Poor Man’s Pudding
“पश्य,” इति कविः ब्लाण्ड्मोरः उत्साहेन उक्तवान्—यथा चत्वारिंशत् वर्षाणि पूर्वं मार्चमासस्य अन्ते मृदु-स्निग्ध-हिमपाते सह मार्गे सह गच्छामः—“पश्य, मित्र, यत् धन्यः दाता प्रकृतिः सर्वेषु वस्तुषु कल्याणकारिणी अस्ति; एवं च चिन्तनीयं यत् सा स्वदानेषु विवेकशीलः यः कश्चित् मानवः परोपकारी भवेत्। इदं हिमं, इदानीं यत् असमये दृश्यते, तत् वस्तुतः दरिद्रः कृषकः यत् आवश्यकं तत् एव अस्ति। सम्यक् एतत् मृदु मार्च-हिमं, बीजवपनस्य पूर्वं पतितं, सम्यक् एतत् ‘दरिद्रस्य खाद्यम्’ इति उच्यते। स्निग्धं स्वर्गात् भूमौ प्रसृतं, मृदु प्रवेशेन प्रत्येकं मृत्तिकाखण्डं, कृष्णभूमिं, सीतां च पोषयति। दरिद्रस्य कृषकस्य कृते तत् धनिकस्य कृषकस्य गोशाला-समृद्धिः इव उत्तमं भवति। च दरिद्रः मनुष्यः तत् वितरणं कर्तुं कष्टं न अनुभवति, यावत् धनिकः मनुष्यः स्वं वितरणं कर्तुं बाध्यते।”
“कदाचित् एवम्,” इति अहं समानोत्साहेन न उक्तवान्, मम वक्षःस्थलात् किञ्चित् आर्द्र-पातं शोधयन्। “भवेत् यथा त्वं वदसि, प्रिय ब्लाण्ड्मोर। किन्तु मां कथय, कथं वायुः तत्र ‘दरिद्रस्य खाद्यम्’ इति दरिद्रस्य कौल्टरस्य द्वि-एकर-क्षेत्रात् अपसारयति, तत् धनिकस्य स्क्वायर् टीम्स्टरस्य विंशति-एकर-क्षेत्रे संचितं करोति?”
“आह! निश्चयेन—आम्—सुष्ठु; कौल्टरस्य क्षेत्रं, मम मते, अतिरिक्त-आर्द्रतां विना पर्याप्तं आर्द्रं अस्ति। पर्याप्तं भोजनस्य समानं भवति, त्वं जानासि।”
“आम्,” इति अहं प्रत्युक्तवान्, “अस्य प्रकारस्य आर्द्र-भोजनस्य,” इति मम शरीरात् अन्यं आर्द्र-पातस्य वृष्टिं कम्पयन्। “किन्तु मां कथय, एतत् उष्ण-वसन्त-हिमं यथा त्वं वदसि, सुष्ठु उत्तरं ददातु; किन्तु अत्र दीर्घ-दीर्घ-शीतकालस्य शीत-हिमैः कथं भवति?”
“किमर्थं, त्वं स्तोत्रकारस्य वचनं न स्मरसि?—‘प्रभुः हिमं ऊर्णेव ददाति’; अर्थात् हिमं ऊर्णेव श्वेतं, तथा ऊर्णेव उष्णं च। एकमात्रं कारणं, यथा अहं गृह्णामि, यत् ऊर्णा सुखदायिनी अस्ति, यत् वायुः तस्य तन्तुषु उल्लसितः, तथा तापितः च भवति। तथा एव, तर्हि, दिसेम्बर-मासस्य क्षेत्रस्य तापमानं गृह्णातु यदा एतत् हिम-ऊर्णया आच्छादितं भवति, तर्हि निश्चयेन तत् वायोः तापमानात् किञ्चित् अधिकं भविष्यति। एवं, पश्य, शीतकालस्य हिमं स्वयम् कल्याणकारि अस्ति; तुषारस्य आवरणेन—किञ्चित् कठोरः परोपकारी—वस्तुतः भूमिं तापयति, या पश्चात् एतैः मार्च-मासस्य मृदु-पातैः सस्योत्पादक-आर्द्रतां प्राप्नोति।”
“त्वां श्रद्धेयः, प्रिय ब्लाण्ड्मोर; च, तव कल्याण-हृदयेन निर्देशितः, दरिद्राय कौल्टराय एतस्य ‘दरिद्रस्य खाद्यस्य’ प्रचुरं कामये।”
“किन्तु तत् सर्वं न अस्ति,” इति ब्लाण्ड्मोरः उत्साहेन उक्तवान्। “त्वं कदापि ‘दरिद्रस्य नेत्र-जलम्’ इति न श्रुतवान्?”
