जासूसस्य प्रश्नस्य अनन्तरं क्षणं यावत् मृतसदृशं मौनम् आसीत्। जैक् डोडः मत्स्यग्राहकदण्डं तिरस्कारेण इव अवलोकितवान्। ततः यन्त्रवत् तं स्वहस्ते गृहीतवान्।
“आम्, एषः मम एव अस्ति,” सः स्वीकृतवान्। “अहं तं हृतवान्।”
“ओह्, त्वं तं हृतवान्, किम्?” जासूसः अप्रियं उक्तवान्। “तत् अतीव सम्भाव्यम्। त्वं तं तस्मिन् याने हृतवान्।”
“नाहं हृतवान्! अहं तत् यानं कदापि न दृष्टवान्। अहं मम मत्स्यग्राहकदण्डं प्राङ्गणस्य वेष्टन्याः समीपे सप्ताहात् पूर्वं त्यक्तवान्, यदा अहं तं अन्वेष्टुम् आगतवान्, तदा दण्डः गतवान्।”
अन्यः जासूसः अविश्वासेन उपहसितवान्।
“तत् सत्यम्,” श्रीमान् डोडः प्रतिवादितवान्। “जैक् मम कथितवान् यत् सः स्वदण्डं हृतवान्।”
“त्वं तं समर्थयिष्यसि एव। परं सा कथा न प्रवर्तिष्यते। यदि सः तत् यानं पूर्वं न दृष्टवान्, तर्हि तस्य मत्स्यग्राहकदण्डः कथं तस्मिन् याने समुपस्थितः?”
जैक् तस्य पिता च शून्येन एकं अन्यं अवलोकितवन्तौ। स्पष्टतया, तौ अप्रत्याशितेन घटनाक्रमेण अतीव विस्मितौ आस्ताम्, तथा तस्य कारणं निरूपयितुम् असमर्थौ आस्ताम्।
“अहं मन्ये यत् इदम् एतावता सिद्धम् अस्ति,” राज्यसैनिकः उक्तवान्। “दण्डः तत्र न गतवान् यदि बालकः याने न आसीत्—तत् निश्चितम्।”
“परम् अहं याने न आसम्। अहं दण्डं सप्ताहात् पूर्वं हृतवान्।”
“त्वं तत् एव कथयिष्यसि,” एकः जासूसः कठोरतया उक्तवान्। “यानं नगरं प्रति आनय, जिम्।” सः श्रीमान् डोडस्य प्रति अवर्तत। “एतत् विषयस्य अन्तः न अस्ति। मम मनसि न अधिकं सन्देहः अस्ति यत् त्वं तव पुत्रः च तत् यानं गृहीतवन्तौ। त्वं अस्मभ्यं तस्य कारणं निरूपयितुं न शक्तवान् यत् कथं तत् तव भूमौ समुपस्थितम्, तथा बालकः तं मत्स्यग्राहकदण्डं निरूपयितुं अतीव कृशां कथां कथितवान्।”
“त्वं मां न ग्रहीष्यसि!” श्रीमान् डोडः उक्तवान्।
“न,” जासूसः अनिच्छया उक्तवान्। “त्वं अस्माभिः सह पुनः आगन्तुं न अर्हसि। अहं मन्ये यत् त्वं अतीव दूरं न गमिष्यसि। परं वयं त्वां तव पुत्रं च विरुद्धं आरोपं करिष्यामः।”
“किमर्थम्?”
“तत् यानं चोरयितुम्। अन्यत् किम् त्वं मन्यसे? तथा वयं अन्येषां यानानां विषये अपि किञ्चित् अन्वेषणं करिष्यामः यानि चोरितानि आसन्।”
श्रीमान् डोडः किमपि न उक्तवान्। सः आक्षेपस्य निष्फलतां ज्ञातवान्। यत् किमपि सः वदेत्, तत् जासूसानां निश्चयं न परिवर्तयेत् यत् ते तं जैक् च यानचोर्याय आरोपयेयुः। परिस्थितिजन्यप्रमाणैः, तौ चोरौ इति चिह्नितौ भविष्यतः।
राज्यसैनिकः हार्डीबालकौ चेट् च प्रति अवर्तत, यौ वाक्यविनिमयस्य समये मौनं धृतवन्तौ आस्ताम्।
“युवां उक्तवन्तौ यत् अन्यं यानं चोरितम् आसीत्?”
फ्रैंकः शिरः कम्पितवान्।
“कैडिलैक् सेडान्। तत् अर्धघण्टापूर्वं चोरितम्, शोर् रोड् इति मार्गे।”
“तस्य वर्णनं कुरु।”
राज्यसैनिकः स्वस्य नोटबुकं निर्गतवान्।
“वयं संख्यां न जानीमः। तत् नीलं सेडान् आसीत्।”
“तत् कस्य आसीत्?”
“इसाक् फस्सी, धनिकः वृद्धः मत्स्यग्राहकः।”
“अहं तत् यानं दृष्टवान्,” राज्यसैनिकः उक्तवान्। “अहं तत् कुत्रापि पहचानेयम्। तत् अनेन मार्गेण न गतवान्। युवां तस्य अनुगतवन्तौ?”
