अहं च मम धूमनलिका, द्वौ धूम्रशिरसौ जरठौ धूम्रपायिनौ, ग्रामे निवसामः। वयं, इत्यहं वदामि, प्राचीना अत्र निवासिनः; विशेषतः मम प्राचीना धूमनलिका, या प्रतिदिनं अधिकाधिकं निवसति।
यद्यपि अहं सदा वदामि, “अहं च मम धूमनलिका,” यथा कार्डिनल् वोल्सेय् अवदत्, “अहं च मम राजा,” तथापि अस्य अहंकारपूर्णस्य वचनस्य, यत्र अहं मम धूमनलिकायाः पूर्वं गच्छामि, इदं तथ्यैः समर्थ्यते; सर्वेषु विषयेषु, उक्तवाक्यं विना, मम धूमनलिका मम पूर्वं गच्छति।
तृणपार्श्वमार्गात् त्रिंशत् पादान्तरे, मम धूमनलिका—एका विशाला, स्थूला, जरठा हरि VIII इव धूमनलिका—सम्मुखं मम सर्वेषां च सम्पत्तीनां पूर्णं उत्तिष्ठति। पर्वतस्य उपरि स्थिता, मम धूमनलिका, यथा लार्ड् रोसेस्य राक्षसीयः दूरदर्शकः, मध्याह्नचन्द्रं प्रति ऊर्ध्वं प्रहर्तुं प्रेरितः, प्रथमं वस्तु यत् आगच्छन्तं यात्रिणं नयने गृह्णाति, न च अन्तिमं यत् सूर्यः अभिवादयति। मम धूमनलिका अपि मम पूर्वं ऋतूनां प्रथमफलानि गृह्णाति। हिमः तस्य शिरसि अस्ति यावत् मम शिरोवस्त्रे; प्रत्येकं वसन्ते, यथा कुहरे बीजवृक्षे, प्रथमाः शुकाः तत्र नीडानि निर्मान्ति।
किन्तु गृहान्तरे एव मम धूमनलिकायाः प्राधान्यं सर्वाधिकं प्रकटं भवति। यदा पश्चात्कक्षे, तस्य उद्देश्याय निर्धारिते, अहं मम अतिथीन् ग्रहीतुं तिष्ठामि (ये, मार्गे, अधिकं आगच्छन्ति, अहं अनुमानयामि, मम धूमनलिकां द्रष्टुं यथा माम्) तदा अहं न तावत् पूर्वं, यथा, कठोरं वदन्तु, मम धूमनलिकायाः पश्चात् तिष्ठामि, या एव सत्यं अतिथिः। न तु अहं विरोधं करोमि। मम श्रेष्ठाणां समक्षे, अहं आशां करोमि यत् मम स्थानं जानामि।
मम धूमनलिकायाः मम पूर्वं गमनस्य अभ्यासात्, केचन अपि मन्यन्ते यत् अहं सर्वथा एकेन दुःखदेन पश्चात्गामिना मार्गेण गतः अस्मि; संक्षेपेण, मम प्राचीनधूमनलिकायाः पश्चात् इतिवत् तिष्ठन्, अहं युगस्य अपि पश्चात् गतः अस्मि, यथा अन्येषु सर्वेषु अपि पश्चात्गामी। किन्तु सत्यं वक्तुं, अहं कदापि अतीव अग्रगामी जरठः न आसम्, न च यत् मम कृषिसमीपवासिनः अग्रहस्तं इति वदन्ति। नूनं ते अफवाः मम पश्चात्गामित्वे सत्याः, यत् अहं कदाचित् विचित्रेण विचरणप्रकारेण मम पृष्ठे हस्तौ कृत्वा गच्छामि। यथा मम सामान्यतः पश्चात्पङ्क्तौ सम्बन्धः, निश्चितं एतत्, अहं मम धूमनलिकायाः पश्चात् आगच्छामि—यत्, मार्गे, इदं क्षणं मम पूर्वं अस्ति—तत् च, कल्पने तथ्ये च उभयतः। संक्षेपेण, मम धूमनलिका मम श्रेष्ठा; मम श्रेष्ठा यत् अहं न जानामि कति शिरांसि स्कन्धांश्च; मम श्रेष्ठा अपि, यत् नम्रतया शूर्पकङ्कताभ्यां नमन्, अहं तस्य सेवां करोमि; तथापि सा कदापि सेवां न करोति, न च मम प्रति नमति; किन्तु, यदि किमपि, तस्य निवासेषु, अपरं मार्गं प्रति प्रवणं भवति।
मम धूमनलिका अत्र महान् सेनापतिः—एकं महत् प्रभावशालि वस्तु, न केवलं भूदृश्यस्य, अपि तु गृहस्य; यस्य गृहस्य अन्यत् सर्वं, प्रत्येकं स्थापत्यव्यवस्थायां, यथा शीघ्रं प्रकटं भविष्यति, अत्यन्तं स्पष्टं प्रकारेण, मम आवश्यकतानां न, अपि तु मम धूमनलिकायाः, या अन्येषु वस्तुषु, गृहस्य मध्यं स्वयं गृह्णाति, मम प्रति विचित्राणि छिद्राणि कोणांश्च त्यक्त्वा।
किन्तु अहं च मम धूमनलिका व्याख्यातव्यौ; यतः वयं उभौ अतीव स्थूलौ, वयं विस्तारं कर्तुं आवश्यकता भविष्यति।
तेषु गृहेषु ये निश्चितं द्विगृहाः—यत्र मध्ये प्रकोष्ठः अस्ति—तत्र अग्निस्थानानि सामान्यतः विपरीतपार्श्वेषु भवन्ति; यतः यदा गृहस्य एकः सदस्यः उत्तरभित्तेः एकस्मिन् कोणे निर्मिते अग्नौ स्वयं तापयति, तदा अन्यः सदस्यः, पूर्वस्य स्वस्य भ्राता, दक्षिणभित्तेः एकस्मिन् अग्निस्थाने अग्निं प्रति पादौ धारयति—द्वौ एवं पृष्ठे पृष्ठे उपविशतः। किम् इदं शोभनम्? किमपि पुरुषं प्रति प्रस्तुतं यः उचितं भ्रातृभावं धारयति। किम् इदं किञ्चित् रुष्टं प्रतीतिं न करोति? किन्तु अतीव सम्भाव्यं यत् धूमनलिकानिर्माणस्य अस्य प्रकारः कस्यचित् स्थापत्यस्य कलहप्रियपरिवारस्य दुःखेन उत्पन्नः।
ततः पुनः, प्रायः प्रत्येकं आधुनिकं अग्निस्थानं स्वस्य पृथक् धूममार्गं धारयति—पृथक् सम्पूर्णतः, अग्निस्थानात् धूमनलिकाशिखरं यावत्। अल्पतमं तादृशी व्यवस्था इष्टा मन्यते। किम् इदं अहंकारपूर्णं, स्वार्थपूर्णं न प्रतीयते? किन्तु अधिकं, सर्वे एते पृथक् धूममार्गाः, स्वस्य स्वतन्त्रप्रस्तरनिर्माणस्थापनानां स्थाने, अथवा गृहस्य मध्ये एकस्मिन् संघीयसङ्ग्रहे समूहीकृतानां स्थाने—इत्यस्य स्थाने, अहं वदामि, प्रत्येकः धूममार्गः गुप्तं भित्तिषु मधुकोशवत् निर्मितः; यतः एताः अन्तिमाः इह तत्र, अथवा प्रायः कुत्रापि, विश्वासघातकतया खोलाः, तथा, अधिकाधिकं दुर्बलाः। निश्चितं अस्य धूमनलिकानिर्माणप्रकारस्य मुख्यं कारणं स्थानस्य अर्थोपार्जनं। नगरेषु, यत्र भूमिखण्डाः इङ्गुलेन विक्रीयन्ते, विशालधूमनलिकायाः निर्माणाय अल्पं स्थानं शेषं भवति; तथा, यथा अधिकांशं कृशाः पुरुषाः, ये सामान्यतः दीर्घाः, तथा तादृशेषु गृहेषु, यत् विस्तारे अभावः, तत् उच्चतायां पूरितं भवेत्। इदं टिप्पणी अनेकेषु अतीव स्टाइलिशेषु निवासेषु अपि सत्यं भवति, ये अतीव स्टाइलिशैः सज्जनैः निर्मिताः। तथापि, यदा सः स्टाइलिशः सज्जनः, फ्रान्सस्य लुई ले ग्राण्ड्, स्वस्य प्रियायाः मेडम डे मेन्टेनन् प्रति एकं प्रासादं निर्मातुं इच्छति, सः तं एकतलं उच्चं निर्मितवान्—वस्तुतः कुटीरप्रकारेण। किन्तु तदा, कथं असामान्यं चतुष्कोणं, विशालं, विस्तृतं—क्षैतिजं एकरं, न ऊर्ध्वं। एषः प्रासादः, यः स्वस्य एकतलस्य वैभवेण लाङ्गडोक् मार्बलेन, वर्सायस्य उद्याने, अद्यापि अस्ति। कोऽपि पुरुषः एकं चतुष्कोणपादं भूमेः क्रीत्वा स्वतन्त्रतास्तम्भं तत्र स्थापयितुं शक्नोति; किन्तु एकस्य राज्ञः आवश्यकता भवति यत् सम्पूर्णं एकरं महान् त्रियान्नन् प्रति निर्धारयेत्।
किन्तु अधुना भिन्नं भवति; तथा च, यत् आवश्यकतायां उत्पन्नं, तत् गर्वे आरूढं। नगरेषु उच्चगृहनिर्माणे महान् स्पर्धा अस्ति। यदि एकः सज्जनः स्वस्य गृहं चतुस्तलं उच्चं निर्माति, तथा अन्यः सज्जनः समीपे आगच्छति पञ्चतलं उच्चं निर्माति, तदा पूर्वः, तेन प्रकारेण अधः न द्रष्टुं, तत्क्षणं स्वस्य स्थापत्यं आह्वयति पञ्चमं षष्ठं च तलं पूर्वचतुस्तलस्य उपरि स्थापयति। तथा, यावत् सज्जनः स्वस्य आकांक्षां प्राप्नोति, यावत् सः सायंकाले मार्गे चोरित्वा गच्छति स्वस्य षष्ठतलं पार्श्ववासिनः पञ्चमतलात् अधिकं उच्चं इति पश्यति—यावत् तदा सः स्वस्य विश्रामं प्रति सन्तोषेण गच्छति।
एते जनाः, मम मते, पर्वतान् पार्श्ववासिनः आवश्यकाः, एतस्य उच्चगमनस्य स्पर्धात्मकस्य अहंकारस्य निष्कासनाय।
यदि, मम गृहं अतीव विस्तृतं, न तु अतीव उच्चं, इति विचार्य, उक्तेषु किमपि स्वार्थपूर्णं वादं इव प्रतीयेत, यथा अहं सामान्यप्रस्तावस्य आवरणे स्वयं आच्छादयामि, चतुरतया तस्य अधः मम व्यक्तिगतं अहंकारं कण्डूयितुं, तादृशः भ्रमः मम स्पष्टं स्वीकरणे नश्येत्, यत् मम एल्डरदलदस्य समीपस्था भूमिः गतमासे दशडॉलरप्रति एकरं विक्रीता, तथा च तस्मिन् अपि एकः उत्कटक्रयः इति मन्यते; यतः विस्तृतगृहेभ्यः अत्र प्रचुरं स्थानं, सस्तं च। नूनं इतिसस्तं—मृत्तिकासस्तं—भूमिः, यत् अस्माकं एल्मवृक्षाः तस्यां मूलानि प्रसारयन्ति, तथा च तस्यां महत् शाखाः प्रसारयन्ति, अत्यन्तं उदारं निर्लज्जं च प्रकारेण। अस्माकं सर्वाः अपि फसलाः, अपि मटराः शलजमं च, विस्तारेण वपन्ति। अस्माकं मध्ये एकः कृषकः, यः स्वस्य विंशत्येकरक्षेत्रे विचरन्, तत्र तत्र अङ्गुलीं प्रवेशयन्, एकं सर्षपबीजं निक्षिपेत्, सः कृपणः, संकीर्णमनसः कृषकः इति मन्यते। नदीतृणभूमिषु दण्डेलियनाः, पर्वतमार्गेषु च फॉरगेट-मी-नॉट्स्, तान् त्वं तत्क्षणं पश्यसि यत् ते स्थानस्य अर्थोपार्जने न नियोजिताः। किञ्चित् ऋतुषु, अस्माकं राई इह तत्र एकः शूलः, एकाकी यथा गिर्जास्तम्भः, उद्भवति। सा स्वयं न संकुचयति यत्र सा जानाति यत् तत्र इतिस्थानं अस्ति। जगत् विशालं, जगत् सर्वं अस्माकं पूर्वं अस्ति, इति राई वदति। तृणानि अपि, आश्चर्यं यत् ते कथं प्रसारन्ते। तेषां निरोधः नास्ति—अस्माकं किञ्चित् चरागाहाः तृणानां एकप्रकारस्य अल्सेशिया इव। तृणं प्रति, प्रत्येकं वसन्ते तत् कोस्सुथस्य उत्थानं इव यत् सः जनानां इति वदति। पर्वताः अपि, तेषां नियमितं शिविरसभा। तस्यैव कारणात्, तस्यैव सर्वपर्याप्तस्थानात्, अस्माकं छायाः मार्चन्ति प्रतिमार्चन्ति च, स्वस्य विविधाः अभ्यासाः निपुणाः च क्रियाः कुर्वन्ति, यथा पुरातनं साम्राज्यरक्षकं चम्प्स् डे मार्स् इति। पर्वतानां प्रति, विशेषतः यत्र मार्गाः तान् छिन्दन्ति, अस्माकं विविधनगराणां पर्यवेक्षकाः सर्वान् सम्बद्धान् सूचितवन्तः, यत् ते आगच्छित्वा तान् खनित्वा नेष्टुं शक्नुवन्ति, न च एकं सेंटं दातव्यं, न तु कृष्णजम्बीराणां चयनस्य अधिकारस्य प्रति। अस्माकं मध्ये यः अज्ञातः पुरुषः अत्र निहितः, अस्माकं मध्ये कः उदारहृदयः भूस्वामी तस्मै षट्पादं शिलातृणभूमिं दातुं कृपणः?