“कदापि न।”
“एतत् मृदु मार्च-हिमं गृह्णातु, तत् विलापयतु, च सुरायाः पात्रे स्थापयतु। तत् मद्यवत् शुद्धं तिष्ठति। दुर्बल-नेत्राणां कृते अत्युत्तमं वस्तु। अहं स्वयं तस्य पूर्णं दमिजानं धारयामि। किन्तु दरिद्रः मनुष्यः, यः नेत्रेषु पीडितः, स्वतन्त्रतया स्वयम् एतत् सर्व-दातृ-उपचारं ग्रहीतुं शक्नोति। इदानीं, कः दयालुः प्रबन्धः अस्ति!”
“तर्हि ‘दरिद्रस्य खाद्यम्’ ‘दरिद्रस्य नेत्र-जलम्’ अपि अस्ति?”
“निश्चयेन। च किम् अधिकं अर्थशास्त्र-युक्तं निर्मितं भवेत्? एकं वस्तु द्वे प्रयोजने समाधत्ते—प्रयोजने यत् अत्यन्तं भिन्नं।”
“निश्चयेन भिन्नं।”
“आह! एषः तव मार्गः। गम्भीरं क्रीडायां परिवर्तयन्। किन्तु किमपि न। वयं हिमस्य विषये वार्तालापं कृतवन्तः; किन्तु सामान्यं वर्षाजलं—यत् संवत्सरं पतति—अधिकं दयालुं भवति। क्षेत्रेषु तस्य ज्ञात-सस्योत्पादक-गुणस्य विषये न उक्त्वा, तस्य एकस्मिन् लघु-प्रकाशे विचारयतु। प्रार्थये, त्वं कदापि ‘दरिद्रस्य अण्डम्’ इति श्रुतवान्?”
“कदापि न। किम् अस्ति तत्, इदानीं?”
“किमर्थं, किञ्चित् पाक-प्रबन्धेषु यवचूर्णस्य चूर्णस्य च, यत्र अण्डानि पाक-पुस्तिकायां सिफारिशं कृतानि, अण्डानां स्थाने शीत-वर्षाजलस्य पात्रं प्राप्यते, यत् यीस्ट् इव कार्यं करोति। च एवं शीत-वर्षाजलस्य पात्रं गृहिणीभिः ‘दरिद्रस्य अण्डम्’ इति उच्यते। च बहवः धनिकानां गृहिण्यः कदाचित् तत् उपयुञ्जते।”
“किन्तु केवलं यदा ते कुक्कुट-अण्डानि समाप्तानि, मम मते, प्रिय ब्लाण्ड्मोर। किन्तु तव वार्ता—अहं सत्यं वदामि—मम कृते अत्यन्तं रुचिकरा अस्ति। वार्तां करोतु।”
“ततः अस्ति ‘दरिद्रस्य प्लास्टरः’ व्रणानां अन्येषां शारीरिक-हानीनां कृते; उपशमनं चिकित्सकं च, सरल-प्राकृतिक-वस्तुभिः निर्मितं; च एवं, अत्यन्तं सस्तं, दरिद्राणां पीडितानां कृते सुलभं भवति। धनिकाः बहवः ‘दरिद्रस्य प्लास्टरम्’ उपयुञ्जते।”
“किन्तु निश्चित-चिकित्सकस्य परामर्शं विना न, प्रिय ब्लाण्ड्मोर।”
“निश्चयेन, ते प्रथमं चिकित्सकं परामृशन्ति; किन्तु सः अनावश्यकः सावधानः भवेत्।”
“भवेत् एवम्। अहं तत् न प्रतिवदामि। गच्छतु।”
“सुष्ठु, तर्हि, त्वं कदापि ‘दरिद्रस्य पायसम्’ इति भक्षितवान्?”
