अग्रिमसोमवासरे, फ्रैंक-जो हार्डी-अवलोकितवन्तौ यत् जैक डोडः विद्यालये नासीत्। तौ केसस्य विषये न किमपि श्रुतवन्तौ, यद्यपि इसाक फस्सी-मोटरयानस्य अदर्शनं मोटरयानचौर्येषु जनानां रुचिं वर्धितवत्, स्थानीयाः समाचारपत्राः चौरान् न्यायाय प्रापयितुं पुलिसस्य असफलतां प्रचुरं प्रकाशितवन्तः।
बेपोर्ट-मोटरयान-क्लबः क्रियां कृतवान्, येन चौर्यकृतानां मोटरयानानां प्राप्तौ तेषां च ग्रहणे सूचनायां $५०० पुरस्कारं प्रदत्तम्। त्रयः पीडिताः अपि स्वकीयानां मोटरयानानां प्रत्यावर्तनाय विविधमात्रकाणि पुरस्काराणि प्रदत्तवन्तः, येन अन्ये $५०० समाहिताः। घटनाः बेपोर्ट-नगरं विस्मयेन आक्रान्तवन्तः, यतः कस्यापि मोटरयानस्य किमपि चिह्नं न प्राप्तम्, मार्टिनस्य पैकार्ड-विषये विना, मोटरयानचालकाः च भयाकुलाः आसन्। कस्य पुनः वारः आगच्छेत् इति न कश्चित् जानाति स्म।
हार्डी-कुमारौ मङ्गलवासरे विद्यालयं गच्छन्तौ आस्ताम्, फ्रैंकः एकं मोटरयान-क्लबस्य पोस्टरं गवाक्षे दर्शितवान्।
"अहं निश्चयेन इच्छामि यत् वयं तान् मोटरयानचौरान् गृह्णीमः। सः सुन्दरः स्थूलः पुरस्कारः अस्ति।"
"यदि वयं चौरान् गृह्णीमः, तर्हि वयं मोटरयानानि अपि प्राप्नुयामः," जोः उक्तवान्। "सहस्रं डॉलराः सुन्दरं लघु धनम् अस्ति।"
"तत् उपयुक्तं स्यात्। अन्येषु केसेषु प्राप्तान् पुरस्कारान् योजयित्वा, वयं स्थूलं बैंक-लेखं प्राप्नुयाम।"
"पुरस्कारः वा न वा, अहं चौरान् गृह्णीमि केवलं घटनां निर्णेतुं सन्तोषाय। सर्वेषु अधिकं, येन वयं प्रमाणयामः यत् डोडाः तस्य किमपि न कृतवन्तः।"
"अहं चिन्तयामि यत् पुलिसः जैक-विषये किमपि कृतवती वा। सः निश्चयेन शनिवासरे अतीव निराशः आसीत्।"
"तं दोषं न दातुं शक्यते," जोः उक्तवान्। "अहं अपि निराशः भवेयं यदि मां मोटरयानं चोरितवन्तं इति आक्षेपः कृतः स्यात्, यं मया कदापि न दृष्टः।"
हार्डी-कुमारौ विद्यालयं प्रविशन्तौ चेत् मोर्टन-मिलितः, यः तौ एकं पार्श्वं आहूतवान्।
"त्वं श्रुतवान् किम्?" सः पृष्टवान्।
"कस्य विषये?"
"जैक डोड-तस्य पितुः च विषये?"
"न। किं घटितम्?"
"ते रात्रौ मार्टिनस्य मोटरयानं चोरितवन्तं इति आरोपेण गृहीताः। तौ उभौ बेपोर्ट-कारागारे स्तः।"
फ्रैंकस्य निम्नः विस्मयस्य श्वासः अभवत्।
"किं न शोचनीयम्!" सः क्रोधेन उक्तवान्। "ते चन्द्रस्य पुरुषस्य इव तं मोटरयानं चोरितवन्तः न सन्ति!"