तथापि, सर्वतः, अस्माकं भूमिः सस्ता, तथा च अतीव पादैः पीडिता, अहं एकः तस्यां गर्वं करोमि यत् तस्यां किम् उत्पद्यते; तथा च मुख्यतः तस्य त्रयः महान् सिंहाः—महान् ओक्, ओग् पर्वतं, मम धूमनलिका च।
अत्र बहवः गृहाः एकार्धमात्रं उच्चाः सन्ति; केचन द्विमात्रं अतिक्रामन्ति। यस्मिन् गृहे अहं च मम धूमनालिका च निवसामः, तस्य विस्तारः तस्य उच्चतायाः द्विगुणः अस्ति, आधारतः प्रति छादनपर्यन्तम्—यत् तस्य मुख्यं विषयं महत्त्वं दर्शयति—अपि च दर्शयति यत् अस्मिन् गृहे, अस्मिन् देशे च सामान्यतः, अस्माकं द्वयोः अपि प्रशस्तः स्थानः अस्ति, अतिरिक्तः च।
पुरातनस्य गृहस्य आधारः काष्ठस्य अस्ति—यत् धूमनालिकायाः दृढतां अधिकं प्रकटयति, या ईष्टकानां अस्ति। यथा च महान्तः कलात्मकाः कीलाः, ये तक्षणपट्टान् बध्नन्ति, ते अधुना अप्रचलिताः सन्ति, तथा च धूमनालिकायाः भित्तिषु महान्तः ईष्टकाः। धूमनालिकायाः वास्तुकारः खुफुस्य पिरामिडं पुरतः अकरोत्; यतः, तस्य प्रसिद्धं संरचनानन्तरं, तस्य आकृतिः कृता, केवलं तस्य शिखरं प्रति ह्रासस्य मात्रा अत्यल्पा अस्ति, तथा च तत् छिन्नम् अस्ति। गृहस्य निश्चितमध्यात् तत् तलगृहात् उद्गच्छति, प्रत्येकं तलं प्रति, यावत्, चतुःपादवर्गं भूत्वा, छादनस्य शिखरात् जलं विभिद्य, अंकुशमस्तकस्य तिमिः इव, तरङ्गस्य शिखरात् निर्गच्छति। बहवः जनाः तु, तस्य भागं, निर्मितं वेधशालां प्रति उपमयन्ति।
तस्य विशिष्टं रूपं छादनस्य उपरि स्पृशति सूक्ष्मं क्षेत्रम्। कथं अहं प्रकटयामि यत्, यतः बहुवर्षेभ्यः पूर्वं पुरातनस्य गृहस्य मूलं छादनं अतीव स्रावितं अभवत्, एकः अस्थायी स्वामी काष्ठकर्मिणां समूहं नियुक्तवान्, तेषां महद्भिः आरापरिवर्तकैः, पुरातनं छादनं पूर्णतः छेदयितुं गतः। तत् गतं, तस्य सर्वैः पक्षिणां नीडैः, गवाक्षैः च। तत् आधुनिकेन छादनेन प्रतिस्थापितं, यत् रेलमार्गस्य काष्ठगृहाय अधिकं उपयुक्तं, पुरातनस्य ग्राम्यस्य सज्जनस्य निवासाय न। एतत् कर्म—संरचनां पञ्चदशपादान् न्यूनीकृत्य—धूमनालिकायां प्रभावः महतां वसन्तजलोच्छ्वासानां पतनस्य इव आसीत्। तत् धूमनालिकायाः सर्वतः असामान्यं न्यूनं जलं अवशिष्टवान्—तस्य रूपं न्यूनीकर्तुं, सः एव व्यक्तिः इदानीं धूमनालिकायाः पञ्चदशपादान् छेदयितुं प्रवृत्तः, मम राजकीयां पुरातनीं धूमनालिकां वस्तुतः शिरश्छेदं कृत्वा—एतत् राजहत्याकर्म, यत् यदि न स्यात् तस्य पक्षिपालकः व्यवसायेन, तथा च तादृशैः ग्रीवावेष्टनैः कठिनीकृतः, तर्हि सः पूर्वस्वामी क्रॉमवेल् सह समानं शवयानेन इतिहासे गच्छेत्।
तस्य पिरामिडाकारत्वात्, धूमनालिकायाः न्यूनीकरणं तस्य छिन्नशिखरं अत्यधिकं विस्तारितवान्। अत्यधिकं, अहं वदामि, केवलं तेषां मतानुसारं येषां नेत्रं चित्रविचित्रं प्रति न अस्ति। किं मम चिन्ता, यदि, अज्ञात्वा यत् मम धूमनालिका, अस्मिन् स्वतन्त्रदेशस्य स्वतन्त्रः नागरिकः, स्वस्य स्वतन्त्राधारे स्थिता अस्ति, जनाः तां गच्छन्तः, आश्चर्यं कुर्वन्ति यत् एतादृशः ईष्टकागारः, इति यत् ते वदन्ति, केवलं जोष्टैः राफ्टरैः च कथं धार्यते? किं मम चिन्ता? अहं यात्रिणे स्विचेलस्य पात्रं ददामि, यदि सः इच्छति; किं तु अहं तस्मै मधुरं स्वादं प्रदातुं बद्धः अस्मि? संस्कृतमनसां जनाः मम पुरातने गृहे धूमनालिकायां च शोभनं पुरातनं हस्तिशिरः द्रष्टुं शक्नुवन्ति।
सर्वे संवेदनशीलहृदयाः मयि सहानुभूतिं करिष्यन्ति यत् अहं इदानीं वक्तुं प्रवृत्तः अस्मि। पूर्वोक्तः शल्यक्रियया, आवरणस्य अधः स्थितः धूमनालिकायाः भागः खुले वायौ आनीतः, यः आवृतः एव स्थातुं इच्छति स्म, तथा च वातावरणीयईष्टकानां निर्मितः न आसीत्। फलतः, धूमनालिका, सशक्तं स्वभावं यद्यपि धारयति, तथापि तादृशात् नग्नात् प्रदर्शनात् अल्पं न पीडिता; तथा च स्वयं वातावरणानुकूलं कर्तुं असमर्था, शीघ्रं एव पतितुं आरब्धा—मसूरिकासदृशानि चिह्नानि दर्शयन्ती। ततः यात्रिणः, मम मार्गं गच्छन्तः, शिरः कम्पयन्तः, हसन्तः; "पश्यत एतत् मोमनासिकं—कथं विलीयते!" किं तु किं मम चिन्ता? ते एव यात्रिणः समुद्रं पारं गच्छेयुः केनिल्वर्थं विलयमानं द्रष्टुं, तथा च अत्युत्तमं कारणं: यत् सर्वेषां चित्रविचित्रकलाकाराणां मध्ये, क्षयः श्रेष्ठः अस्ति—अहं वदामि, लताम्। वस्तुतः, अहं बहुधा चिन्तितवान् यत् मम पुरातनाय धूमनालिकायाः उचितं स्थानं लतावृते पुरातनं इङ्ग्लैण्ड् अस्ति।
व्यर्थं मम पत्नी—यत् सम्भाव्यं गूढं उद्देश्यं शीघ्रं एव प्रकटिष्यते—गम्भीरतया अवगमयत्, यत् यदि किमपि न कृतं, शीघ्रं च, वयं भूमौ दग्धाः भवेम, पूर्वोक्तानां चिह्नितानां भागानां छिद्रैः, यत्र धूमनालिका छादनेन संयुक्ता अस्ति। "पत्नि," अहं अवदम्, "मम गृहं दग्धं भवेत्, अपेक्षया मम धूमनालिका न्यूनीकृता भवेत्, यद्यपि केवलं किञ्चित् पादान्। ते तां मोमनासिकं इति वदन्ति; अतीव उत्तमम्; मम उत्तमस्य नासिकां स्प्रष्टुं न अहं।" परन्तु अन्ते गृहे ऋणं धारयिता व्यक्तिः मम प्रति पत्रं प्रेषितवान्, स्मारयन् यत्, यदि मम धूमनालिका तस्य रोगिणः अवस्थायां स्थातुं अनुमता, तर्हि मम बीमापत्रं निरर्थकं भवेत्। एषः संकेतः उपेक्षितुं न शक्यते। सर्वत्र, चित्रविचित्रं धनविचित्रं प्रति नमति। ऋणदाता न चिन्तितवान्, परन्तु ऋणग्राही चिन्तितवान्।
ततः अन्या क्रिया कृता। मोमनासिकं नीतं, नूतनं च स्थापितं। दुर्भाग्यवशात् अभिव्यक्त्यर्थम्—तिर्यग्दृष्टिः राजमिस्त्रिणा स्थापितं, यः तदा तस्य पार्श्वे दुःखं अनुभवन् आसीत्—नूतनं नासिकं किञ्चित् वक्रं स्थितं, तस्य दिशायाम्।
एकस्य तु वस्तुनः, अहं गर्वितः अस्मि। नूतनस्य भागस्य क्षैतिजपरिमाणाः न्यूनीकृताः न सन्ति।
धूमनालिका छादने यावत् महती दृश्यते, तत् तस्य अधः विशालतायाः किमपि न अस्ति। तलगृहे तस्य आधारे, तत् निश्चितं द्वादशपादवर्गं अस्ति; तथा च निश्चितं चतुःशतचतुश्चत्वारिंशत् पृष्ठीयपादान् आच्छादयति। धूमनालिकायाः भूमेः एतावत् महत् आवंटनं, तथा च अस्मै भूमेः एतावत् महान् भारः! वस्तुतः, तत् केवलं यतः अहं च मम धूमनालिका तस्य पुरातनस्य भारस्य भागं न आस्ताम्, यत् सः दृढः फेरीवालः, पुरातनः एटलस्, स्वस्य भारं प्रति एतावत् धैर्येण स्थातुं समर्थः अभवत्। दत्तानि परिमाणानि कदाचित् अतिशयोक्तिपूर्णानि प्रतीयन्ते। परन्तु, गिल्गालेषु तेषां शिलानां इव, याः जोशुयः यर्दनं पारितवान् इति स्मारकाय स्थापितवान्, किं मम धूमनालिका अद्यापि स्थिता न अस्ति?
अहं बहुधा मम तलगृहं गच्छामि, तत् विशालं चतुष्कोणं राजमिस्त्रिकं सावधानं परीक्षे। अहं दीर्घं तिष्ठामि, तत् चिन्तयामि, तत् च आश्चर्यं करोमि। तस्य द्रुविदिकं रूपं अस्ति, तलगृहे तत्र गहने, यस्य बहवः तोरणमार्गाः, दूरस्थाः अंधकारगह्वराः च, आदिमानां वनानां गहनानां अंधकारं आर्द्रतां च स्मारयन्ति। एतत् कल्पना मयि एतावत् प्रबलं चोरितवती, धूमनालिकायाः विषये अहं एतावत् गभीरं आश्चर्यं अनुभवन् आसम्, यत् एकदा—यदा अहं मम मनसः अल्पं बहिः आसम्, इदानीं मन्ये—उद्यानात् फालं आनीय, अहं कार्यं प्रारभे, आधारं परितः खननं, विशेषतः तस्य कोणेषु, अस्पष्टतया स्वप्नैः प्रेरितः यत् तस्मिन् अतीते दिने, यदा सर्वं एतत् अंधकारं, स्वर्गस्य प्रकाशः प्रविष्टवान्, यदा राजमिस्त्रिणः आधारशिलाः स्थापितवन्तः, सम्भवतः आगस्तमासस्य सूर्यातापेन स्वेदमानाः, वा मार्चमासस्य वातावरणेन आहताः। मम मन्दं फालं प्रयुज्य, कथं मम पीडितः अभवम् तेन अशिष्टेन व्यवधानेन यत् एकः पार्श्ववासी, मया सह किमपि व्यवहारं कर्तुं आगतः, मम विषये ज्ञात्वा यत् अहं अधः अस्मि, अवदत् यत् अहं उपरि आगन्तुं बाध्यः न अस्मि, परन्तु सः मम पार्श्वे गच्छेत्; तथा च औपचारिकतां विना, मम पूर्वसूचनां विना च, अकस्मात् मां तलगृहे खनन्तं दृष्टवान्।
"स्वर्णं खनन्तः, महोदय?"
"न, महोदय," अहं उत्थाय उक्तवान्, "अहं केवलम्—अहम्!—केवलम्—अहं वदामि यत् अहं केवलं खननं करोमि—मम धूमनालिकां परितः।"
"आह, मृदं शिथिलीकुर्वन्, तस्य वृद्धिं कर्तुम्। भवतः धूमनालिकां, महोदय, भवान् अत्यल्पं मन्यते, इति मन्ये; अधिकं विकासं आवश्यकं, विशेषतः शिखरे?"
"महोदय!" अहं फालं त्यक्त्वा उक्तवान्, "व्यक्तिगतं मा कुरुत। अहं च मम धूमनालिका—"
"व्यक्तिगतम्?"