“अहं तत् पूर्वं न श्रुतवान् अपि।”
“निश्चयेन! सुष्ठु, इदानीं त्वं तस्य एकस्य भक्षिष्यसि; च त्वं तत् अपि भक्षिष्यसि, यथा निर्मितं, अनुद्दिष्टं, दरिद्रस्य पत्न्या, च त्वं तत् दरिद्रस्य मेजे, च दरिद्रस्य गृहे भक्षिष्यसि। आगच्छतु इदानीं, च एतस्य भक्षणस्य पश्चात्, यदि त्वं न वदसि यत् ‘दरिद्रस्य पायसम्’ धनिकस्य पायसस्य समानं रुचिकरं अस्ति, अहं तत् पूर्णतया त्यक्ष्यामि; यत् संक्षेपतः अस्ति: यत्, दयालु-प्रकृत्या, दरिद्राः स्वस्य दरिद्रतायाः एव सुखं निष्कर्षयन्ति।”
अस्य विषयस्य अस्माकं वार्तालापस्य अधिकं वर्णनं न कर्तुं (यत् अस्माभिः अनेके—अहं तदा ब्लाण्ड्मोरस्य अतिथिः ग्रामे, मम स्वास्थ्यस्य लाभाय, आसम्), ब्लाण्ड्मोरस्य संकेतं अनुसृत्य, अहं कौल्टरस्य गृहे एकस्य आर्द्र-सोमवार-मध्याह्ने (यत् हिमं विलीनं अभवत्) स्वयम् प्रविष्टवान्, एकस्य पदयात्रिणः विश्रामं च प्रसादं च एकस्य द्वयोः घण्टयोः कृते इच्छायाः निर्दोष-आवरणेन।
अहं स्वागतं प्राप्तवान्, न अत्यधिक-संकोचं विना—मम वस्त्रस्य कारणेन, मम मते—किन्तु अकृत्रिम-सत्य-दयया सह। दमे कौल्टरः मात्रं धावन-पात्रं त्यक्त्वा स्वस्य एक-घण्टा-भोजनं स्वस्य सज्जन-पुरुषस्य प्रत्यागमनस्य विरुद्धं सज्जं कर्तुं गच्छन्ती आसीत्, यः एकस्य मील-दूरस्थस्य पर्वतानां मध्ये गाढ-वनात् दिवसस्य कार्येण काष्ठ-छेदनं करोति—दिनस्य पञ्चसप्ततिः सेण्ट्स्, च स्वयं भोजनं प्राप्नोति। धावनं मुख्य-भवनस्य बहिः, एकस्य दुर्बल-दृष्टस्य पुरातन-शालायाः अधः, कृतं, दमे अर्ध-सडित-आर्द्र-फलके उपरि उपविष्टा आसीत् यत् तस्य पादौ रक्षितुं, यथा शक्यते, नग्न-भूमेः प्रवेशक-आर्द्रतातः; अतः सा पाण्डुः च शीतलः च दृश्यते स्म। किन्तु तस्य पाण्डुता अन्यं च गूढं कारणं धारयति स्म—मातुः पाण्डुता। एकं शान्तं, गम्भीरं हृदय-कष्टं, तस्य मृदु-पत्नी-नेत्रस्य मन्द-निवेदित-नीलस्य अधः शयितं आसीत्। किन्तु सा मां स्मितं कृतवती, यत् सोमवारस्य च धावन-दिवसस्य अनिवार्य-अव्यवस्थायाः कृते क्षमाप्रार्थना करोति, च, मां रसोड्यां प्रवेशयित्वा, तत्र उत्तमासने स्थापितवती—एकस्य पुरातन-दुर्बल-संविधानस्य आसनस्य।