"निश्चयेन, तत् तेषां कृषिक्षेत्रे प्राप्तम्," चेत् सूचितवान्। "अहं जानामि यत् ते न कृतवन्तः, परं पुलिसं क्रियां कर्तुं दोषं न दातुं शक्यते, यदि त्वं चिन्तयसि। जनाः एतानि लुप्तानि मोटरयानानि विषये एतावत् कोलाहलं कुर्वन्ति यत् ते किमपि कर्तुं प्रबुद्धाः इति प्रदर्शयितुं बाध्याः सन्ति।"
"दुर्भाग्यं यत् जैकः तस्य पिता च बलिवृषौ कृतौ।"
"निश्चयेन।"
"ते कारागारे स्तः वा?" जोः पृष्टवान्।
चेत् शिरः अचालयत्। "ते अद्य प्रातः श्रवणाय आगच्छन्ति, परं निश्चयेन स्थगितं भविष्यति। अतीव कठिनम् अस्ति, यतः तेषां न अधिकं धनं अस्ति, ते च प्रतिभूतिं प्राप्तुं कठिनं प्राप्स्यन्ति।"
चेत्-वार्ता हार्डी-कुमारौ अतीव व्याकुलौ अकरोत्। तत् सर्वेषां कक्षायाः बालकानां मनः अवसादयत्, यतः जैक डोडः अतीव प्रियः आसीत्, तस्य सर्वे मित्राः तस्य निर्दोषतायां विश्वसन्ति स्म। विरामसमये ते लघुसमूहेषु एकत्रिताः, तस्य दुर्भाग्यं विषये चर्चां कृतवन्तः, मध्याह्ने च अनेके बालकाः अधिकारी कॉन् राइलीं मार्गे अवरुद्धवन्तः, प्रातःकालस्य श्रवणस्य परिणामं पृष्टवन्तः च।
"स्थगितम्," राइलीः संक्षिप्तं उक्तवान्।
"कियत्कालाय?"
"सप्ताहाय। ते प्रत्येकं पञ्च वर्षाणि प्राप्स्यन्ति इति मम अनुमानम्। अतीवाधिकं मोटरयानचौर्यं प्रचलितम् अस्ति।"
"ते अद्यापि दोषसिद्धाः न सन्ति," फ्रैंक हार्डीः सूचितवान्।
"भविष्यन्ति," राइलीः विश्वासेन उक्तवान्। "वयं तेषां विषये प्रमाणानि प्राप्तवन्तः।"
श्रीमान् राइलीस्य एकं लघु विशेषता आसीत् यत् सः सम्पूर्णं बेपोर्ट-पुलिसबलं "वयम्" इति उक्त्वा प्रियं करोति स्म, येन सः तस्य अधिकांशं क्रियाकलापानां प्रभारी आसीत् इति प्रतीयते, न तु केवलं उच्चविद्यालयस्य समीपस्थः पट्रोलमैन्।
"तेषां विषये प्रमाणानि प्राप्तवन्तः—न किमपि!" चेत् मोर्टनः उक्तवान्। "डोड-कृषिक्षेत्रे मोटरयानं प्राप्तम्, इत्येव।"
"तत् पर्याप्तम् अस्ति," अकम्पितः कॉन् उक्तवान्। "ततः न्यूनतरैः प्रमाणैः अपि जनाः फाशीकृताः सन्ति।"
"डोडाः प्रतिभूतौ निर्गताः वा?" फ्रैंकः पृष्टवान्।
अधिकारीः शिरः अचालयत्।
"तत् प्राप्तुं न शक्तवन्तः," सः उक्तवान्। "ते कारागारे एव तिष्ठन्तु।"
"यद्यपि ते पश्चात् निर्दोषाः इति प्रमाणिताः भवेयुः!" चेत् उक्तवान्।
"सः नियमः अस्ति," राइलीः अकम्पितः उक्तवान्। "यदि ते पञ्चसहस्रं डॉलरान् प्रतिभूतिं प्राप्तुं शक्नुवन्ति, तर्हि केसस्य उपस्थितेः पूर्वं मुक्ताः भविष्यन्ति।"
"पञ्चसहस्रं! ते कदापि तावत् धनं प्राप्तुं न शक्नुवन्ति!"