"महोदय, अहं एतां धूमनालिकां राजमिस्त्रिकायाः समूहात् अधिकं व्यक्तित्वं प्रति पश्यामि। एतत् गृहस्य राजा अस्ति। अहं केवलं सहनशीलः अधीनः च अस्मि।"
वस्तुतः, अहं न अनुमन्ये यत् कश्चित् उपहासः मम धूमनालिकायाः विषये क्रियेत; तथा च पुनः कदापि मम आगन्तुकः तस्य उल्लेखं मम श्रवणे कृतवान्, किमपि प्रशंसां विना। एतत् सम्माननीयं विचारं अर्हति। तत्र तत् स्थितं, एकाकी—दशधूममार्गाणां समितिः न, परन्तु, रूसदेशस्य पवित्रस्य सम्राजः इव, एकः स्वेच्छाचारी।
मम अपि कदाचित् तस्य परिमाणं अविश्वसनीयं प्रतीयते। सः तावत् महान् न दृश्यते—न, नैव गृहाधारे। केवलं नेत्रेण तस्य महत्त्वं अपूर्णरूपेण एव ग्रहीतुं शक्यते, यतः एककालं एकैव दिशा ग्रहीतुं शक्यते; च तस्याः दिशायाः द्वादशपादमितिः एव प्रस्तुतुं शक्यते। परं तु प्रत्येकं अन्या दिशा अपि द्वादशपादमितिः एव; च समग्रं वर्गाकारं भवति, च द्वादशगुणितं द्वादश चतुर्दशशतं चतुःषष्टिः भवति। एवं, अस्य धूमनालस्य महत्त्वस्य सम्यक् बोधः उच्चगणितस्य किञ्चित् प्रक्रियया एव प्राप्तुं शक्यते, यथा नक्षत्राणां आश्चर्यजनकानां दूरतायाः गणनं भवति।
अवश्यं वक्तव्यं नास्ति यत् मम गृहस्य भित्तयः अग्निस्थानैः सर्वथा मुक्ताः सन्ति। तानि सर्वाणि मध्ये—एकस्मिन् महान् मध्यवर्तिनि धूमनाले सम्मिलितानि सन्ति, यस्य चतुर्षु पार्श्वेषु अग्निस्थानानि सन्ति—द्विस्तराणि अग्निस्थानानि—यतः, शीतकालस्य रात्रौ, विविधेषु कक्षेषु, मम कुटुम्बं अतिथयः च स्वयं तापयन्तः सन्ति, शयनात् पूर्वं, तदा, यद्यपि ते तदा तथा न चिन्तयन्ति, तेषां सर्वेषां मुखानि परस्परं दृश्यन्ते, हा, तेषां सर्वेषां पादाः एकं केन्द्रं प्रति निर्दिशन्ति; च, शयनेषु शयनं कुर्वन्तः सन्ति, ते सर्वे एकं उष्णं धूमनालं परितः शेरते, यथा इरोक्वोइस् इण्डियनाः वनेषु, तेषां एकस्य अङ्गारसमूहस्य परितः। यथा च इण्डियनानां अग्निः न केवलं तेषां सुखाय भवति, अपि तु वृकान् अन्यान् च क्रूरान् प्राणिनः अपि दूरं करोति, तथा मम धूमनालः, तस्य उच्चस्थितः धूमः, नगरात् चोरान् दूरं करोति—कः चोरः वा हन्ता साहसेन प्रवेष्टुं शक्नुयात् यस्य धूमनालात् एवं निरन्तरं धूमः निर्गच्छति—यत् यदि गृहस्थाः न चलन्ति, तथापि अग्नयः चलन्ति, च सतर्कतायां दीपाः सहजेन प्रज्वलिताः भवितुं शक्यन्ते, मुस्केटानां च उल्लेखः न करणीयः।
परं यावत् धूमनालः गम्भीरः अस्ति—हा, महान् उच्चः वेदीः अस्ति, रोमस्य पोपस्य सर्वेषां कार्डिनलानां पुरतः उच्चमिस्सायाः उत्सवाय योग्यः—तथापि अस्मिन् संसारे किं पूर्णं अस्ति? कैयस् जूलियस् सीजरः, यदि सः अत्यधिकः महान् न भवेत्, तर्हि ब्रूटस्, कैसियस्, एण्टोनी, च अन्ये अधिकाः महान्तः भवेयुः इति वदन्ति। मम धूमनालः, यदि सः तावत् महान् न भवेत्, मम कक्षाः विशालतराः भवेयुः। कति वारं मम पत्नी मां शोकपूर्वकं अवदत् यत् मम धूमनालः, इङ्ग्लिश् अरिष्टोक्रेसी इव, तस्य परितः संकुचितं छायां करोति। सा अवदत् यत् अनन्ताः गृहसम्बद्धाः असुविधाः उत्पद्यन्ते—विशेषतः धूमनालस्य दृढस्य मध्यस्थस्य स्थानात्। तस्याः मुख्यं आक्षेपः अस्ति यत् सः मध्ये तिष्ठति यत्र उत्तमः प्रवेशमण्डपः भवितव्यः आसीत्। सत्यं तु, गृहे कोऽपि मण्डपः नास्ति—केवलं किञ्चित् वर्गाकारं प्रवेशस्थानं, यदा विशालात् मुखद्वारात् प्रविशति। पर्याप्तं विशालं प्रवेशस्थानं, अहं स्वीकरोमि, परं मण्डपस्य गौरवं न प्राप्नोति। अधुना, यतः मुखद्वारं गृहस्य मुखस्य मध्ये एव अस्ति, अन्तः तत् धूमनालं प्रति अभिमुखं भवति। वस्तुतः, प्रवेशस्थानस्य विपरीतं भित्तिः धूमनालेन एव निर्मितं भवति; च अतः—धूमनालस्य क्रमशः संकुचनात्—तत् द्वादशपादमितेः अल्पं न्यूनं भवति। अस्य भागे धूमनालं आरोहति, मुख्यः सोपानः—यः त्रिभिः तीव्रैः वक्रैः, च त्रिभिः लघुप्रवेशस्थानैः, द्वितीयतलं प्रति आरोहति, यत्र, मुखद्वारस्य उपरि, किञ्चित् संकीर्णं गैलरी भवति, द्वादशपादमितेः अल्पं, यत् द्वयोः पार्श्वयोः कक्षान् प्रति नयति। एषा गैलरी, निश्चयेन, रेलिंगेन युक्ता भवति; च, सोपानान्, च तानि सर्वाणि प्रवेशस्थानानि, च मुख्यं तलस्थं प्रवेशस्थानं, अधः दृष्ट्वा, किञ्चित् संगीतकाराणां बाल्कनी इव प्रतीयते, कस्यचित् प्राचीनस्य आनन्दस्य गृहे, एलिजाबेथकालीनसमये। किं अहं एकं दौर्बल्यं वदामि? अहं तत्र जालानि पालयामि, च बहुवारं बिड्डीं तेषां झाडनस्य क्रियायां निवारयामि, च मम पत्न्या पुत्रीभिः च बहुवारं विवादं करोमि।
अधुना, छतं, यथा वक्तुं शक्यते, यत्र गृहं प्रविशति, सः छतं, वस्तुतः, द्वितीयतलस्य छतं भवति, न प्रथमतलस्य। अत्र द्वे तले एकं कृतं सन्ति; यतः एतं वक्रं सोपानं आरोहति, त्वं कस्यचित् उच्चस्तम्भस्य, वा दीपगृहस्य, आरोहणं करोषि इव प्रतीयसे। द्वितीये प्रवेशस्थाने, धूमनालस्य मध्ये, एकं गूढं द्वारं भवति, यत् एकं गूढं कोष्ठं प्रति प्रवेशं करोति; च अत्र अहं गूढानि मधुराणि पेयानि रक्षामि, चयनस्य गूढस्य स्वादेन युक्तानि, धूमनालस्य कोमलस्य उष्णतायाः निरन्तरस्य पोषणात् सूक्ष्मस्य परिपक्वतायाः च कारणात् तथा कृतानि। वाइनानां कृते तत् इण्डियास् यात्रायाः अपेक्षया श्रेष्ठं भवति; मम धूमनालः स्वयं उष्णकटिबन्धः। नवम्बरमासस्य दिने मम धूमनालस्य समीपे एकः आसनः रोगिणः कृते क्यूबायां दीर्घकालं व्यतीतं कर्तुं इव श्रेष्ठः भवति। बहुवारं अहं चिन्तयामि यत् द्राक्षाः मम धूमनालस्य समीपे परिपक्वाः भवेयुः। मम पत्न्याः जेरानियमाः कथं तत्र कलिकाः करोन्ति! डिसेम्बरमासे कलिकाः करोन्ति। तस्याः अण्डानि अपि—धूमनालस्य समीपे न रक्षितुं शक्यन्ते, अण्डजननस्य कारणात्। हा, मम धूमनालः उष्णं हृदयं धारयति।
कति वारं मम पत्नी मां तस्याः प्रस्तावितस्य महतः प्रवेशमण्डपस्य विषये अवदत्, यः धूमनालं सम्पूर्णं भित्त्वा, गृहस्य एकस्मात् अन्तात् अन्यं अन्तं प्रति नेतव्यः आसीत्, च सर्वान् अतिथीन् तस्य उदारस्य विशालतायाः द्वारा आश्चर्यचकितान् कर्तुम्। “परं, पत्नि,” अहं अवदम्, “धूमनालः—धूमनालं चिन्तयतु: यदि त्वं आधारं नाशयसि, तर्हि किं उपरिसंरचनां धारयिष्यति?” “ओह्, तत् द्वितीयतले विश्रामं करिष्यति।” सत्यं तु, स्त्रियः वास्तुशास्त्रस्य वास्तविकतायाः विषये प्रायः किमपि न जानन्ति। तथापि, मम पत्नी स्वस्य प्रवेशान् विभाजनान् च चालयितुं वदति आसीत्। सा बहून् दीर्घान् रात्रिन् स्वस्य योजनाः विस्तारयन्ती व्यतीतवती; कल्पनायां स्वस्य प्रशंसितं मण्डपं धूमनालं भित्त्वा निर्माति, यथा तस्य उच्चं महत्त्वं केवलं सोरेल्-टॉपस्य एकं शूलं भवेत्। अन्ते, अहं कोमलतया तां स्मारितवान् यत्, यावत् सा तत् न मन्यते, धूमनालः एकं तथ्यं आसीत्—एकं गम्भीरं, स्थूलं तथ्यं, यत् तस्याः सर्वासु योजनासु पूर्णरूपेण चिन्तनीयं भवेत्। परं एतत् बहु उपयोगि न आसीत्।
अत्र, तस्याः अनुमतिं विनयेन याचमानः, अहं मम एतस्याः उद्यमशीलायाः पत्न्याः विषये किञ्चित् वक्तुं इच्छामि। यद्यपि वयसि मम इव प्रायः वृद्धा अस्ति, आत्मनि सा मम लघुसोरेल् घोटकी ट्रिगर् इव युवा अस्ति, या मां गतशरदि अधः पातितवती। यत् आश्चर्यजनकं अस्ति, यद्यपि सा वातरोगस्य कुटुम्बात् आगच्छति, सा सरलं यथा चीडवृक्षः, कदापि कस्यापि पीडायाः अनुभवं न करोति; यदा अहं सायटिकायाः पीडितः अस्मि, तदा अहं कस्यचित् वृद्धस्य सेवफलवृक्षस्य इव विकलः भवामि। परं तस्याः दन्तपीडा अपि नास्ति। तस्याः श्रवणस्य विषये—अहं धूलियुक्तेषु पादुकेषु गृहं प्रविशामि, च सा अट्टिकायाम्। च तस्याः दृष्टेः विषये—बिड्डी, गृहसेविका, अन्येषां गृहसेविकानां वदति यत् तस्याः स्वामिनी प्यूटर् प्लेटेन आच्छादितं स्थानं सीधं द्रक्ष्यति, यत् तत् गोपयितुं उद्देश्येन स्थापितं भवति। तस्याः शक्तयः तस्याः अङ्गानां इन्द्रियाणां च इव सजगाः सन्ति। मम पत्न्याः मूर्च्छायाः मरणस्य कोऽपि भयः नास्ति। वर्षस्य दीर्घतमायां रात्रौ अहं तां जागरितां ज्ञातवान्, श्वः दिनस्य योजनां चिन्तयन्तीम्। सा स्वाभाविकः योजनाकारः अस्ति। सूक्तिः, “यत् किमपि अस्ति, तत् सम्यक् अस्ति,” तस्याः नास्ति। तस्याः सूक्तिः अस्ति, यत् किमपि अस्ति, तत् असम्यक् अस्ति; च किमपि अधिकं, तत् परिवर्तनीयं भवेत्; च किमपि अधिकं, तत् तत्क्षणं परिवर्तनीयं भवेत्। मम इव निद्रालुस्य स्वप्नद्रष्टुः पत्न्याः कृते भयंकरा सूक्तिः, यः सप्तमदिनान् विश्रामदिनान् इव पूजयामि, च श्रमस्य साब्बाटिकल् भयात्, सप्ताहस्य दिने, कार्यरतं पुरुषं द्रष्टुं न इच्छन्, एकं चतुर्थांशं मीलं परितः गच्छामि।
यत् मैचाः स्वर्गे निर्मिताः भवन्ति, भवेत्, परं मम पत्नी पीटर् द ग्रेट्, वा पीटर् द पाइपर् इव पत्नी भवेत्। कथं सा तस्य एकस्य विशालस्य अव्यवस्थितस्य साम्राज्यस्य व्यवस्थां करिष्यति, च अन्यस्य कृते अथकं परिश्रमेण पिकल्ड् पेपर्स् चयनं करिष्यति।
परं सर्वाधिकं आश्चर्यजनकं तत् अस्ति यत् मम पत्नी स्वस्य अन्तस्य विषये न चिन्तयति। तस्याः यौवनस्य अविश्वासः, मृत्योः सरलस्य सिद्धान्तस्य, च अधिकं सरलस्य तथ्यस्य विषये, प्रायः ख्रीष्टीयः न प्रतीयते। वयसि प्रवृद्धा, यत् सा जानाति यत् सा भवितव्या, मम पत्नी चिन्तयति यत् सा अनन्तं प्रवर्धिष्यते, च अनन्तं अक्षयः भविष्यति। सा वृद्धावस्थायां न विश्वसिति। मम्रेस्य मैदाने तस्य विचित्रस्य वचनस्य विषये, मम वृद्धा पत्नी, अब्राहाम् इव न, स्वयं हसन्ती न आसीत्।
