॥ ॐ श्री गणपतये नमः ॥

तटमार्गेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारौ केवलं तटमार्गे अन्वेषकौ आस्ताम्

बेपोर्ट-नगरस्य मार्गेषु द्वयोः नूतनयोः यानयोः साहसिकाः चोर्याः जनानां क्रोधं प्रचण्डं कृतवत्यः आसन्, पुलिसाः कार्यव्यग्रतायां निपतिताःयानचालकाः कार्यवाहीं प्रार्थयन्तः आसन्; कोऽपि स्वयानं मार्गे स्थापयितुं शक्तवान्, यदि तत् सुरक्षितं लोकितं स्यात्, यद्यपि कियत्कालं तिष्ठति; मध्याह्नेटोमोबाइल्-क्लबः सभां कृत्वा प्रमुखं कोलिगं प्रार्थयत् यत् सर्वे उपलब्धाः पुरुषाः एतस्मिन् प्रकरणे नियोज्याः

तटमार्गः बेपोर्ट-पुलिसैः अन्वेषकैः राज्यस्य सैनिकैः रक्षितः आसीत्सर्वाणि निर्गच्छन्ति यानानि अवरुद्धानि आसन्, चालकानां प्रमाणपत्रानि याचितानितथापि, अश्वस्य चोर्याः अनन्तरं गृहस्य द्वारं बद्धं कर्तुं इव आसीत्, यतः तस्मिन् दिने किञ्चित् यानं अदृश्यं जातम्

ये अवरुद्धाः आसन्, तेषां बहवः सुशीलतया एतत् गृहीतवन्तः, परं केचन अत्यन्तं क्रुद्धाः आसन्

कथं मां चोरं मन्यसे?” इति अगाथा मिट्स्-नामिका धनिका क्रोधिनी कन्या, या तटस्य समीपे प्राचीनं भवनं निवसति स्म, उच्चैः अवदत्। “अत्याचारः एषः! अहं स्वस्य अनुमतिपत्रं दर्शयामि!”

दर्शयिष्यसि वा कारागारं गमिष्यसि,” इति सैनिकः यः तां अवरोधितवान्, उत्तरं दत्तवान्

कल्पना! कथं मां एवं वदसि? त्वं स्पष्टं जानासि यत् अहं का अस्मि!”

क्षम्यताम्, परं अहं त्वां जानामितथा , कोऽपि भेदः नास्तिअनुमतिपत्रं दर्शय वा त्वां कारागारं नेष्यामि।”

अहं अगाथा मिडल्टन् मिट्स्, ओल्डहैम् टावर्स्-निवासिनी,” इति कन्या उष्णतया अवदत्। “अहं ⁠—”

अनुमतिपत्रं दर्शयिष्यसि वा ? यदि तव नास्ति⁠—”

आम्, अस्ति मम अनुमतिपत्रम्परं अहं त्वां ज्ञातुं इच्छामि⁠—”

त्वरितं दर्शयत्वं यानमार्गं अवरोधयसि।”

तथापि, अत्याचारः एषः,” इति मिट्स्-कन्या निश्वस्य अवदत्परं सा स्वस्य स्यूतकं अन्विष्य अनुमतिपत्रं दर्शयितवतीततः सा यानं चालयन्ती, दृष्टिपथे सर्वान् सैनिकान् सर्वप्रकारेण दण्डयितुं धम्सयन्ती अगच्छत्

चोराणां पकडने तथा नष्टानां यानानां प्राप्त्यर्थं प्रदत्तानां पुरस्काराणां आशया आकृष्टाः बहवः अमेच्युर-अन्वेषकाः समीपस्थानां नगराणां चतुर्दिक् अन्विष्यन्तः, निर्दोषान् कृषकान् पीडयन्तः, ये पूर्वमेव अधिकारिभिः पीडिताः आसन्डोड्-परिवारः विशेषतः एताभिः आक्रमणैः पीडितः आसीत्हार्डी-कुमारौ चेत् मोर्टन् जैक् डोडं द्रष्टुं आगतवन्तौ, तं गोष्ठप्राङ्गणस्य वेष्टनोपरि निराशं उपविष्टं दृष्टवन्तौ

