“इदं स्थानम्!” फ्रैङ्क् हार्डी उत्साहेन पक्षस्य अधिकारिणं अवदत्। “सुरङ्गं तेषां झाडीनां पृष्ठे एव अस्ति।”
“अतीव सुगुप्तम्,” सैनिकः उक्तवान्। “किं त्वं अन्यं प्रवेशद्वारं प्राप्तुं शक्नोषि?”
“तत् समुद्रतटस्य दूरतरे अस्ति।”
“अहं तत् प्राप्तुं शक्नोमि इति मन्ये,” जो स्वेच्छया अवदत्।
“एतान् त्रीन् पुरुषान् गृहीत्वा तस्य तटस्य भागं दृष्ट्वा तिष्ठ।” सैनिकः जो-सहितं त्रीन् पुरुषान् नियुक्तवान्। “त्वं यावत् मम टॉर्च्-संकेतं पश्यामि तावत् प्रतीक्षे,” सः अवदत्। “यत्र ते यानानि नयन्ति तत् स्थानं प्राप्य प्रकाशं प्रज्वाल्य निर्वापय। ततः मम शिङ्खध्वनिं प्रतीक्षस्व।”
जो तस्य सह पुरुषैः सह तटं प्रति शीघ्रं गतवान्। अन्ये सुरङ्गप्रवेशस्य समीपे मौनं प्रतीक्षन्ते स्म।
अन्ते ते प्रकाशस्य मिहिकां दृष्टवन्तः यत् स्पष्टं तेषां बाह्यमार्गः रक्षितः इति।
“शोभनम्,” सैनिकः अवदत्। सः शिङ्खं ओष्ठयोः आरोपयत्। “सर्वे सज्जाः, पुरुषाः?”
“सर्वे सज्जाः,” एकः पुलिसकर्मी मन्दस्वरे उत्तरं दत्तवान्।
शिङ्खस्य तीव्रः ध्वनिः रात्रौ प्रसृतवान्। एकधैर्येण पुरुषाः अग्रे उत्प्लुत्य झाडीषु प्रविश्य सुरङ्गे समाकीर्णाः। तेषां टॉर्च्-प्रकाशेन अञ्जनमार्गः दिवस इव प्रकाशितः।
ते प्रविशन्तः सम्मुखे विविधः कोलाहलः श्रुतः। यानस्य गर्जनं, ध्वनिः दशगुणितः भूमिगतमार्गेषु, प्रसृतवान्। आक्रोशाः, सावधानतायाः चीत्काराः च आसन्।
“वयं तान् बद्धवन्तः!” सैनिकः आक्रोशत्।
ते शिलामार्गे अधः पतिताः। एकः पुरुषः कोणं परितः आगत्य प्रथमाधिकारिणः बाहुभ्यां प्रविष्टः। सः गृहीतः, धातोः दीप्तिः, टिटकारः, च यानचोरः बद्धः यावत् सः पूर्णतया ज्ञातवान् किं घटितम्।
“एकः!” सार्जेण्टः गणितवान्। “अधुना अन्येषां कृते!”