न्यायं करोतु यत् मम कृते, यः मम धूमनालस्य सुखदायकायां छायायां उपविश्य, मम सुखदायकं पाइपं धूम्रपानं कुर्वन्, मम पादयोः राखः अप्रियः न, च मम मुखे राखः अप्रियः न, च अहं एवं सुखदायकं प्रकारेण, यद्यपि निश्चयेन राखयुक्तः, अग्निमयस्य जीवनस्य अन्तिमं क्षयस्य स्मरणं करोमि; न्यायं करोतु यत् मम कृते मम पत्न्याः एतत् अनुचितं जीवनशक्तिः कदाचित् नैतिकेन शान्तेन च आगच्छति, परं बहुधा वायुना चलितेन च आगच्छति।
यदि सिद्धान्तः सत्यः अस्ति, यत् विवाहे विरोधाः आकर्षन्ति, तर्हि कियता नियतिवशात् अहं मम भार्यां प्रति आकृष्टः अस्मि! वर्तमानस्य अतीतस्य च स्पृश्यमानः अधीरः सन्, सा अर्द्रकपानकस्य इव स्वयोजनाभिः अतिप्रवाहं करोति; तथा च, यथा एव सा स्वपादं निदधाति, तथा एव स्वसंरक्षणानि स्वमार्जनानि च निदधाति, तैः सह सततं भविष्यत्काले जीवति; अथवा सदैव काले देशे च अपेक्षाः पूर्णाः सन्ति, सदैव समाचारपत्राणां लालसा, पत्राणां च लोभः अस्ति। गतवर्षेषु सन्तुष्टः, श्वः इति न चिन्तयन्, कस्मात् अपि व्यक्तेः दिशः वा नूतनं किमपि न अपेक्षमाणः, अहं पृथिव्यां एकां अपि योजनां अपेक्षां वा न अधारयामि, केवलं तस्याः अनुचितप्रवेशस्य असमानप्रतिरोधे एव।
वृद्धः स्वयं अहं वस्तुषु वृद्धत्वं प्रति आकृष्टः अस्मि; तेन कारणेन मुख्यतः वृद्धं माण्टेग्यू, वृद्धं चीजं, वृद्धं च सुरां प्रेम्णि; तरुणान्, उष्णान् रोटिकान्, नूतनानि पुस्तकानि, आद्यानि आलूकानि च परिहरन्, मम वृद्धं नखपादयुक्तं आसनं, वृद्धं क्लबपादयुक्तं डीकन् व्हाइट्, मम प्रतिवेशिनं, तथा तस्मात् अपि निकटतरं वृद्धं प्रतिवेशिनं, मम वक्रितं वृद्धं द्राक्षालतां च अत्यन्तं प्रेम्णि, या ग्रीष्मस्य सायंकाले स्वकूर्परं निधाय सुखसंगतिं कृत्वा मम गवाक्षपट्टिकायां आश्रयति, यावत् अहं अन्तः गृहे मम गवाक्षपट्टिकायां प्रति झुकामि तस्याः प्रति; तथा च सर्वेषु उपरि, अत्यन्तं उपरि, मम उच्चमण्डितं वृद्धं धूमनालिकां प्रेम्णि। किन्तु सा, स्वस्य मूढतरुणत्वात्, केवलं नूतनत्वं प्रति आकृष्टा अस्ति; तेन कारणेन मुख्यतः, शरदि नूतनं सीडरं, वसन्ते च, यथा सा नबूकदनेजरस्य स्वकीया पुत्री अस्ति, सर्वप्रकारस्य शाकानां पालक्याः च प्रति उन्मत्ता भवति, विशेषतः हरितकाकडीनां प्रति (यद्यपि सर्वदा प्रकृतिः एतादृशानां अनुचिततरुणलालसानां प्रति एतादृशे वृद्धे व्यक्तौ निन्दां करोति, एतादृशानि वस्तूनि तस्याः सह सहमतिं न अनुमन्यते), तथा च नूतनानि उत्तमानि दृश्यानि (यतः पृष्ठभूमौ श्मशानं न अस्ति), स्वीडनबोर्गवादं, आत्मनः टप्पणदर्शनं, अन्यानि नूतनानि दृष्टिकोणानि, प्राकृतिकानाम् अप्राकृतिकानां च वस्तूनां समानानि; तथा च अमराशावादिनी, सदैव गृहस्य उत्तरदिशि अपि नूतनानि पुष्पशय्याः करोति, यत्र प्रचण्डः पर्वतवायुः कठोरतृणं इति यत् हार्ड-हैक् इति उच्यते तस्य अपि पूर्णं आधारं प्राप्तुं कठिनं करोति; तथा च मार्गस्य पार्श्वे केवलं युवानाम् एल्मवृक्षाणां नलिकास्तम्भान् स्थापयति; यद्यपि तेषां छायायाः कोऽपि आशा न अस्ति, केवलं तस्याः प्रपौत्र्याः श्मशानशिलानां अवशेषेषु; तथा च टोपिकाः न धारयति, किन्तु तस्याः श्वेतकेशान् गुच्छयति; तथा च लेडीज् मैगजीन् इति वेशभूषाणां लालसायै गृह्णाति; तथा च सदैव नूतनं पञ्चाङ्गं नूतनवर्षात् पूर्वं मासेन क्रीणाति; तथा च प्रभाते उत्तिष्ठति; तथा च उष्णतमाय सूर्यास्ताय शीतलं स्कन्धं प्रदर्शयति; तथा च विचित्रेषु कालेषु स्वस्य नूतनं इतिहासस्य, स्वस्य फ्रेंच्, स्वस्य संगीतस्य च अभ्यासं करोति; तथा च युवकसमूहं प्रेम्णि; तथा च युवानां घोटकानां आरोहणं प्रस्तौति; तथा च उद्याने युवानां सकर्सान् स्थापयति; तथा च मम कूर्परयुक्तं वृद्धं द्राक्षालतां, मम क्लबपादयुक्तं वृद्धं प्रतिवेशिनं, मम नखपादयुक्तं वृद्धं आसनं, तथा च सर्वेषु उपरि, अत्यन्तं उपरि, मम उच्चमण्डितं वृद्धं धूमनालिकां प्रति मरणपर्यन्तं उत्पीडनं कर्तुम् इच्छति। कियता विपरीतेन मायाजालेन, अहं सहस्रवारं चिन्तयामि, एतादृशी अत्यन्तं शारदिकी वृद्धा एतादृशं अत्यन्तं वसन्तिकं युवात्मानं धारयति? यदा अहं कदाचित् प्रतिवादं कर्तुम् इच्छामि, सा मयि परिवर्तते, "अहो, भवान् न क्रोशति, वृद्धपुरुष (सा सदैव मां वृद्धपुरुषः इति आह्वयति), अहं, युवा अहं, यत् भवन्तं स्थगनात् रक्षति।" शोभनम्, अहं मन्ये यत् एवं अस्ति। आम्, सर्वेषु उपरि, एतानि वस्तूनि सुव्यवस्थितानि सन्ति। मम भार्या, तस्याः एकस्य दरिद्रस्य सम्बन्धिनः, शोभनात्मनः, सूचयति, यत् सा पृथिव्याः लवणं अस्ति, तथा च मम समुद्रस्य लवणं अपि, यत् अन्यथा अस्वास्थ्यकरं भवेत्। सा तस्य मानसून् अपि अस्ति, तस्य उपरि प्रखरं वायुं प्रवहन्ती, मम धूमनालिकायाः एकस्मिन् स्थिरे दिशि।
तस्याः उत्कृष्टशक्तीनां असंवेदनशीलः न सन्, मम भार्या मम कार्याणां सर्वाणि दायित्वानि स्वीकर्तुं मां प्रति प्रस्तावान् अकरोत्। सा इच्छति यत्, गृहस्थितौ, अहं त्यागं करोमि; यत्, अधिकं शासनं त्यक्त्वा, पूज्यः चार्ल्स् V इव, अहं कस्यचित् मठस्य प्रकारे निवृत्तिं प्राप्नोमि। किन्तु वस्तुतः, धूमनालिकां विना, मम अधिकारः त्यक्तुं अल्पः एव अस्ति। मम भार्यायाः कुशलप्रयोगेण यत् कानिचन वस्तूनि स्त्रीन्यायाधिकारस्य अधिकारे सन्ति इति सिद्धान्तस्य, अहं मम सुकरसम्मतिभिः क्रमेण एकैकं पुरुषाधिकारं त्यक्त्वा असंवेदनशीलः भवामि। स्वप्ने अहं मम क्षेत्रेषु भ्रमामि, एकः प्रकारः आलस्यपूर्णः, सुखप्रियः, निष्क्रियः, विहारशीलः वृद्धः लीयर्। केवलं कस्यचित् आकस्मिकप्रकाशनेन अहं स्मरामि यत् मम उपरि कः अस्ति; यथा पूर्ववर्षे, एकदा प्रांगणस्य एकस्मिन् कोणे नूतनानां मर्मज्ञानां तक्षणानां च निक्षेपान् दृष्ट्वा, तस्य घटनायाः विचित्रतायाः कारणात् गम्भीरं चिन्तनं जातम्। "भार्ये," अहं अवदम्, "ते तक्षणाः तक्षणाः च के ते उद्यानस्य समीपे दृश्यन्ते? भवती तेषां विषये किमपि जानाति वा, भार्ये? के तान् तत्र स्थापितवन्तः? भवती जानाति यत् अहं प्रतिवेशिनः मम भूमिं तेन प्रकारेण उपयोक्तुं न इच्छामि; ते प्रथमं अनुमतिं याचेत।"
सा मां करुणास्मितेन अवलोकितवती।
"अहो, वृद्धपुरुष, भवान् न जानाति यत् अहं नूतनं गोष्ठं निर्मातुं अस्मि? भवान् तत् न जानाति वा, वृद्धपुरुष?"
एषा एव दरिद्रा वृद्धा या मां तिरस्कारेण आरोपयति स्म।
इदानीं धूमनालिकां प्रति आगच्छामः। तस्याः प्रस्तावितस्य सभागृहस्य निष्फलतायाः आश्वासनेन, यावत् प्रतिबन्धः अस्ति, कियत्कालं यावत् मम भार्या संशोधितप्रकल्पस्य प्रति आसीत्। किन्तु अहं तत् स्पष्टं न अवगच्छम्। यावत् अहं तत् द्रष्टुं शक्नोमि, तत् एकः प्रकारः अनियमितः तोरणमार्गः, अथवा कूर्परयुक्तः सुरंगः, यः धूमनालिकां सोपानस्य अधः कस्यचित् सुविधाजनके स्थाने भित्त्वा, अग्निकुण्डानां साहित्यं सावधानं परिहरन्, विशेषतः महान्तं अन्तः नलिकां परिहरन्, साहसिकं यात्रिणं प्रवेशद्वारात् गृहस्य पृष्ठभागे स्थितं भोजनकक्षं प्रति नेतुं अस्ति। नूनं तत् तस्याः प्रतिभायाः एकः साहसिकः प्रहारः आसीत्, तस्याः योजना, तथा च नीरोस्य यदा सः कोरिन्थस्य इस्थमस् मार्गेण स्वस्य महान् नहरं योजितवान्। न च अहं शपथं करोमि, यत्, यदि तस्याः प्रकल्पः सिद्धः अभविष्यत्, तर्हि, सुरंगे युक्तियुक्तान्तरालेषु दीपानां साहाय्येन, कश्चित् बेल्जोनी अथवा अन्यः भविष्यत्काले दीर्घिकायां प्रविश्य, वस्तुतः भोजनकक्षे प्रविश्य, तादृशं यात्रिणं पुनर्बलप्रदानं भोजनं दातुं न इति अतिथिसत्कारस्य व्यवहारः अभविष्यत्।
किन्तु मम व्यस्ता भार्या तस्याः आक्षेपान् न प्रतिबन्धितवती, न च अन्ते तस्याः प्रस्तावितानां परिवर्तनानां प्रथमतलं प्रति सीमितवती। तस्याः महत्वाकांक्षा आरोहणक्रमस्य आसीत्। सा स्वयोजनाभिः सह द्वितीयतलं प्रति आरूढा, तथा च अट्टिकां प्रति। कदाचित् तस्याः असंतोषस्य कारणं किमपि अल्पं आसीत्। सत्यम् एतत् यत्, उपरि अधः वा नियमितः मार्गः न आसीत्, यावत् पूर्वं उक्तं तत् लघु संगीतमण्डपं विना। तथा च एतत् सर्वं धूमनालिकायाः कारणात् आसीत्, यां मम क्रीडाशीलः पतिः गृहस्य बलिष्ठः इति द्वेषेण अवलोकितवान्। तस्याः चतुर्षु पार्श्वेषु, सर्वाः कोष्ठाः अग्निकुण्डस्य लाभाय धूमनालिकां प्रति आसन्नाः आसन्। धूमनालिका ताः प्रति न गच्छति स्म; ताः तां प्रति गन्तव्यम् आसीत्। परिणामः आसीत् यत्, प्रायः प्रत्येकं कोष्ठः, एकः दार्शनिकः पद्धतिः इव, स्वयं एकः प्रवेशः, अथवा अन्येषां कोष्ठानां पद्धतीनां च मार्गः आसीत्—वस्तुतः प्रवेशानां एकः समूहः। गृहे गच्छन्, भवान् सदैव कुत्रचित् गच्छन् प्रतीयते, कुत्रचित् न प्राप्नोति। एतत् वने स्वयं नष्टं कर्तुम् इव अस्ति; धूमनालिकां परितः भ्रमन्, यदि भवान् कुत्रचित् प्राप्नोति, तर्हि यत्र भवान् आरभत, तत्र एव प्राप्नोति, तथा च पुनः आरभते, पुनः च कुत्रचित् न प्राप्नोति। वस्तुतः—यद्यपि अहं तत् निन्दायाः प्रकारेण न कथयामि—कदापि एतादृशः भूलभूलैयः निवासः न आसीत्। अतिथयः मया सह कियन्तः सप्ताहान् तिष्ठन्ति, तथा च प्रतिक्षणं कस्यचित् अनपेक्षितस्य कोष्ठस्य विषये नूतनं आश्चर्यं प्राप्नुवन्ति।