अन्वेषकाः सैनिकाः आगत्य अस्मान् प्रति प्रश्नान् कुर्वन्तः, यत् बेल्-मुक्ताः भूत्वा अस्माभिः प्रतिक्षणं किं कृतम् इति, एतावत् दुःखं यावत् आसीत्,” इति जैक् अवदत्; “परं यदा जिज्ञासुजनाः आगत्य चौर्यं कुर्वन्तः, तदा अत्यधिकम्।”

त्वं केवलः असि,” इति फ्रैंक् सान्त्वयन् अवदत्। “बेपोर्ट-समीपस्थाः सर्वे कृषकाः सार्धं दिनं अन्वेषकान् दूरं प्रेषयन्तः आसन्।”

ते वनगृहस्य पृष्ठतः वेष्टनस्य अधः शशकाः इव उत्पतन्ति,” इति जैक् हसन् अवदत्। “अस्माभिः इतिपूर्वं बहु कष्टं प्राप्तं चेत्, एतत् हास्यास्पदं स्यात्एकः जनः आम्रवृक्षे उपविष्टः सार्धं प्रातः गृहं पश्यन् आसीत्सः मन्यते यत् अस्माभिः तं दृष्टम्सः मन्यते यत् अस्माभिः चोरितं यानं गोष्ठं प्रति चालयन्तः पकडिष्यति।”

सः अद्यापि अस्ति वा?” इति चेत् अपृच्छत्

जैक् शिरः अचालयत्

सः किञ्चित्कालं गतवान्अहं मन्ये यत् सः मध्याह्नभोजनार्थं गृहं गतवान्, परं पुनः आगतवान्सः धैर्यवान्एतावत् तु अहं वदामिसः वृक्षे उपविष्टः, दूरदर्शकेन सह।”

सत्यः अन्वेषकः!” इति चेत् प्रशंसन् अवदत्। “सः जानाति यत् त्वया दृष्टः?”

जैक् शिरः अचालयत्

अस्माभिः किमपि ध्यानं दत्तम्सः मन्यते यत् अत्यन्तं चतुरः आसीत्।”

भवतु, यदि सः वृक्षे उपविष्टुं इच्छति, तर्हि तस्य तावत् समयः भविष्यतितव कुक्कुरः अस्ति, वा, जैक्?”

जैक् शिरः अचालयत्। “एकः बुल्डग्अहं तं आह्वयामि।” सः तीव्रं शब्दं कृत्वा, किञ्चित्कालान्तरे एकः अत्यन्तं भयानकः बुल्डग् गृहस्य कोणात् आगत्य, पुच्छं चालयन् आगतवान्

शोभनम्! तस्य शृङ्खला अस्ति वा?”

कुमाराः चेतं प्रति आश्चर्यं प्राप्तवन्तः, परं जैक् गत्वा दीर्घां शृङ्खलां आनीय, तां कुक्कुरस्य कण्ठे बद्धवान्

अहं मन्ये यत् त्वया कुक्कुरः मुक्तः भवितुं दातव्यः,” इति चेत् गम्भीरतया अवदत्। “तस्य कृते शोभनं नास्तिअहं मन्ये यत् सः बद्धः भवितुं अर्हतियदि त्वं मां दर्शयिष्यसि यत् कः आम्रवृक्षः अस्माकं अन्वेषकमित्रं धारयति, तर्हि अहं तु तं आम्रवृक्षं दर्शयामि यः तौसरं रक्षितुं अर्हति।”

अन्ये चेतस्य योजनां ज्ञातुं प्रारभन्तहार्डी-कुमारौ प्रत्याशया हसितवन्तौ

सः वृक्षः उद्यानद्वारस्य समीपे अस्ति,” इति जैक् अवदत्। “त्वं तं अत्रतः द्रष्टुं शक्नोषि।”