अहं तां धन्यवादं दत्तवान्; च अल्प-अग्नेः समक्षं हस्तौ मर्दयन् उपविष्टवान्, च—यथा अवलोकनं न कृतवान्—कदाचित् कक्षे दृष्टिं क्षिपन्, यावत् सा साध्वी, अधिकं काष्ठानि अग्नौ निक्षिपन्ती, कक्षः न उष्णः इति खेदं प्रकटितवती। किञ्चित् अधिकं अपि उक्तवती—न तु निन्दन्ती—इन्धनस्य विषये, यत् पुरातनं च आर्द्रं; स्क्वायर् टीम्स्टरस्य वने संगृहीतानि काष्ठानि, यत्र तस्य पतिः स्क्वायरस्य अग्नयः कृते जीवित-वृक्षस्य रसपूर्ण-काष्ठानि छिनत्ति। तस्य टिप्पणी, यत् किमपि आसीत्, मां निश्चितं कर्तुं आवश्यकं न आसीत् यत् काष्ठानां निम्न-गुणवत्ता आसीत्; केचित् अत्यन्तं शैवालयुक्ताः च कवकयुक्ताः च आसन् यत् बहु-शरत्कालानां संचित-मृत-पर्णानां मध्ये दीर्घकालं शयिताः आसन्। ते दुःखदं शब्दं कर्तुं, च व्यर्थं स्फोटनं कर्तुं पर्याप्तं आसन्।
“त्वं अत्र भोजन-समयपर्यन्तं विश्रामं कर्तुं अवश्यं,” इति दमे उक्तवती; “यत् अहं धारयामि तत् तव कृते हृदयतः स्वागतं अस्ति।”
अहं तां पुनः धन्यवादं दत्तवान्, च तां प्रार्थितवान् यत् मम उपस्थितिं किमपि न गणयतु, किन्तु स्वस्य सामान्य-कार्येण गच्छतु।
अहं कक्षस्य दृश्येन आकृष्टः आसम्। गृहं पुरातनं आसीत्, च संविधानतः आर्द्रं आसीत्। गवाक्ष-पट्टिकाः आर्द्रतायाः बिन्दुभिः आच्छादिताः आसन्। सङ्कुचिताः गवाक्ष-फलकाः तेषां फ्रेमेषु कम्पन्ते स्म, च हरित-काचाः दीर्घ-विलयनेन मेघाच्छादिताः आसन्। किञ्चित् कार्यं कृत्वा दमे समीपस्थं कक्षं प्रविष्टवती, द्वारं अर्ध-उघाडितं त्यक्त्वा। तस्य कक्षस्य भूमिः आस्तरण-रहिता आसीत्, यथा रसोड्याः आसीत्। मम समीपे केवलं नग्न-आवश्यकताः आसन्; च ताः अपि उत्तम-प्रकारस्य न आसन्। भित्तौ एकं चित्रं न आसीत् किन्तु डोड्रिजस्य पुरातनं ग्रन्थः धूमित-चिम्नी-शेल्फे उपविष्टः आसीत्।
“त्वं दीर्घं मार्गं गतवान् असि, महोदय; त्वं श्रमेण एवं निःश्वसिसि।”
“न, अहं त्वया समानं श्रान्तः न अस्मि, मम मते।”
“ओह्, किन्तु अहं तस्य अभ्यस्ता अस्मि; त्वं न असि, मम मते,” इति तस्य मृदु-दुःखद-नील-नेत्रं मम वस्त्रे दृष्टिं क्षिप्तवती। “किन्तु अहं एतानि छिन्न-काष्ठानि अपसारयितुं अवश्यं; पतिः प्रातः सूर्योदयात् पूर्वं स्वस्य नूतनं कुठार-हत्थं निर्मितवान्, च अहं धावनेन व्यस्ता आसम्, यत् अहं सफाईं कर्तुं समयं न प्राप्तवती। किन्तु इदानीं ते अग्नेः कृते यत् इच्छामि तत् एव सन्ति। ते अधिकं उत्तमाः भवेयुः, यदि ते न हरिताः भवेयुः।”