गृहस्य विचित्रं स्वरूपं, धूमनालिकायाः कारणात्, विशेषतः भोजनकक्षे दृश्यते, यस्मिन् नवद्वाराणि सन्ति, सर्वदिशासु उद्घाट्यमानानि, सर्वप्रकारेषु स्थानेषु च। प्रथमवारं भोजनकक्षं प्रविशन् अज्ञातः, स्वाभाविकतया यत् द्वारं प्रविष्टवान् इति विशेषं न ध्यात्वा, निर्गन्तुं उत्थाय विचित्रतमान् भ्रान्तिं करिष्यति। यथा, उदाहरणार्थं, यत् द्वारं सुलभं तत् उद्घाट्य, स्वयं पृष्ठतः गच्छन् सोपानानि आरोहति। तत् निरुद्ध्य, अन्यं गच्छति, तथा च भूगर्भे विवृतं दृष्ट्वा भीतः भवति। तृतीयं प्रयत्नं कुर्वन्, गृहकार्यं कुर्वतीं सेविकां आश्चर्यचकितां करोति। अन्ते, स्वस्य स्वतन्त्रप्रयत्नेषु निर्भरं न कुर्वन्, कस्यचित् गच्छतः जनस्य विश्वसनीयं मार्गदर्शकं प्राप्य, समये सफलतया निर्गच्छति। कस्यचित् सुसज्जितस्य युवकस्य, महान् सुसज्जितस्य, यस्य विवेकपूर्णे नेत्रे मम पुत्री अन्ना विशेषं अनुग्रहं प्राप्तवती, एतादृशः भ्रान्तिः कौतूहलजनकः आसीत्। सः एकस्मिन् सायंकाले तां युवतीं द्रष्टुं आगच्छत्, तथा च तां भोजनकक्षे एकाकिनीं सूचिकार्यं कुर्वतीं प्राप्तवान्। सः अतिविलम्बं स्थितवान्; अत्युत्तमवार्तालापानन्तरं, स्वस्य टोपीं दण्डं च धारयन्, प्रचुरं विदायं दत्त्वा, राजदरबारस्य नृपाणां न्यायेन, पुनः पुनः मनोहरं नमस्कारं कृत्वा निर्गन्तुं प्रयत्नं कुर्वन्, यदृच्छया एकं द्वारं उद्घाट्य, एकेन हस्तेन पृष्ठतः स्थापितेन, अत्यन्तं प्रभावीरूपेण स्वयं अन्धकारे पाकगृहे प्रविष्टवान्, यत्र सः सावधानतया स्वयं निरुद्धवान्, प्रवेशे प्रकाशः नास्ति इति आश्चर्यचकितः। भाजनानां मध्ये मार्जारस्य इव किञ्चित् विचित्रं शब्दं कृत्वा, सः तेनैव द्वारेण पुनः प्रकटितवान्, अत्यन्तं निराशः दृश्यमानः, तथा च गभीरं लज्जितः भावं धारयन्, मम पुत्रीं प्रार्थितवान् यत् नवद्वारेषु कस्मिन् निर्गमनं प्राप्स्यति इति। यदा कपटिनी अन्ना मम कथां कथितवती, सा अवदत् यत् युवकस्य आचरणं पुनः प्रकटनानन्तरं कथं निर्विकारं तथ्यपूर्णं च आसीत्। सः पूर्वापेक्षया अधिकं स्पष्टवादी आसीत्; अनजाने स्वस्य श्वेतान् दस्तानान् हवाना-शर्करायाः उद्घाटितस्य सन्दूकस्य अन्तः प्रविष्टवान्, सम्भवतः एतत् विचार्य यत् सः "मधुरः सहचरः" इति उच्यते, तस्य मार्गः सम्भवतः तस्य दिशायां भवेत्।
धूमनालिकायाः अन्यः असुविधा अस्ति यत् अतिथिः स्वस्य कक्षं प्राप्तुं भ्रमितः भवति, तस्य मार्गे अनेकानि विचित्राणि द्वाराणि सन्ति। तं अङ्गुलिनिर्देशेन निर्देष्टुं विचित्रं प्रतीयेत; तथा च तस्य मार्गे प्रत्येकं द्वारं टोकयितुं विचित्रं प्रतीयेत, यथा लण्डन्नगरस्य अतिथिः राजा, टेम्पल-बारे।
अधुना, एतेषां सर्वेषां विषयाणां तथा च अनेकानां, मम परिवारः निरन्तरं शिकायतं करोति। अन्ते मम पत्नी स्वस्य व्यापकं प्रस्तावं उक्तवती—in toto धूमनालिकां नष्टं कर्तुम्।
“किम्!” अहम् अवदम्, “धूमनालिकां नष्टं कर्तुम्? कस्यचित् मेरुदण्डं निष्कासयितुं, पत्नि, जोखिमपूर्णं कार्यम् अस्ति। पृष्ठतः मेरुदण्डानि, गृहेभ्यः धूमनालिकाः, भूमितः हिमाच्छादितानि सीसनलिकानि इव निष्कासयितुं न शक्यन्ते। अपि च,” अहम् अवदम्, “धूमनालिका एषा गृहस्य एकं महत् स्थायित्वम् अस्ति। यदि नवप्रवर्तकैः अव्याहतं, तर्हि भविष्यकालेषु, यदा सर्वं गृहं तस्मात् नष्टं भविष्यति, एषा धूमनालिका तिष्ठति—बङ्कर-हिल-स्मारकम्। न, न, पत्नि, अहं स्वस्य मेरुदण्डं नष्टं कर्तुं न शक्नोमि।”
एवम् अहम् तदा अवदम्। किन्तु कः स्वस्य विषये निश्चितः, विशेषतः वृद्धः, यस्य पत्नी पुत्र्यः च सर्वदा तस्य कोपरि कर्णे च सन्ति? कालान्तरे, अहं तस्य विषये किञ्चित् श्रेष्ठतरं विचारं कर्तुं प्रेरितः; संक्षेपेण, विषयं प्रारम्भिकं विचारं कर्तुम्। अन्ते एतत् घटितं यत् एकः मुख्य-राजमिस्त्री—एकः कर्कशः वास्तुकारः—एकः श्रीमान् स्क्राइबः, संवादाय आहूतः। अहं तं मम धूमनालिकायै औपचारिकरूपेण परिचितवान्। मम पत्न्याः पूर्वपरिचयः तं मम स्वयं परिचितवान्। सः तया महिलया अत्यधिकं नियोजितः आसीत्, तस्याः विस्तृतजलनिकासकार्याणां योजनाः आकलनानि च प्रस्तुतुम्। बहु प्रयत्नेन, मम पत्नीं प्रति प्रतिज्ञां प्राप्य यत् सा अस्मान् अव्याहतं सर्वेक्षणं कर्तुं त्यक्ष्यति, अहं श्रीमन्तं स्क्राइबं भूगर्भे विषयस्य मूलं प्रति नेतुं प्रारभम्। हस्ते दीपं धारयन्, अहम् अवरोहम्; यतः उपरि मध्याह्नः आसीत्, अधः रात्रिः आसीत्।
वयं पिरामिडेषु इव आस्म; अहं च, एकेन हस्तेन दीपं शिरसि धारयन्, अन्येन हस्तेन अन्धकारे धूमनालिकायाः श्वेतं पिण्डं निर्दिशन्, कश्चित् अरबमार्गदर्शकः इव आसम्, महान् देवः अपिस् इति कोबवेबयुक्तं मकबरं दर्शयन्।
“एषः अत्यन्तं विशिष्टः संरचना अस्ति, महोदय,” मुख्य-राजमिस्त्री अवदत्, दीर्घं मौनं धारयित्वा तस्य विषये चिन्तयित्वा, “अत्यन्तं विशिष्टः संरचना अस्ति, महोदय।”
“आम्,” अहं सन्तुष्टः अवदम्, “सर्वे एवं वदन्ति।”
“किन्तु छादनस्य उपरि यावत् महत् दृश्यते, अहं एतस्य आधारस्य महत्त्वं न अनुमितवान्, महोदय,” इति सः तस्य विषये समीक्षां कुर्वन्।
ततः स्वस्य मापकं निष्कास्य, सः तस्य मापनं कृतवान्।
“द्वादशपादं वर्गम्; एकशतचतुःचत्वारिंशत् वर्गपादानि! महोदय, एतत् गृहं केवलं भवतः धूमनालिकायाः सुविधार्थं निर्मितं प्रतीयते।”
“आम्, मम धूमनालिका च अहं च। मम प्रति स्पष्टं वद, अधुना,” अहम् अवदम्, “किं त्वं एतादृशं प्रसिद्धं धूमनालिकां नष्टं कर्तुम् इच्छसि?”
“अहं स्वस्य गृहे एतत् उपहाररूपेण अपि न इच्छेयम्, महोदय,” इति उत्तरम् आसीत्। “एतत् सर्वथा हानिकरं कार्यम् अस्ति, महोदय। किं त्वं जानासि, महोदय, यत् एतां धूमनालिकां धारयन्, त्वं केवलं एकशतचतुःचत्वारिंशत् वर्गपादानि उत्तमायाः भूमेः नष्टं करोषि, अपि च एकं महत् मूलधनस्य महत् ब्याजं च?”
“कथम्?”
“पश्य, महोदय!” सः अवदत्, स्वस्य पाकेतः लोहितचूर्णं निष्कास्य, श्वेतप्लस्तरितं भित्तिं प्रति आकृतिं कुर्वन्, “विंशतिः गुणितं अष्टः एतावत्; ततः द्विचत्वारिंशत् गुणितं एकोनचत्वारिंशत् एतावत्—नु, महोदय? शोभनम्, तानि योजय, ततः एतत् निष्कासय, ततः एतावत् भवति,” इति चूर्णं कुर्वन्।
संक्षेपेण, अल्पं गणनानन्तरं, श्रीमान् स्क्राइबः मां सूचितवान् यत् मम धूमनालिकायां, अहं लज्जितः अस्मि कथयितुं यत् कति सहस्राणि अतिरिक्तानि मूल्यवन्तानि ईष्टकानि सन्ति।
“न अधिकम्,” अहं चिन्तितः अवदम्। “प्रार्थये, अधुना, उपरि दृष्टिं करवाम।”
तस्य उपरिभागे वयं प्रथमद्वितीयतलयोः द्वे अधिके परिभ्रमणे कृतवन्तौ। तत् कृत्वा, वयं सोपानमार्गस्य पादे सम्मुखद्वारस्य समीपे स्थितवन्तौ; मम हस्तः कुण्डिकायां, श्रीमान् स्क्राइबः च टोपीं हस्ते धारयन्।
“शोभनम्, महोदय,” सः अवदत्, किञ्चित् स्वस्य मार्गं अनुभवन्, तथा च स्वयं साहाय्यं कर्तुं टोपीं मर्दयन्, “शोभनम्, महोदय, अहं मन्ये यत् एतत् कर्तुं शक्यते।”
“किम्, प्रार्थये, श्रीमन् स्क्राइब; किम् कर्तुं शक्यते?”
“भवतः धूमनालिका, महोदय; एषा अविवेकेन निष्कासयितुं शक्यते, अहं मन्ये।”
“अहम् अपि तस्य विषये चिन्तयिष्यामि, श्रीमन् स्क्राइब,” अहम् अवदम्, कुण्डिकां परिवर्तयन् तं बहिः उद्घाटितस्थानं प्रति नमस्कुर्वन्, “अहं चिन्तयिष्यामि, महोदय; एतत् विचारं मांगति; बहु कृतज्ञः अस्मि; शुभप्रभातम्, श्रीमन् स्क्राइब।”
“सर्वं व्यवस्थितम् अस्ति,” इति मम पत्नी महतीं हर्षेण उक्तवती, निकटतमात् कक्षात् प्रविश्य।
“कदा आरभिष्यन्ते?” इति मम पुत्री जूलिया पृष्टवती।
“श्वः?” इति अन्ना पृष्टवती।
“धैर्यं धैर्यं, मम प्रियाः,” अहम् अवदम्, “एतादृशं महत् धूमनालिकां क्षणेन नष्टं कर्तुं न शक्यते।”
अग्रिमे प्रातः पुनः आरभत।
“त्वं धूमनालिकां स्मरसि,” इति मम पत्नी अवदत्।
“पत्नि,” अहम् अवदम्, “सा कदापि मम गृहात् निर्गता नास्ति, मम मनसः च निर्गता नास्ति।”
“कदा श्रीमान् स्क्राइबः तां नष्टं कर्तुं आरभिष्यते?” इति अन्ना पृष्टवती।
“न अद्य, अन्ना,” अहम् अवदम्।
“कदा, तर्हि?” इति जूलिया भयेन पृष्टवती।
अधुना, यदि एषा मम धूमनालिका, आकारेण, कश्चित् घण्टागृहः आसीत्, मम विषये घण्टानादं कर्तुं, मम पत्नी पुत्र्यः च घण्टाः इव आसन्, सर्वदा एकत्र घण्टानादं कुर्वन्त्यः, अथवा प्रत्येकं विरामे अन्यस्याः स्वरं गृह्णन्त्यः, मम पत्नी सर्वेषां कुंजिका। अत्यन्तं मधुरं घण्टानादं, घण्टानादं, घण्टानादं, अहं स्वीकरोमि; किन्तु तर्हि, अत्यन्तं रजतमयाः घण्टाः कदाचित् दुःखदं घण्टानादं कर्तुं शक्नुवन्ति, यथा हर्षपूर्वकं वादयितुं। तथा च प्रश्ने विषये, एतत् अधुना अभवत्। मयि विरोधस्य विचित्रं पुनरावृत्तिं दृष्ट्वा, पत्नी पुत्र्यः च मृदुं शोकगीतसदृशं, विषादपूर्णं घण्टानादं कर्तुं आरभन्त।
अन्ते मम पत्नी, अत्यधिकं उत्तेजिता भूत्वा, मम प्रति सूचितवती, सूचितेन अङ्गुलिना, यावत् एषा धूमनालिका तिष्ठति, तावत् सा एतत् मम भग्नप्रतिज्ञायाः स्मारकं मन्यते। किन्तु एतत् न उत्तरित्वा, अग्रिमे दिने, सा मां सूचितवती यत् सा वा धूमनालिका वा गृहं त्यक्तुं आवश्यकम्।