"तर्हि," अधिकारी राइलीः, यः दूरं गच्छन् आसीत्, "ते कारागारे एव तिष्ठन्तु।"
फ्रैंक-जो हार्डी-कुमारौ चिन्तितौ गृहं प्रति गतवन्तौ। मध्याह्नभोजने, तेषां पिता तयोः चिन्तां अवलोक्य पृष्टवान् यत् किं समस्या आसीत्। तौ तस्मै सम्पूर्णं कथां कथितवन्तौ, मोटरयानस्य कृषिक्षेत्रे प्राप्तिः, छडस्य प्राप्तिः, जैकस्य निर्दोषतायाः पुनःपुनः घोषणाः।
"अहं निश्चयेन जानामि यत् सः न कृतवान्," फ्रैंकः उक्तवान्। "सः तादृशः नास्ति। तस्य पिता अपि यथा त्वं तथा ईमान्दारः अस्ति।"
"प्रशंसायै धन्यवादः," फेन्टन हार्डीः हसित्वा उक्तवान्। "त्वं कथयसि यत् ते पञ्चसहस्रं डॉलराणां प्रतिभूतौ स्थिताः सन्ति।"
जोः शिरः अचालयत्। "ते तत् कदापि प्राप्तुं न शक्नुवन्ति। अहं चिन्तयामि, पितः, यदि वयं—यदि त्वं अस्माकं साहाय्यं कर्तुं शक्नोषि।"
कुमारौ स्वपितरं आशावन्तौ अवलोकितवन्तौ।
"जोः अहं च अस्माकं पुरस्कारधनस्य किञ्चित् योजयितुं शक्नुवः," फ्रैंकः उक्तवान्। "वयं डोडानां कारागारे स्थितान् द्रष्टुं न इच्छावः।"
श्रीमान् हार्डीः चिन्तितः आसीत्।
"त्वं तेषु अतीव विश्वासं धारयसि।"
"धारयावः," फ्रैंकः उक्तवान्। "ते मोटरयानं चोरितवन्तः न सन्ति, वयं निश्चिताः स्मः। तेषां कारागारे स्थातव्यं इति कठिनं प्रतीयते, यतः तत् तेषां भूमौ प्राप्तम्।"
"सः देशस्य नियमः अस्ति। परं यथा त्वं कथयसि, तत् तेषां विषये कठिनम् अस्ति। यदि त्वं डोडेषु एतावत् विश्वासं धारयसि यत् स्वकीयं धनं तेषां प्रतिभूतौ योजयसि, तर्हि अहं अपि तथा कर्तुं शक्नोमि। अहं पञ्चसहस्रस्य शेषं पूरयिष्यामि।"
"हुर्रे!" जोः उक्तवान्। "अहं जानामि यत् त्वं तथा वदिष्यसि, पितः!"
श्रीमती हार्डी मेजस्य अन्ते स्निग्धं हसितवती। आण्टी गर्ट्रूड, एका क्रोधिनी वृद्धा या तदा हार्डी-परिवारे आगतवती आसीत्, तिरस्कारेण श्वसितवती। आण्टी गर्ट्रूडः एका अविवाहिता वृद्धा आसीत्, यस्याः मानवस्वभावे अल्पः विश्वासः आसीत्।
"सम्भावना अस्ति यत् ते अन्यं मोटरयानं चोरयित्वा पलायिष्यन्ति," सा तीक्ष्णं उक्तवती। "धनस्य अपव्ययः इति मम मतम्।"
"अहं कुमारैः सह सम्भावनाः स्वीकरोमि," श्रीमान् हार्डीः हसित्वा उक्तवान्।
"पञ्चसहस्रं डॉलराः गताः!" आण्टी गर्ट्रूडः उक्तवती।
"अहं न मन्ये यत् तत् एतावत् दुष्टं भविष्यति, आण्टी," फ्रैंकः स्वभ्रातरं प्रति इङ्गितं कृत्वा उक्तवान्।
"प्रतीक्षां कुरु, युवक। प्रतीक्षां कुरु। अहं अस्मिन् संसारे त्वत्तः बहु वर्षाणि जीवितवती अस्मि—"
"वर्षाणि अधिकानि," जोः निर्दोषं उक्तवान्।
तस्याः वयसः सन्दर्भः आण्टी गर्ट्रूडस्य चश्मानां उपरि क्रोधस्य दृष्टिं आकर्षितवान्।
"अहं त्वत्तः वृद्धा अस्मि, अहं च संसारस्य मार्गान् जानामि। इदानीं कस्यापि विश्वासः कर्तुं न शक्यते इति प्रतीयते।"
तथापि, आण्टी गर्ट्रूडस्य दुःखपूर्णाः भविष्यवाण्यः सत्याः न अभवन्, फेन्टन हार्डीः स्ववचनं पालितवान्, मध्याह्नभोजनस्य अनन्तरं सः कुमारैः सह जिलाधिकारी-कार्यालयं गतवान्, यत्र ते जैक डोड-तस्य पितुः च मुक्त्यर्थं पञ्चसहस्रं डॉलराणां प्रतिभूतिं प्रदत्तवन्तः, विचारणायाः पूर्वं।
