यानचोराणां ग्रहणं तत्पश्चात् च परीक्षणं बेपोर्टनगरस्य बहुकालात् महतीं सनसनीं प्रदत्तवान्। यद्यपि गणस्य केचन सदस्याः स्वनिर्दोषत्वे दृढतया आग्रहं कृतवन्तः, तथापि तेषां विरुद्धं साक्ष्यं इतिपरिपूर्णं आसीत् यत् राज्येन तेषां सर्वेषां विरुद्धं अभियोगान् स्थापयितुं किञ्चित् अपि कष्टं न अभवत्, ते च राज्यस्य कारागारे दीर्घकालीनं कारावासं प्राप्तवन्तः।
क्लान्सी नामकः पुरुषः अटलाण्टिक् सिटीनगरे गृहीतः अभवत्, सः च गणस्य अन्यैः सह चोरितसम्पत्तिग्रहणनिराकरणाभियोगेन दोषी सिद्धः अभवत्। बेपोर्टपुलिसः अटलाण्टिक् सिटीजनान् सूचितवती, क्लान्सी च गणस्य अन्यसदस्याः कारागारे निक्षिप्ताः इति एकघण्टानन्तरं एव गृहीतः अभवत्।
गस् मोण्ट्रोस् नामकः पुरुषः विजयोत्सवस्य नगरप्रवेशानन्तरं एव जनैः प्रश्नितः। एतत् श्रीडोडस्य अनुरोधेन कृतम्, यः स्वयम् जैक् च शीघ्रतमं चोर्यासम्बद्धसर्वसंशयात् मुक्तौ भवेयुः इति इच्छति स्म।
मोण्ट्रोस् ज्ञातवान् यत् क्रीडा समाप्ता। सः स्वीकृतवान् यत् स्वपूर्वनियोक्ता चोरितयानानां विषये किमपि न जानाति स्म।
“श्रीडोडस्य कार्यालये कार्यं कुर्वन् एव अहं तीरप्रदेशेषु गुहाः अविन्दम्,” इति सः स्वीकृतवान्। “अहं मत्स्यमारणाय समुद्रतीरं बहुधा गच्छामि स्म, एकदा च सुरङ्गप्रवेशं महतीं च गुहां अन्वेषितवान्। तदानीं अहं मन्ये स्म यत् चोरितसम्पत्तिनिक्षेपाय एषः उत्तमः स्थानं भवेत्। ततः एकदा अहं सैम् इति नामकेन सह मिलितवान्। सः कारागारात् मुक्तः एव आसीत्, वयं च सम्भाषणं कृतवन्तौ, सः च उक्तवान् यत् यानचोर्याय श्रेष्ठं धनं प्राप्तुं शक्यम् इति।”
“शेषं समूहं कुत्र प्राप्तवन्तः?”
“सैमस्य मित्राणां बहवः। यदा अहं सैमाय तीरप्रदेशेषु गुहाः विषये अकथयम्, सः उक्तवान् यत् एषः एव अस्माकं आवश्यकः, सः च मां पृष्टवान् यत् किमपि मार्गाः सन्ति वा इति। अहं उक्तवान् यत् न, परन्तु वयं खातेषु प्रवेशनिर्गममार्गान् निर्मातुं शक्नुमः, तान् च आच्छादयितुं शक्नुमः। ततः अहं तस्मै पुरातनं गोपनीयं मार्गं पृष्ठभागनगरेषु प्रति अकथयम्। सः मया सह आगतवान्, वयं च स्थानं परीक्षितवन्तौ, सः च उक्तवान् यत् एषः एव उचितः। सः स्वमित्रेभ्यः लिखितवान्, ते च अत्र आगतवन्तः, वयं च कार्यं आरब्धवन्तः।”
“एषः एव समयः यदा त्वं डोडस्थाने स्वकार्यं त्यक्तवान्?”