तथा प्राप्तेषु विषयेषु स्थितिं दृष्ट्वा अहं च मम धूम्रपात्रं च तेषां विषये किञ्चित्कालं तत्त्वचिन्तनं कृत्वा अन्ते निश्चितवन्तौ यत् अस्माकं हृदयेन तस्य योजनायाः सहानुभूतिः नास्ति, तथापि शान्त्यर्थं अहं धूम्रनालस्य मृत्युदण्डपत्रं लिखितुं शक्नोमि, तथा मम हस्ते स्थिते सति श्रीमते लेखकाय एकं पत्रं च लिखितुं शक्नोमि।
अहं च मम धूम्रनालः च मम धूम्रपात्रं च बहुधा सह स्थित्वा त्रयः महान्तः मित्राः इति विचार्य, यत् मम धूम्रपात्रं अस्माकं त्रयाणां श्रेष्ठस्य मित्रस्य विनाशाय योजनायां सहमतं जातं; अथवा यथा अहं च मम धूम्रपात्रं च गुप्तं सह मिलित्वा अस्माकं अज्ञातस्य वृद्धस्य मित्रस्य विरुद्धं कृतवन्तौ इति विचार्य एतत् किञ्चित् विचित्रं प्रतीयते, यदि नो चेत् अस्माकं विषये दुःखदायकाः चिन्ताः उत्पादयति। परन्तु निश्चयेन वयं, मृत्तिकापुत्राः, यत् मम धूम्रपात्रं च अहं च, अन्येषां अपेक्षया न श्रेष्ठाः। अस्माकं मित्रस्य विश्वासघातं कर्तुं दूरमेव। वयं शान्तिप्रियाः अपि। परन्तु सा शान्तिप्रेम एव अस्माकं मित्रस्य विरुद्धं असत्यं कृतवती, यदा तस्य कारणं सशक्तं समर्थनं याचितवान्। परन्तु अहं आनन्देन यत् श्रेष्ठाः धैर्यवन्ताः च विचाराः शीघ्रं प्रत्यागताः, यथा इदानीं संक्षेपेण वर्णयिष्यते।
मम पत्रं प्रति श्रीमान् लेखकः स्वयमेव उत्तरं दत्तवान्।
पुनः वयं एकं सर्वेक्षणं कृतवन्तः, मुख्यतः धनिकानां आकलनाय।
“अहं एतत् पञ्चशतडॉलरैः करिष्यामि,” इति श्रीमान् लेखकः अन्ते पुनः टोपीं हस्ते धृत्वा उक्तवान्।
“अतीव सुष्ठु, श्रीमन् लेखक, अहं एतस्य विषये चिन्तयिष्यामि,” इति अहं पुनः तं द्वारं प्रति नमस्कृत्य उक्तवान्।
एतत् द्वितीयवारं अप्रत्याशितं उत्तरं प्राप्य अतिशयेन खिन्नः सन् सः पुनः निर्गतवान्, तथा मम पत्नी च पुत्र्यः च पुनः पुरातनाः आक्रोशाः उच्चारितवत्यः।
सत्यं तु एतत् यत् अहं यथा निश्चितवान्, अन्तिमक्षणे अहं च मम धूम्रनालः च विभक्तौ न भवितुं शक्नुवः।
“तथा होलोफेर्नेसः स्वस्य मार्गं प्राप्स्यति, कस्य हृदयं भिद्यते इति न चिन्तनीयम्,” इति मम पत्नी प्रातः भोजनसमये तस्याः अर्धशिक्षाप्रदायिन्याः अर्धनिन्दाकारिण्याः शैल्याम् उक्तवती, या तस्याः अत्यन्तं ऊर्जस्विन्याः आक्रमणात् अपि दुःसहा। होलोफेर्नेसः अपि तस्याः कस्यापि घोरस्य गृहनायकस्य प्रियनाम। तस्मात् यदा कदापि तस्याः अत्यन्तं महत्त्वाकांक्षायुक्तानां नूतनानां विरुद्धं, येषां विषये अहं अत्यन्तं विरुद्धः, यथा इदानीन्तने उदाहरणे, यथा किञ्चित् अपि दृढतया स्थित्वा रक्षायां स्थितः, सा निश्चयेन मां होलोफेर्नेसः इति आह्वयति, तथा दशेषु एकः अवसरं प्राप्य सायंकाले दबायुक्तं जोरं सह प्रथमं समाचारपत्रस्य अनुच्छेदं पठति, यत् कश्चित् निर्दयः दैनन्दिनश्रमिकः, यः बहुवर्षाणि स्वस्य कुटुम्बस्य कैलिगुला इव स्थित्वा अन्ते दीर्घकालं सहिष्णुं पत्नीं मारयति, गृहस्य छतस्य द्वारं कब्जात् उत्पाट्य, तथा स्वस्य निर्दोषान् बालकान् गवाक्षात् बहिः क्षिप्त्वा, आत्मघातं कृत्वा भित्तिं भग्नां प्रति धावति, यस्यां कसाईस्य पिष्टकारस्य च बिल्लानि लिखितानि सन्ति, तथा भयङ्करं प्रतिफलं प्रति धावति।
तथापि कतिपयदिनानि यावत् मम आश्चर्याय न किमपि निन्दाः श्रुताः। मम पत्न्यां एकः तीव्रः शान्तिः व्याप्ता, परन्तु तस्याः अधः, समुद्रे इव, किं भयङ्करं चलनं भवति इति ज्ञातुं न शक्यते। सा बहिः गच्छति स्म, तथा एकं दिशां प्रति यां अहं न अशङ्कितां मन्ये; यत् नूतनपेट्रायाः दिशां प्रति, काष्ठस्य प्लास्टरस्य च गृहं ग्रिफिन् इव, अलङ्कारकलायाः उच्चतमशैल्यां, चत्वारः धूम्रनालाः स्थिताः ये उर्ध्वं स्थिताः ड्रैगन् इव धूम्रं नासिकाभ्यः उत्सृजन्तः; श्रीमतः लेखकस्य सुसज्जितं आधुनिकं निवासस्थानं, यत् सः एकस्य स्थायिनः विज्ञापनस्य उद्देश्येन निर्मितवान्, न केवलं वास्तुकारस्य रुचेः अपितु मुख्यमिस्त्रीस्य दृढतायाः अपि।
अन्ते, एकदा प्रातः धूम्रपानं कुर्वन् अहं द्वारे एकं टक्करं श्रुतवान्, तथा मम पत्नी स्वस्य अपेक्षया अत्यन्तं शान्तं भावं धृत्वा मम समक्षं एकं पत्रं आनीतवती। यतोहि मम पत्रव्यवहारः सोलोमन् विना नास्ति, यस्य विचारैः सह अहं पूर्णतया सहमतः, तस्मात् पत्रं मम किञ्चित् आश्चर्यं जनितवत्, यत् निम्नलिखितं पठित्वा निरस्तं न जातम्:—
महोदय—मम अन्तिमे धूम्रनालस्य परीक्षणे, सम्भवतः भवान् अवलोकितवान् यत् अहं बहुधा मम नियमं तस्य विषये अनावश्यकं प्रतीयमानं रूपेण प्रयुक्तवान्। सम्भवतः, तदानीं अपि, भवान् मयि किञ्चित् विस्मयं अवलोकितवान्, यत् अहं कस्यापि वाचिकस्य अभिव्यक्तेः विना निवारितवान्।
अहं इदानीं भवते सूचयितुं बद्धः अस्मि यत् तदा एकः अस्पष्टः संशयः आसीत्, तथा तादृशः अस्थिरः सन् उच्चारितुं अविवेकपूर्णः आसीत्, परन्तु इदानीं विविधैः अनन्तरगणनैः न किञ्चित् संभावनां प्राप्य, भवतः पूर्वज्ञानात् निवृत्तिः आवश्यकी।
मम गम्भीरं कर्तव्यं यत् भवन्तं सावधानं कर्तुं यत् वास्तुशिल्पस्य कारणात् संशयः यत् भवतः धूम्रनाले कुत्रापि एकः गुप्तः स्थानः, सघनं बद्धः, संक्षेपेण एकः गुप्तकोषः, अथवा गुप्तकक्षः स्थितः। कति कालं यावत् सः तत्र स्थितः इति मम कथयितुं अशक्यम्। किं तत्र स्थितम् इति, स्वेन सह, अन्धकारे गुप्तम्। परन्तु सम्भवतः एकः गुप्तकोषः कस्यापि असाधारणस्य उद्देश्यस्य विना निर्मितः न भवेत्, यत् धनस्य गोपनाय, अथवा अन्यस्य कस्यापि उद्देश्यस्य, गृहस्य इतिहासस्य विषये अधिकं ज्ञातवन्तः एव अनुमानं कर्तुं शक्नुवन्ति।
परं पर्याप्तम्: एतत् प्रकटीकरणं कुर्वन्, महोदय, मम अन्तःकरणं शान्तं भवति। यत् किमपि पदं त्वं तस्मिन् स्वीकर्तुं इच्छसि, तत् निश्चयेन मम प्रति उदासीनतायाः विषयः अस्ति; यद्यपि, अहं स्वीकरोमि, गुप्तकोषस्य चरित्रं प्रति, अहं स्वाभाविकं कौतूहलं न भजितुं न शक्नोमि।
त्वां सम्यक् मार्गदर्शितं भवितुं विश्वसन्, एतत् निर्णये यत् किम् ईसाई-सदृशं अस्ति ज्ञात्वा गृहे निवसितुं, यस्मिन् गुप्तः कोषः गुप्तः अस्ति,
मम प्रथमं चिन्तनं एतत् पत्रं पठित्वा आसीत्, न तु आरम्भे उल्लिखितस्य आचरणस्य रहस्यस्य, यत् मया कदापि न दृष्टं आसीत् मुख्य-शिल्पिनि तस्य सर्वेक्षणेषु—किन्तु मम स्वर्गीयः बन्धुः, कप्तान् जुलियन् डेक्रेस्, दीर्घकालं नौकाधिपतिः वणिक् च आसीत् भारतीय-व्यापारे, यः प्रायः त्रिंशत् वर्षाणां पूर्वं, नवतितमे वयसि, अकुटुम्बकः एव मृतः, एतस्मिन् एव गृहे, यत् तेन निर्मितम् आसीत्। सः बहु धनेन सह देशं प्रति निवृत्तः इति मन्यते स्म। परं सामान्य-आश्चर्याय, एतत् महलं निर्मातुं बहु व्ययं कृत्वा, सः शान्तं, संयतं, अल्पव्ययिनं वृद्धावस्थां प्रति स्थिरः अभवत्, यत् पार्श्ववर्तिभिः तस्य उत्तराधिकारिणां प्रति श्रेयस्करं मन्यते स्म: परं हा! वसीयतं उद्घाट्य, तस्य सम्पत्तिः गृहं भूमिः च, तथा दशसहस्रं डॉलराणां शेयराः इति दृश्यते स्म; परं स्थानं, भारी-बन्धकं इति ज्ञात्वा, फलतः विक्रीतम्। गपशपः तस्य दिनं अकरोत्, तथा कप्तानस्य समाधिं प्रति तृणं शान्तं प्रसारितुं त्यक्त्वा, यत्र सः अद्यापि निर्विघ्नं निद्रां करोति यथा भारतीय-महासागरस्य तरङ्गाः, न तु अन्तर्देशीय-हरितिमायाः तरङ्गाः, तं प्रति प्रवहन्ति। तथापि, अहं दीर्घकालात् पूर्वं श्रुतवान्, देशजनैः कथिताः विचित्राः समाधयः तस्य वसीयतस्य रहस्यं प्रति, तथा प्रतिबिम्बेन, स्वयं प्रति; तथा च, अन्तःकरणे धने च। परं ये जनाः प्रसारितुं शक्नुवन्ति स्म (यत् ते अकुर्वन्), यत् कप्तान् जुलियन् डेक्रेस्, तस्य काले, बोर्नियो-समुद्री-डाकूः आसीत्, निश्चयेन तेषां पार्श्विक-कल्पनासु विश्वासार्हाः न आसन्। विचित्रं यत् किम् प्रकारस्य उन्मत्ताः अफवाः, छत्राकाणां सदृशं, कस्यापि विचित्र-अज्ञातस्य प्रति उत्पद्यन्ते, यः ग्रामीण-जनसंख्यायां स्थिरः भूत्वा, शान्तं स्वयं प्रति तिष्ठति। केषुचित्, अनापत्तिकरता प्रमुखः अपराधः इति प्रतीयते। परं यत् मुख्यतः मां एताः अफवाः प्रति उपेक्षितुं नेतवत्, विशेषतः गुप्त-निधिं प्रति, तत् परिस्थितिः आसीत्, यत् अज्ञातः (सः एव यः छतं धूमनालीं च समतलं अकरोत्) यस्य हस्तेषु एतत् सम्पत्तिः मम बन्धोः मृत्योः अनन्तरं गतवती, सः तादृशः चरित्रः आसीत्, यदि तेषां प्रतिवेदनानां किमपि आधारः आसीत्, सः शीघ्रं तान् परीक्षितवान्, भित्तीं विध्वंस्य अन्वेषणं कृत्वा।
तथापि, श्रीमान् लेखकस्य पत्रं, इतिविधं मम बन्धोः स्मृतिं आह्वयन्, अत्यन्तं स्वाभाविकरूपेण तस्य विषये रहस्यमयं, अथवा अव्याख्यातं, तेन सह मेलितवत्; अस्पष्टाः सुवर्ण-खण्डानां चमकाः मम मनसि अस्पष्टाः कपालानां चमकैः संयुक्ताः। परं प्रथमं शीतलं चिन्तनं शीघ्रं एतादृशाः कल्पनाः निराकृतवत्; तथा, शान्तं स्मितं कृत्वा, अहं मम पत्नीं प्रति अगच्छं, या तदानीं समीपे उपविष्टा आसीत्, अहं निश्चयेन कथयामि, यत् सा अधीरा आसीत् यत् कः मम प्रति पत्रं लिखितुं मनसि आनीतवान् इति ज्ञातुं।
“भोः वृद्ध,” इति सा अवदत्, “कः तत् लिखितवान्, तत् किम् विषये अस्ति?”