आगच्छ, तौसर,” इति चेत् अवदत्, चलितवान् बुल्डग् आज्ञाकारी भूत्वा पृष्ठतः चलितवान्, शृङ्खला शब्दं कुर्वन्

चेत् उद्यानं प्रविष्टवान्, उपरि पश्यन्, किमपि चिह्नं दर्शयन् यत् सः पर्णेषु उपविष्टं पुरुषं दृष्टवान्, वृक्षस्य स्कन्धे शृङ्खलां बद्धवान्, तौसरं छायायां उपवेश्यबुल्डग् आश्चर्यं प्राप्तवान्, परं सः प्रतिवादं कृतवान्, स्वस्य पृष्ठभागे उपविष्टवान्

अहं मन्ये यत् एतत् अस्माकं जिज्ञासुं मित्रं किञ्चित्कालं धारयिष्यति,” इति चेत् हर्षेण अवदत्, यथा एकः यः श्रेष्ठं कार्यं सम्पादितवान्। “यदि सः वृक्षात् निर्गन्तुं इच्छति, तर्हि सः तौसरं सह वादं करिष्यति।”

त्वरितं कुमाराः गोष्ठस्य पृष्ठतः गतवन्तः, यतः वृक्षे स्थितः पीडितः तेषां हास्यं पश्येत्ते प्रतिक्षणं कोणात् झांकितवन्तः, यतः उद्याने किमपि अशान्तिः अस्ति वा इति, परं द्रष्टा यत्र आसीत् तत्रैव तिष्ठति स्म, सम्भवतः कुक्कुरः निद्रां गच्छेत् इति प्रतीक्षमाणः

सः एतस्य क्लान्तः भविष्यति,” इति चेत् हसन् अवदत्। “अहं मन्ये यत् वयं शीघ्रं तस्मिन् आम्रवृक्षे किमपि कार्यं द्रक्ष्यामः।”

तदैव कुमाराः परिचितं व्यक्तिं मार्गे आगच्छन्तं दृष्टवन्तःमुख्यमार्गे एकं यानं स्थापितम् आसीत्, एकः स्थूलः स्थिरः पुरुषः तेषां प्रति अगच्छत्

अरे, एषः प्रियः पुरातनः अन्वेषकः स्मफ्!” इति चेत् अवदत्

अन्वेषकः स्मफ् बेपोर्ट-पुलिसदलस्य अन्वेषकेषु एकः आसीत्सः योग्यः पुरुषः आसीत्, बुद्ध्या अतिशयितः, अन्वेषकत्वेन तस्य सफलताः मुख्यतः दृढनिश्चयेन प्राप्ताः आसन्, तु कस्यापि प्रतिभाशालिनः निर्णयशक्त्यात्रयः प्रकरणाः येषु सः नियुक्तः आसीत्, तेषां निर्णयः हार्डी-कुमाराभ्यां कृतः आसीत्, येन तस्य तेषां प्रति स्नेहः वर्धितः, परं सः सौहार्दपूर्णः आसीत्, किमपि द्वेषं धारयन्

नमस्ते, श्रीमन् स्मफ्,” इति फ्रैंक् आह्वयत्

अन्वेषकः गुरुतया शिरः अचालयत्

अधिकाः अमेच्युराः,” इति सः निश्वस्य अवदत्। “एतादृशे प्रकरणे नियमितः अधिकारी किं कर्तुं शक्नोति, यदा नगरस्य सर्वे जनाः स्वस्य दृष्टिं निक्षिपन्ति?”

यानचोर्याः कार्ये नियुक्तः असि वा?” इति जो अपृच्छत्

अहम्।” स्मफ् जैक् डोडं प्रति अवदत्। “त्वं कुत्र आसीः, परश्वः रात्रौ, युवक?”

