॥ ॐ श्री गणपतये नमः ॥

बार्टल्बीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं प्रौढः पुरुषः अस्मिमम व्यवसायस्य स्वभावः, गतत्रिंशत् वर्षेभ्यः, मां सामान्यात् अधिकं सम्पर्कं प्रापयति तेषां पुरुषाणां सङ्घातेन, येषां विषये, यावत्, किमपि लिखितम् अस्ति, यत् अहं जानामि⁠—अर्थात्, विधिलेखकाः, अथवा लेखकाःअहं तेषां बहून् जानामि, व्यावसायिकरूपेण तथा निजरूपेण , यदि अहं इच्छेयम्, विविधाः कथाः वक्तुं शक्नोमि, याः सुशीलाः सज्जनाः स्मितं कुर्युः, भावुकाः आत्मानः रोदनं कुर्युःपरं अहं अन्येषां लेखकानां जीवनचरित्राणि त्यजामि, बार्टल्बी-नामकस्य लेखकस्य जीवने कतिपयानि प्रसंगानि वर्णयितुम्, यः लेखकः आसीत्, अहं यं दृष्टवान्, अथवा श्रुतवान्, तेषां मध्ये अत्यन्तः विचित्रःअन्येषां विधिलेखकानां विषये, अहं सम्पूर्णं जीवनं लिखितुं शक्नोमि, बार्टल्बी-विषये तु तादृशं किमपि कर्तुं शक्यतेअहं मन्ये यत् तस्य पूर्णं सन्तोषजनकं जीवनचरित्रं लिखितुं सामग्री नास्तिएतत् साहित्यस्य अपूरणीयः नाशः अस्तिबार्टल्बीः तेषां प्राणिनां मध्ये आसीत्, येषां विषये किमपि निश्चितं नास्ति, केवलं मूलस्रोतेभ्यः, तस्य विषये, ते अत्यल्पाः सन्तियत् मम आश्चर्यचकिते नेत्रे बार्टल्बी-विषये दृष्टवन्तौ, तत् एव अहं तस्य विषये जानामि, एकं अस्पष्टं वृत्तान्तं विना, यः अनन्तरं प्रकटिष्यते

लेखकं प्रस्तुतुं पूर्वम्, यथा सः मम समक्षं प्रथमं प्रकटितः, तथा अहं स्वस्य, मम कर्मचारिणां, मम व्यवसायस्य, मम कक्षाणां, सामान्यपरिवेशस्य किञ्चित् उल्लेखं करोमि; यतः एतादृशः वर्णनः प्रस्तुतस्य मुख्यपात्रस्य पर्याप्तबोधाय अनिवार्यः अस्तिप्रथमतः: अहं पुरुषः अस्मि, यः स्वस्य यौवनात् आरभ्य, गभीरं विश्वासं धारयति यत् जीवनस्य सरलतमः मार्गः श्रेष्ठः अस्तिअतः, यद्यपि अहं एकस्य व्यवसायस्य सदस्यः अस्मि, यः प्रसिद्धः ऊर्जावान् , कदाचित् अशान्तः अपि, तथापि तादृशं किमपि मम शान्तिं भङ्गं कर्तुं दत्तवान्अहं तेषां महत्त्वाकाङ्क्षी-रहितानां विधिज्ञानां मध्ये अस्मि, ये कदापि न्यायाधीशं सम्बोधयन्ति, अथवा कस्मिंश्चित् प्रकारे जनसम्मानं प्राप्नुवन्ति; परं, शान्तस्य सुखदस्य आश्रयस्य शीतलतायां, धनिकानां बन्धपत्रेषु, गिरवीपत्रेषु, स्वामित्वपत्रेषु सुखदं व्यवसायं कुर्वन्तिये मां जानन्ति, ते मां अत्यन्तं सुरक्षितं पुरुषं मन्यन्तेस्वर्गीयः जेकब अस्टरः, यः काव्यात्मकं उत्साहं ददाति, सः मम प्रथमं महत्त्वपूर्णं गुणं विवेकः इति निर्णेतुं संकोचितवान्; मम द्वितीयं, पद्धतिःअहं एतत् अहङ्कारेण कथयामि, परं केवलं तथ्यं निरूपयामि, यत् अहं स्वर्गीयः जेकब अस्टर-द्वारा मम व्यवसाये निरुद्योगः आसम्; नाम, यत् अहं स्वीकरोमि, अहं पुनः पुनः उच्चारयितुं प्रियं मन्ये; यतः तस्य परिपूर्णं वर्तुलाकारं ध्वनिः अस्ति, सुवर्णस्य इव निनादयतिअहं स्वतन्त्रतया उपयोजयामि, यत् अहं स्वर्गीयः जेकब अस्टर-स्य शुभमतिं प्रति उदासीनः आसम्

अस्य लघु-इतिहासस्य आरम्भस्य समयात् पूर्वं, मम व्यवसायः अत्यधिकं वृद्धिं प्राप्तवान्न्यूयर्क-राज्ये अद्य नष्टः, चान्सरी-मास्टर-स्य शुभः प्राचीनः कार्यालयः, मम उपरि प्रदत्तः आसीत्सः अत्यन्तः कठिनः कार्यालयः आसीत्, परं अत्यन्तः सुखदः पारिश्रमिकः आसीत्अहं कदापि मम क्रोधं हरामि; अधिकं कदापि अन्यायेषु अत्याचारेषु खतरनाकं क्रोधं प्रदर्शयामि; परं, अहं अत्र अविवेकी भवितुं अनुमतिं याचे, घोषयामि , यत् अहं चान्सरी-मास्टर-स्य कार्यालयस्य अकस्मात् हिंसात्मकं उन्मूलनं, नवेन संविधानेन, ⸻ अकालिकं कार्यं इति मन्ये; यतः अहं लाभानां जीवनपर्यन्तं पट्टं प्राप्तुं आशां कृतवान्, यदा तु अहं केवलं कतिपयानां अल्पानां वर्षाणां लाभान् प्राप्तवान्परं एतत् मार्गे एव अस्ति

मम कक्षाः उपरि, नं. ⸻ स्ट्रीट-स्थाने आसन्एकस्मिन् अन्ते, ते विशालस्य आकाशदीपस्य शाफ्टस्य अन्तः शुभ्रं भित्तिं दृष्टवन्तः, यः भवनं ऊर्ध्वतः अधः प्रविशति

एतत् दृश्यं अन्यतः अधिकं नीरसं इति मन्यते, यत् भूदृश्यचित्रकाराःजीवनम्इति कथयन्ति, तस्मिन् अभावःपरं, यदि एवं, मम कक्षानां अन्यस्य अन्तस्य दृश्यं, न्यूनातिन्यूनं, विषमतां प्रदर्शयति, यदि किमपि अधिकं तस्य दिशायां, मम गवाक्षाः उच्चस्य ईष्टकानिर्मितस्य भित्तेः अवरोधरहितं दृश्यं प्रदर्शयन्ति, यत् कालेने शाश्वतच्छायया कृष्णवर्णं अस्ति; यत् भित्तिः सूक्ष्मदर्शिन्या तस्य गूढसौन्दर्याणि प्रकटयितुं आवश्यकम् आसीत्, परं सर्वेषां निकटदृष्टिस्पेक्षकाणां हिताय, मम गवाक्षकाचानां दशपादानां अन्तराले प्रेरितम् आसीत्परिसरस्य भवनानां अत्युच्चतायाः कारणात्, मम कक्षाः द्वितीये तले स्थिताः, एतत् भित्तिः मम मध्ये अन्तरालं महत् चतुष्कोणीयं जलाशयम् इव आसीत्

बार्टल्बी-स्य आगमनस्य ठीक पूर्वं, मम कार्यालये द्वौ लेखकौ, एकः आशाप्रदः बालकः कार्यालय-बालकः आसीत्प्रथमः, टर्की; द्वितीयः, निपर्सः; तृतीयः, जिन्जर नटःएतानि नामानि, येषां समानानि सामान्यतः निर्देशिकायां दृश्यन्तेसत्यम्, ते उपनामानि आसन्, यानि मम त्रयः लेखकाः परस्परं प्रदत्तवन्तः, तेषां व्यक्तित्वं स्वभावं वा व्यक्तं कर्तुं मन्यन्ते स्मटर्कीः एकः ह्रस्वः, स्थूलः आङ्ग्लः आसीत्, मम आयुः-समः⁠—अर्थात्, षष्टिवर्षाणां समीपेप्रातःकाले, तस्य मुखं सुन्दरं रक्तवर्णं आसीत्, परं द्वादशवादनात् परं, मध्याह्ने⁠—तस्य भोजनसमये⁠—सः क्रिसमस-अङ्गारैः पूर्णः अग्निकुण्डः इव प्रज्वलति स्म; प्रज्वलनं चालयति स्म⁠—परं, यथा क्रमेण क्षीयते⁠—षड्वादनपर्यन्तं, सायंकाले, अथवा तत्समीपे; ततः परं, अहं तस्य मुखस्य स्वामिनः पुनः दृष्टवान्, यत् सूर्येण सह मध्याह्नं प्राप्य, तेन सह अस्तं गच्छति, उदेति, शिखरं प्राप्नोति, अग्रिमदिने तादृशं नियमिततया अक्षुण्णं वैभवं प्रदर्शयतिमम जीवने बहवः विचित्राः संयोगाः दृष्टाः, येषु अत्यल्पः आसीत् यत्, यदा टर्कीः स्वस्य रक्तवर्णं दीप्तिमत् मुखात् पूर्णं प्रकाशं प्रदर्शयति स्म, तदैव, तस्मिन् क्रान्तिकारे समये, दैनिकः कालः आरभ्यते, यदा अहं तस्य व्यावसायिकक्षमताः चतुर्विंशतिघण्टानां शेषाय गम्भीरतया विचलिताः इति मन्ये स्म यत् सः पूर्णतः निरुद्योगः आसीत्, अथवा व्यवसायं प्रति विमुखः, तदा; ततः दूरम्कठिनता आसीत् यत् सः पूर्णतः अत्यधिकं ऊर्जावान् भवति स्मतस्य सक्रियतायां विचित्रः, प्रज्वलितः, व्याकुलः, चञ्चलः अविवेकः आसीत्सः स्वस्य लेखनीं मस्यानिकायां निमज्जयितुं असावधानः भवति स्ममम दस्तावेजेषु तस्य सर्वे दोषाः द्वादशवादनात् परं निपतिताः केवलं सः अविवेकी भवति स्म, अपराह्ने दोषान् कर्तुं दुःखेन प्रवृत्तः , परं कतिपयदिनेषु, सः अधिकं गच्छति स्म, शब्दं करोति स्मतस्मिन् समये अपि, तस्य मुखं वर्धितं प्रकाशं प्रदर्शयति स्म, यथा कैनल-अङ्गाराः एन्थ्रासाइट्-उपरि न्यस्ताःसः स्वस्य आसनेन अप्रियं शब्दं करोति स्म; स्वस्य रेतःपात्रं स्खलति स्म; स्वस्य लेखनीः संस्कर्तुं अधीरः सन् ताः सर्वाः खण्डशः विभज्य, अकस्मात् क्रोधे भूमौ क्षिपति स्म; उत्तिष्ठति स्म, स्वस्य मेजस्य उपरि झुकति स्म, स्वस्य कागदान् अत्यन्तं अनुचितं प्रकारेण चालयति स्म, तादृशः वृद्धः पुरुषः दृष्टुं अत्यन्तं दुःखदःतथापि, यतः सः बहुधा मम लिए अत्यन्तं मूल्यवानः पुरुषः आसीत्, द्वादशवादनात् पूर्वं सर्वदा शीघ्रतमः, स्थिरतमः प्राणी, बहु कार्यं करोति स्म, यत् सहजं प्राप्यते⁠—एतानि कारणानि, अहं तस्य विचित्रताः उपेक्षितुं इच्छामि, यद्यपि, निश्चयेन, कदाचित्, अहं तस्य साथं प्रतिवादं करोमि स्मअहं एतत् अत्यन्तं सौम्यतया करोमि स्म, यतः, प्रातःकाले सः सर्वाधिकः सभ्यः, , सर्वाधिकः मृदुः विनीतः पुरुषः आसीत्, परं अपराह्ने, सः प्रकोपे, स्वस्य जिह्वया सह सामान्यतः अविवेकी भवति स्म⁠—वस्तुतः, अशिष्टःअधुना, यतः अहं तस्य प्रातःकालीनसेवाः मूल्यवतः मन्ये, ताः हातुं निश्चितः ⁠—तथापि, द्वादशवादनात् परं तस्य प्रज्वलितव्यवहारेण असुखी भवामि⁠—शान्तिप्रियः पुरुषः, मम उपदेशैः तस्मात् अनुचितप्रत्युत्तराणि आह्वयितुं अनिच्छुकः, अहं एकस्य शनिवारस्य मध्याह्ने (सः शनिवारेषु सर्वदा अधिकः खराबः आसीत्) तस्मै सूचितुं स्वीकृतवान्, अत्यन्तं सौम्यतया, यत्, सम्भवतः, यतः सः वृद्धः भवति, तस्य श्रमाः संक्षेपयितुं श्रेयस्करं भवेत्; संक्षेपे, सः मम कक्षेषु द्वादशवादनात् परं आगन्तुं आवश्यकः, परं भोजनान्ते, स्वस्य निवासस्थानं गच्छेत्, चायसमयपर्यन्तं विश्रामं कुर्यात्परं ; सः स्वस्य अपराह्नकालीनभक्तिं आग्रहं करोति स्मतस्य मुखं असह्यं उत्साहपूर्णं भवति स्म, यथा सः वक्तृत्वेन मां विश्वासयति स्म⁠—कक्षस्य अन्यस्य अन्ते दीर्घं नियामकं प्रयुज्य⁠—यदि प्रातःकाले तस्य सेवाः उपयोगिनः, तर्हि अपराह्ने कियत् अनिवार्याः?

नम्रतया, महोदय,” टर्कीः एतस्मिन् अवसरे उक्तवान्, “अहं स्वयं आपकं दक्षिणहस्तं मन्येप्रातःकाले अहं केवलं स्वस्य स्तम्भान् व्यवस्थितं करोमि; परं अपराह्ने अहं तेषां अग्रतः स्वयं स्थापयामि, शत्रुं वीरतया आक्रमणं करोमि, एवम्”⁠—सः नियामकेन एकं हिंसात्मकं प्रहारं कृतवान्

परं दोषाः, टर्की,” अहं सूचितवान्

सत्यम्; किन्तु, भवतः समक्षं पश्यतु एतानि केशान्! अहं वृद्धः भवामिनिश्चयेन, भवतः, उष्णस्य अपराह्णस्य एकद्वयं कलङ्कं श्वेतकेशेषु कठोरतया निर्देष्टव्यम्वृद्धावस्था⁠—यदि सा पृष्ठं कलङ्कयति तर्हि अपि⁠—माननीया अस्तिभवतः समक्षं, वयं उभौ वृद्धौ भवावः।”

अस्य मम सहानुभूतिं प्रति आह्वानं प्रतिरोद्धुं दुष्करम् आसीत्सर्वथा, अहं अज्ञासम् यत् सः गन्तुं इच्छतिअतः, अहं तं स्थातुं दातुं निश्चयं कृतवान्, तथापि, अपराह्णे सः मम अल्पमहत्त्वपूर्णानां पत्राणां सह सम्बद्धः भवेत् इति सुनिश्चितं कर्तुं प्रतिज्ञां कृतवान्