इदानीं यदि ब्लाण्ड्मोरः अत्र आसीत्, इति अहं स्वयं चिन्तितवान्, सः तान् हरित-छिन्न-काष्ठान् “दरिद्रस्य स्फुलिङ्गाः”, वा “दरिद्रस्य अग्नि-सामग्री”, वा तस्य प्रकारस्य कस्यचित् सुखद-नाम्ना उक्तवान् भवेत्।
“अहं न जानामि,” इति सा साध्वी, मां पुनः प्रति मुखं परिवर्तयन्ती उक्तवती—यथा सा धूमित-अग्नौ स्वस्य पात्रेषु चालयन्ती आसीत्—“अहं न जानामि यत् तव कृते अस्माकं पायसं रोचते वा। तत् केवलं तण्डुलः, क्षीरं, च लवणं सह उत्क्वथितं भवति।”
“आह, यत् ते ‘दरिद्रस्य पायसम्’ इति उच्यन्ते, इति त्वं अर्थयसि वा?”
एकं शीघ्रं रक्तिमं, अर्धं क्रोधयुक्तं, तस्य मुखे प्रसृतवत्।
“वयं तत् एवं न उच्यामः, महोदय,” इति सा उक्तवती, च मौनं प्राप्तवती।
स्वस्य असावधानतायाः कृते स्वयं निन्दन्, अहं पुनः स्वयं चिन्तितवान् यत् ब्लाण्ड्मोरः किं उक्तवान् भवेत्, यदि सः तानि वचनानि श्रुतवान् च तं रक्तिमं दृष्टवान् भवेत्।
अन्ते एकं मन्दं, गुरुं पदचापं श्रुतवान्; ततः द्वारे एकं खुरचनं, च अन्यः स्वरः उक्तवान्, “आगच्छ, पत्नि; आगच्छ, आगच्छ—अहं पुनः शीघ्रं प्रत्यागच्छामि—यदि त्वं वदसि यत् अहं अवश्यं स्वस्य सर्वाणि भोजनानि गृहे ग्रहीतव्यानि, त्वं शीघ्रं भवितव्यं; यतः स्क्वायर्—शुभदिनं, महोदय,” इति सः उक्तवान्, इदानीं प्रथमं मां दृष्ट्वा यथा सः कक्षं प्रविष्टवान्। सः स्वस्य पत्नीं प्रति, पृच्छकं, परिवर्तितवान्, च स्थिरः उपविष्टवान्, यावत् आर्द्रता तस्य पट्टित-पादत्राणात् भूमिं प्रति स्रवति स्म।
“एषः महोदयः अत्र किञ्चित् कालं विश्रामं च प्रसादं च कर्तुं तिष्ठति: सः अस्माभिः सह भोजनं करिष्यति अपि। सर्वं इदानीं शीघ्रं सज्जं भविष्यति: तर्हि पतिः, बेंचे उपविश्य, धैर्यं धारयतु, अहं प्रार्थये। त्वं पश्य, महोदय,” इति सा मां प्रति मुखं परिवर्तयन्ती उक्तवती, “विलियम् तत्र, प्रातःकाले, शीतं भोजनं वनं प्रति नेतुं इच्छति, यत् दीर्घं एक-घण्टा-मार्गं क्षेत्रेण प्रति च पुनः च कर्तुं बचति। किन्तु अहं तं न अनुमन्ये। उष्णं भोजनं दीर्घ-मार्गस्य मूल्यात् अधिकं भवति।”
“अहं तत् न जानामि,” इति विलियम्, शिरः कम्पयन् उक्तवान्। “अहं बहुधा मम मनसि विचारितवान् यत् तत् वास्तवतः मूल्यं ददाति वा। कठिन-कार्यस्य पश्चात् आर्द्र-मार्गे च आर्द्र-भोजनस्य पूर्वं च मध्ये अधिकं अन्तरं न अस्ति। किन्तु अहं मार्था इव साध्वी-पत्नीं प्रसन्नं कर्तुं इच्छामि। च त्वं जानासि, महोदय, यत् स्त्रियः स्वस्याः विचित्रताः धारयन्ति।”