“वयं तस्य पृष्ठतः एव आस्ताम् यावत् किञ्चित् मीलानि पृष्ठतः स्खलनं अभवत्। तत् अस्मान् किञ्चित् कालं यावत् अवरोधितवान्।”
“अहं जानामि। सम्भवतः यानं पार्श्वमार्गेण गतवान्। अहं तत् मुख्यालये सूचयिष्यामि एव।”
सः तीव्रतया परावृत्य पैकार्ड् इति यानं प्रति गतवान्, अग्रासने उपविश्य चक्रस्थानं गृहीतवान्। द्वौ जासूसौ अनुगतवन्तौ।
“त्वं अस्माकं पुनः एकद्वयदिनेषु श्रोष्यसि,” एकः कर्कशतया श्रीमान् डोडं प्रति उक्तवान्। “त्वं अत्र एव तिष्ठ इति सुनिश्चितं कुरु।”
“मम किमपि भयम् न अस्ति। अहं यानं न चोरितवान्।”
“त्वं तत् न्यायालये वक्तुं शक्नोषि। तव पुत्रं कथय यत् सः मत्स्यग्राहकदण्डस्य विषये श्रेष्ठतरां कथां चिन्तयेत्।”
एतत् विदायकं वाक्यं उक्त्वा, अधिकारिणः गतवन्तः।
तयोः उपरि आपतितेन दुर्भाग्येन स्तब्धौ, श्रीमान् डोडः जैक् च मौनं धृतवन्तौ। फ्रैंक् हार्डीः प्रथमः वक्तुम् आरब्धवान्।
“अहं निश्चितं मन्ये यत् सर्वं सम्यक् भविष्यति, जैक्। कुत्रापि महती भ्रान्तिः अभवत्।”
“निश्चितं भ्रान्तिः अभवत्,” बालकः गुरुतया उक्तवान्। “परं अस्माकं विषये अतीव दुष्टं दृश्यते।”
“अहं एतस्मिन् कृषिभूमौ त्रिंशत् वर्षाणि यावत् निवसामि,” हेन्री डोडः उक्तवान्, “तथा कदापि कश्चित् मम शुभनाम्नः विषये वा मम कुटुम्बस्य नाम्नः विषये वा किमपि न उक्तवान्। अहं न जानामि यत् तत् यानं कथम् अत्र समुपस्थितम्—” सः स्वस्य स्कन्धौ कम्पितवान्, तथा गृहं प्रति मन्दं मन्दं गतवान्।
“वयं सत्यं कथितवन्तः,” जैक् उक्तवान्। “वयं तत् यानं पूर्वं न दृष्टवन्तः। वयं न जानीमः यत् तत् अत्र आसीत्। तथा अहं तेषां मम मत्स्यग्राहकदण्डस्य विषये सत्यं कथितवान्। अहं तं सप्ताहात् पूर्वं हृतवान्, तथा अहं तं न दृष्टवान् यावत् सः जासूसः तं यानात् निर्गतवान्। तत् कथम् अत्र समुपस्थितम्, अहं न जानामि।”
मित्राणि सहानुभूतिपूर्णानि आसन्। ते स्वस्य शक्त्याः यावत् जैक् डोडं प्रोत्साहयितुं प्रयत्नं कृतवन्तः, यद्यपि तेषां हृदयेषु ते जानन्ति स्म यत् बालकस्य विरुद्धं प्रमाणं न्यायालये गुरुतरं भविष्यति।
“यदि त्वं यानस्य विषये किमपि ज्ञातवान् आसीः, तथा यदि त्वं स्वस्य मत्स्यग्राहकदण्डं तत्र त्यक्तवान् आसीः, तर्हि त्वं तं तावत् सहजतया न पहचानेः,” फ्रैंकः चतुरतया उक्तवान्। “तत् एव मां निश्चितं कृतवान् यत् त्वं सत्यं कथयसि।”
“अहं दण्डं दृष्ट्वा अतीव आश्चर्यचकितः अभवम्! अहं तेषां यत् ज्ञातुम् इच्छन्ति स्म तत् एव कथितवान्। अहं मन्ये यदि अहं तेषां विषये असत्यं कथितवान्, तर्हि ते तावत् निश्चिताः न अभविष्यन्।”
“दीर्घकाले सत्यं कथनम् एव श्रेष्ठम्,” फ्रैंकः उक्तवान्। “इदानीं तव विषये अतीव दुष्टं दृश्यते, परं तेषां पास्तवं न अधिकम् अस्ति। मुख्यं कार्यम् अस्ति यत् कः तत् यानं गोष्ठस्य पृष्ठतः गुप्तं कृतवान् इति ज्ञातुम्।”
“तथा कः मत्स्यग्राहकदण्डं तस्मिन् स्थापितवान्,” जो हार्डीः योजितवान्।
“त्वं कस्यापि विषये सन्देहं न करोषि?”
जैक् डोडः चिन्तितः आसीत्।
“अहं तत् पूर्वं न चिन्तितवान्,” सः मन्दं उक्तवान्; “परं अस्माकं एकः कर्मचारी आसीत् यः अस्माकं विषये एतादृशं कौतुकं कर्तुं न अधः गतवान्।”
“सः कः आसीत्?”