“तत् पठ, पत्नि,” इति अहं अवदं, तत् प्रदाय।
तां पठितवान् सा च, ततः—एतादृशः विस्फोटः! अहं तस्याः भावनाः वर्णयितुं न प्रयतिष्ये, न वा तस्याः वचनानि पुनरुक्त्वा। यावत् मम पुत्र्यः शीघ्रं आहूताः उत्साहं सहभागितुं। यद्यपि ताः कदापि एतादृशस्य प्रकटनस्य स्वप्नं न कृतवत्यः यथा श्रीमान् लेखकस्य; तथापि प्रथमसूचनायां ताः स्वाभाविकरूपेण तस्य अत्यन्तं सम्भाव्यतां दृष्टवत्यः। समर्थनार्थं, ताः प्रथमं मम बन्धुं, द्वितीयं च मम धूमनालिकां उद्धृतवत्यः; यत् पूर्वस्य गूढरहस्यं, उत्तरस्य च समानरूपेण गूढरचनां, यद्यपि उभयं स्वीकृततथ्ये, अन्यकल्पनायां विचित्रे एव इति अभिधाय गूढकोष्ठकस्य कल्पनां कृतवत्यः।
किन्तु सर्वदा अहं शान्तेन मनसा चिन्तयन् आसम्: किम् एतत् मम विश्वासः एतस्मिन् प्रसंगे तेषां कस्याश्चित् योजनायाः अत्यन्तं अनुकूलं कार्यं करिष्यति इति मम गुप्तं न अस्ति? कथं गूढकोष्ठकं प्राप्तुं, वा कथं तस्य विषये निश्चिततां प्राप्तुं, मम धूमनालिकायाः सह इतादृशं भयंकरं कार्यं कृत्वा यत् तस्य निर्धारितं विनाशं अतिरिक्तं भवेत्? यत् मम पत्नी धूमनालिकां दूरीकर्तुम् इच्छति, तत् चिन्तनं विना एव स्पष्टम् आसीत्; यत् च श्रीमान् लेखकः, स्वस्य निष्कामभावस्य सर्वप्रयत्नानां पश्चात्, पञ्चशतं डॉलरं प्राप्तुं प्रतिकूलः न आसीत्, तत् अपि स्पष्टम् एव आसीत्। यत् मम पत्नी, गुप्तरूपेण, श्रीमान् लेखकेन सह मिलित्वा योजनां कृतवती, अहं इदानीं स्थापयितुं न प्रयतिष्ये। किन्तु यदा अहं तस्याः मम धूमनालिकायाः प्रति शत्रुतां चिन्तयामि, च यत् अन्ते सा स्वस्य योजनाः कृत्वा स्थिरतया पालयति, यदि कुत्रचित् सा शक्नोति, विशेषतः एकवारं प्रतिहतायाः पश्चात्, किमर्थम्, अहं तस्याः कस्यां क्रियायां आश्चर्यं प्राप्नुयाम् इति न जानामि।
एकस्य विषये एव अहं निश्चितः आसम्, यत् अहं च मम धूमनालिका च न चलिष्यावः।
सर्वाः प्रतिवादाः व्यर्थाः। अग्रिमे प्रातः अहं मार्गं गतवान्, यत्र अहं एकं दुष्टसदृशं वृद्धं हंसं दृष्टवान्, यत् निषिद्धप्रांगणेषु खननस्य दृढकर्मणां कृते स्वस्य स्वामिना एकेन भयंकरेण, चतुःशृङ्गेण, काष्ठनिर्मितेन अलंकारेण, गारोट्-आर्डरस्य कण्ठभूषणस्य रूपेण पुरस्कृतम् आसीत्। एतं हंसं अहं कोणे स्थापितवान्, तस्य कठिनतमं पक्षं अन्विष्य, तत् उत्पाटितवान्, गृहं नीतवान्, च एकं कठिनं लेखनीं कृत्वा, एतं कठिनं पत्रं लिखितवान्:
श्रीमान् लेखक
महोदय:—भवतः अनुमानस्य कृते, वयं भवते संयुक्तं धन्यवादं प्रशंसां च प्रेषयामः, च भवन्तं विश्वासयितुं प्रार्थयामः, यत्
निश्चयेन, एतस्य पत्रस्य कृते वयं किञ्चित् तीक्ष्णाः प्रहाराः सोढवन्तः। किन्तु अन्ते मया स्पष्टरूपेण सम्यक् अवगतं यत् श्रीमान् लेखकस्य पत्रं मम मनः एकं बिन्दुं अपि न परिवर्तितवत्, मम पत्नी, मां प्रेरयितुं, अन्यविषयेषु कथितवती, यत् यदि सा सम्यक् स्मरति, तर्हि एकः कानूनः अस्ति यत् गुप्तकोष्ठकानां निजे रक्षणं गन्धकचूर्णस्य रक्षणस्य समानं अवैधपदं स्थापयति। किन्तु तस्य कोऽपि प्रभावः न अभवत्।
कतिपयदिनानां पश्चात्, मम पत्नी स्वस्य कुञ्चिकां परिवर्तितवती।
प्रायः मध्यरात्रिः आसीत्, च सर्वे शय्यायां आसन् अस्माकं विना, ये उपविष्टाः आसन्, एकः एकस्मिन् धूमनालिकाकोणे; सा, सूचिकाः हस्ते, अविरतं एकं मोजं बुनन्ती; अहं, धूम्रपात्रे मुखे, आलस्येन स्वस्य धूम्रान् वयन्।
शरत्कालस्य प्रथमानां शीतानां रात्रीणां एका आसीत्। गृहमध्ये अग्निः निम्नं दहन् आसीत्। बाह्यवायुः स्तब्धः गुरुः च आसीत्; काष्ठं, एकस्य असावधानतायाः कृते, सजलं इति प्रकारस्य आसीत्।
“धूमनालिकां पश्य,” सा आरभत; “किं त्वं न पश्यसि यत् किमपि तस्यां अस्ति?”
“आम्, पत्नि। निश्चयेन धूमनालिकायां धूमः अस्ति, यथा श्रीमान् लेखकस्य पत्रे।”
“धूमः? आम्, निश्चयेन, च मम नेत्रयोः अपि। युवां द्वौ दुष्टौ वृद्धौ पापिनौ कथं धूम्रपानं कुरुथः!—एषः दुष्टः वृद्धः धूमनालिका च त्वम्।”
“पत्नि,” अहं उक्तवान्, “अहं च मम धूमनालिका शान्तं धूम्रपानं सह कर्तुम् इच्छावः, सत्यम्, किन्तु वयं नामधेयानि आह्वयितुं न इच्छावः।”
“अधुना, प्रिय वृद्ध पुरुष,” सा मृदुतां प्राप्य, च विषयं किञ्चित् परिवर्तयन्ती उक्तवती, “यदा त्वं तव तस्य वृद्धस्य बन्धोः चिन्तयसि, त्वं जानासि यत् एतस्यां धूमनालिकायां एकः गूढकोष्ठकः अस्ति।”
“गूढभस्मगर्तः, पत्नि, किमर्थं न प्राप्नोषि? आम्, अहं निश्चयेन कथयामि यत् धूमनालिकायां एकः गूढभस्मगर्तः अस्ति; यतः सर्वाणि भस्मानि कुत्र गच्छन्ति यानि तत्र विचित्रे छिद्रे पतन्ति?”
“अहं जानामि यानि कुत्र गच्छन्ति; अहं तत्र प्रायः मार्जारस्य समानं बहुवारं गतवती अस्मि।”
“कः दुष्टः, पत्नि, त्वां भस्मगर्तं प्रवेष्टुं प्रेरितवान्? किं त्वं न जानासि यत् सन्त् डन्स्टनस्य दुष्टः भस्मगर्तात् निर्गतवान्? त्वं एकदा मृत्युं प्राप्स्यसि, यत् त्वं सर्वत्र अन्वेषणं करोषि। किन्तु यदि गूढकोष्ठकः अस्ति, तर्हि किम्?”
“किम्? किं गूढकोष्ठके भवेत् यदि न—”
“शुष्कास्थीनि, पत्नि,” अहं धूम्रपानेन सह अवरोधं कृतवान्, यदा सहचरः वृद्धः धूमनालिका अपरं धूम्रपानं कृतवान्।
“पुनः! अहो, कथम् एषः दुःखदः वृद्धः धूमनालिका धूम्रपानं करोति,” स्वस्य रुमालेन नेत्राणि मार्जयन्ती। “मम निश्चयः अस्ति यत् तस्य धूम्रपानस्य कारणं एतत् यत् गूढकोष्ठकः धूमनालिकायाः मार्गं बाधते। पश्य, च कथं एतानि द्वारस्तम्भाः स्थिरीभवन्ति; च द्वारात् एतस्य गृहमध्यपर्यन्तं सर्वत्र अधःप्रवणम् अस्ति। एषः भयंकरः वृद्धः धूमनालिका अस्माकं शिरसि पतिष्यति; निश्चयेन, वृद्ध पुरुष।”
“आम्, पत्नि, अहं निश्चयेन विश्वसिमि; आम् निश्चयेन, अहं मम धूमनालिकायां सर्वं विश्वासं स्थापयामि। यत् तस्य स्थिरीभवनं, अहं तत् इच्छामि। अहं अपि, ज्ञायते, मम गतौ स्थिरीभवामि। अहं च मम धूमनालिका सह स्थिरीभवावः, च स्थिरीभविष्यावः, यावत्, महति पिच्छशय्यायाम् इव, उभौ अपि दृष्टेः बहिः स्थिरीभविष्यावः। किन्तु एषः गूढपाकस्थानः; अर्थात्, तव गूढकोष्ठकः, पत्नि; कुत्र निश्चयेन त्वं मन्यसे यत् सः गूढकोष्ठकः अस्ति?”
“तत् श्रीमान् लेखकः वक्तुं अस्ति।”
“किन्तु यदि सः निश्चयेन वक्तुं न शक्नोति; तर्हि किम्?”
“तर्हि सः सिद्धं कर्तुं शक्नोति, अहं निश्चयेन, यत् सः कुत्रचित् अन्यत्र एतस्यां भयंकरायां वृद्धायां धूमनालिकायां अस्ति।”
“यदि सः तत् सिद्धं कर्तुं न शक्नोति; तर्हि किम्?”
“तर्हि, वृद्ध पुरुष,” गर्वितेन भावेन, “अहं तस्य विषये अधिकं न वक्ष्यामि।”
“सहमतः, पत्नि,” अहं उक्तवान्, मम धूम्रपात्रं द्वारस्तम्भे आघातयन्, “च अधुना, श्वः, अहं तृतीयवारं श्रीमान् लेखकं आह्वयिष्यामि। पत्नि, मम कटिशूलः गृह्णाति; कृपया एतं धूम्रपात्रं मण्डपे स्थापय।”
“यदि त्वं मम कृते सोपानं दास्यसि, तर्हि अहं करिष्यामि। एषः भयंकरः वृद्धः धूमनालिका, एषः घृणितः पुरातनः धूमनालिकायाः मण्डपाः एतावन्तः उच्चाः सन्ति, यत् अहं तान् प्राप्तुं न शक्नोमि।”
कोऽपि अवसरः, यः तुच्छः अपि, न उपेक्षितः आसीत् यत् धूमनालिकायाः विषये एकः अधीनः प्रहारः क्रियेत।
अत्र, प्रस्तावनारूपेण, उल्लेखनीयं यत् अग्निस्थानानां सर्वतः परितः, धूमनालिका, अत्यन्तं अनियमितरूपेण, प्रत्येके तले कतिपयानां विचित्राणां दुर्लभाणां कोष्ठकानां गूढकोष्ठकानां च कृते खनिता आसीत्, ये सर्वप्रकाराणां आकाराणां च आसन्, यत्र तत्र आश्लिष्टाः, यथा कस्यचित् वृद्धस्य शाल्मलिवृक्षस्य कोटरेषु नीडानि। द्वितीये तले एते गूढकोष्ठकाः अत्यधिकं अनियमिताः बहवः च आसन्। तथापि एतत् न एवं भवितुं अर्हति, यतः धूमनालिकायाः सिद्धान्तः आसीत् यत् सा पिरामिडरूपेण उच्चतरं गच्छन्ती क्षीयते। छदे तस्य चतुरस्रस्य संक्षेपः स्पष्टः एव आसीत्; च मन्यते यत् संक्षेपः नियमितरूपेण अधःतः उपरि परिमाणानुसारं भवेत्।
“श्रीमान् लेखक,” अहं उक्तवान् यदा, अग्रिमे दिने, उत्सुकेन भावेन, सः पुनः आगतवान्, “मम धूमनालिकायाः विध्वंसस्य व्यवस्थां कर्तुं, वा तस्य विषये किमपि विशिष्टं संवादं कर्तुं न, किन्तु केवलं भवते सर्वाणि युक्तानि सुविधानि प्रदातुं यत् भवान्, यदि शक्नोति, भवतः पत्रे संप्रेषितं अनुमानं सत्यापयितुं शक्नोति इति मम उद्देश्यः अस्ति।”
यद्यपि गुप्तरूपेण अल्पं निराशः अभवत्, सम्भवतः, मम शान्तेन स्वागतेन, यत् तस्य अपेक्षितात् भिन्नम् आसीत्; बहु प्रत्यक्षेण उत्साहेन सः सर्वेक्षणं आरभत; प्रथमतले कोष्ठकानि उद्घाटयन्, द्वितीयतले गूढकोष्ठकेषु ईक्षमाणः; एकस्य अन्तः मापनं कृत्वा, ततः तस्य मापनं बाह्यमापनेन तुलयन्। अग्निपट्टिकाः अपसारयन्, सः धूमनालिकायाः मार्गं ईक्षते स्म। किन्तु गूढकर्मणः कोऽपि चिह्नं न दृष्टम्।
अधुना, द्वितीयतले कक्षाः अतीव विस्तृताः आसन्। ते परस्परं योजिताः इव आसन्। ते सर्वाकाराः आसन्; तेषु एकः अपि गणितीयः चतुरस्रः कक्षः न आसीत्—एतत् विशेषं मुख्य-शिल्पिना अनवलोकितं न आसीत्। सः एकं महत्त्वपूर्णं, न वक्तव्यं भविष्यसूचकं भावं धृत्वा, धूमनालिकायाः परितः परिक्रमां कृत्वा, प्रत्येकं कक्षस्य क्षेत्रफलं मापितवान्; ततः अधः गत्वा, बहिः गत्वा, सः सम्पूर्णं भूक्षेत्रं मापितवान्; ततः द्वितीयतलस्य सर्वेषां कक्षाणां क्षेत्रफलानां योगं भूक्षेत्रेण सह तुलितवान्; ततः मां प्रति अतीव उत्साहेन आगत्य, अवदत् यत् द्विशताधिकं चतुरस्रपादानां अन्तरं अस्ति—एतावत् स्थानं, सर्वथा, एकस्य गुप्तकोष्ठकस्य निमित्तं पर्याप्तम्।
“किन्तु, श्रीमन् लेखक,” अहं मम चिबुकं स्पृशन् अवदम्, “किं भवान् भित्तीनां, मुख्यानां विभागीयानां च, निर्वाहं कृतवान्? ताः किञ्चित् स्थानं गृह्णन्ति, भवान् जानाति।”
“आह, अहं तत् विस्मृतवान्,” सः स्वकपालं स्पृशन्; “किन्तु,” स्वकागदे अद्यापि गणनां कुर्वन्, “तत् अभावं पूरयितुं न शक्नोति।”
“किन्तु, श्रीमन् लेखक, किं भवान् एकस्मिन् तले बहूनां अग्निस्थानानां अवकाशानां, अग्निभित्तीनां, धूमनालिकानां च निर्वाहं कृतवान्; संक्षेपेण, श्रीमन् लेखक, किं भवान् वैधाय धूमनालिकायै स्वयम्—किञ्चित् चतुःशतचतुष्षष्टिः चतुरस्रपादाः वा तत्समीपे, श्रीमन् लेखक?”