“अहं इच्छामि यत् ताः सर्वाः तव पत्न्याः इव दयालु-विचित्रताः धारयेयुः,” इति अहं उक्तवान्।
“सुष्ठु, अहं श्रुतवान् यत् काश्चित् स्त्रियः सर्वाः मेपल्-शर्करा न सन्ति; किन्तु, प्रिय-मार्थायाः सन्तोषेण, अहं अन्येषां विषये अधिकं न जानामि।”
“त्वं वने दुर्लभं ज्ञानं प्राप्नोसि,” इति अहं चिन्तितवान्।
“इदानीं, पतिः, यदि त्वं न अत्यधिकं श्रान्तः असि, केवलं मेजं बहिः नेतुं हस्तं दातुं।”
“न,” इति अहं उक्तवान्; “तं विश्रामं कर्तुं दातुं, च मां साहाय्यं कर्तुं दातुं।”
“न,” इति विलियम् उक्तवान्।
“उपविश्य तिष्ठतु,” इति तस्य पत्नी मां प्रति उक्तवती।
मेजः स्थापितः, समये सर्वे अस्माकं समक्षे पात्राणि प्राप्तवन्तः।
“त्वं पश्य यत् अस्माकं अस्ति,” इति कौल्टरः उक्तवान्—“लवण-सूकरमांसम्, राई-रोटिका, च पायसम्। मां साहाय्यं कर्तुं दातुं। अहं एतत् सूकरमांसं स्क्वायर्-तः प्राप्तवान्; तस्य गतवर्षस्य सूकरमांसस्य किञ्चित्, यत् सः मां लेखे दत्तवान्। तत् इदानीन्तनस्य समानं मधुरं न अस्ति; किन्तु अहं तत् हृदयेन कार्यं कर्तुं प्राप्नोमि, च तत् एव अहं भक्षयामि। केवलं वातरोगः च अन्याः रोगाः मां दूरे तिष्ठन्तु, च अहं कस्यापि स्वादुं वा अनुग्रहं वा न प्रार्थये। किन्तु त्वं सूकरमांसम् न भक्षयसि!”
“अहं पश्यामि,” इति पत्नी, मृदुतया च गम्भीरतया उक्तवती, “यत् महोदयः इदानीन्तनस्य च गतवर्षस्य सूकरमांसस्य मध्ये अन्तरं जानाति। किन्तु भवेत् सः पायसं रोचते।”
अहं स्वस्य सर्वं आत्म-नियन्त्रणं आहूतवान्, च पायसस्य प्रस्तावं स्मितेन स्वीकृतवान्, सूकरमांसस्य विषये मम दृष्ट्या किमपि प्रतिबिम्बं न कृत्वा। किन्तु, सत्यं वक्तुं, तत् मम कृते अत्यन्तं अशक्यं आसीत् (यत् अहं अत्यन्तं भूखितः न आसम्, किन्तु केवलं किञ्चित् भूखितः आसम्) तस्य भक्षणं कर्तुं। तस्य पीत-पपडी सर्वतः आसीत्, च अत्यन्तं गन्धयुक्तं, मम मते, स्वादे आसीत्। अहं अपि अवलोकितवान्, यत् दमे तस्य भक्षणं न कृतवती, यद्यपि तस्य पात्रे किञ्चित् स्थापितवती, च कौल्टरः तस्य दिशां प्रति दृष्टिं क्षिप्तवान् इति प्रतिमां कर्तुं व्यस्ता आसीत्। किन्तु सा राई-रोटिकां भक्षितवती, च अहं अपि।
“इदानीं, तर्हि, पायसस्य कृते,” इति कौल्टरः उक्तवान्। “शीघ्रं, पत्नि; स्क्वायरः स्वस्य उपवेशन-कक्षस्य गवाक्षे उपविष्टः, क्षेत्रेण दूरे दृष्टिं क्षिप्तवान्। तस्य घण्टा सत्यं अस्ति।”