निपर्सः, मम सूच्यां द्वितीयः, सः श्मश्रुयुक्तः, पाण्डुरः, , सर्वथा, अपराधिनां सदृशः युवकः, पञ्चविंशतिवर्षीयः आसीत्अहं सर्वदा तं द्वयोः पापशक्तीनां शिकारं मन्ये स्म⁠—महत्त्वाकाङ्क्षा अजीर्णं महत्त्वाकाङ्क्षा सा अस्य केवलं लेखकस्य कर्तव्येषु अधैर्येण प्रकटिता आसीत्, यथा विधिकानूनानां मूलरूपेण लेखनं इत्यादीनां कार्याणां अनधिकृतं अतिक्रमणम्अजीर्णं तु सः कदाचित् स्नायुसम्बद्धं क्रोधं विकृतहास्यं प्रकटयति स्म, येन सः लेखने कृतानां त्रुटीनां कारणात् दन्तानां घर्षणं श्राव्यं करोति स्म; व्यापारस्य उष्णतायां अनावश्यकाः शापाः, उच्चारिताः , किन्तु उष्णतया उक्ताः; तथा विशेषतः सः स्वस्य कार्यस्य मेजस्य उच्चतायां सर्वदा असन्तुष्टः आसीत्यद्यपि सः अत्यन्तं यान्त्रिकप्रवृत्तिः आसीत्, तथापि निपर्सः सः मेजं स्वस्य अनुकूलं कर्तुं शक्तवान्सः तस्य अधः काष्ठखण्डानि, विविधप्रकाराणां खण्डानि, पत्रकारस्य खण्डानि स्थापयति स्म, अन्ते सः सूक्ष्मसमायोजनं कर्तुं मुद्रितपत्रस्य संयुक्तखण्डैः प्रयत्नं कृतवान्किन्तु किमपि आविष्कारः सफलः अभवत्यदि, स्वस्य पृष्ठस्य सुखाय, सः मेजस्य ढक्कनं तीव्रकोणेन स्वस्य चिबुकस्य समीपं आनयति स्म, तथा लिखति स्म, तदा सः डचगृहस्य उच्छ्रितछादनं स्वस्य मेजं कृत्वा लिखति स्म, तदा सः अवदत् यत् तत् स्वस्य बाहूनां रक्तसंचारं निरोधयतियदि सः मेजं स्वस्य कटिसूत्रस्य समीपं नीत्वा, तस्य उपरि झुक्वा लिखति स्म, तदा स्वस्य पृष्ठे गम्भीरं पीडा भवति स्मसंक्षेपेण, सत्यं तु एतत् आसीत् यत् निपर्सः स्वयं जानाति स्म यत् किं इच्छतिअथवा, यदि किमपि इच्छति स्म, तर्हि सः लेखकस्य मेजात् सर्वथा मुक्तः भवितुम् इच्छति स्मअस्य व्याधिग्रस्तायाः महत्त्वाकाङ्क्षायाः प्रकटनानां मध्ये सः कस्यचित् संदिग्धरूपाणां जीर्णवस्त्रधारिणां सहचराणां आगमनं प्रति अनुरागं धारयति स्म, यान् सः स्वस्य ग्राहकान् इति आह्वयति स्मनिश्चयेन, अहं अज्ञासम् यत् सः कदाचित् प्रमुखः प्रशासकः अपि आसीत्, तथा सः कदाचित् न्यायालयेषु अल्पं व्यापारं करोति स्म, तथा सः समाधिसोपानेषु अपि अज्ञातः आसीत्किन्तु, मम कक्षेषु यः एकः व्यक्तिः तं द्रष्टुं आगच्छति स्म, यः, गर्वितभावेन, सः स्वस्य ग्राहकः इति आग्रहं करोति स्म, सः निश्चयेन ऋणप्राप्तिकर्ता आसीत्, तथा अभिकथितः दस्तावेजः, ऋणपत्रम् आसीत्किन्तु, स्वस्य सर्वेषां दोषाणां, तथा मम प्रति कृतानां कष्टानां सह, निपर्सः, स्वस्य सहचरः टर्की इव, मम प्रति अत्यन्तं उपयोगी व्यक्तिः आसीत्; सः सुस्पष्टं, शीघ्रं हस्तलेखं लिखति स्म; तथा, यदा सः इच्छति स्म, तदा सः सज्जनस्य आचरणे अपि न्यूनः आसीत्अस्मिन् अतिरिक्तं, सः सर्वदा सज्जनस्य आचरणेन वस्त्राणि धारयति स्म; तथा, प्रासङ्गिकरूपेण, मम कक्षेषु प्रशंसां प्रतिफलयति स्मयदा टर्कीः विषये, मम बहु प्रयासः आवश्यकः आसीत् यत् सः मम प्रति निन्दां करोतितस्य वस्त्राणि तैलयुक्तानि दृश्यन्ते स्म, तथा भोजनालयस्य गन्धं धारयन्ति स्मसः ग्रीष्मकाले स्वस्य पायजामाः अत्यन्तं शिथिलान् विशालान् धारयति स्मतस्य कोटाः अत्यन्तं निकृष्टाः आसन्; तस्य टोपी स्पर्शयोग्या आसीत्किन्तु यदा टोपी मम प्रति उदासीनवस्तुम् आसीत्, यतः सः स्वाभाविकसौजन्येन विनयेन , आश्रितः इङ्ग्लिशमानवः, सः तत् कक्षं प्रविशति स्म तत्क्षणं एव तां उत्सृजति स्म, तथापि तस्य कोटः अन्यः विषयः आसीत्तस्य कोटानां विषये, अहं तेन सह तर्कं कृतवान्; किन्तु कोऽपि प्रभावः अभवत्सत्यं तु एतत् आसीत् यत्, अहं मन्ये, यत् अल्पधनः मानवः तादृशं दीप्तिमुखं दीप्तिकोटं एकस्मिन् समये धारयितुं शक्नोतियथा निपर्सः एकदा अवदत्, टर्कीस्य धनं प्रायः रक्तस्य स्याह्यर्थं गच्छति स्मएकस्मिन् शीतकाले दिवसे, अहं टर्कीः स्वस्य अत्यन्तं माननीयदृश्यस्य कोटं प्रदत्तवान्⁠—एकं पदयुक्तं धूसरवर्णं कोटं, अत्यन्तं सुखदं उष्णं, यः जानुतः ग्रीवायां यावत् सीध्वं बटनैः बद्धः आसीत्अहं मन्ये स्म यत् टर्कीः एतत् अनुग्रहं प्रशंसति, तथा अपराह्णस्य उत्कटतां उद्दण्डतां न्यूनं करोतिकिन्तु ; अहं निश्चयेन मन्ये यत् स्वयं एतादृशं मृदुं कम्बलसदृशं कोटं बटनैः बद्ध्वा धारयितुं तस्य उपरि दुष्प्रभावः अभवत्⁠—तस्यैव सिद्धान्तेन यत् अतिरिक्तं यवाः अश्वानां प्रति हानिकराः भवन्तिवस्तुतः, यथा उत्कटः, अशान्तः अश्वः स्वस्य यवान् अनुभवति इति उच्यते, तथा टर्कीः स्वस्य कोटं अनुभवति स्मतत् तं अभिमानिनं करोति स्मसः एकः मानवः आसीत् यं समृद्धिः हिनस्ति स्म

यद्यपि, टर्कीस्य स्वानुभवस्य आदतानां विषये, मम स्वकीयाः अनुमानाः आसन्, तथापि, निपर्सः विषये, अहं निश्चयेन मन्ये स्म यत्, अन्येषु विषयेषु येऽपि तस्य दोषाः भवेयुः, सः न्यूनातिन्यूनं संयमी युवकः आसीत्किन्तु, निश्चयेन, प्रकृतिः एव तस्य मद्यनिर्मात्री आसीत्, तथा तस्य जन्मसमये एव तं क्रोधशीलं, ब्राण्डीसदृशं स्वभावं प्रदत्तवती, यत् सर्वाणि अनुवर्तिनि पानानि अनावश्यकानि आसन्यदा अहं चिन्तयामि यत्, मम कक्षस्य नीरवतायां, निपर्सः कदाचित् अधैर्येण स्वस्य आसनात् उत्थाय, स्वस्य मेजस्य उपरि झुक्वा, स्वस्य बाहून् विस्तार्य, समग्रं मेजं गृहीत्वा, तं चालयति स्म, तथा तं झटिति चालयति स्म, कठोरेण घर्षणेन भूमौ, यथा मेजः एकः विपरीतः स्वेच्छाकारी एजेन्टः, तं विघ्नयितुं कष्टयितुं प्रयत्नमानः, तदा अहं स्पष्टं अनुभवामि यत्, निपर्सः प्रति, ब्राण्डी-जलं सर्वथा अनावश्यकम् आसीत्

मम प्रति एतत् सौभाग्यम् आसीत् यत्, स्वस्य विशिष्टकारणेन⁠—अजीर्णेन⁠—निपर्सस्य क्रोधः तथा तत्फलरूपं स्नायुसम्बद्धं तनावः प्रातःकाले एव प्रमुखतया दृश्यन्ते स्म, यदा अपराह्णे सः तुलनात्मकरूपेण मृदुः भवति स्मयत्, टर्कीस्य आकस्मिकाः आक्रमणाः द्वादशवादनसमये एव आगच्छन्ति स्म, अहं कदापि तेषां विचित्रतानां सह एकस्मिन् समये सम्बद्धः अभवम्तेषां आक्रमणाः परस्परं निवारयन्ति स्म, यथा रक्षकाःयदा निपर्सस्य आक्रमणः भवति स्म, टर्कीस्य आक्रमणः भवति स्म; तथा विपरीतम्एतत् परिस्थितौ एकः उत्तमः प्राकृतिकः व्यवस्था आसीत्

जिञ्जरनटः, मम सूच्यां तृतीयः, एकः बालकः, द्वादशवर्षीयः आसीत्तस्य पिता एकः गाडीवालः आसीत्, यः स्वस्य पुत्रं गाड्याः स्थाने न्यायाधीशस्य आसने द्रष्टुं महत्त्वाकाङ्क्षी आसीत्, स्वस्य मृत्युः पूर्वम्अतः सः तं मम कार्यालयं प्रेषितवान्, विधिशास्त्रस्य छात्रं, सन्देशवाहकं, स्वच्छकर्तारं , एकस्य लरस्य दरेनतस्य स्वस्य एकः लघुः मेजः आसीत्, किन्तु सः तं बहु उपयुक्तवान्निरीक्षणे, तस्य सूचिका विविधप्रकाराणां फलानां आवरणानां महान् समूहं प्रदर्शयति स्मनिश्चयेन, एतस्य तीव्रबुद्धेः युवकस्य प्रति, समग्रं विधिशास्त्रं एकस्मिन् फलावरणे निहितम् आसीत्जिञ्जरनटस्य कार्येषु अल्पतमः आसीत्, यथा सः टर्कीः निपर्सः प्रति केकस्य सेवस्य पुरवैया इति कर्तव्यं सर्वाधिकं उत्साहेन निर्वहति स्मविधिपत्राणां लेखनं लोकोक्त्या एकः शुष्कः, कर्कशः व्यापारः आसीत्, मम द्वौ लेखकौ प्रायः स्वस्य मुखं स्पिट्जेन्बर्गैः आर्द्रं कर्तुं इच्छन्ति स्म, ये सीमाशुल्कालयस्य डाकघरस्य समीपस्थेषु अनेकेषु स्थानेषु प्राप्यन्ते स्मतथा, ते जिञ्जरनटं प्रायः तस्य विशिष्टस्य केकस्य⁠—लघोः, समतलस्य, वर्तुलस्य, अत्यन्तं मसालायुक्तस्य⁠—प्रति प्रेषयन्ति स्म, यस्य नाम ते तस्य नामकरणं कृतवन्तः आसन्शीतस्य प्रातःकाले, यदा व्यापारः मन्दः भवति स्म, टर्कीः अनेकान् एतान् केकान् ग्रसति स्म, यथा ते केवलं वेफर्स् स्युः⁠—निश्चयेन, ते एकस्य पेन्नीस्य दरेन षट् अष्टौ वा विक्रीयन्ते स्म⁠—तस्य लेखनीस्य घर्षणं तस्य मुखे कठिनाणूनां चर्वणेन मिश्रितं भवति स्मटर्कीस्य सर्वेषां उष्णानां अपराह्णानां त्रुटीनां उत्कटतानां मध्ये, सः एकदा जिञ्जरकेकं स्वस्य ओष्ठयोः मध्ये आर्द्रं कृत्वा, तं गिरवीपत्रे लग्नं करोति स्म, मुद्रारूपेणअहं तं तदा निष्कासयितुं सन्निकटः आसम्किन्तु सः मां प्रशमयति स्म पूर्वदिशायां नमस्कारं कृत्वा, तथा कथयन्⁠—

भवतः समक्षं, अहं स्वस्य खाते भवतः लेखनसामग्र्यां प्राप्तुं उदारः आसम्।”

अधुना मम मूलव्यापारः⁠—यः दस्तावेजानां हस्तान्तरणकर्तुः शीर्षकान्वेषकस्य , तथा सर्वप्रकाराणां गूढदस्तावेजानां लेखकस्य आसीत्⁠—गुरोः कार्यालयं प्राप्य अत्यधिकं वृद्धिं प्राप्तवान्अधुना लेखकानां प्रति महान् कार्यः आसीत् केवलं अहं मम सहितानां लिपिकानां प्रेरणां कर्तव्यः आसम्, किन्तु अतिरिक्तं सहाय्यं अपि आवश्यकम् आसीत्

मम विज्ञापनस्य उत्तरे, एकः निश्चलः युवकः एकस्मिन् प्रातःकाले मम कार्यालयस्य द्वारे स्थितवान्, द्वारं उघडितं आसीत्, यतः ग्रीष्मकालः आसीत्अहं तं रूपं अधुना अपि पश्यामि⁠—पाण्डुरं सुसज्जितं, करुणायोग्यं माननीयं, असाध्यं निराशं! सः बार्टल्बी आसीत्

तस्य योग्यतानां विषये कतिपयानां शब्दानां अनन्तरं, अहं तं नियुक्तवान्, मम लेखकसमूहे एकं एतादृशं अत्यन्तं शान्तं रूपं प्राप्तुं प्रसन्नः, यत् टर्कीस्य चञ्चलं स्वभावं, निपर्सस्य उष्णं स्वभावं उपरि हितकरं प्रभावं कर्तुं शक्नोति इति मन्ये स्म

अहं पूर्वमेव कथयितुं शक्नोमि यत् भूमिकाच्छादितं कपाटद्वयं मम प्रदेशं द्विधा विभजति, एकं भागं मम लेखकाः आक्रान्तवन्तः, अपरं भागं मया आक्रान्तम्मम मनोवृत्त्यनुसारं अहं एतानि द्वाराणि उद्घाटयामि, वा पिधायामिअहं बार्टल्बी इति नामकं पुरुषं कपाटद्वयस्य कोणे नियोजयितुं निश्चितवान्, किन्तु मम पार्श्वे एव, यथा एषः शान्तः पुरुषः सुगमस्पर्शे स्यात्, यदि किमपि तुच्छं कार्यं कर्तव्यं स्यात्अहं तस्य मेजं कक्षस्य तस्य भागस्य एकस्मिन् लघुपार्श्ववातायने समीपे स्थापितवान्, यत् वातायनं मूलतः कस्यचित् मलिनपृष्ठभूमेः ईष्टकानां पार्श्वदृश्यं प्रददाति स्म, किन्तु यत् अनुवर्तिनिर्माणकारणात् अधुना किमपि दृश्यं प्रददाति, यद्यपि तत् किञ्चित् प्रकाशं ददातिकाचस्य त्रिपादान्तरे भित्तिः आसीत्, प्रकाशः दूरात् उपरि द्वयोः उच्चनिर्माणयोः मध्यात्, यथा गुहायाः अत्यल्पे छिद्रेण, आगच्छति स्मअधिकं सन्तोषजनकव्यवस्थायै, अहं एकं उच्चं हरितं कपाटपट्टं प्राप्तवान्, यत् बार्टल्बी इति नामकं पुरुषं मम दृष्टेः पूर्णतया विलगं कर्तुं शक्नोति, यद्यपि तं मम वाचः दूरीकरोतिएवं प्रकारेण, गोपनीयता समाजश्च संयुक्तौ अभवताम्

आदौ, बार्टल्बी इति नामकः पुरुषः अत्यधिकं लेखनं कृतवान्यथा किमपि अनुलेखनाय दीर्घकालं क्षुधार्तः सन्, सः मम दस्तावेजेषु स्वयं पूरयितुं प्रयत्नं कृतवान्पाचनाय किमपि विरामः आसीत्सः दिवसरात्रिपर्यन्तं धावति स्म, सूर्यप्रकाशेन मणिप्रकाशेन अनुलेखनं कुर्वन्अहं तस्य प्रयोगेन अतीव प्रसन्नः अभविष्यम्, यदि सः प्रसन्नतया परिश्रमशीलः अभविष्यत्किन्तु सः मौनं, पाण्डुरं, यान्त्रिकं लिखति स्म

निस्सन्देहं, लेखकस्य व्यवसायस्य एकः अनिवार्यः भागः अस्ति यत् सः स्वस्य प्रतिलिपेः शुद्धतां शब्दशः प्रमाणीकरोतियदि कार्यालये द्वौ वा अधिकौ लेखकौ स्तः, ते परस्परं एतस्य परीक्षणे साहाय्यं कुर्वन्ति, एकः प्रतिलिपेः पठनं कुर्वन्, अपरः मूलं धारयन्एतत् अतीव नीरसं, क्लान्तिकरं, निद्रालुं कार्यम्अहं सहजं कल्पयितुं शक्नोमि यत्, कस्यचित् उत्साहिनः स्वभावस्य, एतत् सर्वथा असह्यं स्यात्उदाहरणार्थं, अहं विश्वसितुं शक्नोमि यत् उत्साहिनः कविः बायरन्, बार्टल्बी इति नामकेन सह सन्तुष्टतया उपविश्य, कस्यचित् विधिदस्तावेजस्य, यथा पञ्चशतपृष्ठाणां, सङ्कुचितहस्तलेखेन सह परीक्षणं कृतवान् स्यात्

कदाचित्, व्यवसायस्य शीघ्रतायां, अहं स्वयं कस्यचित् संक्षिप्तदस्तावेजस्य तुलनायां साहाय्यं कर्तुं अभ्यासं कृतवान्, तुर्की इति नामकं वा निपर्स इति नामकं पुरुषं एतदर्थं आह्वयन्एकं उद्देश्यं मम आसीत्, यत् बार्टल्बी इति नामकं पुरुषं पट्टस्य पृष्ठे मम समीपे सुगमं स्थापयित्वा, एतादृशेषु तुच्छप्रसंगेषु तस्य सेवाः उपयोक्तुंतृतीये दिवसे, मम मतानुसारं, तस्य मम सह आगमनस्य, तस्य स्वस्य लेखनस्य परीक्षणस्य आवश्यकतायाः पूर्वं, यत् अहं अत्यन्तं शीघ्रतया एकं लघुकार्यं समाप्तुं इच्छन्, अहं बार्टल्बी इति नामकं पुरुषं आकस्मिकतया आह्वयितवान्मम शीघ्रतायां तत्कालानुपालनस्य स्वाभाविकप्रत्याशायां , अहं मम मेजे मूलदस्तावेजस्य उपरि शिरः नम्रं कृत्वा उपविष्टवान्, मम दक्षिणहस्तं पार्श्वतः, किञ्चित् चिन्तितं प्रसारितवान्, यथा, तस्य निवासात् निर्गच्छतः एव, बार्टल्बी इति नामकः पुरुषः तत् गृहीत्वा कार्यं प्रारभेत, अल्पतमेन विलम्बेन

एतस्यां एव मुद्रायां अहं उपविष्टवान् यदा अहं तं आह्वयितवान्, शीघ्रतया कथयन् यत् अहं तं किं कर्तुं इच्छामियत्, एकं लघुपत्रं मया सह परीक्षितुंमम आश्चर्यं, , मम भयम्, कल्पयतु, यदा, स्वस्य गोपनीयतायाः स्थानात् चलित्वा, बार्टल्बी इति नामकः पुरुषः एकस्मिन् अत्यन्तं मृदु, दृढस्वरे, उत्तरं दत्तवान्, “अहं इच्छामि।”

अहं किञ्चित्कालं पूर्णमौनेन उपविष्टवान्, मम स्तब्धबुद्धिं पुनः संगृह्यतत्क्षणात् मम कर्णौ मां प्रतारितवन्तौ इति, वा बार्टल्बी इति नामकः पुरुषः मम अर्थं पूर्णतया विपरीतं गृहीतवान् इति, मम मनसि आगतम्अहं मम प्रार्थनां पुनः स्पष्टतमेन स्वरे कृतवान्; किन्तु तादृशेन एव स्पष्टेन स्वरेण पूर्वोत्तरं आगतम्, “अहं इच्छामि।”

इच्छामि,” इति अहं प्रतिध्वनितवान्, उच्चोत्साहेन उत्थाय, कक्षं एकेन पदेन अतिक्रम्य। “तव किं अर्थः? किं त्वं चन्द्रविकृतिं प्राप्तवान् असि? अहं त्वां इच्छामि यत् त्वं मया सह एतत् पत्रं तुलयितुं साहाय्यं कुर्याःगृहाण एतत्,” इति अहं तत् तस्य समीपे प्रेरितवान्