ते हार्डी-बालकानां रोड्स्टरं प्राप्य एकं पुरुषं प्रमुखगुहायां पलायमानं दृष्टवन्तः। सैनिकः स्वस्य रिवाल्वरं निष्कास्य तस्य शिरसि उपरि गोलिकां प्रेषितवान्।
पुरुषः अकस्मात् स्थित्वा बाहू उन्नीय। सः युद्धं विना आत्मसमर्पणं कृतवान्।
“द्वौ!” सार्जेण्टः हर्षेण आक्रोशत्, स्वस्य बन्दिनं आक्रम्य। अन्यः हस्तकङ्कणयोः जालः निर्मितः, शृङ्खला अन्यस्य चोरस्य बन्धनशृङ्खलायाः मध्ये प्रविष्टा, तौ शीघ्रं सह बद्धौ।
अधिकारिणः प्रमुखगुहायां प्रविष्टाः।
टॉर्च्-प्रकाशेषु ते ट्रकं एकं च आनन्दयानं भित्तेः समीपे स्थितं दृष्टवन्तः। गुहायां ये अन्ये द्वे याने आस्ताम् ते अदृश्ये अभवताम्। न कोऽपि पुरुषः दृश्यते स्म।
आक्रमणपक्षः धावनयन्त्रस्य गर्जनं, ब्रेक्-ध्वनिं, च आक्रोशाणां कोलाहलं च श्रुतवान्।
“ते निर्गच्छन्ति!” फ्रैङ्क् हार्डी आक्रोशत्। सः भित्तेः विशालं प्रवेशद्वारं दर्शयत्, यत्र यानं अदृश्यं अभवत्।
पुलिसैः सह सः मार्गे अग्रे गतवान्। तत् प्रवेशमार्गात् विस्तृतं आसीत्, शिलातलं भूमिं प्रति परिवर्तितं, यत्र चक्रचिह्नानि स्पष्टं दृश्यन्ते स्म।
तेषां सम्मुखे एका गोलिका श्रुता, ततः अधिकाः आक्रोशाः।
“जो तस्य सह पुरुषाः कार्यरताः,” फ्रैङ्क् चिन्तितवान्।
सः सत्यं अवदत्। ते मार्गस्य मुखं प्राप्तवन्तः, तत्र च विशालं टूरिंग् यानं दृष्टवन्तः। द्वौ पुरुषौ अग्रासने उत्थाय बाहू उन्नीय, प्रकाशेषु ते जो त्रयः च अधिकारिणः तयोः अस्त्राणि निर्दिशन्तः दृष्टवन्तः।
समावर्तनं शीघ्रं समाप्तम्। एकः पुलिसकर्मी याने आरुह्य तयोः पुरुषयोः हस्तकङ्कणे आरोपितवान्। सैनिकः, रनिंग् बोर्ड् उपरि स्थितः, टॉर्च्-प्रकाशं तेषां उपरि प्रेषितवान्।
गस् मोण्ट्रोस्-स्य क्रूरं मुखं प्रकटितम्। अन्यः पुरुषः तस्य सहचरः, सैम्।
“सर्वे बहिः!” अधिकारी तीव्रस्वरे अवदत्, निराशचोरान् यानात् बहिः निर्दिशन्।
ते क्रोधेन बहिः आगतवन्तः।
“अत्र चत्वारः सन्ति!” सैनिकः अवदत्। सः फ्रैङ्क्-प्रति अवदत्। “किं त्वं मन्यसे अन्ये सन्ति?”
“अन्यः अपि अस्ति। सः पुरुषः यः खड्डे मृदि अवरुद्धः आसीत्। सः तत्र एव अस्ति, यदि डोड्-सः बहिः निर्गच्छन् तं न गृहीतवान्।”
सैनिकः तत्क्षणं स्वस्य द्वौ पुरुषौ खड्डमार्गे प्रेषितवान्, यत् ते गणस्य अन्यं सदस्यं प्राप्तुं शक्नुवन्ति इति।
“भो मोण्ट्रोस्,” सः पूर्वनियुक्तपुरुषं प्रति अवदत्, “अन्ते वयं त्वां प्राप्तवन्तः।”
गस् हस्तकङ्कणे अवलोकितवान्।
“अहं दूरं गतवान् अस्मि यदि ते बालकाः न भवेयुः!” सः दुष्टतया अवदत्।
“ते तव गणात् अधिकं चतुराः आसन्।”