“अहं त्यक्तुं न इच्छामि स्म, यतः अहं मन्ये स्म यत् यदि अहं कार्यं करोमि तर्हि जनाः मां यानचोर्यासम्बद्धं न मन्येरन्, परन्तु एतत् मम बहुकालं गृहीतवान्, अतः श्रीडोडः मां मुक्तवान्।”
“यानचोर्यां कः वास्तविकः आसीत्?”
“शेषाः सहयोगिनः। मम कार्यम् आसीत् श्रेष्ठसुयोगान् अन्वेष्टुम्। जनाः मां शोरमार्गे गच्छन्तं दृष्ट्वा किमपि न मन्यन्ते स्म, परन्तु यदि अन्याः बालकाः बहिः गच्छन्ति तर्हि केचन तान् दृष्ट्वा विचित्रं मन्येरन्, यतः ते अपरिचिताः आसन्। अहं बहुधा समुद्रतीरे मत्स्यमारणं कुर्वन् मार्गं निरीक्षितवान्, यत्र जनाः स्वयानानि स्थापयन्ति स्म। ततः अहं डैन् इति नामकं वा अन्यं कञ्चित् सङ्केतं ददामि स्म, ते च आगत्य यानं चालयित्वा गच्छन्ति स्म।”
“मत्स्यमारणम्!” इति जैक् डोडः उक्तवान्। “अहं निश्चिनोमि यत् एवं मम मत्स्यदण्डः अदृश्यः अभवत्।”
“तव पिता मां निष्कासितवान् इति अनन्तरं अहं तं गृहीतवान्,” इति मोण्ट्रोस् स्वीकृतवान्।
“डोडस्य गोष्ठिपृष्ठभागे प्राप्तं याने कथं प्राप्तः?” इति एकः जनः पृष्टवान्।
“तत् यानं डैन् चोरितवान्; परन्तु स्वामी अन्येन यानेन तं अनुसृतवान्, सः च खातं प्रति अदृश्यः गन्तुं न शक्तवान्। डैन् मां गृहीतवान्, अहं च दण्डं सह आसम्। सः यानं गोष्ठिपृष्ठभागे स्थापितवान्, तत्र च आच्छादितवान्, वयं च पादचारेण गुहां प्रति प्रत्यागतवन्तौ। अहं दण्डं याने त्यक्तवान्।”
“एतत् सर्वं व्याख्याति,” इति जनः उक्तवान्। सः श्रीडोडं प्रति अवदत्। “त्वां तव पुत्रं च विरुद्धं अभियोगान् निवर्तयितुं किञ्चित् अपि कष्टं न भवेत्।”
“एतत् मम मनः महतीं भारं निवारितवान्,” इति कृषकः उक्तवान्। “अस्माकं शिरसि एतत् अवलम्बितं सत् अस्माकं निर्दोषत्वं ज्ञात्वा अपि महान् चिन्ता आसीत्।”
“त्वं स्वीकरोतु यत् परिस्थितिः दुष्टा आसीत्। वयं केवलं स्वकर्तव्यं इति मत्वा एवं कृतवन्तः।”
“अहं मन्ये। यदि अभियोगाः निवर्तिताः तर्हि वयं एतत् विषये किमपि न वदिष्यामः।”
अभियोगनिवर्तनं शीघ्रं एव कृतम्।
अग्रिमसप्ताहे श्रीडोडः जैक् च शोरमार्गरहस्यसम्बद्धसर्वसंशयात् मुक्तौ इति बहुभिः जनैः अभिनन्दितौ। बेलधनं श्रीहार्डी बालकानां च प्रत्यर्पितम्।
फ्रैंक् जो हार्डी च वास्तविकाः नायकाः आसन्। यानचोराणां गुप्तस्थानं अन्वेषयित्वा पुलिसं सूचयित्वा गणं ग्रहीतुं समये साहाय्यं कृतवन्तौ इति तयोः श्रेष्ठकार्यं सर्वतः प्रशंसां प्राप्तवान्। बेपोर्टवार्तापत्रे एतस्य विषये बहु स्थानं दत्तम्, बालकयोः गुहायां कृतानि साहसिकानि च रोमाञ्चकराणि आसन्।