अहं इच्छामि,” इति सः उक्तवान्

अहं तं स्थिरं दृष्ट्वातस्य मुखं कृशं शान्तं आसीत्; तस्य धूसरनेत्रं मन्दं शान्तं तस्य मनसि किमपि चञ्चलतायाः लहरी आसीत्यदि तस्य व्यवहारे अल्पतमं अपि अस्वस्थता, क्रोधः, अधीरता वा अशिष्टता आसीत्; अन्यशब्देषु, यदि तस्य किमपि सामान्यतः मानवीयं आसीत्, निस्सन्देहं अहं तं प्रकोपेन मम प्रदेशात् निष्कासितवान् स्याम्किन्तु यथा आसीत्, अहं मम पाण्डुरं प्लास्टर-ऑ-पेरिसस्य सिसेरोस्य मूर्तिं द्वारात् बहिः निष्कासितुं चिन्तितवान् स्याम्अहं तं किञ्चित्कालं दृष्ट्वा उपविष्टवान्, यावत् सः स्वस्य लेखनं कर्तुं प्रारभत, ततः पुनः मम मेजे उपविष्टवान्एतत् अतीव विचित्रम्, इति अहं चिन्तितवान्किं कर्तव्यम्? किन्तु मम व्यवसायः मां शीघ्रतया प्रेरितवान्अहं एतत् विषयं वर्तमानकालाय विस्मर्तुं निश्चितवान्, तत् मम भविष्यस्य अवकाशाय सुरक्षितं कृतवान्एवं निपर्स इति नामकं पुरुषं अपरकक्षात् आह्वयित्वा, पत्रं शीघ्रतया परीक्षितम्

एतस्य अनन्तरं किञ्चित् दिनानि, बार्टल्बी इति नामकः पुरुषः चत्वारि दीर्घदस्तावेजानि समापितवान्, यत् मम उच्चन्यायालये मम समक्षे एकस्मिन् सप्ताहे गृहीतस्य साक्ष्यस्य चतुर्गुणानि आसन्तेषां परीक्षणं कर्तव्यम् आसीत्एतत् एकं महत्त्वपूर्णं मुकदमा आसीत्, महती शुद्धता अनिवार्या आसीत्सर्वाणि सामग्रीणि व्यवस्थितानि कृत्वा, अहं तुर्की इति नामकं, निपर्स इति नामकं, जिञ्जर नट इति नामकं पुरुषं अपरकक्षात् आह्वयितवान्, चतस्रः प्रतिलिपीः मम चतुर्णां लेखकानां हस्तेषु स्थापयितुं इच्छन्, यावत् अहं मूलात् पठिष्यामितदनुसारं, तुर्की इति नामकः, निपर्स इति नामकः, जिञ्जर नट इति नामकः पुरुषाः एकस्य पङ्क्तौ उपविष्टवन्तः, प्रत्येकः स्वस्य दस्तावेजं हस्ते धारयन्, यदा अहं बार्टल्बी इति नामकं पुरुषं एतस्य रोचकसमूहस्य सहभागित्वाय आह्वयितवान्

बार्टल्बी! शीघ्रं, अहं प्रतीक्षां करोमि।”

अहं तस्य आसनस्य पादानां अकालीनभूमौ मन्दं खननं श्रुतवान्, ततः शीघ्रं सः स्वस्य एकान्तस्य प्रवेशद्वारे स्थितः प्रकटितवान्

किं आवश्यकम्?” इति सः मृदुतया उक्तवान्

प्रतिलिपयः, प्रतिलिपयः,” इति अहं शीघ्रतया उक्तवान्। “वयं ताः परीक्षितुं गच्छामःअत्र”—इति अहं तस्य समीपे चतुर्थं चतुर्गुणं धारितवान्

अहं इच्छामि,” इति सः उक्त्वा, मृदुतया पट्टस्य पृष्ठे अदृश्यः अभवत्

किञ्चित् क्षणानि यावत् अहं लवणस्तम्भः इव अभवम्, मम उपविष्टलेखकानां स्तम्भस्य शिरसि स्थित्वास्वयं पुनः प्राप्य, अहं पट्टस्य समीपं गतवान्, तस्य एतादृशस्य असामान्यव्यवहारस्य कारणं पृष्टवान्

किमर्थं त्वं निषेधं करोषि?”

अहं इच्छामि।”

अन्येन कस्यचित् पुरुषेण सह अहं साक्षात् एकं भयानकं क्रोधं प्राप्तवान् स्याम्, सर्वाणि अधिकशब्दानि तिरस्कृतवान् स्याम्, तं अपमानेन मम समक्षात् निष्कासितवान् स्याम्किन्तु बार्टल्बी इति नामके किमपि आसीत् यत् केवलं विचित्रेण मां निरस्त्रं कृतवान्, किन्तु आश्चर्यजनकप्रकारेण मां स्पृष्टवान् विचलितं कृतवान्अहं तेन सह तर्कं कर्तुं प्रारभम्

एताः तव स्वस्य प्रतिलिपयः याः वयं परीक्षितुं इच्छामःएतत् तव कार्यसौकर्याय, यतः एकं परीक्षणं तव चतसृणां पत्राणां उत्तरं दास्यतिएतत् सामान्यप्रथाप्रत्येकः प्रतिलेखकः स्वस्य प्रतिलिपेः परीक्षणे साहाय्यं कर्तुं बद्धःकिं एवम्? किं त्वं वदिष्यसि? उत्तरं देहि!”

अहं इच्छामि,” इति सः वंशीतुल्येन स्वरेण उत्तरं दत्तवान्मम मते, यावत् अहं तं सम्बोधयामि स्म, सः सावधानतया मम प्रत्येकं वचनं परिभ्रमति स्म; पूर्णतया अर्थं गृह्णाति स्म; अविजेयनिष्कर्षं प्रतिवक्तुं शक्नोति स्म; किन्तु, तदैव, किमपि प्रमुखं विचारं तेन प्राप्तं यत् सः एवं उत्तरं ददाति स्म

तर्हि त्वं मम प्रार्थनांसामान्यप्रथानुसारं सामान्यबुद्ध्या कृतां प्रार्थनांपूर्णं कर्तुं निश्चितवान् असि?”

सः संक्षेपेण मां ज्ञापितवान् यत् तस्मिन् विषये मम निर्णयः सत्यः आसीत्आम्: तस्य निर्णयः अपरिवर्तनीयः आसीत्

नूनं भवति यत्, यदा कश्चित् पुरुषः कस्यचित् अपूर्वस्य अत्यन्तं अयुक्तस्य प्रकारेण निर्भर्त्सितः भवति, सः स्वस्य स्पष्टतमायां श्रद्धायां चलितुं प्रारभतेसः यथा, अस्पष्टतया अनुमानं कर्तुं प्रारभते यत्, आश्चर्यजनकं यद्यपि, सर्वं न्यायं सर्वं तर्कं अपरपक्षे अस्तितदनुसारं, यदि किमपि निर्लिप्ताः पुरुषाः उपस्थिताः सन्ति, सः तेषां समीपं स्वस्य चञ्चलमनसः किञ्चित् पुष्टिकरणाय गच्छति

तुर्की,” इति अहं उक्तवान्, “त्वं एतस्य विषये किं मन्यसे? किं अहं सत्यं अस्मि?”

नम्रतया, महोदय,” इति तुर्की इति नामकः पुरुषः स्वस्य मृदुतमेन स्वरेण उक्तवान्, “अहं मन्ये यत् त्वं सत्यं असि।”

निपर्स,” इति अहं उक्तवान्, “त्वं एतस्य विषये किं मन्यसे?”

अहं मन्ये यत् अहं तं कार्यालयात् बहिः निष्कासयेयम्।”

(सूक्ष्मबुद्धिः पाठकः अत्र अनुभवति यत्, प्रातःकालः आसीत्, तुर्की इति नामकस्य पुरुषस्य उत्तरं शिष्टं शान्तं आसीत्, किन्तु निपर्स इति नामकः पुरुषः क्रुद्धस्वरेण उत्तरं दत्तवान्वा, पूर्ववाक्यं पुनः उक्तुं, निपर्स इति नामकस्य पुरुषस्य क्रूरमनोवृत्तिः सेवायां आसीत्, तुर्की इति नामकस्य निवृत्तिः आसीत्।)

जिञ्जर नट,” इति अहं उक्तवान्, मम पक्षे अल्पतमं समर्थनं प्राप्तुं इच्छन्, “त्वं एतस्य विषये किं मन्यसे?”

अहं मन्ये, महोदय, सः किञ्चित् विकृतमनस्कः अस्ति,” इति जिञ्जर नट इति नामकः पुरुषः हसित्वा उत्तरं दत्तवान्

त्वं शृणोषि यत् ते कथयन्ति,” इति अहं पटस्य समीपं प्रति अवर्त्तय, “आगच्छ तथा तव कर्तव्यं कुरु।”

किन्तु सः किमपि उत्तरं ददौअहं क्षणं यावत् गाढं चिन्तयित्वा व्याकुलः अभवम्पुनः कार्यं मां शीघ्रं प्रति नीतवत्अहं पुनः एतस्य द्वन्द्वस्य विचारं मम भविष्यत्कालीन अवकाशाय स्थगितुं निश्चितवान्अल्पेन प्रयत्नेन वयं बार्टल्बी विना एव पत्राणि परीक्षितुं समर्थाः अभवाम, यद्यपि प्रत्येकं पृष्ठे द्वितीयं यावत् टर्की सादरं स्वमतं प्रकटयति स्म, यत् एतत् कार्यं सामान्यात् अतीव भिन्नम् आसीत्; निपर्सः , स्वासने दुष्पाच्य-स्नायु-विकारेण स्फुरन्, स्वदन्तेषु निबद्धः, कदाचित् सर्पणशीलाः शापान् पटस्य पृष्ठे स्थितस्य हठीयस्य मूर्खस्य विरुद्धं निर्गच्छति स्मतस्य (निपर्सस्य) भागे, एतत् प्रथमं अन्तिमं अवसरः आसीत् यत् सः अन्यस्य कार्यं वेतनं विना करिष्यति

एतावता बार्टल्बी स्वस्य एकान्ते उपविष्टः, स्वस्य विशिष्टस्य कार्यस्य अतिरिक्तं सर्वं विस्मृत्य

कतिपयाः दिवसाः अतिक्रान्ताः, लेखकः अन्यस्य दीर्घस्य कार्यस्य उपरि नियुक्तः आसीत्तस्य अर्वाचीनं विचित्रं व्यवहारं मां तस्य गतिविधिं सूक्ष्मं परीक्षितुं प्रेरितवत्अहं अवलोकितवान् यत् सः कदापि भोजनाय गच्छति; वस्तुतः, सः कुत्रापि गच्छतिअद्यावधि मम व्यक्तिगतज्ञानेन, अहं तं मम कार्यालयात् बहिः ज्ञातवान्सः कोणे नित्यं प्रहरी आसीत्प्रातः एकादशवादनसमये, अहं अवलोकितवान् यत् जिञ्जर् नटः बार्टल्बी-पटस्य द्वारं प्रति अग्रेसरेत, यथा मया उपविष्टेन अदृश्येन संज्ञया तत्र मौनं आहूतःततः बालः कार्यालयं त्यक्त्वा, कतिपयान् पेन्सान् झणझणायन्, जिञ्जर्-नटानां मुष्टिं गृहीत्वा पुनः प्रकटेत, यान् सः एकान्ते प्रददाति, स्वस्य प्रयासस्य फलरूपेण द्वौ पिष्टकौ प्राप्नुवन्

सः तर्हि जिञ्जर्-नटैः जीवति, इति अहं चिन्तितवान्; सः कदापि भोजनं खादति, यथार्थतः कथयितुम्; सः निरामिषभोजी भवेत्, तर्हि; किन्तु ; सः कदापि शाकानि अपि खादति, सः जिञ्जर्-नटान् विना किमपि खादतिततः मम मनः जिञ्जर्-नटैः मात्रं जीवनस्य मानव-शरीर-संरचनायां सम्भाव्यप्रभावेषु चिन्तासु प्रवृत्तम्जिञ्जर्-नटाः इति एवं कथ्यन्ते, यतः तेषु जिञ्जर् एकः विशिष्टः घटकः, अन्तिमः स्वादनघटकः अस्तिअथ, जिञ्जर् किम् आसीत्? एकं उष्णं, मसालायुक्तं पदार्थःकिं बार्टल्बी उष्णः मसालायुक्तः आसीत्? किञ्चित्तर्हि जिञ्जर् बार्टल्बी-विषये किमपि प्रभावं अकरोत्सम्भवतः, सः इच्छति स्म यत् तस्य कोऽपि प्रभावः भवेत्

किमपि एतावत् क्रुद्धं करोति यावत् निष्क्रियं प्रतिरोधं प्रति एकं गम्भीरं व्यक्तिम्यदि प्रतिरोधितः व्यक्तिः निर्दयः भवेत्, प्रतिरोधकः निष्क्रियतायां पूर्णतः अहिंसकः भवेत्, तर्हि पूर्वस्य उत्तमेषु मनोभावेषु, सः दयालुतया स्वस्य कल्पनायां तत् निर्मातुं प्रयत्नं करिष्यति यत् तर्केण समाधातुं अशक्यं प्रमाणितं भवतिएवमेव, अधिकांशतः, अहं बार्टल्बी-विषये तस्य गतिविधिं प्रति अवलोकितवान्दीनः सज्जनः! इति अहं चिन्तितवान्, सः किमपि अनिष्टं इच्छति; स्पष्टं यत् सः किमपि अशिष्टतां इच्छति; तस्य रूपं पर्याप्तं प्रमाणयति यत् तस्य विचित्रताः अनैच्छिकाः सन्तिसः मम उपयोगी अस्तिअहं तेन सह सम्यक् व्यवहर्तुं शक्नोमियदि अहं तं निष्कासयामि, सम्भावना अस्ति यत् सः कस्यचित् कम-सहिष्णु-नियोक्तुः सह समागच्छेत्, ततः सः कठोरतया व्यवहृतं भविष्यति, सम्भवतः दुःखेन निष्कासितः भूत्वा क्षुधया मरिष्यतिआम्अत्र अहं सुखं स्व-अनुमोदनं सुलभं क्रीणामिबार्टल्बी-मित्रं कर्तुम्; तस्य विचित्रे स्वेच्छायां तं प्रसादयितुं, मम कृते अल्पं वा किमपि खर्चयिष्यति, यावत् अहं मम आत्मनि तत् संचिनोमि यत् अन्ततः मम विवेकस्य मधुरं कणिकं प्रमाणितं भविष्यतिकिन्तु एषः मनोभावः मम स्थिरः आसीत्बार्टल्बी-निष्क्रियता कदाचित् मां क्रुद्धं करोति स्मअहं विचित्रं प्रेरितः अभवं यत् तं नूतने प्रतिरोधे सम्मुखीकर्तुंतस्मात् किमपि क्रुद्धं स्फुलिङ्गं निष्कासयितुं यत् मम स्वस्य अनुरूपं भवेत्किन्तु, वस्तुतः, अहं यथा मम अङ्गुलीभिः विण्ड्सर्-साबुनस्य खण्डेन सह अग्निं प्रज्वालितुं प्रयत्नं करोमिकिन्तु एकस्यां अपराह्णे मम दुष्टः प्रेरणा मां जितवती, ततः अग्रिमः लघुः दृश्यः समुत्पन्नः:

बार्टल्बी,” इति अहं अवदम्, “यदा तानि पत्राणि सर्वाणि प्रतिलिखितानि भविष्यन्ति, अहं तानि त्वया सह तुलयिष्यामि।”

अहं इच्छामि।”

कथम्? नूनं त्वं तस्मिन् गर्दभीये विचित्रे दृढं कर्तुं इच्छसि?”

कोऽपि उत्तरम्

अहं समीपस्थान् द्वारान् उद्घाटितवान्, तथा टर्की-निपर्सौ प्रति प्रति अवर्त्तय, उक्तवान्:

बार्टल्बी द्वितीयं वदति, सः स्वस्य पत्राणि परीक्षिष्यतित्वं तस्य विषये किं मन्यसे, टर्की?”

अपराह्णः आसीत्, इति स्मरतुटर्की पित्तलस्य भाण्डस्य इव प्रज्वलन् उपविष्टः आसीत्; तस्य मुण्डितं शिरः वाष्पायमानम्; तस्य हस्तौ तस्य लिप्तपत्रेषु मन्दं गच्छन्तौ

तस्य विषये चिन्तयितुम्?” इति टर्की गर्जितवान्; “अहं तस्य पटस्य पृष्ठं गच्छामि, तस्य नेत्रे कृष्णे करोमि!”

एवं वदन्, टर्की उत्थाय स्वस्य हस्तौ मुष्टियुद्धस्थितौ न्यधात्सः स्वस्य प्रतिज्ञां पूर्णं कर्तुं शीघ्रं गच्छति स्म, यदा अहं तं निवारितवान्, भोजनानन्तरं टर्की-युद्धप्रवृत्तिं अविवेकपूर्वं प्रेरितस्य प्रभावेन भीतः

उपविश, टर्की,” इति अहं अवदम्, “तथा निपर्सः किं वदति इति शृणुत्वं तस्य विषये किं मन्यसे, निपर्स? किं अहं बार्टल्बी-विषये तत्क्षणं निष्कासनं न्याय्यं करोमि?”

क्षम्यताम्, एतत् त्वया निर्णेतव्यम्, महोदयअहं तस्य व्यवहारं अतीव असामान्यं, तथा न्याय्यं इति मन्ये, यथा टर्की-मम विषयेकिन्तु एतत् केवलं क्षणिकं विकारः भवितुम् अर्हति।”

आह्,” इति अहं उक्तवान्, “त्वं विचित्रं मनः परिवर्तितवान्त्वं अधुना तस्य विषये अतीव मृदुतया वदसि।”

सर्वं मद्यम्,” इति टर्की अक्रोशत्; “मृदुता मद्यस्य प्रभावःनिपर्सः अहं अद्य सह भोजनं कृतवन्तौत्वं पश्यसि यत् अहं कियत् मृदुः अस्मि, महोदयकिं अहं गच्छामि तस्य नेत्रे कृष्णे करोमि?”

त्वं बार्टल्बी-विषये कथयसि, इति अहं अनुमानयामि, अद्य, टर्की,” इति अहं उत्तरितवान्; “प्रार्थये, तव मुष्टिं त्यज।”

अहं द्वाराणि अवरुद्धवान्, तथा पुनः बार्टल्बी-प्रति अग्रेसरम्अहम् अतिरिक्ताः प्रेरणाः मां मम भाग्यं प्रति प्रलोभयन्तः अनुभूतवान्अहं पुनः प्रतिरोधं प्राप्तुं उत्कण्ठितः आसम्अहं स्मृतवान् यत् बार्टल्बी कदापि कार्यालयं त्यजति

बार्टल्बी,” इति अहं अवदम्, “जिञ्जर् नटः दूरे अस्ति; कृपया डाकघरं प्रति गच्छ, नु? (एतत् केवलं त्रयाणां मिनिटानां पदयात्रा आसीत्), तथा पश्य यदि मम कृते किमपि अस्ति।”

अहं इच्छामि।”

त्वं करिष्यसि?”