“कथमपि अगण्यम्। तत् अपि मम मनसः स्खलितम्।”
“किं वस्तुतः, श्रीमन् लेखक?”
सः किञ्चित् विचलितः, उच्चैः अवदत्, “किन्तु अधुना वयं वैधाय धूमनालिकायै चतुःशतचतुष्षष्टिः चतुरस्रपादानां निर्वाहं कर्तव्यः। मम स्थितिः एषा यत् तेषु अनुचितेषु सीमासु गुप्तकोष्ठकं निहितम् अस्ति।”
अहं तं किञ्चित्कालं मौनेन अवलोकितवान्; ततः अवदम्:
“भवतः सर्वेक्षणं समाप्तम्, श्रीमन् लेखक; कृपया अधुना स्वकं अङ्गुलिं धूमनालिकायाः भित्तेः तस्मिन् निश्चिते भागे स्थापयतु यत्र भवान् एतत् गुप्तकोष्ठकं विद्यते इति मन्यते; अथवा किं विच्छुरकदण्डः भवन्तं साहाय्यं करिष्यति, श्रीमन् लेखक?”
“न, महोदय, किन्तु क्रोडदण्डः करिष्यति,” सः क्रोधेन उत्तरं दत्तवान्।
अत्र, अधुना, अहं स्वयम् चिन्तितवान् यत् मार्जारः कोषात् बहिः आगच्छति। अहं तं शान्तदृष्ट्या अवलोकितवान्, यस्य अधः सः किञ्चित् अस्वस्थः इव आसीत्। अधिकतरं अधुना अहं एकं षड्यन्त्रं संशयितवान्। अहं स्मृतवान् यत् मम पत्नी श्रीमतः लेखकस्य निर्णयस्य पालनं कर्तुम् अवदत्। सौम्यप्रकारेण, अहं श्रीमतः लेखकस्य निर्णयं क्रीतुं निश्चितवान्।
“महोदय,” अहं अवदम्, “वस्तुतः, अहं भवतः एतस्य सर्वेक्षणस्य निमित्तं बहु कृतज्ञः अस्मि। एतत् मम मनः पूर्णतः शान्तं कृतवान्। तथा निस्सन्देहं भवान् अपि, श्रीमन् लेखक, बहु निर्व्यथः अनुभवेत्। महोदय,” अहं अधिकं अवदम्, “भवान् धूमनालिकायै त्रयः भ्रमणानि कृतवान्। व्यापारिणः कृते समयः धनम्। अत्र पञ्चाशत् डॉलराः, श्रीमन् लेखक। न, गृह्णातु। भवान् एतत् अर्जितवान्। भवतः मतं एतस्य मूल्यम्। तथा च,”—सः नम्रतया धनं गृहीतवान्—“किं भवतः किञ्चित्—किञ्चित्—लघुप्रमाणपत्रं दातुं आक्षेपाः सन्ति—किमपि, यथा, स्टीमबोटप्रमाणपत्रम्, प्रमाणयत् यत् भवान्, एकः सक्षमः सर्वेक्षकः, मम धूमनालिकां सर्वेक्षितवान्, कस्यापि अस्वस्थतायाः कारणं न प्राप्तवान्; संक्षेपेण, किमपि—किमपि गुप्तकोष्ठकं तस्याम्। किं भवान् एतावान् कृपालुः, श्रीमन् लेखक?”
“किन्तु, किन्तु, महोदय,” सः सत्यनिष्ठया विचलितः अवदत्।
“अत्र, अत्र लेखनी कागदं च,” अहं पूर्णविश्वासेन अवदम्।
पर्याप्तम्।
तस्यां सायंकाले अहं प्रमाणपत्रं फ्रेमे स्थापितवान् भोजनकक्षस्य अग्निस्थानस्य उपरि आरोपितवान्, आशां कुर्वन् यत् तस्य निरन्तरं दर्शनं मम गृहस्य स्वप्नान् योजनाश्च एकदा शान्तान् करिष्यति।
किन्तु, न। तस्य उदात्तस्य प्राचीनस्य धूमनालिकायाः उन्मूलनाय दृढनिश्चयेन, अद्यापि मम पत्नी तस्याः उपरि गच्छति, मम पुत्र्याः अन्नायाः भूवैज्ञानिकहतकेन, भित्तिं सर्वत्र स्पृशन्ती, ततः तस्याः कर्णं तस्याः उपरि धृत्वा, यथा अहं जीवनबीमाकम्पनीनां चिकित्सकानां एकस्य पुरुषस्य वक्षः स्पृशन्तं, ततः प्रतिध्वनिं श्रुत्वा अवलोकितवान्। कदाचित् रात्रौ सा प्रायः एकं भीषयति, एतस्य प्रेतकार्यस्य उपरि गच्छन्ती, धूमनालिकायाः श्मशानीयप्रतिक्रियां अनुसरन्ती, परितः परितः, यथा सा तां गुप्तकोष्ठकस्य द्वारं प्रति नयति।
“कथं खोखलं शब्दं करोति,” सा खोखलं रोदिष्यति। “आम्, अहं घोषयामि,” एकेन जोरदारस्पर्शेन, “अत्र एकः गुप्तकोष्ठकः अस्ति। अत्र, एतस्मिन् एव स्थाने। श्रूयताम्! कथं खोखलम्!”
“छि! पत्नि, निस्सन्देहं खोखलम्। कः कदापि एकस्य घनस्य धूमनालिकायाः श्रुतवान्?” किन्तु किमपि न उपयुक्तम्। तथा मम पुत्र्यः मां न, किन्तु तासां मातरम् अनुसरन्ति।
कदाचित् तिस्रः अपि गुप्तकोष्ठकस्य सिद्धान्तं त्यक्त्वा आक्रमणस्य वास्तविकं भूमिं प्रति आगच्छन्ति—एतस्य महतः राशेः असौन्दर्यं, तस्य विध्वंसेन प्राप्यमाणस्य स्थानस्य महता वृद्ध्या, प्रस्तावितस्य महामण्डपस्य उत्तमप्रभावेण, तासां विविधविभाजनानां एकस्मिन् दिशि अन्यस्मिन् दिशि च प्रवाहस्य सुविधया। त्रयः शक्तयः दीनां पोलैण्डं विभाजितवन्तः इति अधिकं निर्दयतया मम पत्नी पुत्र्यः च मम धूमनालिकां विभाजितुम् इच्छन्ति।
किन्तु एतत् दृष्ट्वा यत्, सर्वेषां विरुद्धम्, अहं मम धूमनालिका च स्वकान् धूम्रपात्रान् धूम्रयामः, मम पत्नी गुप्तकोष्ठकस्य भूमिं पुनः आक्रामति, तत्र कानि आश्चर्याणि सन्ति इति विस्तारयन्ती, तत् अन्वेष्टुं अन्वेषयितुं च कियत् लज्जा इति।
“पत्नि,” अहं एकस्मिन् एतेषां अवसराणां अवदम्, “किमर्थं तस्य गुप्तकोष्ठकस्य विषये अधिकं वदति, यदा भवत्याः सम्मुखे स्वयम् निर्वाचितस्य मुख्यशिल्पिनः विपरीतं प्रमाणं लम्बते। तथा च, यदि एकः गुप्तकोष्ठकः अपि स्यात्, गुप्तः एव तिष्ठेत्, गुप्तः एव तिष्ठेत्। आम्, पत्नि, अत्र एकवारं अहं मम वचनं वक्तव्यः। गुप्तानां अवकाशानां अपवित्रं विदारणं अनन्तं दुःखदं अनर्थं जनितवान्। एतस्य गृहस्य हृदये स्थित्वा, यावत् अद्यापि वयं सर्वे तस्य उपरि संलग्नाः, तस्य अन्तः किमपि गुप्तं न संशयितवन्तः, एषा धूमनालिका गुप्तकोष्ठकं वा न वा अस्ति। किन्तु यदि अस्ति, तत् मम बन्धोः। तां भित्तिं भेदितुं, तस्य वक्षः भेदितुं इति। तथा च मोमसस्य तां भित्तिभेदनाभिलाषं अहं एकस्य गिर्जालुण्डस्य कुत्सितस्य चापलस्य च अभिलाषं मन्ये। आम्, पत्नि, एकः नीचः गूढश्रवणकारी दुष्टः आसीत् मोमसः।”
“मोशे? मम्प्स्? भवतः मम्प्स् मोशे च सह सामग्री?”
सत्यम् एतत् यत्, मम पत्नी, सर्वस्य जगतः इव, दार्शनिकवाक्प्रपञ्चं प्रति एकं अङ्कुरं अपि न मन्यते। अन्यस्य दार्शनिकसाहचर्यस्य अभावे, अहं मम धूमनालिका च धूम्रयित्वा दार्शनिकं कर्तव्यः। तथा च एतावत् विलम्बेन उपविश्य, महान् धूमः भवति यं वयं द्वौ धूम्रयुक्तौ प्राचीनौ दार्शनिकौ करोमः।
किन्तु मम पत्नी, या मम तमाखुधूमं कज्जलधूमं च इव न रोचते, उभयोः विरुद्धं युद्धं करोति। अहं निरन्तरं भये जीवामि यत्, स्वर्णपात्रं इव, मम मम धूमनालिकायाः धूम्रपात्राः अपि भग्नाः भविष्यन्ति। मम पत्न्याः तस्य उन्मत्तप्रकल्पस्य निवारणाय, किमपि न उत्तरति। अथवा, वस्तुतः, सा स्वयम् निरन्तरं उत्तरति, निरन्तरं मां तस्याः भयानकायाः उन्नतिप्रियतायाः आक्रमणेन आक्रामति, यत् विनाशस्य एकं मृदु नाम। प्रायः प्रतिदिनं अहं तां स्वकया मापनतन्त्र्या, स्वकस्य महामण्डपस्य निमित्तं मापयन्तीं प्राप्नोमि, यदा अन्ना एकस्य पार्श्वे एकं यार्डस्टिकं धरति, जूलिया अन्यस्य पार्श्वात् अनुमोदनं ददाति। निकटतमे ग्रामपत्रे “क्लाउड्” इति हस्ताक्षरिताः गूढसूचनाः प्रकटन्ते, यत् एकः निश्चितः संरचना, एकस्य निश्चितस्य पहाडस्य उपरि स्थितः, अन्यथा मनोहरस्य दृश्यस्य एकः दुःखदः कलङ्कः। अनामिकाः पत्राः आगच्छन्ति, मां किमपि अज्ञातं सह धमकयन्तः, यदि अहं मम धूमनालिकां न हटयामि। किं मम पत्नी, अथवा कः, पार्श्ववासिनः मां तस्यैव विषये उपद्रवयितुं प्रेरयति, मां संकेतयति यत् मम धूमनालिका, एकस्य विशालस्य एल्मवृक्षस्य इव, मम उद्यानस्य सर्वं आर्द्रतां शोषयति? रात्रौ अपि, मम पत्नी निद्रायाः इव प्रबुद्धा, गुप्तकोष्ठकात् भूतप्रेतशब्दान् श्रुत्वा प्रतिज्ञां करोति। सर्वतः सर्वप्रकारेण आक्रान्ताः, अहं मम धूमनालिका च लघुं शान्तिं प्राप्नुमः।
यदि सामग्री न स्यात्, वयं सह पैकिंगं कृत्वा देशात् गच्छेम।
कियन्तः संकीर्णाः उद्धाराः अस्माकं भवन्ति! एकवारं अहं एकस्य दराजे योजनानां आकलनानां च एकं सम्पूर्णं पोर्टफोलियो प्राप्तवान्। अन्यवारं, एकस्य दिनस्य अनुपस्थितेः अनन्तरं प्रत्यागत्य, अहं मम पत्नीं धूमनालिकायाः सम्मुखे एकेन व्यक्तिना सह गम्भीरवार्तालापं कुर्वन्तीं प्राप्तवान्, यं अहं तत्क्षणम् एकं हस्तक्षेपकारिणं स्थापत्यसुधारकं इति अभिज्ञातवान्, यः किमपि उपरि स्थापयितुं कोऽपि प्रतिभा न आसीत् इति कारणेन तेषां विध्वंसाय सदैव उद्युक्तः आसीत्; देशस्य विविधेषु भागेषु अर्धबुद्धिवृद्धजनान् स्वकान् प्राचीनगृहान्, विशेषतः धूमनालिकाः, नाशयितुं प्रेरितवान्।
किन्तु सर्वाधिकं दुःखदं तदासीत् यदा अहं नगरात् प्रत्यागत्य प्रातःकाले गृहं प्रति समीपं गच्छन् त्रयः ईष्टकाखण्डाः उच्चस्थानात् मम पादयोः पतिताः। उन्नतं दृष्ट्वा किं मम भयं यत् त्रयः नीलजीनवस्त्रधारिणः जनाः दीर्घकालिकं आक्रमणं आरभमाणाः दृष्टाः। आम्, निश्चयेन, तेषां त्रयाणां ईष्टकाखण्डानां स्मरणेन अहं मम च धूमनिर्गमनं संकटात् मुक्तौ आवां।
अधुना सप्तवर्षाणि यावत् अहं गृहात् निर्गतः। मम नगरीयमित्राः सर्वे आश्चर्यं कुर्वन्ति यत् किमर्थं अहं पूर्ववत् तान् द्रष्टुं न आगच्छामि। ते मन्यन्ते यत् अहं कटुः असामाजिकः च भवामि। केचन वदन्ति यत् अहं कश्चित् शैवालाच्छादितः वृद्धः मानवद्वेषी अभवम्, यदा तु सर्वदा सत्यं तत् यत् अहं केवलं मम शैवालाच्छादितं धूमनिर्गमनं रक्षामि; यतः मम मम च धूमनिर्गमनस्य मध्ये निश्चयः अस्ति यत् अहं मम च धूमनिर्गमनं कदापि न समर्पयिष्यावः।