गृहे,” इति जैक् संक्षिप्तं उत्तरं दत्तवान्। “अधिकं प्रश्नान् पृच्छितुं निरर्थकम्, श्रीमन् स्मफ्प्रमुखः कोलिगः इतः परश्वः प्रातः आगतवान्, पिता अहं तं सन्तोषयितुं शक्तवन्तौ यत् अस्माभिः सायंकाले गृहात् बहिः गतम्।”

अहो,” इति स्मफ्, स्पष्टतया निराशः। “प्रमुखः अत्र आगतवान्, वा?”

आम्।”

भवतु, तर्हि मया प्रश्नान् पृच्छितुं निरर्थकम्,” इति अन्वेषकः उत्तरं दत्तवान्

यानानां किमपि चिह्नं नास्ति, अधिकारिन्?” इति फ्रैंक् अपृच्छत्

किमपि।”

अन्यनगरेषु किमपि वार्ता अस्ति वा?”

अन्वेषकः स्मफ् शिरः अचालयत्

त्रयः मार्गाः आसन् यैः ते गतवन्तः,” इति सः अवदत्। “तटमार्गः त्रयः मार्गेषु विभक्तः, अस्माभिः सर्वेषु मार्गेषु पुरुषान् प्रेषितवन्तः, प्रत्येकं राजमार्गस्य प्रत्येकं इङ्गुलं अन्विष्टम्तानि यानानि केवलं अदृश्यानि जातानि।”

अन्यनगरेषु पुलिसैः तानि दृष्टानि?”

किमपि वृत्तान्तः।”

सम्भवतः तानि बेपोर्ट-मार्गेण गतानि, अन्यतः निर्गतानि ,” इति जो सूचितवान्

तानि बेपोर्ट-मार्गेण गतानियानानि चोरितानि इति पञ्चमिनटेषु एव ज्ञातम्, सर्वे पुलिसाः तेषां विषये ज्ञातवन्तः, सावधानाः आसन्तटमार्गस्य पार्श्वे कोऽपि नासीत्, अतः एषः एव मार्गः आसीत् येन ते अवरोधं विना गन्तुं शक्नुवन्तः स्मएतत् एव विचित्रम्,” इति अन्वेषकः स्मफ् अवदत्। “अन्यनगरेषु पुलिसाः सूचिताः आसन्, ते यानानि आगच्छन्ति चेत् प्रतीक्षमाणाः आसन्, परं तानि प्रकटितानि।”

तर्हि यानानि तटमार्गस्य समीपे कुत्रापि गुप्तानि सन्ति!” इति फ्रैंक् उच्चैः अवदत्

तथा प्रतीयतेपरं अस्माभिः भूमेः प्रत्येकं इङ्गुलं अन्विष्टम्, तत्र कोऽपि स्थानं नास्ति यत्र तानि गुप्तानि भवितुं शक्नुवन्ति।” अन्वेषकः स्मफ् दुःखेन शिरः अचालयत्। “गम्भीरं प्रकरणम्गम्भीरं प्रकरणम्भवतु, अहं स्वस्य श्रेष्ठं करिष्यामि,” इति सः यथा एकः यः कष्टं प्राप्तवान्, तथा अवदत्

अहं निश्चितः यत् त्वं करिष्यसि,” इति चेत् अवदत्सः अवदत् यत् तस्य मतं अन्वेषकस्य स्मफस्यश्रेष्ठंप्रति अत्यन्तं न्यूनम् आसीत्

उद्यानस्य दिशातः भयानकः भौंकने शब्दः संवादं अवरोधितवान्अन्वेषकः आश्चर्यं प्राप्तवान्एकः उच्चः रुदने शब्दः एकः प्रतिवादिनः वाणी कोलाहलं वर्धितवन्तौ

वृक्षे स्थितः पुरुषः!” इति चेत् उच्चैः अवदत्सः गोष्ठस्य कोणं परितः धावितवान्, अन्ये त्वरितं अनुगतवन्तःअन्वेषकः स्मफ्, एकाकी भूत्वा, आश्चर्यं प्राप्तवान्, ततः गुरुतया कुमारान् अनुगतवान्