अहं इच्छामि।”

अहं मम मेजं प्रति लङ्घितवान्, तत्र गाढं चिन्तयन् उपविष्टवान्मम अन्धः दृढनिश्चयः पुनः आगतवान्किं अन्यत् किमपि अस्ति यत् अहं स्वयं तेन कृशेन, निर्धनेन जनेन निन्दनीयतया प्रतिरोधितं कर्तुं शक्नोमि?—मम नियुक्तः लेखकः? किं अन्यत् किमपि अस्ति, पूर्णतः युक्तियुक्तं, यत् सः निश्चितं करिष्यति?

बार्टल्बी!”

कोऽपि उत्तरम्

बार्टल्बी,” इति उच्चतरे स्वरे

कोऽपि उत्तरम्

बार्टल्बी,” इति अहं गर्जितवान्

यथा एकः भूतः, मायिक-आह्वानस्य नियमानुसारं, तृतीये आह्वाने, सः स्वस्य एकान्तस्य प्रवेशे प्रकटितवान्

अग्रिमं कक्षं गच्छ, तथा निपर्सं मम समीपं आगन्तुं वद।”

अहं इच्छामि,” इति सः सादरं मन्दं उक्त्वा, मृदुतया अदृश्यः अभवत्

अतीव साधु, बार्टल्बी,” इति अहं शान्तं प्रकारेण शान्त-कठोर-स्व-नियन्त्रित-स्वरेण उक्तवान्, यत् कस्यचित् भयानकस्य प्रतिशोधस्य अटलः उद्देशः अतीव समीपे अस्ति इति सूचयन्तस्मिन् क्षणे अहम् अर्धं तादृशं किमपि कर्तुं इच्छितवान्किन्तु समग्रेण, यतः एतत् मम भोजनसमयस्य समीपं आगच्छति स्म, अहं तत् उत्तमं मन्ये यत् मम टोपीं धृत्वा दिनाय गृहं प्रति गच्छामि, चिन्तया मनः-व्याकुलतया बहु पीडितः

किं अहं तत् स्वीकरोमि? एतस्य समग्रस्य कार्यस्य निष्कर्षः आसीत् यत् शीघ्रं एतत् मम कक्षस्य एकः स्थिरः तथ्यः अभवत्, यत् एकः पाण्डुरः युवा लेखकः, बार्टल्बी इति नाम्ना, तत्र एकः मेजः आसीत्; यत् सः मम कृते सामान्ये चतुर्णां सेण्टानां दरेन प्रति फोलियो (शतं शब्दान्) प्रतिलिखति स्म; किन्तु सः स्थायित्वेन स्वकृतस्य कार्यस्य परीक्षणात् मुक्तः आसीत्, तत् कर्तव्यं टर्की-निपर्सौ प्रति स्थानान्तरितं, निश्चयेन तयोः उत्कृष्ट-तीक्ष्णतायाः सम्मानार्थम्; तथा , बार्टल्बी कदापि कस्यापि प्रकारस्य अल्पतमस्य कार्यस्य निमित्तं प्रेषितः भवति स्म; तथा यदि सः निवेदितः भवेत् यत् तादृशं कार्यं स्वीकर्तुं, सामान्यतः ज्ञातं भवति स्म यत् सः इच्छति”—अन्यशब्देषु, सः स्पष्टं निषेधं करिष्यति

दिनेषु गतेषु, अहं बार्टल्बी इत्यनेन सह बहुधा समेकितः अभवम्तस्य स्थिरता, सर्वप्रकारेण विलासरहितता, तस्य अविरतं परिश्रमः (स्वपरदीये पटस्य पृष्ठे स्थित्वा ध्यानमग्नः भवितुं निर्णयं कुर्वन् विना), तस्य महती निश्चलता, सर्वपरिस्थितिषु तस्य अविकारी व्यवहारः, तं मूल्यवानं प्राप्तिं कृतवन्तःएकं प्रमुखं वस्तु इदम् आसीत्⁠—सः सर्वदा तत्र एव आसीत्⁠—प्रातः प्रथमः, दिवसभरं निरन्तरं, रात्रौ अन्तिमःअहं तस्य ईमान्दार्ये विशिष्टं विश्वासं धारयामिअहं मम अत्यन्तं मूल्यवान् कागदान् तस्य हस्तेषु पूर्णतया सुरक्षितान् अनुभवामिकदाचित्, निश्चयेन, अहं स्वस्य आत्मनः कृते अपि तेन सह अकस्मात् स्पष्टरूपेण उत्तेजितः भवितुं शक्नोमि स्मयतः तस्य विचित्राणि विशेषाणि, विशेषाधिकाराः, अश्रुतपूर्वाणि छूटानि, यानि बार्टल्बी इत्यस्य पक्षे मौनसमझौतानि आसन्, येषां अधीनः सः मम कार्यालये तिष्ठति स्म, तानि सर्वदा स्मर्तुं अत्यन्तं दुष्करम् आसीत्कदाचित्, अत्यावश्यकं कार्यं शीघ्रं समापयितुं उत्सुकतायां, अहं अनजाने एव बार्टल्बी इत्यस्य आह्वानं कुर्वन्, लघुं तीव्रं स्वरं, तस्य अङ्गुलिं, उदाहरणार्थं, रक्तसूत्रस्य आरम्भिकं बन्धनं स्थापयितुं, येन अहं किञ्चित् कागदान् संपीडयन् आसम्निश्चयेन, पटस्य पृष्ठतः सामान्यः उत्तरः, “अहं इच्छामि,” इति निश्चितं आगच्छति स्म; तदा, मानवः प्राणी, अस्माकं स्वभावस्य सामान्यदुर्बलताभिः सह, कथं तादृशं विपरीतं⁠—तादृशं अयुक्तं⁠—निन्दितुं निवारयेत्तथापि, एतादृशस्य प्रत्येकस्य प्रतिक्षेपस्य यः अहं प्राप्नोमि सः केवलं मम अनजाने पुनरावृत्तिं कर्तुं सम्भावनां क्षीणां करोति स्म

अत्र एतत् वक्तव्यं यत्, अधिकांशानां विधिज्ञानां प्रथा अनुसारं घनवसतियुक्तेषु विधिभवनेषु कक्षाः आक्रामन्ति, मम द्वारस्य बहवः कुञ्चिकाः आसन्एका एकया स्त्रिया उपरिगृहे निवसन्त्या धारिता आसीत्, या सप्ताहे एकवारं मम कक्षान् मार्जयति स्म, प्रतिदिनं झाडयति स्म धूलिं अपनयति स्मअन्या टर्की इत्यनेन सुविधायै धारिता आसीत्तृतीयां कदाचित् अहं स्वस्य पाकेटे धारयामि स्मचतुर्थां अहं जानामि यः धारयति स्म

अधुना, एकस्य रविवारस्य प्रातःकाले अहं त्रिनिटी-चर्चं गन्तुं संयोगेन निर्णयं कृतवान्, एकस्य प्रसिद्धस्य उपदेशकस्य श्रवणाय, स्वयं भूमौ अत्यन्तं प्राचीनं अनुभवन् अहं स्वस्य कक्षान् किञ्चित् कालं भ्रमितुं चिन्तयामिभाग्यवशं अहं मम कुञ्चिकां सह आसम्; किन्तु तां तालके प्रयोजयितुं, अहं तां अन्तः निवेशितेन किञ्चित् प्रतिरोधितां अनुभवम्अत्यन्तं आश्चर्यचकितः भूत्वा, अहं आह्वानं कृतवान्; यदा मम भयाय अन्तः कुञ्चिका परिवर्तिता; तस्य कृशं मुखं मम समक्षे प्रक्षिप्तं, द्वारं अर्धोद्घाटितं धारयन्, बार्टल्बी इत्यस्य प्रेतः प्रकटः अभवत्, तस्य बाहुवस्त्रेषु, अन्यथा विचित्रेण विच्छिन्नवस्त्रेण, शान्तं वदन् यत् सः खेदयति, किन्तु सः अत्यन्तं व्यस्तः आसीत्, ⁠—अधुना मां प्रवेशयितुं इच्छति स्मलघुशब्देषु, सः अधिकं वदन्, यत् सम्भवतः अहं ब्लकं द्वित्रिवारं भ्रमितुं श्रेयः, तावता सः सम्भवतः स्वस्य कार्याणि समाप्तवान् भविष्यति

अधुना, बार्टल्बी इत्यस्य अत्यन्तं अनुमानातीतं प्रकटनं, रविवारस्य प्रातःकाले मम विधिकक्षान् आक्रामन्तं, तस्य मृतकसदृशं सज्जनतापूर्णं निर्लज्जतां, तथापि दृढं स्वाधीनं , मम उपरि विचित्रं प्रभावं कृतवन्तः, यत् अहं अकस्मात् स्वस्य द्वारात् दूरं सरित्वा, यथा इच्छितं तथा अकरवम्किन्तु अस्य अकथनीयस्य लेखकस्य मृदुसाहसस्य विरुद्धं अशक्तस्य विद्रोहस्य विविधाः पीडाः विना वस्तुतः, तस्य अद्भुतं मृदुत्वं एव आसीत्, यत् केवलं मां निरस्त्रं कृतवन्तः, अपितु मां यथा निर्बलं कृतवन्तःयतः अहं मन्ये यत् एकः, तदा, निर्बलः भवति यदा सः शान्तेन स्वस्य नियुक्तं लेखकं स्वयं निर्देशयितुं अनुमतिं ददाति, स्वस्य स्वयंस्य परिसरात् दूरं जानुं आदेशयति ततोऽपि, अहं बार्टल्बी इत्यस्य मम कार्यालये बाहुवस्त्रेषु, अन्यथा विच्छिन्नावस्थायां रविवारस्य प्रातःकाले किं करोति इति विषये पूर्णः चिन्तायाः आसम्किं किञ्चित् अनुचितं प्रचलति स्म? नहि, तत् असम्भवम् आसीत्एकक्षणं अपि चिन्तयितुं शक्यते यत् बार्टल्बी इत्यः अनैतिकः व्यक्तिः आसीत्किन्तु सः तत्र किं करोति स्म?⁠—लेखनं करोति स्म? नहि पुनः, यद्यपि तस्य विचित्रताः भवेयुः, बार्टल्बी इत्यः अत्यन्तं शिष्टः व्यक्तिः आसीत्सः अन्तिमः व्यक्तिः भविष्यति यः स्वस्य मेजे नग्नतायाः कस्याश्चित् अवस्थायां उपविशेत्ततोऽपि, रविवारः आसीत्; बार्टल्बी इत्यस्य विषये किञ्चित् आसीत् यत् तस्य कल्पनां निषेधति यत् सः कस्यापि लौकिकव्यवसायेण दिवसस्य शिष्टाचारान् उल्लङ्घयेत्

तथापि, मम मनः शान्तं अभवत्; चञ्चलजिज्ञासायाः पूर्णः भूत्वा, अन्ते अहं द्वारं प्रति पुनः आगतवान्बाधां विना अहं मम कुञ्चिकां निवेशितवान्, तां उद्घाटितवान्, प्रविष्टवान्बार्टल्बी इत्यः दृश्यमानः आसीत्अहं चिन्तायुक्तः भूत्वा चतुर्दिकं दृष्टवान्, तस्य पटस्य पृष्ठे झांकितवान्; किन्तु तत् अत्यन्तं स्पष्टम् आसीत् यत् सः गतः आसीत्स्थानं अधिकं सूक्ष्मतया परीक्ष्य, अहं अनुमानं कृतवान् यत् अनिर्दिष्टकालं यावत् बार्टल्बी इत्यः मम कार्यालये भोजनं कृतवान्, वस्त्राणि धृतवान्, निद्रां कृतवान्, तत् अपि प्लेटं, दर्पणं, शय्यां विनाएकस्य कोणे जीर्णस्य पुरातनस्य सोफायाः आसनं कृशस्य, आसीनस्य शरीरस्य मन्दं चिह्नं धारयति स्मतस्य मेजस्य अधः लुठितं, अहं एकं कम्बलं प्राप्तवान्; रिक्तस्य अग्निकुण्डस्य अधः, एकं कालिकापेटिकां ब्रशं; एकस्य आसने, एकं टिनस्य बेसिनं, साबुनं फटितं तौलियं; एकस्य समाचारपत्रे किञ्चित् अदरकबिस्कुटानां चूर्णं पनीरस्य एकं टुकडंआम्, अहं चिन्तयामि, तत् अत्यन्तं स्पष्टं यत् बार्टल्बी इत्यः अत्र स्वस्य गृहं कृतवान्, स्वयं एकाकी गृहस्थस्य लं धारयन्तदा तत् विचारः मम उपरि आगतवान्, कः दुःखदः मित्रहीनता एकाकित्वं अत्र प्रकटितं! तस्य दरिद्रता महती; किन्तु तस्य एकाकित्वं, किं भयंकरं! तत् चिन्तयतरविवारस्य दिने, -स्ट्रीटः पेट्रा इव परित्यक्तः भवति; प्रत्येकस्य दिनस्य प्रत्येकं रात्रिः शून्यता भवतिएतत् भवनं अपि, यत् सप्ताहदिनेषु उद्योगेण जीवनेण गुञ्जति, सायंकाले केवलं शून्यतायाः प्रतिध्वनिः भवति, सम्पूर्णं रविवारं दुःखितं भवति अत्र बार्टल्बी इत्यः स्वस्य गृहं करोति; एकाकित्वस्य एकमात्रः द्रष्टा, यत् सः सर्वं जनाकीर्णं दृष्टवान्⁠—एकः निर्दोषः परिवर्तितः मारियसः कार्थेजस्य भग्नावशेषेषु चिन्तयन्!

मम जीवने प्रथमवारं एकः अत्यन्तं दुःखदः मनोवेदनायाः भावः मां गृहीतवान्पूर्वं, अहं केवलं एकं अप्रियं दुःखं अनुभूतवान् आसम्सामान्यमानवतायाः बन्धनं मां अवश्यं ग्लानिं प्रति आकर्षितवन्तःएकः भ्रातृवत् मनोवेदना! यतः अहं बार्टल्बी इत्यः आदमस्य पुत्रौ आवाम्अहं तस्य दिनस्य दीप्तिमन्तः रेशमान् चमकदारान् मुखानि स्मरामि, यानि अहं गालात्रिमे, हंसवत् ब्रडवे इत्यस्य मिसिसिपी नद्यां प्रवहन्ति दृष्टवान् आसम्; अहं तानि पाण्डुरेण लेखकेन सह तुलयित्वा, स्वयं चिन्तयामि, आह, सुखं प्रकाशं प्रति आकर्षति, तस्मात् वयं जगत् प्रसन्नं मन्यामहे; किन्तु दुःखं दूरे तिष्ठति, तस्मात् वयं मन्यामहे यत् दुःखं नास्तिएताः दुःखदाः कल्पनाः⁠—निश्चयेन, एकस्य रुग्णस्य मूर्खस्य मस्तिष्कस्य मिथ्याकल्पनाः⁠—अन्यान् विशेषान् विचारान् प्रति नेतुं, बार्टल्बी इत्यस्य विचित्रतानां विषयेविचित्राणां आविष्काराणां पूर्वाभासाः मां परितः मण्डलायन्ते स्मलेखकस्य पाण्डुरं रूपं मम समक्षे प्रकटितं, उदासीनान् अज्ञातान् मध्ये, तस्य कम्पमाने शववस्त्रे

अकस्मात् अहं बार्टल्बी इत्यस्य बन्दं मेजं, कुञ्चिकां खुले दृष्टौ ताले निवेशितां, आकर्षितः अभवम्

अहं कस्यापि अनिष्टस्य अभिप्रायं धारयामि, हृदयहीनस्य जिज्ञासायाः सन्तोषं अन्विष्यामि, अहं चिन्तयामि; ततोऽपि, मेजः मम एव, तस्य सामग्री अपि, तस्मात् अहं साहसेन अन्तः द्रष्टुं निर्णयं करिष्यामिसर्वं व्यवस्थितरूपेण व्यवस्थितं आसीत्, कागदाः सुचारु रूपेण स्थापिताःकपोतछिद्राणि गभीराणि आसन्, दस्तावेजानां फाइलान् अपसार्य, अहं तेषां गह्वरेषु अन्वेषितवान्शीघ्रं एव अहं तत्र किञ्चित् अनुभूतवान्, तत् बहिः आकर्षितवान्तत् एकं पुरातनं बन्धनहस्तकम्बलं आसीत्, गुरु ग्रन्थितंअहं तत् उद्घाटितवान्, दृष्टवान् यत् तत् एकं बचत्बैंकं आसीत्

अहं इदानीं सर्वाणि शान्तानि रहस्यानि स्मरामि यानि अहं तस्मिन् पुरुषे नोटितवान् आसम्अहं स्मरामि यत् सः उत्तरं दातुं विना कदापि वदति स्म; यत्, यद्यपि अन्तरालेषु सः स्वयं कृते पर्याप्तं समयं धारयति स्म, तथापि अहं तं कदापि पठन्तं दृष्टवान् आसम्⁠—नहि, एकस्य समाचारपत्रस्य अपि; यत् दीर्घकालं यावत् सः पटस्य पृष्ठे स्वस्य पाण्डुरे वातायने बहिः दृष्ट्वा, मृतं ईष्टकाभित्तिं दृष्ट्वा, तिष्ठति स्म; अहं अत्यन्तं निश्चितः आसम् यत् सः कस्यापि भोजनगृहस्य वा खाद्यगृहस्य वा कदापि गच्छति स्म; यद्यपि तस्य पाण्डुरं मुखं स्पष्टं सूचयति स्म यत् सः टर्की इत्यस्य इव मद्यं, अन्येषां मनुष्याणां इव चायं काफीं कदापि पिबति स्म; यत् सः कुत्रापि विशेषतः गच्छति स्म यत् अहं ज्ञातुं शक्नोमि स्म; सः कदापि भ्रमणाय गच्छति स्म, यदि नूनं, तत् वर्तमाने एव आसीत्; यत् सः स्वस्य कः इति, कुतः आगतः इति, वा संसारे कस्यापि सम्बन्धिनः सन्ति इति वक्तुं निराकृतवान् आसीत्; यद्यपि सः अत्यन्तं कृशः पाण्डुरः आसीत्, तथापि सः कदापि अस्वास्थ्यस्य शिकायतं करोति स्म सर्वेषां अधिकं, अहं एकं अचेतनं पाण्डुरस्य⁠—कथं वदामि?⁠—पाण्डुरस्य अहङ्कारस्य, वा वरं एकं कठोरं संयमं तस्य विषये स्मरामि, यत् मां निश्चितरूपेण मम नम्रसम्मतिं प्रति आश्चर्यचकितं कृतवन्तः, यदा अहं तं मम कृते लघुतमं आकस्मिकं कार्यं कर्तुं निवेदयितुं भीतः आसम्, यद्यपि अहं जानामि स्म, तस्य दीर्घकालीनं निश्चलतायाः कारणात्, यत् तस्य पटस्य पृष्ठे सः तस्य मृतभित्तिध्यानेषु एकस्मिन् तिष्ठति स्म