“कियन्तः जनाः, फ्रैंक् जो!” इति बिफ् उक्तवान्।
“मुखपृष्ठे स्थानं प्राप्तवन्तौ,” इति चेट् उक्तवान्।
“तौ एतत् अर्हतः, न वा?” इति अन्यः विद्यालयीयः उक्तवान्।
“निश्चयेन अर्हतः,” इति चेट् उक्तवान्।
“जैक् डोडः तस्य पिता च मुक्तौ इति चिन्तयितुं शक्यते,” इति बिफ् उक्तवान्। “एतत् एव श्रेष्ठम्।”
“जैकः चिप्सपात्रवत् हसति,” इति टोनी उक्तवान्। “मुखं विस्तृतहासेन पूर्णम्।”
एवं बालकानां मध्ये वार्ता प्रचलिता आसीत्।
बालिकाः अपि समानरूपेण उत्साहिताः आसन्।
“अहं मन्ये यत् फ्रैंक् जो च अतिशयश्रेष्ठौ स्तः,” इति कैली शॉ उक्तवती, या सर्वदा फ्रैंकेन सह अनुकूलतया दृष्टा आसीत्।
“अहं न मन्ये स्म यत् जो एतावत् साहसिकः भवेत्,” इति आयोला मोर्टन् उक्तवती।
“तौ निश्चयेन नायकौ स्तः,” इति पौला रॉबिन्सन् उक्तवती।
“अहं मन्ये यत् तौ पुस्तके भवेयाताम्,” इति तस्याः जुडवा टेसी उक्तवती।
अप्पल्गेट् परिवारः अपि, यस्य कृते हार्डीबालकौ मीनारनिधिरहस्यं समाधितवन्तौ, प्रशंसां कृतवान्।
“पुरातनयोद्धानां समानसाहसिकौ,” इति मिस् अडेलिया उक्तवती।
“यदि मम मतं भवेत् तर्हि अहं तयोः सम्मानार्थं डाकटिकटं मुद्रयेयम्,” इति हर्ड् अप्पल्गेट् उक्तवान्, यः डाकटिकटसंग्रहणे निपुणः आसीत्।
नूतनं यानं बेपोर्टनगरे प्रसिद्धम् अभवत् यत् यानचोराणां पतनाय आकर्षितवान्। यानचालकाः सामान्यतया सुखं अनुभवितुं शक्तवन्तः यदा ते ज्ञातवन्तः यत् गणः गृहीतः। स्वल्पं लज्जां प्रति अधिकं च हर्षं प्रति, ऑटोमोबाइल् क्लबस्य भोजने फ्रैंक् जो च अतिथिनायकौ आस्ताम्।
“अहं निश्चिनोमि,” इति क्लबस्य अध्यक्षः भाषणे उक्तवान्, “यत् नगरस्य यानस्वामिनः एतयोः बालकयोः प्रति कृतज्ञाः सन्ति यत् तौ साहसं चातुर्यं च प्रदर्शितवन्तौ यत् गणं अन्वेषयितुं संगठितपुलिसः अपि असफला आसीत्। तौ महतीं जोखिमं स्वीकृतवन्तौ, यतः तौ निराशाः अनुभविनः अपराधिभिः सह व्यवहरन्तौ आस्ताम्। यदि गुप्तस्थानं न अन्विष्टं स्यात् तर्हि चोर्याः किञ्चित् कालं यावत् प्रचलिताः स्युः, निश्चयेन च यानानि स्वामिभ्यः प्रत्यर्पितानि न स्युः। इदानीं सर्वाणि यानानि अन्विष्टानि स्वामिभ्यः प्रत्यर्पितानि च, तथा च सर्वा चोरितसम्पत्तिः। यथा यूयं सर्वे जानीथ, एतया संस्थया यानस्वामिभिः च विविधाः पुरस्काराः प्रदत्ताः, तेषु पुरस्कारेषु हार्डीबालकौ न्याय्यरूपेण अधिकारिणौ स्तः। अतः अहं तयोः प्रति पञ्चदशशतडॉलरराशिं प्रदातुं प्रसन्नः अस्मि, या त्रयः पृथक् पञ्चशतडॉलरपुरस्काराः सन्ति।”