किञ्चित्कालान्तरे, पितापुत्रौ मुक्तौ अभवताम्। यदा तौ तेषां उपकारकाणां परिचयं ज्ञातवन्तौ, तदा तयोः कृतज्ञता अतीव अमर्यादा आसीत्।
"वयं विचारणायाः दिनं यावत् कारागारे एव स्थास्यामः," श्रीमान् डोडः उक्तवान्। "अहं त्वां कथं धन्यवादं ददामि इति न जानामि। अहं तुभ्यं मम वचनं ददामि यत् त्वं कदापि पश्चात्तापं न करिष्यसि।"
"वयं तत् जानीमः," श्रीमान् हार्डीः तं आश्वासितवान्। "चिन्तां मा कुरु।"
"त्वं वास्तविकः मित्रः असि!" जैकः कुमारौ प्रति उक्तवान्।
"तत् विस्मर," जोः लज्जितः उक्तवान्। "यदि विपरीतं भवेत्, तर्हि त्वं अपि अस्माकं विषये तथा करिष्यसि।"
"यदि त्वं किमपि सूचनां प्राप्नोसि यत् अस्माकं साहाय्यं कर्तुं शक्नोति, येन वयं जानीमः यः तव कृषिक्षेत्रे मोटरयानं त्यक्तवान्, तर्हि अस्मान् सूचय," फ्रैंकः उक्तवान्। "तथा, गस् मोन्ट्रोसः इदानीं कुत्र अस्ति, किं करोति इति ज्ञातुं प्रयत्नं कुरु। मम मतम् अस्ति यत् सः जानाति किमपि।"
"अहं तस्य विषये न किमपि श्रुतवान्, परं अहं ज्ञातुं प्रयत्नं करिष्यामि," जैकः वचनं दत्तवान्।
"त्वं इदानीं गृहं प्रति गच्छसि वा?"
"न जानामि। अहं विद्यालयं त्यक्तुं न इच्छामि, यतः अहं मम कार्येषु किञ्चित् पश्चात् अस्मि।"
"कुमारैः सह विद्यालयं गच्छ," श्रीमान् डोडः उपदिष्टवान्। "अहं एकाकी गृहं प्रति गच्छामि। यत् समयं त्यक्तुं न शक्यते, तत् त्यक्तुं न उचितम्।"
फेन्टन हार्डीः तस्य उचितस्य उपदेशस्य अनुमोदनं कृतवान्, कुमाराः च विद्यालयं प्रति गतवन्तः, यत्र जैक डोडः स्वकक्षायाः सर्वैः बालकैः उत्साहपूर्णं स्वागतं प्राप्तवान्, ये सर्वे तस्य निर्दोषतायां दृढं विश्वसन्ति स्म, तस्य परीक्षायाः उत्तमं परिणामं भविष्यति इति आशावन्तः च आसन्।
"त्वां गृहीतुं एव रोदनयोग्यं लज्जाजनकम् अस्ति," एकः बालकः निष्ठां प्रदर्शयन् उक्तवान्।
"अहो, अस्मिन् नगरे पुलिसाः अतीव मूर्खाः सन्ति," अन्यः उक्तवान्।
"पुलिसायाः दोषः नास्ति, निश्चयेन," फ्रैंकः सूचितवान्। "राज्यस्य सैनिकाः गुप्तचराः च अपि सन्ति।"
"परं जैकः निर्दोषः अस्ति," अनेके बालकाः एकस्वरेण उक्तवन्तः।
"निश्चयेन—तस्य पिता अपि," जोः उत्तरं दत्तवान्।
"अहो, यदि ते वास्तविकान् चौरान् गृह्णीयुः!" अन्यः बालकः निःश्वस्य उक्तवान्। "मम पिता मम मोटरयानं शोर-रोडस्य समीपे कुत्रापि स्थापयितुं न अनुमन्यते!"
"मम पिता अपि कुत्रापि स्थापयितुं न इच्छति," अन्यः बालकः उक्तवान्, तस्मिन् सर्वे हसितवन्तः।
"ते चौराः सर्वेषां मनः व्याकुलं कुर्वन्ति—ते गृहीतव्याः।"
"आम्, यथा शीघ्रं तथा श्रेयः," फ्रैंकः उक्तवान्।
तस्य मित्राणां स्नेहपूर्णाः वचनाः जैक डोडस्य अतीव प्रियाः आसन्। तथापि सः अतीव गम्भीरः आसीत् यदा सः विद्यालयस्य भवनं प्रविष्टवान्। सः न चिन्तितुं न शक्तवान् यत् किं भविष्यति यदि सः तस्य पिता च स्वनाम निर्मलं कर्तुं न शक्नुवन्ति।
"वयं कारागारं गन्तुं बाध्याः भवेम," सः दुःखेन निःश्वस्य उक्तवान्।