एतानि सर्वाणि विचिन्त्य, तथा तस्य सद्यः प्रकाशितं तथ्यं यत् सः मम कार्यालयं स्वस्य नित्यनिवासस्थानं गृहं कृतवान्, तस्य रोगग्रस्तं मनोविकारं विस्मृत्य; एतानि सर्वाणि विचिन्त्य, मम हृदये प्राज्ञभावः प्रविष्टःमम प्रथमभावाः शुद्धकरुणास्नेहपूर्णाः आसन्; किन्तु यावत् बार्टल्बीस्य दुःखं मम कल्पनायां वर्धते तावत् सा करुणा भये परिणता, स्नेहः विकर्षणेएतत् सत्यं भयंकरं यत् निश्चितपर्यन्तं दुःखस्य चिन्तनं दर्शनं वा अस्माकं श्रेष्ठान् भावान् आकर्षति; किन्तु केषुचित् विशेषेषु प्रकरणेषु तत्परं करोतिये वदन्ति यत् एतत् नित्यं मानवहृदयस्य स्वाभाविकस्वार्थपरत्वात् भवति ते भ्राम्यन्तिएतत् तु अत्यधिकस्य सांगोपांगरोगस्य निवारणाय निराशातः उत्पद्यतेसंवेदनशीलस्य प्राणिनः करुणा नूनं वेदना भवतियदा अन्ते ज्ञायते यत् एतादृशी करुणा प्रभावकारिसाहाय्यं करोति, तदा सामान्यबुद्धिः आत्मानं तस्या विमुक्तं कर्तुं आदिशतियत् अहं तस्मिन् प्रातः दृष्टवान् तत् मां प्रति प्रतिपादितं यत् लेखकः स्वाभाविकस्य असाध्यस्य विकारस्य शिकारः आसीत्अहं तस्य शरीराय दानं दद्याम्; किन्तु तस्य शरीरं तं पीडयति स्म; तस्य आत्मा एव पीडितः आसीत्, तस्य आत्मानं अहं स्प्रष्टुं शक्नोमि स्म

अहं तस्मिन् प्रातः त्रिनिटिगिर्जाघरं गन्तुं प्रयोजनं साधितवान्कथंचित्, यानि अहं दृष्टवान् तानि मां कालान्तराय गिर्जाघरगमनाय अयोग्यं कृतवन्तिअहं गृहं प्रति चलितवान्, चिन्तयन् यत् बार्टल्बीना किं करणीयंअन्ते, अहं एतत् निश्चितवान्⁠—अहं तस्मै श्वःप्रातः कानिचित् शान्तिप्रश्नान् पृच्छेयम्, तस्य इतिहासं स्पृशन्, इत्यादि, यदि सः तान् प्रश्नान् उदारतया निर्बन्धेन उत्तरितुं नेच्छति (अहं मन्ये यत् सः इच्छति), तदा अहं तस्मै विंशतिडलराणां नोटं दद्याम्, यत् अधिकं भवति यत् अहं तस्मै ऋणी अस्मि, तथा तस्मै वदेयम् यत् तस्य सेवाः आवश्यकाः सन्ति; किन्तु यदि अन्यथा अहं तस्मै साहाय्यं कर्तुं शक्नोमि, तदा अहं तत् कर्तुं प्रसन्नः भवेयम्, विशेषतः यदि सः स्वस्य जन्मभूमिं प्रति गन्तुं इच्छति, यत्र कुत्रापि सा भवेत्, अहं स्वेच्छया व्ययानां भरणे साहाय्यं कर्तुं इच्छेयम्अपि , यदि गृहं प्राप्य, सः कदापि साहाय्यस्य आवश्यकतां अनुभवति, तदा तस्य पत्रं निश्चितं उत्तरं प्राप्स्यति

श्वःप्रातः आगतम्

बार्टल्बी,” इति अहं मृदुतया तस्य पटस्य पृष्ठतः आह्वयत्

कोऽपि उत्तरम्

बार्टल्बी,” इति अहं अधिकमृदुतया उक्तवान्, “अत्र आगच्छ; अहं त्वां यत् कर्तुं इच्छसि तत् कर्तुं आह्वयिष्यामि⁠—अहं केवलं त्वया सह वक्तुं इच्छामि।”

एतस्मिन् सः नीरवं दृश्ये प्रविष्टः

किं त्वं मां वदिष्यसि, बार्टल्बी, यत्र त्वं जातः?”

अहं इच्छामि।”

किं त्वं स्वस्य विषये किमपि वदिष्यसि?”

अहं इच्छामि।”

किन्तु त्वं मया सह वक्तुं किं युक्तं प्रतिबन्धं अनुभवसि? अहं त्वयि मैत्रीभावं अनुभवामि।”

सः मया उच्यमाने मां अवलोकितवान्, किन्तु मम सिसेरोस्य मूर्तिं दृष्ट्वा स्थितवान्, या तदा मया उपविष्टेन मम पृष्ठतः षडङ्गुलोपरि आसीत्

त्वं किं उत्तरं दास्यसि, बार्टल्बी,” इति अहं उक्तवान्, प्रतीक्षां कृत्वा चिरकालं यावत् उत्तरं प्राप्तम्, तस्मिन् काले तस्य मुखं निश्चलं आसीत्, केवलं तस्य श्वेतं कृशं मुखं सूक्ष्मतमं कम्पं दर्शयति स्म

अधुना अहं कोऽपि उत्तरं दातुं इच्छामि,” इति सः उक्त्वा स्वस्य एकान्तं प्रति प्रत्यागतवान्

अहं स्वीकरोमि यत् एतत् मम पक्षे दुर्बलं आसीत्, किन्तु तस्य व्यवहारः मां क्षोभितवान् केवलं तस्मिन् किञ्चित् शान्तं तिरस्कारं लीनं आसीत्, अपि तु तस्य विपरीतभावः कृतघ्नतायुक्तः आसीत्, यतोहि अहं तस्मै निर्विवादं शुभं व्यवहारं सहिष्णुतां प्रदत्तवान् आसम्

पुनः अहं उपविष्टः चिन्तयन् यत् किं करणीयंतस्य व्यवहारेन मम मनः पीडितं आसीत्, तथा अहं मम कार्यालयं प्रविष्टः तं निराकर्तुं निश्चितवान् आसम्, तथापि अहं विचित्रं किमपि अलौकिकं मम हृदये आघातं अनुभवन्, मां मम प्रयोजनं निष्पादयितुं निषेधन्, तथा मां दुष्टं इति निन्दन् यदि अहं एतस्य अत्यन्तदुःखितस्य मानवस्य विरुद्धं कटुवचनं उच्चारयेयम्अन्ते, मम आसनं तस्य पटस्य पृष्ठतः आकृष्य, अहं उपविष्टः उक्तवान्: “बार्टल्बी, तर्हि त्वं स्वस्य इतिहासं प्रकटीकर्तुं चिन्तय; किन्तु मां मित्ररूपेण प्रार्थये यत् त्वं यावत् शक्यं तावत् अस्मिन् कार्यालयस्य व्यवहारान् अनुसरइदानीं वद, यत् त्वं श्वः अथवा परश्वः पत्राणां परीक्षणे साहाय्यं करिष्यसि: संक्षेपेण वद, यत् द्विदिनेषु त्वं किञ्चित् युक्तं भविष्यसि:⁠—एवं वद, बार्टल्बी।”

अधुना अहं किञ्चित् युक्तं भवितुं इच्छामि,” इति तस्य मृदु मृतकसदृशं उत्तरम् आसीत्

तदैव संयोजनद्वारं उद्घाटितम्, निपर्सः आगतवान्सः असामान्यं दुःखितं रात्रिविश्रामं अनुभवन् आसीत्, यत् सामान्यात् अधिकं अजीर्णेन प्रेरितम् आसीत्सः बार्टल्बीस्य अन्तिमवाक्यानि श्रुतवान्

न इच्छामि, किम्?” इति निपर्सः क्रुद्धः उक्तवान्⁠—“अहं यदि भवान् भवेयम्, महोदय,” इति मां सम्बोध्य⁠—“अहं तं इच्छेयम्; अहं तस्मै प्राथम्यानि दद्याम्, दुराग्रही खरः! किम्, महोदय, प्रार्थये, यत् सः न इच्छति कर्तुम्?”

बार्टल्बीः किञ्चित् चलितवान्

श्रीमन् निपर्स,” इति अहं उक्तवान्, “अहं इच्छेयम् यत् त्वं अधुना निर्गच्छेः।”

कथंचित्, अधुना, अहं अनैच्छिकतया एतत् शब्दंइच्छामिसर्वेषु यथार्थेषु अवसरेषु उपयोक्तुं प्रवृत्तः आसम्अहं कम्पितवान् चिन्तयन् यत् लेखकेन सह मम सम्पर्कः पूर्वं एव मानसिकरूपेण मां प्रभावितवान् आसीत्किं अधिकं गभीरं विकृतिं सः उत्पादयेत्? एषा आशङ्का मां शीघ्रनिर्णयेषु प्रेरयितुं निष्फला आसीत्

यदा निपर्सः अत्यन्तं कटुः खिन्नः निर्गच्छन् आसीत्, तर्की मृदुतया आदरपूर्वकं आगतवान्

निवेदनं सह, महोदय,” इति सः उक्तवान्, “ह्यः अहं बार्टल्बी विषये चिन्तयन् आसम्, तथा अहं मन्ये यत् यदि सः प्रतिदिनं एकं क्वार्टं श्रेष्ठस्य सुरायाः पातुं इच्छेत्, तर्हि तत् तस्य सुधारणाय बहु कुर्यात्, तथा तं पत्राणां परीक्षणे साहाय्यं कर्तुं समर्थं कुर्यात्।”

तर्हि त्वमपि एतत् शब्दं प्राप्तवान्,” इति अहं किञ्चित् उत्तेजितः उक्तवान्

निवेदनं सह, कः शब्दः, महोदय,” इति तर्की आदरपूर्वकं पृष्टवान्, स्वयं तस्य पटस्य पृष्ठतः संकुचितस्थाने प्रविष्टवान्, तथा एतत् कृत्वा मां लेखकं प्रति धक्का दत्तवान्। “कः शब्दः, महोदय?”

अहं अत्र एकाकी भवितुं इच्छामि,” इति बार्टल्बी उक्तवान्, यथा स्वस्य एकान्ते भीडितः सन् आक्रान्तः

एषः शब्दः, तर्की,” इति अहं उक्तवान्⁠—“एषः एव।”

अहो, इच्छामि? अहो आम्⁠—विचित्रः शब्दःअहं स्वयं तं उपयोजयामिकिन्तु, महोदय, यथा अहं वदन् आसम्, यदि सः इच्छेत्⁠—”

तर्की,” इति अहं अन्तरायं कृतवान्, “त्वं निर्गच्छेः इति प्रार्थये।”

अहो निश्चितं, महोदय, यदि भवान् इच्छति यत् अहं निर्गच्छेयम्।”

यदा सः संयोजनद्वारं उद्घाट्य निर्गच्छन् आसीत्, निपर्सः स्वस्य मेजे मां दृष्ट्वा पृष्टवान् यत् किं अहं नीलपत्रे अथवा श्वेतपत्रे किञ्चित् पत्रं लिखितुं इच्छेयम्सः तु शब्दंइच्छामि कपटेन उच्चारितवान्एतत् स्पष्टम् आसीत् यत् तत् अनैच्छिकतया तस्य जिह्वातः निर्गतम्अहं मनसि चिन्तितवान्, निश्चितं अहं एकं विकृतमनस्कं पुरुषं निराकर्तुं अवश्यं प्रयत्नं करणीयं, यः पूर्वं एव किञ्चित् प्रमाणेन मम मम लेखकानां जिह्वाः, यदि शिरांसि, तर्पितवान् आसीत्किन्तु अहं मन्ये यत् तत् निराकरणं तत्कालं कर्तुं प्राज्ञं आसीत्

श्वः अहं अवलोकितवान् यत् बार्टल्बीः किमपि कृतवान् किन्तु स्वस्य गवाक्षे मृतभित्तिध्याने स्थितवान्तं पृष्ट्वा यत् किमर्थं सः लिखति, सः उक्तवान् यत् सः अधिकं लेखनं कर्तुं निश्चितवान्

किम्, इदानीं किम्? किं पुनः?” इति अहं उक्तवान्, “ अधिकं लेखनम्?”

अधिकम्।”

किं कारणम्?”

किं त्वं स्वयं कारणं पश्यसि,” इति सः उदासीनतया उत्तरितवान्

अहं तं स्थिरं दृष्ट्वा अवलोकितवान् यत् तस्य नेत्रे मन्दं निर्जीवं आस्ताम्तत्क्षणे मम मनसि आगतं यत् तस्य अदृष्टान्तं परिश्रमः तस्य मन्दगवाक्षे लेखनेन मम सह प्रथमकेषु सप्ताहेषु तस्य दृष्टिं क्षणिकं क्षीणां कृतवान् आसीत्

अहं स्पृष्टः आसम्अहं तस्य सहानुकम्पां किमपि उक्तवान्अहं सूचितवान् यत् निश्चयेन सः किञ्चित्कालं यावत् लेखनात् विरमितुं विवेकपूर्णं कृतवान् इति; तथा तं प्रोत्साहितवान् यत् सः तस्य अवसरं स्वीकुर्यात्, बहिः शुद्धवायौ स्वास्थ्यकरं व्यायामं कुर्यात् इतितथापि, सः तत् अकरोत्अस्य अनन्तरं कतिपयदिनेषु, मम अन्ये लिपिकाः अनुपस्थिताः सन्तः, अहं डाकाय कतिपयानि पत्राणि शीघ्रं प्रेषयितुं अत्यन्तं व्यग्रः आसम्, अहं चिन्तितवान् यत्, भूमौ कर्तव्यं किमपि अस्ति इति, बार्टल्बी निश्चयेन सामान्यतः अधिकं नम्रः भविष्यति, तानि पत्राणि डाकगृहं नेष्यति इतिकिन्तु सः निरुत्तरं निराकृतवान्अतः, मम अत्यन्तं असुविधाय, अहं स्वयं गतवान्

अपि दिनानि अतिरिच्यन्ते स्मबार्टल्बी-स्य नेत्रे सुधारिते अभवन् वा इति, अहं वक्तुं शक्तवान्सर्वप्रकारेण, अहं चिन्तितवान् यत् ते सुधारिते अभवन् इतिकिन्तु यदा अहं तं पृष्टवान् यत् किम् ते सुधारिते इति, सः किमपि उत्तरं दत्तवान्सर्वथा, सः लेखनं करिष्यति इतिअन्ते, मम प्रोत्साहनस्य प्रत्युत्तरे, सः मां अवगतयामास यत् सः स्थायितया लेखनं त्यक्तवान् इति

किम्!” अहं उक्तवान्; “मन्ये तव नेत्रे पूर्णतः स्वस्थे भवेयुः⁠—पूर्वतः अपि श्रेष्ठतरे⁠—तर्हि किम् त्वं लेखनं करिष्यसि?”

अहं लेखनं त्यक्तवान्,” सः उक्तवान्, तथा पार्श्वे सर्पितवान्

सः यथा पूर्वम्, मम कक्षे स्थिरः एव अवशिष्टःननु⁠—यदि तत् शक्यम् आसीत्⁠—सः पूर्वतः अपि अधिकं स्थिरः अभवत्किं कर्तव्यम् आसीत्? सः कार्यालये किमपि करिष्यति; किमर्थं सः तत्र स्थातव्यः? स्पष्टतया, सः इदानीं मम कण्ठमणिः अभवत्, केवलं हारस्य इव निरुपयोगः, किन्तु वहनाय दुःखदायकःतथापि, अहं तस्य कृते खेदितः आसम्अहं सत्यात् न्यूनं वदामि यत्, स्वस्य कृते, सः मम अस्वस्थतां जनितवान्यदि सः एकमपि बन्धुं वा मित्रं नाम्ना उक्तवान् अभविष्यत्, अहं तत्क्षणं लिखितवान्, तथा तान् प्रोत्साहितवान् यत् ते दीनं जनं कुत्रचित् सुविधाजनकं स्थानं नयेयुः इतिकिन्तु सः एकाकी प्रतीयते स्म, विश्वे पूर्णतया एकाकीमध्य-अटलाण्टिके नष्टस्य कश्चित् अंशःअन्ते, मम व्यवसायस्य सम्बद्धाः आवश्यकताः अन्याः सर्वाः विचाराः अतिक्रम्य अधिकृताः अभवन्यथा शक्यम् शिष्टतया, अहं बार्टल्बी-म् अवदम् यत् षड्दिनेषु सः निश्चयेन कार्यालयं त्यक्तव्यः इतिअहं तं सावधानं कृतवान् यत् अन्तराले, अन्यं निवासं प्राप्तुं उपायान् स्वीकुर्यात् इतिअहं तस्मै अस्य प्रयासे साहाय्यं प्रदातुं प्रस्तावितवान्, यदि सः स्वयं निवासस्थानं परिवर्तयितुं प्रथमं पदं स्वीकुर्यात् इति। “यदा त्वं अन्ते मां त्यजसि, बार्टल्बी,” अहं अवदम्, “अहं पश्यामि यत् त्वं पूर्णतया अनुपकृतं गच्छसिअस्य घटिकायाः षड्दिनानि, स्मरतु।”

तस्य कालस्य समाप्तौ, अहं पटलस्य पृष्ठतः ईक्षितवान्, तथा हे! बार्टल्बी तत्र आसीत्

अहं मम कोटं बटनैः बद्धवान्, स्वयं संतुलितवान्; मन्दं मन्दं तस्य दिशि अगच्छम्, तस्य स्कन्धं स्पृष्टवान्, तथा अवदम्, “समयः आगतवान्; त्वं इदं स्थानं त्यक्तव्यः; अहं तव कृते खेदितः अस्मि; इदं धनम्; किन्तु त्वं गन्तव्यः।”

अहं इच्छामि,” सः उक्तवान्, तस्य पृष्ठं मम दिशि एव स्थितम्

त्वं अवश्यम्।”

सः मौनं अवशिष्टः

इदानीं अहं अस्य मनुष्यस्य सामान्यसत्यनिष्ठायां असीमितं विश्वासं धृतवान्सः मम कृते षट्पेन्सान् शिलिङ्गान् पुनः प्रदत्तवान्, यत् अहं भूमौ असावधानतया पातितवान्, यतः अहं एतादृशेषु शर्ट-बटन-विषयेषु अत्यन्तं असावधानः अस्मिततः अनन्तरं यत् घटितं तत् अत्यद्भुतं मन्यते

बार्टल्बी,” अहं अवदम्, “अहं तव कृते द्वादशडलरान् ऋणी अस्मि; इमे द्वात्रिंशत् सन्ति; विषमाः विंशतिः तव⁠—किम् त्वं तत् स्वीकरिष्यसि?” इति अहं तस्य दिशि नोटान् प्रदत्तवान्

