॥ ॐ श्री गणपतये नमः ॥

यानचोराःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गुहापातेन हार्डी-कुमारौ बद्धौ अभवताम्

प्रकाशयन्त्रं नैकमपि छिद्रं प्रकटयत्सुरङ्गा अवरुद्धा आसीत्, कुमारौ जानीतः यत् अवरोधः बाह्यगुहापर्यन्तं विस्तृतः आसीत्

अधुना अस्माकं दुर्गतिः समुपस्थिता,” इति जोः सन्देहेन उक्तवान्

कुमारौ अबोधिष्टां यत् साहाय्याय आह्वानेन किमपि लभ्यं नास्तियदि तेषां आर्तनादः श्रुतः अपि, यत् तेषां पुरतः शिलासमूहस्य कारणात् दुर्लभं भवेत्, तर्हि यानचोराः तान् आक्रमिष्यन्ति एव

वयं शीघ्रं कार्यं कर्तव्याः,” इति फ्रैङ्क् उक्तवान्। “अत्र वायोः अल्पता अस्ति, यदि वयं शिलां मार्गात् अपसारयामः तर्हि वयं श्वासरोधेन मरिष्यामः।”

किं त्वं वदसि यत् वयं सर्वाः शिलाः अपसारयितव्याः?”

अन्यत् किं करणीयम्?”

तत् घण्टानां यावत् भवेत्।”

तत् अत्र मरणात् श्रेयः,” इति फ्रैङ्क् तत्त्वचिन्तया उक्तवान्। “त्वं प्रकाशं धारय, अहं कार्यं करोमि।”

सः स्वकीयं कोटं त्यक्त्वा भीषणं अवरोधं प्रति आक्रमणं कृतवान्

शीर्षतः आरभ्य, सः शिलां शिलां अपसारयन् ताः सुरङ्गायाः भूमौ स्थापयत्कार्यं मन्दं आसीत्, सः अल्पं प्रगतिं कृतवान् इव प्रतीयते स्मयतः शिलाः अपसारिताः सत्यः, ताः पृष्ठतः अधिकाः शिलाः प्रकटयन्ति स्मस्पष्टम् आसीत् यत् गुहापातः विस्तृतं आसीत्

जोः अधीरः अभवत्

अहं निरुपयोगः अनुभवामि,” इति सः उक्तवान्। “त्वं किञ्चित्कालं प्रकाशं धारय, अहं कार्यं करोमि।”

तत् कुत्रचित् शिलापट्टिकायां स्थापय, वयं उभौ कार्यं करिष्यावः।”

जोः अन्विष्य सुविधाजनकां शिलापट्टिकां प्राप्तवान् यत्र प्रकाशयन्त्रं स्थापयितुं शक्यते स्मतस्य किरणः अवरोधं प्रति निर्दिष्टः आसीत्, भारमुक्तः जोः अवशिष्टं कार्यं कर्तुं समर्थः अभवत्

धैर्येण, भ्रातरौ श्रमं कृतवन्तौ, शिलाः अपसारयन्तौ ताः भूमौ स्थापयन्तौ प्रतिक्षणं नूतनाः मृत्तिकाशिलाः छादनात् पतन्त्यः आसन्कार्यं निराशाजनकं प्रतीयते स्म

इदं यावत् गजपरिमितं विस्तृतं प्रतीयते,” इति जोः श्रान्तः उक्तवान्

वयं कदाचित् द्विवर्षेषु निर्गच्छेम,” इति फ्रैङ्क् क्षणं विश्राम्य उक्तवान्। “तथापि, यदि वयं लघुं छिद्रं मार्गात् अपसारयामः तर्हि तत् अस्मान् निर्गन्तुं पर्याप्तं भविष्यति।”

सः पुनः उत्साहेन अवरोधं प्रति आक्रमणं कृतवान्

महत्याः शिलायाः आकर्षणं कुर्वन्, सः तां ताडयित्वा आकृष्य यावत् सा परिवेष्टितावशेषात् मुक्ता अभवत्फ्रैङ्क् महतीं शिलां अपसारयन् आसीत् यदा सावधानगर्जनं, जोः आर्तनादः अभवत्, सः पृष्ठतः उप्प्लुत्य गतः

सः समये एव आसीत्

ध्वनिना, छादनस्य महान् भागः पतितः, शिलापट्टिका तस्य शिरः इङ्गुलमात्रं दूरेण उल्लङ्घ्य गतामलसमूहः गर्जनेन पतितः

मार्गात् अपसर!”

