच्छामःवयं अन्यैः सह सम्भाविताः भविष्यामः।”

बालकौ दूरस्थं मार्गं शीघ्रं अनुसृतवन्तौतौ स्वस्य रोड्स्टर-यानस्य समीपं धावित्वा, सुरङ्गेण गतवन्तौअन्ते तौ दूरे प्रकाशस्य एकां किञ्चित् दीप्तिं दृष्टवन्तौ


Standard EbooksCC0/PD. No rights reserved