किन्तु सः किमपि चेष्टां अकरोत्

अहं तान् इह स्थापयिष्यामि,” इति अहं तान् मेजस्य उपरि भारस्य अधः स्थापितवान्ततः मम टोपीं दण्डं गृहीत्वा द्वारं प्रति गच्छन्, अहं शान्ततया परावृत्य अवदम्⁠—“यदा त्वं एतेभ्यः कार्यालयेभ्यः तव वस्तूनि नीतवान्, बार्टल्बी, त्वं निश्चयेन द्वारं तालं कुर्याः⁠—यतः सर्वे इदानीं दिनस्य कृते गताः सन्ति त्वं विना⁠—यदि त्वं इच्छसि, तव कुञ्चिकां चटाईस्य अधः स्थापय, येन अहं प्रातः तां प्राप्नुयाम्अहं त्वां पुनः द्रक्ष्यामि; अतः तुभ्यं विदाययदि, अनन्तरं, तव नूतने निवासस्थाने, अहं तव कृते किमपि साहाय्यं कर्तुं शक्नोमि, पत्रेण मां अवगतयितुं विस्मरतुविदाय, बार्टल्बी, तथा तव कल्याणं भवतु।”

किन्तु सः एकमपि शब्दं उक्तवान्; यथा कस्यचित् भग्नमन्दिरस्य अन्तिमं स्तम्भम्, सः मौनं एकाकी अन्यथा निर्जने कक्षे मध्ये स्थितः अवशिष्टः

यदा अहं चिन्तामग्नः गृहं प्रति गच्छन् आसम्, मम अहङ्कारः मम करुणाम् अतिक्रान्तवान्अहं शक्तवान् यत् अहं स्वस्य प्रभुत्वपूर्णं प्रबन्धनं बार्टल्बी-म् दूरीकर्तुं अत्युच्चं प्रशंसयेयम्प्रभुत्वपूर्णम् इति अहं तत् वदामि, तथा तत् कस्यचित् निर्विकारस्य चिन्तकस्य दृष्ट्या प्रतीयतेमम प्रक्रियायाः सौन्दर्यं तस्य पूर्णशान्तौ निहितम् आसीत् कोऽपि अशिष्टः बलप्रयोगः, कश्चित् प्रकारस्य धृष्टता, क्रोधपूर्णं आदेशप्रदानं, तथा कक्षे इतस्ततः गच्छन्, बार्टल्बी-म् स्वस्य दीनस्य सामग्रीसहितं शीघ्रं गन्तुं प्रबलान् आदेशान् दातुंतादृशं किमपि आसीत्बार्टल्बी-म् उच्चैः निर्गन्तुं आदिश्य⁠—यथा न्यूनप्रतिभः कोऽपि कृतवान् अभविष्यत्⁠—अहं अङ्गीकृतवान् यत् सः निर्गन्तव्यः इति; तस्य अङ्गीकारे सर्वं यत् अहं वक्तव्यः आसीत् तत् निर्मितवान्यथा यथा अहं मम प्रक्रियां चिन्तितवान्, तथा तथा अहं तस्यां मोहितः अभवम्तथापि, प्रातः जागरणानन्तरं, मम सन्देहाः आसन्⁠—अहं कथञ्चित् अहङ्कारस्य धूमं निद्रया दूरीकृतवान्मनुष्यस्य शीतलतमः बुद्धिमतमः घटिकाः सन्ति याः प्रातः जागरणानन्तरं भवन्तिमम प्रक्रिया यथा पूर्वम् बुद्धिमती प्रतीयते स्म⁠—किन्तु केवलं सिद्धान्तेप्रयोगे कथं सिद्ध्येत्⁠—तत्र एव कठिनता आसीत्बार्टल्बी-स्य निर्गमनं अङ्गीकर्तुं सत्यम् एव सुन्दरः विचारः आसीत्; किन्तु, सर्वथा, सः अङ्गीकारः केवलं मम आसीत्, तु बार्टल्बी-स्यमहत्त्वपूर्णं तत् आसीत्, यत् अहं अङ्गीकृतवान् यत् सः मां त्यक्ष्यति इति, किन्तु यत् सः तथा कर्तुं इच्छति वा इतिसः अङ्गीकारेभ्यः अधिकं प्राथमिकतानां मनुष्यः आसीत्

प्रातराशानन्तरं, अहं नगरं प्रति गच्छन्, सम्भावनाः पक्ष-विपक्षयोः तर्कयन् आसम्एकं क्षणं अहं चिन्तितवान् यत् तत् दुःखदः असफलता भविष्यति, तथा बार्टल्बी मम कार्यालये यथा सामान्यं सजीवः प्राप्यते इति; अन्यं क्षणं तत् निश्चितं प्रतीयते स्म यत् अहं तस्य आसनं शून्यं प्राप्नुयाम् इतिएवं अहं परिवर्तमानः आसम्ब्रडवे-कैनल-वीथ्योः कोणे, अहं अत्यन्तं उत्तेजितं जनसमूहं गम्भीरवार्तालापे स्थितं दृष्टवान्

अहं शर्तं स्वीकरोमि यत् सः करिष्यति,” इति एकः स्वरः अहं गच्छन् श्रुतवान्

गच्छति?⁠—कृतम्!” इति अहं अवदम्, “तव धनं स्थापयतु।”

अहं स्वाभाविकतया मम हस्तं मम पाकेटे स्थापयितुं प्रयत्नं कुर्वन् आसम्, यदा अहं स्मृतवान् यत् इदं निर्वाचनदिनम् आसीत्याः वाचः अहं श्रुतवान् ताः बार्टल्बी-स्य सन्दर्भे आसन्, किन्तु कस्यचित् नगराध्यक्षपदस्य उम्मीदवारस्य सफलतायाः असफलतायाः वा सन्दर्भे आसन्मम गम्भीरमनस्कतायां, अहं यथा कल्पितवान् यत् सर्वं ब्रडवे मम उत्तेजनायां सहभागित्वं धरति, तथा मया सह समानं प्रश्नं वादयति इतिअहं गतवान्, अत्यन्तं कृतज्ञः यत् वीथ्याः कोलाहलः मम क्षणिकं अनवधानं आच्छादितवान्

यथा अहं इच्छितवान्, अहं सामान्यतः अपेक्षया शीघ्रं मम कार्यालयस्य द्वारे आगतवान्अहं क्षणं यावत् श्रुत्वा स्थितवान्सर्वं शान्तम् आसीत्सः गतवान् अस्ति इतिअहं कुण्डीं प्रयतितवान्द्वारं तालबद्धम् आसीत्आम्, मम प्रक्रिया चमत्कारेण सिद्धा अभवत्; सः निश्चयेन गतवान् अस्ति इतितथापि, अस्य सह कश्चित् विषादः मिश्रितः आसीत्: अहं मम दीप्तिमान् सफलतायाः कृते प्रायः खेदितः आसम्अहं द्वारस्य चटाईस्य अधः कुञ्चिकां अन्वेष्टुं प्रयत्नं कुर्वन् आसम्, यां बार्टल्बी मम कृते तत्र स्थापितवान् अभविष्यत्, यदा आकस्मिकतया मम जानु पटलं प्रति आहतवत्, आह्वानसदृशं ध्वनिं जनयित्वा, तथा प्रत्युत्तरे अन्तः एकः स्वरः मम दिशि आगतवान्⁠—“अद्यापि ; अहं व्यस्तः अस्मि।”

सः बार्टल्बी आसीत्

अहं वज्राहतः अभवम्क्षणं यावत् अहं यथा मनुष्यः स्थितवान्, यः निर्मलदिवसे वर्जिनियायां ग्रीष्मविद्युता हतः आसीत्; स्वस्य उष्णे उन्मुक्ते गवाक्षे सः हतः आसीत्, तथा स्वप्निलदिवसे तत्र आलम्ब्य स्थितवान् यावत् कश्चित् तं स्पृष्टवान्, यदा सः पतितवान्

गतः!” इति अहं अन्ते मुमुर्मुरेपुनः तस्य आश्चर्यजनकं प्रभावं अनुसृत्य, यः गूढः लेखकः मम उपरि आसीत्, तस्य प्रभावात्, मम सर्वेषां क्रोधानां अपि, अहं पूर्णतः मुक्तः अभवम्, अहं मन्दं मन्दं प्राकारं प्रति गत्वा, बहिः गत्वा, चतुःपथं परिभ्रमन्, चिन्तयामि यत् अस्य अश्रुतपूर्वस्य विषमस्थितेः अहं किं कर्तुं शक्नोमितं पुरुषं प्रत्यक्षं धक्का दत्त्वा बहिः निष्कासयितुं अहं शक्तवान्; तं कठोरनामभिः आह्वान्य दूरं नेष्यामि इति शक्यम्; पुलिसं आह्वान्य इति अप्रियः विचारः आसीत्; तथापि, तस्य शवसदृशं विजयं मम उपरि अनुमोदयितुं⁠—इदम् अपि अहं चिन्तयितुं शक्तवान्किं करणीयम्? अथवा, यदि किमपि कर्तुं शक्यते, तर्हि अहं अस्य विषये किमपि अधिकं कल्पयितुं शक्नोमि वा? आम्, पूर्वं यथा अहं बार्टल्बिः गमिष्यति इति कल्पितवान्, तथा अधुना अहं तं गतं इति पुनः कल्पयितुं शक्नोमिअस्य कल्पनायाः यथार्थं निर्वहणे, अहं मम कार्यालयं अत्यन्तं शीघ्रं प्रविश्य, बार्टल्बिः दृष्ट्वा, तं प्रति सरलं गच्छेयम् यथा सः वायुः अस्तिएतादृशः प्रक्रियाः एकविशेषेण गृहप्रहारस्य आभासः भवेत्बार्टल्बिः अस्य कल्पनायाः प्रयोगं सहितुं शक्नोति इति असम्भवम् आसीत्किन्तु द्वितीयचिन्तने योजनायाः सफलता संदिग्धा प्रतीयते स्मअहं तेन सह पुनः विषयं विवादयितुं निश्चितवान्

बार्टल्बिः,” इति अहं कार्यालयं प्रविश्य, शान्तं कठोरं भावं प्रदर्श्य, उक्तवान्, “अहं गम्भीरतया अप्रसन्नः अस्मिअहं दुःखितः अस्मि, बार्टल्बिःअहं त्वयि श्रेष्ठं चिन्तितवान् आसम्अहं त्वां एतादृशं सज्जनसंघटनं इति कल्पितवान् आसम्, यत् कस्यापि सूक्ष्मदुविधायां सूक्ष्मः संकेतः पर्याप्तः भवेत्⁠—संक्षेपेण, कल्पनाकिन्तु प्रतीयते यत् अहं वञ्चितः अस्मिकिमर्थम्,” इति अहं अकृत्रिमं आरभ्य, उक्तवान्, “त्वं तां धनराशिं स्पृष्टवान् अपि नासि,” इति तस्याः ऊर्ध्वं निर्दिश्य, यत्र अहं तां पूर्वसायंकाले त्यक्तवान् आसम्

सः किमपि उत्तरितवान्

त्वं मां त्यक्ष्यसि वा वा?” इति अहं अधुना एकदम क्रोधेन पृष्टवान्, तस्य समीपं गत्वा

अहं त्वां त्यक्तुं इच्छामि,” इति सः मृदुतया इति बलं दत्त्वा उत्तरितवान्

त्वं किं भूमिकां अधिकारं प्राप्तवान् असि यत् अत्र तिष्ठसि? किं त्वं किमपि भाडं ददासि? किं त्वं मम करान् ददासि? अथवा एतत् सम्पत्तिः तव अस्ति?”

सः किमपि उत्तरितवान्

त्वं अधुना लिखितुं प्रस्तुतः असि वा? तव नेत्राणि स्वस्थानि सन्ति वा? किं त्वं मम कृते एकं लघुं पत्रं प्रतिलिखितुं शक्नोषि अद्य प्रातः? अथवा कतिपयान् पङ्क्तीन् परीक्षितुं साहाय्यं कर्तुं शक्नोषि? अथवा डाकघरं प्रति गन्तुं शक्नोषि? एकेन शब्देन, किं त्वं किमपि कर्तुं शक्नोषि, यत् तव निर्गमनस्य निषेधस्य वर्णं ददातु?”

सः मौनं स्वस्य एकान्तस्थानं प्रति प्रत्यागच्छत्

अहं अधुना एतादृशं स्नायुक्रोधस्य अवस्थायां आसम् यत् अहं इदानीं स्वयं नियन्त्रयितुं विवेकपूर्णं मन्येबार्टल्बिः अहं एकाकिनौ आवाम्अहं दुर्भाग्यशालिनः आडम्सस्य त्रासदायकं अधिकं दुर्भाग्यशालिनः कोल्टस्य एकान्तकार्यालये घटितं दुःखान्तं स्मृतवान्; यत् दरिद्रः कोल्टः, आडम्सेन भीषणं क्रुद्धः, अविवेकपूर्वं स्वयं उत्तेजितः भूत्वा, अचिन्तितं तस्य घातकं कर्मणि प्रवृत्तः⁠—एतत् कर्म यत् निश्चयेन कोऽपि पुरुषः कर्तुः अधिकं खेदयितुं शक्नोतिअनेकवारं मम चिन्तने घटितं यत् यदि सः विवादः सार्वजनिके मार्गे, अथवा एकस्य निजनिवासे घटितः स्यात्, तर्हि सः एतादृशं परिणामं प्राप्नुयात्एकान्तकार्यालये, उपरि, मानवीकरणस्य गृहसम्बन्धैः पूर्णतः अशुद्धस्य भवनस्य, निर्वस्त्रकार्यालयस्य, निश्चयेन धूलिपूर्णस्य, कृशस्य आभासस्य⁠—एतत् एव आसीत् यत् दुर्भाग्यशालिनः कोल्टस्य क्रोधस्य निराशां अत्यधिकं वर्धितवत्

किन्तु यदा मम क्रोधस्य एषः पुरातनः आडमः उत्थितः, बार्टल्बिः विषये मां प्रलोभयितुं प्रयत्नं कृतवान्, अहं तं गृहीत्वा त्यक्तवान्कथम्? किमर्थम्? केवलं दिव्यस्य आदेशस्य स्मरणेन: “अहं तुभ्यं एकं नवं आदेशं ददामि, यत् यूयं परस्परं प्रेम कुरुत।” आम्, एतत् एव मां रक्षितवत्उच्चतरं विचारं विना, दानं बहुधा अत्यन्तं बुद्धिमत् विवेकपूर्णं सिद्धान्तं इति कार्यं करोति⁠—तस्य धारकस्य महान् रक्षकःमनुष्याः ईर्ष्यायाः कारणेन, क्रोधस्य कारणेन, द्वेषस्य कारणेन, स्वार्थस्य कारणेन, आध्यात्मिकगर्वस्य कारणेन हत्यां कृतवन्तः; किन्तु कोऽपि पुरुषः, यं अहं श्रुतवान्, मधुरदानस्य कारणेन दैवीयां हत्यां कृतवान्केवलं स्वार्थः, तर्हि, यदि श्रेष्ठः प्रेरणा प्राप्यते, विशेषतः उच्चस्वभावस्य पुरुषाणां, सर्वेषां प्राणिनां दानं परोपकारं प्रति प्रेरयेत्यदि किमपि, प्रश्नस्य अवसरे, अहं लेखकस्य व्यवहारं दयापूर्वकं व्याख्याय मम उत्तेजितभावान् नष्टयितुं प्रयत्नं कृतवान्।⁠—दरिद्रः सखा, दरिद्रः सखा! इति अहं चिन्तितवान्, सः किमपि अर्थं इच्छति; तथा , सः कठिनसमयान् दृष्टवान्, अनुग्रहं प्राप्तुं अर्हति

अहं अपि तत्क्षणं स्वयं व्याप्तुं प्रयत्नं कृतवान्, तथा मम निराशां सान्त्वयितुंअहं कल्पयितुं प्रयत्नं कृतवान्, यत् प्रातःकाले, यदा तस्य अनुकूलः समयः भवेत्, बार्टल्बिः स्वस्य स्वेच्छया स्वस्य एकान्तस्थानात् निर्गत्य, द्वारस्य दिशायां किञ्चित् निश्चितं मार्गं ग्रहीष्यतिकिन्तु द्वादशवादनस्य अर्धः समयः आगतः; टर्की मुखे प्रकाशितः अभवत्, तस्य मसीपात्रं उल्टयित्वा, सामान्यतः उद्धतः अभवत्; निपर्सः शान्तिं सौजन्यं प्रति अवनताः अभवन्; जिञ्जर नटः मध्याह्नस्य सेवं चर्वितवान्; बार्टल्बिः स्वस्य गवाक्षे एकस्य स्वस्य गम्भीरतमस्य मृतभित्तिध्यानस्य अवस्थायां स्थितः आसीत्किं एतत् विश्वसनीयं भविष्यति? किं अहं एतत् स्वीकर्तुं अर्हः? तस्य दिवसे अहं कार्यालयं तस्मै एकं अपि शब्दं उक्त्वा त्यक्तवान्

कतिपयाः दिवसाः अतीताः, येषु अवकाशसमयेषु अहं एडवर्ड्स् ओन् द विल्, प्रीस्टली ओन् नेसेसिटी इति पुस्तकानि अल्पं पठितवान्परिस्थितिषु, तानि पुस्तकानि हितकरं भावं प्रेरितवन्तिक्रमेण अहं एतस्य विश्वासे प्रविष्टः यत् मम एताः समस्याः, लेखकस्य विषये, सर्वाः अनादिकालात् नियताः आसन्, बार्टल्बिः मम उपरि कस्यापि गूढस्य सर्वज्ञस्य प्रभोः उद्देश्येन नियुक्तः आसीत्, यत् मम इव केवलं मर्त्यस्य ग्रहीतुं शक्यम् आसीत्आम्, बार्टल्बिः, त्वं तव पटलस्य पृष्ठे तिष्ठ, इति अहं चिन्तितवान्; अहं त्वां पुनः उत्पीडयिष्यामि ; त्वं निरुपद्रवः निर्वाच्यः असि यथा एतेषां पुरातनानां आसनानां; संक्षेपेण, अहं कदापि एतादृशं निजं अनुभवामि यदा अहं जानामि यत् त्वं अत्र असिअन्ते अहं एतत् पश्यामि, एतत् अनुभवामि; अहं मम जीवनस्य नियतस्य उद्देश्यं प्रविशामिअहं सन्तुष्टः अस्मिअन्ये उच्चतरं भागं निर्वहितुं शक्नुवन्ति; किन्तु मम एतस्मिन् संसारे मिशनं, बार्टल्बिः, तुभ्यं कार्यालयस्थानं प्रदातुं यावत् त्वं उचितं मन्यसे