“तस्य नाम गस् मोन्ट्रोस् आसीत्। सः अत्र द्विमासान् यावत् कार्यं कृतवान्, परं वयं तं त्यक्तवन्तः। सः आलस्यपूर्णः आसीत्, तथा सः अधिकं पीतवान्, तथा सप्ताहात् पूर्वं मम पित्रा सह विवादं कृतवान्; अतः सः निराकृतवान्। अहं न वदेयम् यत् सः यानं चोरितवान् तत् अत्र त्यक्तवान्, परं सः एव एकः व्यक्तिः अस्ति यः एतादृशं किमपि कर्तुं कारणं प्राप्तवान् इति अहं चिन्तयितुं शक्नोमि।”
“सः मत्स्यग्राहकदण्डस्य विषये किमपि कृतवान् स्यात्,” चेट् उक्तवान्।
“सः क्रूरः, क्रोधी च आसीत्, तथा यदा सः गतवान्, तदा सः उक्तवान् यत् सः अस्माकं प्रतिशोधं ग्रहीष्यति। परं सम्भवतः तत् केवलं वाक्यम् आसीत्।”
“वाक्यम् अथवा न, तत् कार्यं कर्तुं किमपि अस्ति,” फ्रैंक् हार्डीः उक्तवान्। “त्वं तं पश्चात् दृष्टवान्?”
जैकः शिरः कम्पितवान्।
“न दृष्टवान् न श्रुतवान्।”
“एतादृशं घटनाक्रमं तस्य गमनस्य अनन्तरं शीघ्रम् एव घटितम् इति अतीव सन्देहजनकम् अस्ति। सः स्वयं चोरितं यानं प्राप्तवान् स्यात्, तथा निश्चितवान् स्यात् यत् एषः प्रतिशोधं ग्रहीतुं शुभावसरः अस्ति। अथवा सः यानं अत्र गुप्तं स्थापितं प्राप्तवान् स्यात्, तथा जानबूझकरं मत्स्यग्राहकदण्डं आसने स्थापितवान् स्यात् यत् त्वं तस्य विषये किमपि जानासि इति प्रतीयेत। अहं न आश्चर्यचकितः भवेयम् यदि गस् मोन्ट्रोस् कथञ्चित् एतस्मिन् विषये सम्मिश्रितः स्यात्।”
जैकस्य मुखं रक्तवर्णं जातम्।
“अहं इच्छेयम् यत् सः इदानीं एव अत्र स्यात्। अहं तं वक्तुं प्रेरयेयम्!”
“मात्रं स्थिरः भव,” फ्रैंकः उपदिष्टवान्। “अहं जानामि यत् इदानीं अतीव दुष्टं दृश्यते, परं किमपि उद्भवेत्। वयं पश्यामः यत् वयं तव कृते किमपि कर्तुं शक्नुमः।”
जैकः एतत् श्रुत्वा प्रसन्नः अभवत्, यतः सः ज्ञातवान् यत् हार्डीबालकयोः साहाय्यं न तिरस्कर्तव्यम्। तस्य विषये अतीव दुष्टं दृश्यते स्म, परं फ्रैंक् जो च तस्य पक्षे आस्ताम् इति सः अतीव निराशः न अभवत्।
“अतीव धन्यवादः,” सः कृतज्ञतया उक्तवान्। “अहं प्रसन्नः अस्मि यत् कश्चित् मां विश्वसिति।”
“ते नगरजासूसाः स्वनासिकायाः अग्रं यावत् एव पश्यन्ति,” चेट् मोर्टनः उत्साहपूर्वकं उक्तवान्। “तेषां विषये चिन्तां मा कुरु। यदि ते त्वां कारागृहे स्थापयेयुः, तर्हि वयं त्वां मोचयितुं स्थानं विस्फोटयेम।” सः एतत् उक्त्वा स्मितं कृतवान्, तस्य प्रसन्नता समूहस्य उपरि आपतितं तनावं न्यूनीकृतवती।
“अस्तु, वयं गन्तुं अर्हामः,” फ्रैंकः उक्तवान्, यदा सः स्वस्य मोटरसाइकलम् आरूढवान्। “एतस्य विषये अधिकं मा चिन्तय, जैक्। किमपि उद्भविष्यति।”
“अहं आशंसे,” बालकः उत्तरितवान्।
चेट् मोर्टनः हार्डीबालकौ च स्वमित्रं प्रति विदायं दत्त्वा कृषिभूमेः प्राङ्गणात् निर्गतवन्तः।
“इदानीं श्रीमान् फस्सी इति यानस्य अनुगमनं निष्फलम्,” जोः निश्चितवान्।
“गतं परं विस्मृतं न,” चेट् उक्तवान्। “वयं गृहं प्रति गच्छामः।”
इति, जैक् डोडः निराशेन प्राङ्गणे स्थित्वा, त्रयः मोटरसाइकलानि बेपोर्ट् इति नगरं प्रति प्रस्थितवन्तः।