त्वं स्वयं अपसर!”

अहो, सम्पूर्णं छादनं पतितुं शक्नोति इव प्रतीयते!”

मम नेत्रेषु रजः प्रविष्टम्।”

अत्रापि तथैवअरे, इदं सर्वाधिकं दुष्टम् अस्ति।”

हुम्! वयं यदि जीविताः गाढाः भविष्यामः तर्हि भाग्यवन्तः भविष्यामः।”

अत्यन्तं निराशाः कुमारौ परस्परं आहतवन्तौ, नेत्राणि मृद्नन्तौ, शिलाभिः सह पतितं शुष्कं रजः कण्ठात् निष्कासयन्तौ

ततः तौ परस्परं विषादेन अवलोकितवन्तौ, तत् कारणं विना

कुमारयोः सर्वं कार्यं नष्टं जातम्अवरोधः पूर्वापेक्षया अधिकः आसीत्

इदं स्थिरीकृतम्!” इति फ्रैङ्क् निराशया उक्तवान्

यत् शिलापट्टिका पतिता आसीत्, सा इतिविस्तृता आसीत् यत् कस्यापि तां चालयितुं अशक्यम् आसीत्तेषां मार्गः सम्पूर्णतया अवरुद्धः आसीत्

तस्य कार्येण कोऽपि प्रयोजनं नास्ति!”

फ्रैङ्क् शिलायाम् उपविष्टवान्, अगम्यं समूहं अवलोकयन्

जीविताः गाढाः,” इति सः अन्ततः उक्तवान्

अत्र कोऽपि अस्मान् प्राप्स्यति।”

कुमारौ स्वस्याः दुर्गतिं गम्भीरं ज्ञातवन्तौकः अपि जानाति यत् तौ सुरङ्गायां स्तःकः अपि तौ प्रविशन्तौ दृष्टवान्यदि तौ अत्र मरिष्यतः, तर्हि तयोः शवाः कदापि प्राप्येरन्

वयं आह्वानं कर्तुं आरभामहे वा?” इति जोः आशापूर्वकं पृष्टवान्

वयं किमपि कर्तव्याः इव प्रतीयतेयदि वयं आह्वानं कुर्मः, तर्हि ते जनाः शृण्वन्तु।”

सुरङ्गायाः अनुदिशं गच्छामः वा? तत्र अपि किञ्चित् छिद्रम् आसीत्, त्वं स्मरसि वा?”

तत् अस्माकं एकमात्रा आशा।”

फ्रैङ्क् अल्पां आशां धृतवान् यत् सुरङ्गायाः अन्यत् निर्गमनं भवेत्तथापि, सः प्रकाशयन्त्रं गृहीत्वा कुमारौ शिलामयेन मार्गेण पुनः गतवन्तौ

यदा तौ स्थानं प्राप्तवन्तौ यत्र सुरङ्गा समाप्ता इव प्रतीयते स्म, तदा तौ सन्देहेन तां अवलोकितवन्तौ

अहं अग्रे गच्छामि,” इति फ्रैङ्क् उक्तवान्। “सम्भवतः अहं अत्र अटकिष्यामि, त्वं अन्तः प्रविश्य मां बहिः नेष्यसि।”

सः शिलानां मध्ये छिद्रे स्वं स्थापयित्वा प्रकाशयन्त्रं अग्रे धृतवान्

तस्य आश्चर्याय, सः अवगतवान् यत् यद्यपि अग्रे रिक्तं भित्तिः आसीत्, तथापि सुरङ्गा एकतः तीव्रं वक्रीभूता आसीत्, प्रकाशस्य आभायां सः अवगतवान् यत् सा किञ्चित् दूरं यावत् विस्तृता आसीत्, अत्यन्तं संकीर्णः मार्गः, तथापि तस्य कृते पर्याप्तं स्थानं आसीत् येन सः गन्तुं शक्नोति स्म