अहं विश्वसिमि यत् एषः बुद्धिमान् आशीर्वादितः मनोभावः मम सह स्थातुं शक्तवान्, यदि मम व्यावसायिकमित्राणां अप्रार्थिताः अदयाः टिप्पण्यः मम उपरि आरोपिताः भवेयुःकिन्तु एवं बहुधा भवति, यत् उदारमनसां श्रेष्ठाः निर्णयाः अन्ते उदारमनसां निरन्तरं घर्षणेन नष्टाः भवन्तियद्यपि निश्चयेन, यदा अहं एतत् विषये चिन्तितवान्, तदा आश्चर्यं यत् मम कार्यालयं प्रविशन्तः जनाः अगोचरस्य बार्टल्बिः विशिष्टं आभासं दृष्ट्वा, तस्य विषये कतिपयान् अशुभान् निरीक्षणान् उत्सृज्य प्रलोभिताः भवेयुःकदाचित् एकः वकीलः, मम सह व्यवसायं कुर्वन्, मम कार्यालयं आह्वान्य, लेखकं विना अन्यं किमपि प्राप्य, तस्मात् मम स्थानस्य विषये किञ्चित् सूक्ष्मं सूचनं प्राप्तुं प्रयत्नं कुर्यात्; किन्तु तस्य निष्क्रियं वचनं अनादृत्य, बार्टल्बिः कक्षस्य मध्ये अचलः स्थितः भवेत्ततः तं तस्य स्थितौ किञ्चित् कालं निरीक्ष्य, वकीलः निर्गच्छेत्, यथा आगतः तथा अज्ञः

तथा , यदा एकः संदर्भः प्रचलति, कक्षः वकीलैः साक्षिभिः पूर्णः, व्यवसायः शीघ्रं प्रचलति, तदा कश्चित् गभीरतया व्यस्तः विधिज्ञः पुरुषः, बार्टल्बिः पूर्णतः निरुद्योगं दृष्ट्वा, तं स्वस्य (विधिज्ञस्य) कार्यालयं प्रति धावितुं कतिपयान् पत्रान् आनेतुं निवेदयेत्ततः, बार्टल्बिः शान्तं निषेधं कुर्यात्, पूर्ववत् निरुद्योगः स्थितः भवेत्ततः वकीलः महान् आश्चर्यं दर्शयेत्, मां प्रति वदेत् अहं किं वक्तुं शक्नोमि? अन्ते अहं ज्ञातवान् यत् मम व्यावसायिकपरिचयस्य वृत्ते, आश्चर्यस्य एकः कणः प्रचलति स्म, यः मम कार्यालये रक्षितस्य विचित्रस्य प्राणिनः विषये आसीत्एतत् मां अत्यन्तं चिन्तितवत् यदा मम मनसि आगतं यत् सः दीर्घजीवी पुरुषः भवितुं शक्नोति, मम कक्षान् व्याप्य, मम अधिकारं निषेध्य, मम आगन्तुकान् विषमस्थितौ निपात्य, मम व्यावसायिकप्रतिष्ठां कलङ्कय्य, स्थानस्य सामान्यं अंधकारं प्रसार्य; आत्मा शरीरं यावत् अन्तिमं तस्य संचयैः (यत् निश्चयेन सः अर्धदिनार्धं व्ययितवान्), अन्ते मम उपरि जीवित्वा, मम कार्यालयं स्वस्य निरन्तरस्य अधिवासस्य अधिकारेण दावयितुं शक्नोति: यदा एताः सर्वाः कृष्णाः प्रत्याशाः मम उपरि अधिकं अधिकं सम्मिलिताः, मम मित्राणां निरन्तरं निर्दयाः टिप्पण्यः मम कक्षस्य प्रेतस्य विषये आरोपिताः, तदा मम एकः महान् परिवर्तनः घटितःअहं सर्वाणि मम शक्तिं एकत्रित्य, एतस्य असह्यस्य भारस्य सर्वदा मुक्तिं प्राप्तुं निश्चितवान्

कस्यचित् जटिलस्य प्रकल्पस्य परिचिन्तनात् पूर्वं, तथापि, अस्य प्रयोजनस्य अनुरूपं, अहं बार्टल्बीम् प्रति तस्य स्थायिनः निर्गमनस्य औचित्यं सरलतया सूचितवान्शान्तेन गम्भीरेण स्वरेण, अहं तस्य सावधानं परिपक्वं चिन्तनं प्रति तां कल्पनां निर्दिष्टवान्परं, त्रयः दिवसाः तस्योपरि ध्यानं कृत्वा, सः मां अवगतवान्, यत् तस्य मूलनिश्चयः तथैव अवशिष्टः; संक्षेपेण, यत् सः अद्यापि मया सह निवसितुं प्राथमिकतां ददाति

किं करवाणि? अहं इदानीं स्वयं प्रति अकथयम्, स्वस्य कोटं अन्तिमं बटनं यावत् बद्ध्वाकिं करवाणि? किं कर्तव्यम्? किं कर्तव्यं इति अन्तःकरणं वदति यत् अहं अस्य मनुष्येण, अथवा, भूतेन, किं कर्तव्यम्तस्मात् मुक्तिं प्राप्नोमि, अहं अवश्यं करोमि; गच्छतु, सः गमिष्यतिपरं कथम्? त्वं तं धक्कयिष्यसि, दीनं, पाण्डुरं, निष्क्रियं मर्त्यं⁠—त्वं तादृशं असहायं प्राणिनं स्वस्य द्वारात् बहिः धक्कयिष्यसि? त्वं स्वयं तादृशं निर्दयतया अपमानयिष्यसि? , अहं करोमि, अहं तत् कर्तुं शक्नोमिअपि तु, अहं तं इह जीवितुं मरितुं ददामि, ततः तस्य शेषं भित्तौ संलग्नयामितर्हि, किं करिष्यसि? सर्वेषु तव प्रलोभनेषु, सः चलिष्यतिउपहारान् सः तव स्वस्य कागदस्य भाराधः तव मेजे परित्यजति; संक्षेपेण, अतीव स्पष्टं यत् सः त्वयि आश्लिष्टुं प्राथमिकतां ददाति

तर्हि किमपि कठोरं, किमपि असामान्यं कर्तव्यम्किम्! नूनं त्वं तं कान्स्टेबलेन कण्ठे बद्ध्वा, तस्य निर्दोषं पाण्डुरं सामान्यं कारागारं प्रति प्रेषयिष्यसि? कस्य आधारेण त्वं तादृशं कार्यं कर्तुं प्राप्नोषि?⁠—अनियतवासी, सः अस्ति वा? किम्! सः अनियतवासी, भ्रमणशीलः, यः चलितुं नेच्छति? यतः सः अनियतवासी भवितुम् इच्छति, ततः त्वं तं अनियतवासी इति गणयितुम् इच्छसितत् अतीव असंगतम्दृश्यमानाः आधाराः सन्ति: तत्र अहं तं प्राप्नोमिपुनः अपि अशुद्धम्: यतः निश्चितं सः स्वयं आधारयति, एतत् एव अखण्डनीयं प्रमाणं यत् कश्चित् मनुष्यः दर्शयितुं शक्नोति यत् सः तादृशान् आधारान् प्राप्नोति अधिकं, तर्हियतः सः मां त्यक्ष्यति, अहं तं त्यक्ष्यामिअहं स्वस्य कार्यालयान् परिवर्तयिष्यामि; अहं अन्यत्र गमिष्यामि, तस्मै उचितं सूचनं दास्यामि, यत् यदि अहं तं स्वस्य नूतने प्रांगणे प्राप्नोमि, तर्हि अहं तं सामान्यं अतिक्रमणकारिणं इति प्रति कार्यं करिष्यामि

तदनुसारं कार्यं कुर्वन्, अग्रिमे दिवसे अहं तं प्रति एवं अवदम्: “अहं एतान् कक्षान् नगरभवनात् अतीव दूरं प्राप्नोमि; वायुः अस्वास्थ्यकरःएकेन शब्देन, अहं स्वस्य कार्यालयान् अग्रिमे सप्ताहे स्थानान्तरितुं प्रस्तावयामि, तथा तव सेवाः आवश्यकाः भविष्यन्तिअहं इदानीं तुभ्यं एतत् कथयामि, यतः त्वं अन्यं स्थानं अन्वेष्टुं शक्नोषि।”

सः किमपि उत्तरितवान्, तथा किमपि अधिकं उक्तम्

निर्दिष्टे दिवसे अहं गाडिकाः मनुष्यांश्च आयोजितवान्, स्वस्य कक्षान् प्रति प्रस्थितवान्, तथा अल्पं फर्निचरं मया सह आसीत्, सर्वं किञ्चित् घण्टाभिः स्थानान्तरितम्सम्पूर्णे काले, लेखकः पटलस्य पृष्ठे स्थित्वा अवशिष्टः, यत् अहं अन्तिमं वस्तु इति निर्दिष्टवान्तत् अपसारितम्; तथा , विशालं पुस्तकं इव संयोजितं, तं निर्जीवं नग्नस्य कक्षस्य अधिवासिनं परित्यक्तवान्अहं प्रवेशद्वारे स्थित्वा तं क्षणं प्रेक्षितवान्, यावत् किमपि अन्तः मां निन्दति स्म

अहं पुनः प्रविष्टवान्, स्वस्य हस्तः स्वस्य पाकेटे⁠—तथा ⁠—तथा स्वस्य हृदयं मुखे

विदाय, बार्टल्बी; अहं गच्छामि⁠—विदाय, तथा ईश्वरः किमपि उपायेन त्वां आशीर्वदतु; तथा तत् गृहाण,” तस्य हस्ते किमपि स्खलित्वापरं तत् भूमौ पतितम्, ततः⁠—आश्चर्यं वक्तुं⁠—अहं तस्मात् विदारितवान् यं अहं इतस्ततः मुक्तिं प्राप्तुम् इच्छति स्म

नूतने आवासे स्थापितः, एकं द्वौ दिवसौ यावत् अहं द्वारं बद्ध्वा, प्रत्येकं पदध्वनिं प्रति चकितः भवति स्मयदा अहं स्वस्य कक्षान् प्रति, कस्यचित् अल्पस्य अनुपस्थितेः अनन्तरं, प्रत्यागच्छामि, अहं द्वारस्य प्रवेशद्वारे क्षणं विरम्य, सावधानतया श्रुत्वा, स्वस्य कुञ्चिकां प्रयोजयामिपरं एताः भीतयः अनावश्यकाः आसन्बार्टल्बी कदापि मम समीपं आगच्छत्

अहं चिन्तितवान् यत् सर्वं सुचारु रूपेण गच्छति, यदा एकः व्याकुलदृश्यः अज्ञातः मां दृष्टवान्, पृष्टवान् यत् किं अहं सः व्यक्तिः यः नूतनं कक्षंवाल् स्ट्रीट् इति स्थाने आक्रान्तवान्

पूर्वाभासैः पूर्णः, अहं उत्तरितवान् यत् अहम् अस्मि

तर्हि, महोदय,” इति अज्ञातः, यः वकीलः इति प्रमाणितः, “त्वं तस्य मनुष्यस्य प्रति उत्तरदायी असि यं त्वं तत्र परित्यक्तवान्सः किमपि प्रतिलिपिं कर्तुं नेच्छति; सः किमपि कर्तुं नेच्छति; सः वदति यत् सः इच्छति; तथा सः प्रांगणं त्यक्तुं नेच्छति।”

अहं अतीव खेदितः अस्मि, महोदय,” इति अहं अवदम्, कृत्रिमं शान्तिं धृत्वा, परं अन्तःकरणे कम्पनं, “परं, वास्तविकतया, यः मनुष्यः त्वं उल्लेखयसि सः मम किमपि अस्ति⁠—सः मम कश्चित् सम्बन्धी अथवा शिष्यः अस्ति, यत् त्वं मां तस्य प्रति उत्तरदायिनं मन्यसे।”

कृपया, सः कः?”

अहं निश्चितं तुभ्यं सूचयितुं शक्नोमिअहं तस्य विषये किमपि जानामिपूर्वं अहं तं प्रतिलिपिकारं इति नियुक्तवान्; परं सः मम कृते किमपि कृतवान् इदानीं किञ्चित् कालात्।”

अहं तं निर्णयिष्यामि, तर्हि⁠—सुप्रभातं, महोदय।”

अनेके दिवसाः अतीताः, तथा अहं किमपि अधिकं श्रुतवान्; तथा , अहं बहुधा दानशीलस्य प्रेरणां अनुभवामि यत् स्थानं प्रति गत्वा दीनं बार्टल्बीम् द्रष्टुं, परं कस्यचित् अस्वस्थतायाः, यत् अहं जानामि, मां निवारितवती

तस्य सर्वं समाप्तम्, इदानीं, अहं चिन्तितवान्, अन्ते, यदा अन्यस्य सप्ताहस्य माध्यमेन, नूतनं समाचारं मां प्रति प्राप्तम्परं, स्वस्य कक्षं प्रति अग्रिमे दिवसे आगच्छन्, अहं अनेकान् व्यक्तीन् स्वस्य द्वारे उच्चं चिन्तायाः अवस्थायां प्रतीक्षमाणान् प्राप्नोमि

सः एव मनुष्यः⁠—अत्र सः आगच्छति,” इति अग्रिमः अक्रोशत्, यं अहं पूर्वं मां प्रति एकाकिनं वकीलं इति अभिज्ञातवान्

त्वं तं तत्क्षणं दूरं नेतव्यः, महोदय,” इति स्थूलः व्यक्तिः तेषु मध्ये अक्रोशत्, मां प्रति अग्रेसरः, यं अहंवाल् स्ट्रीट् इति स्थानस्य स्वामिनं इति ज्ञातवान्। “एते महोदयाः, मम किरायादाराः, तत् अधिकं सहितुं शक्नुवन्ति; श्रीमान् ⁠⸺,” इति वकीलं प्रति संकेतं कुर्वन्, “तं स्वस्य कक्षात् बहिः निर्गमितवान्, तथा सः अद्यापि भवनं सामान्यतया आवर्तयन्, दिवसे सोपानानां रेलिंगेषु उपविशन्, रात्रौ प्रवेशद्वारे शयानःसर्वे चिन्तिताः सन्ति; ग्राहकाः कार्यालयान् त्यजन्ति; कस्यचित् समूहस्य भीतिः अनुभूयते; त्वं किमपि कर्तव्यः, तथा तत् विलम्बं विना।”

अस्य प्रवाहात् भीतः, अहं तस्य पुरतः पतितवान्, तथा स्वस्य नूतने आवासे स्वयं बद्धुं इच्छति स्मव्यर्थं अहं दृढतया अवदम् यत् बार्टल्बी मम किमपि अस्ति⁠—अन्येषां अपेक्षया अधिकं व्यर्थं⁠—अहं अन्तिमः व्यक्तिः यः तेन सह किमपि सम्बन्धं धरति, तथा ते मां भयंकरं लेखं प्रति धृतवन्तःतर्हि, पत्रेषु प्रकाशितं भवितुं भीतः (यथा एकः व्यक्तिः स्थितः अस्पष्टं धमकितवान्), अहं तां विषयं परिचिन्त्य, अन्ते अवदम्, यत् यदि वकीलः मां लेखकेन सह गोपनीयं साक्षात्कारं दास्यति, तस्य (वकीलस्य) स्वस्य कक्षे, अहं तस्यां अपराह्णे तेषां उपद्रवात् मुक्तिं प्राप्तुं श्रेष्ठतमं प्रयत्नं करिष्यामि यं ते शिकायतां कुर्वन्ति

स्वस्य पुरातनं आवासं प्रति उपरि गच्छन्, तत्र बार्टल्बीः मौनं सोपानस्य रेलिंगे उपविष्टः आसीत्

त्वं अत्र किं करोषि, बार्टल्बी?” इति अहं अवदम्

सोपानस्य रेलिंगे उपविष्टः अस्मि,” इति सः मृदुतया उत्तरितवान्

अहं तं वकीलस्य कक्षं प्रति संकेतं कृतवान्, यः ततः अस्मान् परित्यक्तवान्

बार्टल्बीइति अहं अवदम्, “त्वं अवगच्छसि यत् त्वं मम प्रति महतीं विपत्तिं कारयसि, कार्यालयात् निर्गमितः भूत्वा प्रवेशद्वारे स्थित्वा?”

कोऽपि उत्तरम्

अद्य एकं द्वयोः वस्तुनोः अन्यतरं भवितव्यम्अथवा त्वं किमपि कर्तव्यः, अथवा त्वयि किमपि कर्तव्यम्अद्य कस्य प्रकारस्य व्यवसाये त्वं संलग्नः भवितुम् इच्छसि? किं त्वं कस्यचित् प्रतिलिपिं कर्तुं पुनः संलग्नः भवितुम् इच्छसि?”

; अहं किमपि परिवर्तनं कर्तुं इच्छामि।”

किं त्वं शुष्कसामग्री-भण्डारे लेखकत्वं इच्छसि?”

तत्र अतीव बन्धनं अस्ति, अहं लेखकत्वं इच्छामि; परं अहं विशेषं अस्मि।”

अतीव बन्धनम्,” इति अहं अक्रोशम्, “किमर्थं त्वं स्वयं सर्वदा बद्धः असि!”

अहं लेखकत्वं ग्रहीतुं इच्छामि,” इति सः पुनः अवदत्, यथा तत् लघु वस्तु एकदा निर्णेतुं

कथं तव प्रति मद्यपानालयस्य व्यवसायः अनुकूलः भवेत्? तत्र दृष्टेः परीक्षा अस्ति।”

अहं तत् अतीव इच्छामि; यद्यपि, यथा पूर्वं अवदम्, अहं विशेषं अस्मि।”

तस्य असामान्यं शब्दप्रयोगः मां प्रोत्साहितवान्अहं पुनः आक्रमणं कृतवान्

तर्हि, किं त्वं देशं प्रति प्रवासं कृत्वा वणिजां बिलानि संग्रहीतुं इच्छसि? तत् तव स्वास्थ्यं सुधारयेत्।”

, अहं अन्यत् किमपि कर्तुं प्राथमिकतां ददामि।”

कथं तर्हि यूरोपं गच्छन् सहचरः, कञ्चित् तरुणं सज्जनं स्वसंभाषणेन मोदयितुम्⁠—कथं तत् त्वां प्रति रोचेत?”