“सः त्वां जासूसी न करोति, किम्?” इति अहं उक्तवान्।
“ओह्, न!—अहं तत् न वदामि। सः उत्तमः मनुष्यः अस्ति। सः मां कार्यं ददाति। किन्तु सः विशेषः अस्ति। पत्नि, महोदयं साहाय्यं कर्तुं। त्वं पश्य, महोदय, यदि अहं स्क्वायरस्य कार्यं हरामि, किम् भविष्यति—” इति, एकेन दृष्ट्या यत् अहं मानवतायाः कृते सम्मानं दत्तवान्, गूढ-अर्थेन, सः स्वस्य पत्नीं प्रति दृष्टिं क्षिप्तवान्; ततः, किञ्चित् स्वस्य स्वरं परिवर्तयित्वा, तत्क्षणं निरन्तरं उक्तवान्—“सः उत्तमः अश्वः यत् अहं क्रेतुं गच्छामि?”
“अहं अनुमानयामि,” इति दमे, एकेन विचित्रेण, नियन्त्रित-प्रकारस्य अप्रभावी-सुखदतया उक्तवती—“अहं अनुमानयामि यत् सः उत्तमः अश्वः यत् त्वं कदाचित् एवं प्रसन्नतया स्वप्नं करोसि, सः दीर्घकालं स्क्वायरस्य अस्तबले तिष्ठिष्यति। किन्तु कदाचित् तस्य मनुष्यः मां एकं रविवार-यात्रां ददाति।”
“एकं रविवार-यात्राम्!” इति अहं उक्तवान्।
“त्वं पश्यसि,” कौल्टरः पुनः अवदत्, “भार्या मन्दिरं गन्तुं प्रीणाति; परं निकटतमं चतुर्मीलदूरं, तेषु हिमाच्छन्नेषु पर्वतेषु अस्ति। अतः सा तत् पद्भ्यां गन्तुं न शक्नोति; अहं च तां स्वबाहुभ्यां नेतुं न शक्नोमि, यद्यपि अहं तां पूर्वं उपरि नीतवान् अस्मि। परं, यथा सा वदति, स्क्वायरस्य सेवकः कदाचित् मार्गे तस्यै साहाय्यं करोति; एतस्य कारणात् अहं अश्वस्य विषये वदामि यं अहं कस्याश्चित् सुन्दरस्य सूर्यप्रकाशस्य दिनस्य एकं प्राप्स्यामि। एतावता, तं प्राप्तुं पूर्वमेव, अहं तस्य नाम ‘मार्था’ इति कृतवान्। परं किं करोमि? आगच्छ, आगच्छ, भार्ये! पूडिङ्ग! भवन्तं साहाय्यं कुरु, कुरु! स्क्वायर! स्क्वायर!—स्क्वायरस्य विषये चिन्तय! पूडिङ्गस्य परितः साहाय्यं कुरु। तत्र, एकं—द्वे—त्रयः ग्रासाः मम कृते भवितव्याः। नमस्ते, भार्ये। नमस्ते, महोदय, अहं गच्छामि।”
अथ, सः आर्द्रं शिरोवेष्टनं गृहीत्वा, उदारः दरिद्रः पुरुषः शीघ्रं आर्द्रतां कीचकं च प्रविष्टवान्।
अधुना, अहं स्वयं चिन्तयामि, ब्लाण्ड्मोरः काव्यात्मकं वदेत्, सः दरिद्रस्य भ्रमणं कर्तुं गच्छति।
“त्वं शोभनं पतिं प्राप्तवती असि,” अहं तस्यै स्त्रियै अवदं, यावत् वयं एकत्र अवशिष्टाः आस्मः।