चत्वारः यानचोराः एकत्रिताः अभवन्, एकः अधिकारी रिवाल्वरं निष्कास्य रक्षायां स्थापितः।
“अहं मन्ये वयं गुहायां प्रविश्य यत् प्राप्तुं शक्नुमः तत् द्रष्टुं गच्छामः,” सैनिकः निश्चितवान्।
बन्दिनः रक्षायां स्थाप्य, सः तस्य कतिपयाः पुरुषाः, हार्डी-बालकैः सह, प्रमुखगुहायां प्रविष्टाः, यत्र अधिकारिणः शेषयानानि तत्र संचितं लूटं च परीक्षितवन्तः। सार्जेण्टः हर्षेण हस्तौ मर्दितवान्।
“सर्वं अत्र अस्ति,” सः अवदत्। “अल्पतमं, सर्वं यत् वयं तस्य गणस्य विरुद्धं सुदृढं प्रमाणं कर्तुं आवश्यकं अस्ति। अन्यं सामग्रीं अपि अल्पक्लेशेन प्राप्स्यामः इति मन्ये।”
सः जो हार्डी-प्रति अवदत्।
“त्वं अवदः यत् ते यानानि कुत्र प्रेषयन्ति इति ज्ञातवान्?” सः पृष्टवान्।
“ते अट्लाण्टिक् सिटि-स्थितं क्लान्सी-नामकं पुरुषं उक्तवन्तः। ते चोरितयानानि खड्डेन, शोर् रोड् उपरि एकस्य पुरातनस्य निजमार्गस्य उपरि, ततः तटं प्रति नीतवन्तः।”
“एतत् एव वयं ज्ञातुं इच्छामः। वयं अट्लाण्टिक् सिटि-पुलिसं तारं प्रेषयिष्यामः यदा वयं मुख्यालयं प्राप्स्यामः।”
“वयं एतस्य सामग्र्यः यावत् शक्नुमः तावत् आनेतुं शक्नुमः,” सैनिकः अवदत्। “तस्य विजययात्रां कर्तुं।”
लूटस्य कतिपयाः सामग्रीः सः लघुट्रके पूर्वं आरोपिताः आसन्, पलायनाय सज्जाः, अल्पकाले च ते गुहां मार्गं च अन्यपैकिंग्-बक्स्-शून्यं कृतवन्तः। एकः अधिकारी ट्रकस्य चक्रे नियुक्तः, अन्यः अन्ययानं चालयितुं नियुक्तः। फ्रैङ्क् जो च स्वस्य रोड्स्टरं बेपोर्ट्-प्रति चालयितुं इच्छां प्रकटितवन्तौ।
अल्पकाले, लघुयात्रा आरम्भाय सज्जा अभवत्।
अग्रे टूरिंग् यानं आसीत्, चत्वारः क्रोधिताः पराजिताः यानचोराः पृष्ठासने समाकीर्णाः, सैनिकः पुलिसकर्मी च अग्रे।
ततः ट्रकः, चोरितसामग्र्या भारितः। तस्य पश्चात् अन्यं आनन्दयानं, सार्जेण्टः अन्ये च अधिकारिणः सुखेन उपविष्टाः। तस्य पश्चात् रोड्स्टरः, हार्डी-बालकैः सह।
अग्रयानं खड्डमार्गं सुगमतया अनुसृतवत्। प्रकाशाः मार्गं स्पष्टं प्रकाशितवन्तः, यानानि शोर् रोड्-प्रति अग्रे गतवन्ति। तेषां मृदुभागे क्लेशः न अभवत् यत्र डैन् दुर्घटनां प्राप्तवान्, यतः चोराः तत् स्थानं शाखाभिः आच्छादितवन्तः यानानि अवरुद्धाः विना तीर्णवन्ति।
मार्गः वनं प्रति गतवान् अन्ते च अगम्यं वृक्षाणां पट्टिकां प्रति समाप्तः।
गस् मोण्ट्रोस् उपहासं कृतवान्।
“तत्र प्रविश्य प्रयत्नं कुरु!” सः अवदत्।