तौसरः, आम्रवृक्षस्य अधः, रक्षकस्य कर्तव्यं करोति स्मवृक्षे स्थितः अमेच्युर-अन्वेषकः पलायितुं प्रयत्नं कृतवान्, सम्भवतः तौसरः निद्रां गतवान् इति मिथ्या-सुरक्षाभावेन प्रलोभितःसः अर्धमार्गे वृक्षस्य स्कन्धात् अवरोहति स्म, बुल्डग् अधः उत्प्लुत्य तं दंशितुं प्रयत्नं करोति स्मशृङ्खला कुक्कुरं नियन्त्रयितुं यावत् दीर्घा आसीत्, सः दुर्भाग्यशालिनं पीडितं किञ्चित् इङ्गुलानि अल्पीकृत्य पतितवान्; परं भीतः अन्वेषकः सुरक्षितं स्थानं प्रति पुनः आरोहितुं अशक्तः आसीत्, वृक्षे दुःखेन आलम्बितः, पुनः आरोहितुं वा अवरोहितुं वा अशक्तःएतस्मिन् काले सः उच्चैः साहाय्यं याचितवान्

चेत् हास्येन भरितः, अन्ये , यद्यपि ते जिज्ञासुं पीडितं प्रति सहानुभूतिं धारयन्तः, स्वयं संयमितुं शक्तवन्तःकुमाराः उच्चैः हसितवन्तः, तौसरः भौंकितवान् उत्प्लुत्य , अन्वेषकः स्मफ् आगच्छन्, स्पष्टतया चिन्तयन् यत् किम् एतत्

जैक् डोडस्य शब्दः, यदा सः स्वस्य हास्यं नियन्त्रितुं शक्तवान्, तौसरस्य ध्यानं आकृष्टवान्सः भौंकने शब्दं विरमितवान्, स्वामिनं प्रति पश्यन्

अधः!” इति जैक् उच्चैः अवदत्

आज्ञाकारी भूत्वा, कुक्कुरः अधः पपात

सः त्वां हनिष्यति।”

वृक्षे स्थितः पुरुषः किञ्चित् निर्भयः भूत्वा, अवरोहितुं प्रारभतकुक्कुरः, निम्नः गुर्रायितुं शब्दः विना, अधिकं ध्यानं दत्तवान्यदा चौरः भूमिं प्राप्तवान्, तदा सः वेष्टनं प्रति धावितवान्, तस्य उपरि आरुह्य मुक्तमार्गं प्रति अगच्छत्

सः किं करोति स्म?” इति अन्वेषकः स्मफ् सन्देहेन अपृच्छत्

अस्मान् पश्यन् आसीत्,” इति जैक् उत्तरं दत्तवान्। “यानानि चोरितानि इति ततः प्रभृति प्रदेशस्य अर्धजनाः अस्मासु दृष्टिं निक्षिपन्तिअहं मन्ये यत् सः पुरुषः निर्व्याधिः भविष्यति।”

सः भवितुं अर्हति,” इति स्मफ्, तौसरं प्रति आदरं दर्शयन्, अवदत्। “यदि कोऽपि त्वां पीडयति, तर्हि मां ज्ञापयअस्माकं नियमितान्वेषकाः एतादृशे कार्ये कस्यापि हस्तक्षेपं सहितुं शक्नुवन्ति।”

सः हार्डी-कुमारान् प्रति कठोरं दृष्ट्वा अवदत्

निश्चितं शक्नुमः,” इति जो निर्दोषतया अवदत्ततः सः स्वस्य मित्रेषु प्रति अवदत्। “आगच्छत, मित्राःमार्गस्य अन्यतः वनेषु अन्वेषणं करिष्यामःसम्भवतः तत्र यानानां किमपि चिह्नं प्राप्स्यामः।”


Standard EbooksCC0/PD. No rights reserved