इदं अत्र समाप्तं नास्ति,” इति सः जोः प्रति आहूतवान्। “सम्भवतः इदं बहिः नयति।”

सः अग्रे गतःजोः छिद्रेण प्रविश्य तस्य पृष्ठतः अनुगतवान्

उत्साहेन फ्रैङ्क् अवगतवान् यत् सुरङ्गा विस्तृता आसीत्यदा सः पञ्चदश गजान् गतवान्, तदा सः तीव्रं कोणं परिवर्त्य आनन्दस्य आर्तनादं कृतवान्

अत्र, आर्द्रायां भूमौ, सः मनुष्यस्य पादचिह्नं दृष्टवान्!

अस्माभिः पूर्वं कःचित् अत्र आसीत्,” इति सः जोः प्रति उत्साहेन उक्तवान्। “पादचिह्नम्!”

कुत्र गच्छति?”

येन वयं गच्छामःइदं इतावत् निराशाजनकं नास्ति।”

अयं प्रमाणः यत् अन्यः मनुष्यः सुरङ्गायां आसीत्, तेन कुमारयोः नूतनं साहसं प्राप्तम्

वयं मन्दं गच्छेमसम्भवतः यानचोराः कुत्रचित् सन्ति।”

किञ्चित् दूरे गत्वा, फ्रैङ्क् दूरे प्रकाशं दृष्टवान्प्रथमं सः चिन्तितवान् यत् तत् स्वस्य प्रकाशयन्त्रस्य प्रतिबिम्बम् एव आसीत्, परन्तु यदा सः तं निर्वापितवान्, तदा प्रकाशः तमसि अग्रे स्थिरतया दीप्तिमान् आसीत्

ते सावधानतया अग्रे गतवन्तौफ्रैङ्क् प्रकाशयन्त्रं पुनः प्रज्वालितवान्सः भीतः आसीत् यत् तत् दृष्टुं शक्यतेपदे पदे, ते अग्रे गतवन्तौ, रहस्यमयस्य प्रकाशस्य दीप्तिः उज्ज्वला अभवत्शीघ्रं एव सा इतिवल्या आसीत् यत् सुरङ्गायाम् अपि किञ्चित् प्रकाशं प्रसारयति स्म, कुमारौ अवगतवन्तौ यत् मार्गः समाप्तिं प्रति आसीत्

ततः तौ वाणीं श्रुतवन्तौ

ते शब्दान् विभक्तुं शक्तवन्तौ, परन्तु ते कस्यचित् शीघ्रं कर्कशं स्वरं वदन्तं श्रुतवन्तौततः अन्या वाणी व्याघातं कृतवती

फ्रैङ्क् स्वस्य भ्रातुः बाहौ सावधानतां सूचयित्वा

मौनं रक्ष,” इति सः सावधानं कृतवान्

ते अग्रे सर्पितवन्तौ

सुरङ्गा अन्यां गुहां प्रति निर्गच्छति इव प्रतीयते स्ममार्गस्य प्रवेशद्वारस्य समीपं यावत् साहसं कुर्वन्तौ, कुमारौ अवगतवन्तौ यत् प्रकाशः महतः दीपात् आसीत्सः तेषां प्रति आसीत्, अन्यथा सुरङ्गा प्रबलप्रकाशेन आप्लाविता भविष्यति स्म ते दृष्टाः भविष्यन्ति स्म, परन्तु सः लघुं गुहापातं प्रति प्रबलं प्रकाशं प्रसारयति स्म यत्र षट् जनाः उपविष्टाः आसन्

गुहा रिक्ता आसीत्, परन्तु शिलामयायां भूमौ पेटिकाः विकीर्णाः आसन्, ताः आसनानि इव आसन्कुमारौ केवलं भीषणस्य दृश्यस्य झलकं दृष्टवन्तौ, छायामयान् आकृतिं , ततः तौ पृष्ठतः गतवन्तौ, यतः द्वौ जनौ तेषां प्रति आसन् तौ क्षणं चिन्तितवन्तौ यत् ते तान् दृष्टुं शक्तवन्तौ