किञ्चित् मां प्रति किञ्चित् निश्चितं प्रतीयतेमम स्थिरतायां रुचिःकिन्तु विशेषः।”

स्थिरः तर्हि भविष्यसि,” इति अहं अक्रोधं, सर्वं धैर्यं त्यक्त्वा, सर्वेषु मम क्रोधजनकसंबन्धेषु प्रथमवारं क्रोधं प्राप्य, उच्चैः अवदम्। “यदि निशायाः पूर्वं एतस्मात् स्थानात् गच्छसि, तर्हि अहं बद्धः⁠—नूनं अहं बद्धः अस्मि⁠—अस्मात् स्थानात् स्वयं निर्गन्तुम्!” इति अहं अतिशयेन अयुक्तं समाप्तवान्, जानन् किं सम्भाव्यं भयप्रदर्शनेन तस्य स्थिरतां अनुकूलतां प्रति भीषयितुम्सर्वेषु प्रयत्नेषु निराशः भूत्वा, अहं तं त्यक्त्वा शीघ्रं गच्छन्, अन्तिमं चिन्तनं मां प्रति आगतम्⁠—यत् पूर्वं अत्यन्तं अननुभूतम् आसीत्

बार्टल्बि,” इति अहं स्नेहपूर्णं स्वरं धृत्वा अवदम्, “किं त्वं मया सह अधुना गृहं गच्छसि⁠— मम कार्यालयं, किन्तु मम निवासं⁠—तत्र तिष्ठसि यावत् अस्माभिः सुविधाजनकं व्यवस्थां विषये निश्चितं कर्तुं शक्नुमः? आगच्छ, अधुना एव प्रस्थापयावः।”

नः अधुना किञ्चित् परिवर्तनं कर्तुं इच्छामि।”

अहं किञ्चित् उक्तवान्; किन्तु, मम पलायनस्य आकस्मिकतया तीव्रतया सर्वान् प्रभावपूर्वकं वञ्चयित्वा, भवनात् निर्गत्य, ल्-स्ट्रीट् मार्गेण ब्रडवे प्रति धावित्वा, प्रथमं ओम्निबसमारुह्य, शीघ्रं पलायनात् दूरं गतवान्यदा शान्तिः पुनः आगता, तदा अहं स्पष्टं अवगतवान् यत् अहं सर्वं यत् सम्भवं तत् कृतवान्, स्वामिनः तस्य किरायादाराणां मांगानां प्रति, तथा मम स्वस्य इच्छायाः कर्तव्यबोधस्य प्रति, बार्टल्बिं प्रति हितं कर्तुं, तं क्रूरात् उत्पीडनात् रक्षितुं अधुना अहं सर्वथा निर्व्यसनः शान्तः भवितुं प्रयत्नं कृतवान्; मम अन्तःकरणः मां न्याय्यं मत्वा; यद्यपि, नूनं तत् इष्टतमं आसीत्अहं पुनः क्रुद्धेन स्वामिना तस्य क्रुद्धैः किरायादारैः अन्वेषितुं भीतः भूत्वा, मम व्यवसायं निपर्सायाः अधीनं कृत्वा, किञ्चित् दिनानि यावत्, नगरस्य उच्चभागं उपनगराणि मम कवे-यानेन परिभ्रमितवान्; जर्सी-सिटी बोकन् प्रति गत्वा, मैनहटन्विल् एस्टोरिया प्रति पलायनवत् दर्शनानि कृतवान्वस्तुतः, अहं तदा प्रायः मम कवे-याने एव निवसन् आसम्

यदा पुनः अहं मम कार्यालयं प्रविष्टवान्, तदा, स्वामिनः एकं पत्रं मेजे उपरि आसीत्अहं कम्पमानहस्ताभ्यां तत् उद्घाटितवान्तत् मां अवगतयत् यत् लेखकः पुलिसं प्रति प्रेषितवान्, बार्टल्बिं भिक्षुकत्वेन म्ब्स् प्रति नीतवान्तथा , यतः अहं तस्मिन् अन्येभ्यः अधिकं जानामि, सः मां तत्र उपस्थितं भवितुं इच्छति, तथा तथ्यानां उचितं वर्णनं कर्तुम्एताः वार्ताः मयि विरोधाभासं प्रभावं जनितवत्यःप्रथमं अहं क्रुद्धः आसम्; किन्तु, अन्ते प्रायः अनुमोदितवान्स्वामिनः ऊर्जस्वलः, संक्षिप्तः स्वभावः, तं एतादृशं प्रक्रियां स्वीकर्तुं प्रेरितवान् यत् अहं स्वयं निश्चितं कृतवान् स्याम्; तथापि, एतादृशेषु विशिष्टपरिस्थितिषु, अन्तिमोपायत्वेन, एव एकः योजना आसीत्

यथा अहं पश्चात् अजानाम्, दीनः लेखकः, यदा तं म्ब्स् प्रति नेतव्यं इति उक्तं, तदा सः किञ्चित् अपि प्रतिबन्धं कृतवान्, किन्तु, तस्य पाण्डुरे, स्थिरे प्रकारे, मौनं स्वीकृतवान्

किञ्चित् दयालवः कौतूहलिनः प्रेक्षकाः समूहं सम्मिलितवन्तः; तथा , एकेन पुलिसकर्मिणा बार्टल्बिना सह बाहुभ्यां बद्ध्वा, मौनं जनसमूहः सर्वेषां कोलाहलानां, उष्णतायाः, आनन्दस्य मध्ये मध्याह्ने गर्जन्तीनां मार्गाणां मध्ये गतवान्

तस्मिन् एव दिने यदा अहं पत्रं प्राप्तवान्, तदा अहं म्ब्स् प्रति गतवान्, अथवा, यथार्थं वक्तुं, न्यायस्य सभागृहाणि प्रतिउचितं अधिकारिणं अन्विष्य, अहं मम आगमनस्य उद्देशं निवेदितवान्, तथा अवगतवान् यत् यं अहं वर्णितवान् सः निश्चितं अन्तः आसीत्तदा अहं अधिकारिणं विश्वासं दत्तवान् यत् बार्टल्बिः पूर्णतः सत्यवादी पुरुषः आसीत्, तथा अत्यन्तं दयायोग्यः, यद्यपि अकथनीयः विचित्रःअहं सर्वं यत् अजानाम् तत् वर्णितवान्, तथा तं यथासम्भवं स्नेहपूर्णं कारावासे स्थापयितुं सूचितवान्, यावत् किञ्चित् कठोरतरं कृतं स्यात्⁠—यद्यपि, नूनं अहं जानामि किम्यदि अन्यत् किञ्चित् निश्चितं कृतं स्यात्, तर्हि भिक्षुगृहं तं स्वीकर्तव्यम्तदा अहं एकं साक्षात्कारं याचितवान्

निन्दनीयः आरोपः आसीत्, तथा सर्वेषु तस्य प्रकारेषु अत्यन्तं शान्तः निरुपद्रवः आसीत्, ते तं कारागारे स्वतन्त्रतया भ्रमितुं अनुमतवन्तः, विशेषतः, तस्य आवृतानां तृणवेष्टितानां प्राङ्गणानां एवं अहं तत्र तं दृष्टवान्, सर्वेषां प्राङ्गणानां शान्ततमे एकाकिनं स्थितं, तस्य मुखं उच्चं भित्तिं प्रति, यावत् सर्वतः, कारागारस्य सङ्कीर्णानां वातायनानां छिद्रेभ्यः, अहं मन्ये यत् हन्तारः चोराः तं प्रति दृष्ट्वा आसन्

बार्टल्बि!”

अहं त्वां जानामि,” सः पृष्ठं पश्यन् अवदत्⁠—“तथा त्वया सह किञ्चित् वक्तुं इच्छामि।”

अहं त्वां इह आनयम्, बार्टल्बि,” इति अहं तस्य सूचितं संशयं दृष्ट्वा अत्यन्तं दुःखितः अवदम्। “तथा त्वयि, एतत् इत्थं निन्दनीयं स्थानं भवेत्त्वयि इह स्थिते किञ्चित् निन्दनीयं नास्तितथा पश्य, एतत् इत्थं दुःखदं स्थानं नास्ति यथा कोऽपि मन्येतपश्य, अस्ति गगनं, अस्ति तृणम्।”

अहं जानामि यत्र अस्मि,” सः उक्त्वा, किञ्चित् अधिकं वक्तुं इच्छति, तथा अहं तं त्यक्तवान्

यदा अहं पुनः गलियारं प्रविष्टवान्, तदा एकः स्थूलः मांसवत् पुरुषः, अप्रोणे, मां सम्बोध्य, तस्य स्कन्धे अङ्गुष्ठं प्रक्षिप्य, अवदत्⁠—“किं सः तव मित्रम्?”

आम्।”

किं सः उपवासं कर्तुं इच्छति? यदि इच्छति, तर्हि सः कारागारस्य भोजनेन जीवतु, एतावत् एव।”

त्वं कः?” इति अहं पृष्टवान्, जानन् एतादृशे स्थाने एतादृशं अनधिकृतवत् वदन्तं पुरुषं किं कर्तव्यम्

अहं भोजनविक्रेता अस्मिये सज्जनाः इह मित्राणि धारयन्ति, ते मां नियुक्तवन्तः यत् तेभ्यः किञ्चित् सुस्वादुं भोजनं प्रदातुम्।”

किं एतत् सत्यम्?” इति अहं कारागाररक्षकं प्रति अवदम्

सः अवदत् यत् सत्यम् आसीत्

तर्हि,” इति अहं किञ्चित् रजतं भोजनविक्रेतुः हस्ते प्रक्षिप्य (यतः ते तं एवं आह्वयन्ति स्म), “अहं त्वां प्रार्थयामि यत् तत्र मम मित्रं प्रति विशेषं ध्यानं दासि; तस्मै यथासम्भवं श्रेष्ठं भोजनं प्रदासितथा त्वं तस्मिन् यथासम्भवं सभ्यः भविष्यसि।”

मां परिचययसि, किं नु?” इति भोजनविक्रेता मां दृष्ट्वा अवदत्, यत् सः सर्वथा अधीरः आसीत् यत् सः स्वस्य शिष्टाचारस्य निदर्शनं दातुं अवसरं प्राप्नुयात्

अहं मन्यमानः यत् एतत् लेखकस्य हिताय भविष्यति, तथा स्वीकृतवान्; तथा भोजनविक्रेतुः नाम पृष्ट्वा, तेन सह बार्टल्बिं प्रति गतवान्

बार्टल्बि, एषः मित्रम्; त्वं तं अत्यन्तं उपयोगिनं प्राप्स्यसि।”

तव सेवकः, महोदय, तव सेवकः,” इति भोजनविक्रेता अप्रोणस्य पृष्ठे नम्रं नमस्कारं कृत्वा अवदत्। “आशासे यत् त्वं इह सुखं प्राप्स्यसि, महोदय; सुन्दरं प्राङ्गणम्⁠—शीतलाः कक्षाः⁠—आशासे यत् त्वं अस्माभिः सह किञ्चित् कालं तिष्ठसि⁠—प्रयत्नं कुरु यत् सुखदं भवेत्अद्य त्वं किं भोजनं इच्छसि?”

अहं अद्य भोजनं कर्तुं इच्छामि,” इति बार्टल्बिः पराङ्मुखः भूत्वा अवदत्। “तत् मम प्रति अननुकूलं भविष्यति; अहं भोजनेन अभ्यस्तः अस्मि।” इति उक्त्वा, सः मन्दं मन्दं आवरणस्य अन्यं पार्श्वं प्रति गतवान्, तथा मृतभित्तिं प्रति स्थितिं गृहीतवान्

किम् एतत्?” इति भोजनविक्रेता मां आश्चर्यदृष्ट्या सम्बोध्य अवदत्। “सः विचित्रः, नु?”

अहं मन्ये यत् सः किञ्चित् विकृतमनस्कः अस्ति,” इति अहं दुःखेन अवदम्

विकृतमनस्कः? विकृतमनस्कः इति? अहो, अधुना, मम वचने, अहं मन्ये यत् तव मित्रं सज्जनः जालसाजः आसीत्; ते सर्वदा पाण्डुराः, सज्जनवत् भवन्ति, ते जालसाजाःअहं तेषां दयां कर्तुं शक्नोमि⁠— शक्नोमि, महोदयकिं त्वं मन्रो एडवर्ड्सं जानासि?” इति सः स्पर्शपूर्वकं अवदत्, तथा विरम्यतदा, दयापूर्वकं मम स्कन्धे हस्तं निधाय, निःश्वस्य, “सः क्षयरोगेण सिंग्-सिंग् इति स्थाने मृतःतर्हि त्वं मन्रो एडवर्ड्सेन सह सामाजिकं परिचयं कृतवान्?”

, अहं कदापि कस्यापि जालसाजेन सह सामाजिकं परिचयं कृतवान्किन्तु अहं अधिकं स्थातुं शक्नोमितत्र मम मित्रं पश्यत्वं तेन हानिं प्राप्स्यसिअहं पुनः त्वां द्रक्ष्यामि।”

एतस्य किञ्चित् दिनानि अनन्तरम्, अहं पुनः म्ब्स् प्रति प्रवेशं प्राप्तवान्, तथा गलियारेषु बार्टल्बिं अन्वेष्टुं गतवान्; किन्तु तं प्राप्तवान्

अहं तं स्वस्य कोष्ठकात् अत्यन्तं पूर्वं आगच्छन्तं दृष्टवान्,” इति एकः कारागाररक्षकः अवदत्, “सम्भवतः सः प्राङ्गणेषु विलम्बितुं गतः।”

तथा अहं तस्य दिशायां गतवान्

किं त्वं मौनं पुरुषं अन्विष्यसि?” इति अन्यः कारागृहपालः मां पार्श्वे गच्छन् अवदत्। “तत्र सः शेते⁠—प्राङ्गणे शयितःनूनं विंशतिमिनटात् पूर्वं तं शयानं दृष्टवान्।”

प्राङ्गणं सर्वथा नीरवम् आसीत्सामान्यबन्दिभ्यः तत् प्रवेशायोग्यम् आसीत्परितः स्थिताः प्राचीराः अतिगाढाः सन्तः सर्वान् शब्दान् निरुद्धवन्तःशिल्पस्य मिस्रदेशीयः स्वभावः मां गुरुतया अभिभूतं कृतवान्किन्तु पादतले मृदुः बद्धः तृणः उद्भूतःनित्यस्य पिरामिडस्य हृदयम् इव प्रतीयते, यत्र कस्यचित् विचित्रस्य मायायाः प्रभावात्, विदारेषु, पक्षिभिः निपतिताः तृणबीजाः अङ्कुरिताः

प्राचीरस्य आधारे विचित्ररूपेण संकुचितः, जानुनी उन्नतानि, पार्श्वे शयितः, शिरः शीतलानि शिलानि स्पृशन्, अहं क्षीणं बार्टल्बि दृष्टवान्किन्तु किमपि चलितम्अहं विरमितवान्; ततः तस्य समीपं गतवान्; नमित्वा, दृष्टवान् यत् तस्य मन्दाः नेत्राः उन्मीलिताः; अन्यथा सः गाढं निद्रितः इव प्रतीयतेकिमपि मां प्रेरितवत् यत् तं स्पृशेयम्अहं तस्य हस्तं स्पृष्टवान्, यदा स्पन्दनं मम बाहुं प्रति उत्थितं, मेरुदण्डं प्रति अवतीर्णं, पादं प्रति गतम्

कीटस्य गोलं मुखं इदानीं मां अवलोकितवत्। “तस्य भोजनं सिद्धम् अस्तिकिं सः अद्यापि भोक्ष्यते? अथवा सः भोजनं विना एव जीवति?”

भोजनं विना जीवति,” इति अहं अवदम्, नेत्राणि निमीलितवान्

अहो!⁠—सः निद्रितः, वा?”

राजभिः सह मन्त्रिभिः ,” इति अहं मन्दं उक्तवान्


अस्य इतिवृत्तस्य अनुवर्तने अल्पः आवश्यकता प्रतीयतेकल्पना सहजं एव दीनस्य बार्टल्बेः अन्त्यसंस्कारस्य अल्पं वर्णनं प्रदास्यतिकिन्तु, पाठकेन सह विच्छेदात् पूर्वं, यदि एतत् लघु वृत्तान्तं तं पर्याप्तरूपेण आकृष्टवत्, यत् बार्टल्बिः कः आसीत्, वर्तमानस्य वक्तुः साक्षात्कारात् पूर्वं कां जीवनशैलीं अनुसृतवान् इति कौतूहलं जागृतं, अहं केवलं उत्तरं दातुं शक्नोमि, यत् अस्यां कौतूहले अहं पूर्णतः भागं गृह्णामि, किन्तु तत् तृप्तिं कर्तुं असमर्थः अस्मितथापि अत्र अहं जानामि यत् एकं लघुं अफवां प्रकटयेयम्, यः मम कर्णं लेखकस्य मरणानन्तरं किञ्चित् मासानन्तरं आगतवान्कस्यां आधारे सः आधृतवान्, अहं कदापि निश्चितुं शक्तवान्; अतः, कियत् सत्यं अस्ति इति अहं इदानीं वक्तुं शक्नोमिकिन्तु, यतः एषः अस्पष्टः समाचारः मम कृते कस्यचित् सूचकस्य रुचेः अभावे आसीत्, यद्यपि दुःखदः, सः अन्येषां कृते अपि तादृशः भवितुं शक्नोति; अतः अहं तत् संक्षेपेण उल्लेखयामिसमाचारः एवं आसीत्: बार्टल्बिः वाशिङ्ग्टन्-नगरे मृतपत्रकार्यालये अधीनः लेखकः आसीत्, यतः सः प्रशासनस्य परिवर्तनेन एकदा निष्कासितःयदा अहं एतां अफवां चिन्तयामि, तदा मां गृह्णन्ति याः भावनाः ताः व्यक्तुं शक्नोमिमृतपत्राणि! किं तानि मृतमनुष्याणां इव श्रूयन्ते? चिन्तयतु यत् स्वभावेन दुर्भाग्येन श्वेतायाः निराशायाः प्रवणः मनुष्यः, किमपि व्यवसायः तां वर्धयितुं अधिकं योग्यं प्रतीयते यत् निरन्तरं एतानि मृतपत्राणि संसाधयन्, अग्नये वर्गीकुर्वन्? यतः प्रतिवर्षं रथभारेण तानि दह्यन्तेकदाचित् संयुक्तपत्रात् श्वेतः लेखकः अङ्गुलीयं गृह्णाति⁠—यस्याः अङ्गुल्याः कृते सा आसीत्, सा कदाचित् श्मशाने विलीनः; द्रुततमं दानं प्रेषितं बैङ्कनोटः⁠—यः तं सुखीकरिष्यति, सः खादति अपि क्षुधितः अस्ति; ये निराशायां मृताः तेषां कृते क्षमा; ये आशां विना मृताः तेषां कृते आशा; ये अप्रतिहतैः विपत्तिभिः दमिताः मृताः तेषां कृते शुभवार्ताजीवनस्य कार्येषु, एतानि पत्राणि मृत्युं प्रति धावन्ति

अहो, बार्टल्बे! अहो, मानवता!


Standard EbooksCC0/PD. No rights reserved