विस्मितः, चालकः बहिः आगत्य घनघटाभ्यः अग्रे गतवान्। अग्रे गन्तुं अशक्यं प्रतीयते स्म, तथापि अन्ययानानां चक्रचिह्नानि झाडीयाः समीपे स्पष्टं दृश्यन्ते स्म। सः एकं वृक्षं पादेन आहतवान्, सः पृष्ठं प्रति पतितवान्। रहस्यं प्रकटितम्। चतुरतया निर्मितं मञ्चं वृक्षान् स्थाने धारयति स्म, सः द्वार इव पृष्ठं प्रति आगतवान्। यानं प्रविशति चेत् सः पुनः आकृष्टः अभवत् अनछिन्नं पर्णसमूहं इव प्रतीयते स्म।
एतत् कारणं यत् गुप्तमार्गः कदापि प्राप्तः न अभवत् चोराः च यानानि खड्डेन बहिः नेतुं शक्नुवन्ति स्म बहुज्ञानस्य जोखिमं विना। शिथिलाः वृक्षाः उत्तमं आवरणं निर्मितवन्तः।
अन्ते शोर् रोड् दृश्यते स्म। अग्रयानं राजमार्गे उपरि गतवत्। तस्य प्रकाशेषु विचित्रः समूहः प्रकटितः।
तत्र, उत्तमस्य सेडान्-स्य अग्रे, श्रीमान् डोड्, बन्दुकं हस्ते धृत्वा, शेषं यानचोरं प्रति उपस्थितः। तेन सह जैक् डोड् सहायतायां नियुक्तः अधिकारी च आस्ताम्।
चोरः, सम्भवतः डैन्-नामकः पुरुषः, यानस्य बम्पर् उपरि निराशः उपविष्टः, हस्तकङ्कणे कलायां बद्धः।
“वयं तं प्राप्तवन्तः!” जैक् उत्साहेण आक्रोशत्, यानानि झाडीतः बहिः आगच्छन्ति। “राजमार्गे बहिः आगच्छन् तं अवरोधितवन्तः।”
“उत्तमं कार्यम्!” सार्जेण्टः प्रशंसितवान्, बहिः आगच्छन्। “एतत् गणं समापयति—क्लान्सी-विना।”
डैन् तीव्रं अवलोकितवान्।
“त्वं क्लान्सी-विषये कथं जानासि?”
“चिन्तां मा कुरु। वयं तस्य विषये सर्वं जानीमः। सः अपि शीघ्रं त्वया सह कारागारे भविष्यति यदि अहं भ्रान्तः न अस्मि।”
समावर्तनस्य अधिकारी सैनिकः एतस्मिन् काले आगतवान्।
“अन्यः, अहो?” सः प्रसन्नतया अवदत्। “भो, लघुयात्रा वर्धते। यात्रायां सम्मिलितुं श्रेयस्करम्, बालकाः।”
सः एकं पुरुषं चोरितयानस्य चक्रे डैन्-स्थाने नियुक्तवान्।
“वयं त्वां यात्रिकं करिष्यामः, परिवर्तनाय,” सः अवदत्, चोरं पृष्ठासने निर्दिशन्। “अतिथिः।”
डैन्-स्य मुखाकृतिः, सः आसने उपविष्टः, प्रशंसां न प्रशंसितवान्।
“त्वं अस्माभिः सह नगरं गच्छ, समाप्त्यै,” फ्रैङ्क् डोड्-प्रति अवदत्।
“अहं तत् क्षेत्राय अपि न त्यक्ष्यामि,” जैक् अवदत्, सः तैः सह रोड्स्टर् उपरि आरूढः।
इति, पुलिसैः, यानचोरैः, सैनिकैः, डोड्-सः, हार्डी-बालकैः च विविधयानेषु उपविष्टैः, यात्रा बेपोर्ट्-प्रति आरब्धा। एकः अधिकारी पुलिसयानं पुनः चालितवान्, मोटरसाइकलाः रनिंग् बोर्ड् उपरि सुरक्षिताः, एकः च पृष्ठासने समाकीर्णः।
हार्डी-बालकानां रोड्स्टर् उपरि, आनन्दः प्रबलः आसीत्। जैक् डोड् बालकानां कार्यस्य प्रशंसां कृतवान्, तस्य अन्तः च गणस्य ग्रहणं स्वस्य पितुः च संशयात् मुक्तिं करिष्यति इति तीव्रं सुखं आसीत्।
“अस्माकं कृते एतत् श्रेष्ठं भागः,” जो हार्डी अवदत्, यदा तेषां मित्रं एतत् उक्तवान्।