तथापि, महतः दीपस्य प्रकाशः तेषां कृते किमपि दृष्टुं अशक्यं कृतवान्, यतः ते चलितवन्तः

कर्कशः स्वरः उक्तवान्

अद्य रात्रौ वयं तं महान्तं यानं निर्गमयितुं शक्नुमःक्लान्सी उक्तवान् यत् सः श्वः पुनः रङ्गं कर्तुं शक्नोति, सर्वं सुचारुं चेत् वयं तत् एकद्विदिवसयोः निर्गमयितुं शक्नुमः।”

सः तं कूपेयं विक्रेतुं अधिकं कालं गृहीतवान्।”

कुत्रचित् विघ्नः आसीत्सः चिन्तितवान् यत् गुप्तचराः तस्य स्थानं निरीक्षन्ते स्म, अतः सः किञ्चित्कालं नीचैः रहितव्यः आसीत्।”

सम्भवतः सर्वं सुचारुं अस्तिअहं तं निन्दामि यत् सः आवश्यकात् अधिकं जोखिमं गृह्णाति।”

मूषकाः!” इति अन्यः कश्चित् उक्तवान्। “सः कोऽपि जोखिमं गृह्णाति! वयं सर्वं सुचारुं कृतवन्तः, पुलिसाः अस्मान् संशयितवन्तः।”

क्लान्सी भिन्नः,” इति कर्कशस्वरः उक्तवान्। “सः विक्रयान्ते अस्ति, तत्र जोखिमं अस्तिएतानि यानानि चोरयितुं कठिनं नास्तिगुप्तचराः तानि ततः अन्वेष्टुं प्रयतन्ते, यतः ते जानन्ति यत् तत् निष्फलं भवेत्वयं तानि विक्रेतुं प्रयतामहे इति ते निरीक्षन्ते।”

क्लान्सी चतुरःसः यन्त्रसंख्या अपि दहतियदा एतानि यानानि तस्य हस्तात् निर्गच्छन्ति, तदा स्वामी अपि तानि चालयन् पहचानीयात्।”

वयं सर्वं सुचारुं कृतवन्तः, परन्तु वयं अत्यधिकं साहसं कर्तव्याःसम्पूर्णं ग्रामः उत्तेजितः अस्ति, यावत् वयं गच्छामः तावत् अधिकं जोखिमं गृह्णीमः।”

तत् सत्यम्तथापि, वयं अत्र यावत् सुरक्षिताः स्मः तावत् कोऽपि कः अपि एताः गुहाः जानाति।”

अस्माकं सौभाग्यम् यत् ते जानन्तियदि अहं जानीयाम्, तर्हि अहं तीरं यावत् मासानां रविवासरेषु चलित्वा अपि छिद्रं दृष्टवान् भवेयम्।”

त्वया अद्य रात्रौ सुन्दरं रोड्स्टरं प्राप्तम्।”

तत् शोररोडे द्विरात्रौ स्थापितम् आसीत्एतादृशं सुन्दरं यानं उपेक्षितुं लज्जाजनकम् आसीत्, अतः अहं तत् गृहीतवान्।”

एतादृश्यां रात्रौ कः अपि यानं तत्र स्थापयेत्? कः अपि आसीत् वा?”

कःचित्सम्भवतः चालकः मत्स्यं गृहीतुं गतवान्, वृष्टौ अवरुद्धः अभवत्, प्रत्यागतवान्अथवा यन्त्रे समस्या आसीत्।”

त्वयि तत् चालितम्, वा?”

निश्चयेनपरन्तु अहं यानानि चालयितुं शक्नोमि यदा अन्ये शक्नुवन्ति।”

त्वं यानं चालयितुं जानासि इति अहं वदामि।”

गुहायां कश्चित् कम्पः अभवत्

सः अधुना आगच्छति,” इति कश्चित् उक्तवान्

ततः कुमारौ परिचितां वाणीं श्रुतवन्तौ, या तयोः उत्साहं प्रेरितवती

तटः निर्विघ्नःत्वं तत् यानं निर्गमयितुं शक्नोसि, डैन्।”

इति गस् मोण्ट्रोजस्य वाणी आसीत्!


Standard EbooksCC0/PD. No rights reserved