हर्षध्वनिषु द्वौ सप्तशतपञ्चाशद्डॉलरमुद्रापत्रौ फ्रैंक् जो च प्रति प्रदत्तौ।
श्रीहार्डी, यः भोजने उपस्थितः आसीत्, प्रसन्नः अभवत्। परन्तु यदा सः बालकाभ्यां सह गृहं प्रत्यागतवान्, तदा सः तौ स्वकीये अध्ययनकक्षे आमन्त्रितवान् द्वारं च अवरुद्धवान्।
किं भविष्यति इति चिन्तयन्तौ बालकौ स्वपितरं प्रति अभिमुखौ अभवताम्।
“अहं मन्ये यत् यूयं एकसप्ताहे यावत् पर्याप्तं अभिनन्दनं प्राप्तवन्तौ,” इति सः स्वपुत्राभ्यां उक्तवान्। “एतत् युवयोः मनः न परिवर्तयतु।”
“वयं न परिवर्तयिष्यामः, पितः,” इति तौ प्रतिज्ञातवन्तौ।
“तत् लॉकरे गुप्तं स्थित्वा श्रेष्ठः विचारः आसीत्,” इति तेषां पिता उक्तवान्। “श्रेष्ठः विचारः आसीत्, सः च शोभनरूपेण सिद्धः अभवत्। तत्र एकं दोषः आसीत्।”
“कः?” इति फ्रैंक् पृष्टवान्।
“अतिशयः जोखिमपूर्णः आसीत्।”
“अतिशयः जोखिमपूर्णः?”
“त्वं एतादृशेन गणेन सह व्यवहरन् अतिशयं जोखिमं स्वीकृतवान्। पुनः एतादृशं किमपि न प्रयत्नं कुरु, अन्यथा अहं मम पुरातनं शेविंग् स्ट्रॉप् अन्वेष्टुं बाध्यः भवेयम्।”
परन्तु फेन्टन् हार्डी स्नेहेन हसन् उक्तवान्।
“सः वास्तविकरूपेण क्रुद्धः न आसीत्,” इति जो स्वभ्रातरं प्रति उक्तवान्, यदा तौ स्वपितरं त्यक्त्वा गतवन्तौ। “सः केवलं स्वल्पं प्रकोपितः आसीत्।”
“निश्चयेन एतत् जोखिमपूर्णम् आसीत्—तस्मिन् लॉकरे गुप्तं स्थित्वा,” इति फ्रैंक् स्वीकृतवान्। “ते चोराः वयं मूषकान् इव गृह्णीयुः।”
“अहं चिन्तयामि यत् वयं पुनः एतादृशानि साहसिकानि अनुभविष्यामः वा,” इति जो चिन्तितवान्।
अतिरिक्तानि साहसिकानि भ्रात्रोः कृते अद्यापि सन्ति, तेषां किञ्चित् अन्यस्मिन् ग्रन्थे वर्णयिष्यते, यः “द हार्डी बॉय्ज्: द सीक्रेट् ऑफ् द केव्ज्” इति नाम्ना प्रकाशितः भविष्यति।
तस्मिन् ग्रन्थे वयं सर्वान् पुरातनमित्रान् पुनः मिलिष्यामः, तथा च विचित्रं दुर्घटनं कथं अप्रत्याशितं परिणामं प्रति नेतुं शक्तम् इति ज्ञास्यामः।
फ्रैंक् जो च ऑटोमोबाइल् क्लबे प्राप्तं स्वागतं तेषां मित्रैः प्राप्तेन स्वागतेन तुल्यं न आसीत्।
“विश्वे महत्तमौ लघुतमौ जनाः,” इति चेट् स्वमतं व्यक्तवान्।
“तौ अजेयौ स्तः!” इति टोनी प्रीटो उक्तवान्।
“परन्तु एतत् न किमपि यत् अहं तयोः भविष्ये अपेक्षे,” इति बिफ् हूपर् उक्तवान्।