“विलियमः मां अद्य विवाहदिने इव प्रीणाति, महोदय। किञ्चित् शीघ्राणि वचनानि, परं कदापि कठोराणि न। अहं तस्य कृते श्रेष्ठा बलवती च भवेयम् इति इच्छामि। अहो! महोदय, तस्य कृते मम कृते च” (तस्याः मृदूनि नीलानि सुन्दराणि नेत्रे द्वे उद्भवौ अभवताम्), “कथं अहं इच्छामि यत् लघुः विलियमः मार्था च जीवेताम्—अधुना एतत् अत्यन्तं एकाकी अस्ति। विलियमः तस्य नाम्ना, मार्था मम नाम्ना च।”
यदा सहचरस्य हृदयं स्वयमेव प्रवहति, तदा श्रेष्ठं यत् कर्तव्यं तत् किमपि न कर्तव्यम्। अहं मम अद्यापि अखादितं पूडिङ्गं दृष्ट्वा उपविष्टवान्।
“त्वं लघुं विलियमं द्रष्टव्यः आसीः, महोदय। एतादृशः प्रखरः पुरुषवत् बालकः, षड्वर्षीयः एव—शीतलः, शीतलः अधुना!”
अहं पूडिङ्गे स्वचमसं निमज्ज्य, मम मुखं रोद्धुं किञ्चित् मुखे प्रवेशितवान्।
“लघुः मार्था—अहो! महोदय, सा सौन्दर्यम् आसीत्! कटुः, कटुः! परं सहनीयम् एव!”
पूडिङ्गस्य ग्रासः अधुना मम तालुं स्पृष्टवान्, सः च मम तालुं मलिनेन लवणेन च स्वादेन स्पृष्टवान्। तण्डुलाः, अहं जानामि, ते हीनप्रकारस्य आसन् ये सस्ते विक्रीताः; लवणं च गतवर्षस्य सूकरस्य पीपातः आसीत्।
“अहो, महोदय, यदि ते लघवः ये अद्यापि जगति प्रवेष्टुं सन्ति ते एव लघवः ये दुःखेन तत् त्यक्तवन्तः; आगच्छन्तः मित्राणि, न अपरिचिताः, अपरिचिताः, सदैव अपरिचिताः! तथापि माता शीघ्रं एव तान् प्रीणाति; निश्चयेन, महोदय, ते यतः अन्ये गतवन्तः ततः आगच्छन्ति। किं त्वं तत् न विश्वसिसि, महोदय? आम्, अहं जानामि यत् सर्वे सज्जनाः तत् विश्वसितव्याः। परं, तथापि, तथापि—अहं भीतास्मि यत् तत् पापं, अत्यन्तं कृष्णहृदयं च—तथापि, यत्नं करोमि यत् लघुः विलियमः मार्था च स्वर्गे सन्ति इति चिन्तयित्वा स्वयं प्रोत्साहयामि, डॉ. डोड्रिजं तत्र पठामि च—तथापि, तथापि कृष्णं दुःखं वृष्टिः इव मम छादने प्रविशति। अहं अधुना अत्यन्तं एकाकिनी अस्मि; दिने दिने, सर्वं दिनं, प्रियः विलियमः गतवान्; सर्वं आर्द्रं दिनं दुःखं मम आत्मनि वर्षति वर्षति च। परं अहं ईश्वरं प्रार्थये यत् मां क्षमेत; शेषं च यथाशक्ति व्यवस्थापयामि।”
कटुः मलिनः च “दरिद्रस्य पूडिङ्गः” इति अहं स्वयं करुणं अवदं, एकेन लघुना ग्रासेन अर्धव्याप्तः, यः कठिनेन गलं प्रवेष्टुम्।
अहं तत्र न अवशिष्टवान् यत् दुःखानां विषये श्रुणुयाम् येषां कृते सत्याः सहानुभूतेः अपि पर्याप्तं सान्त्वनं न अस्ति; प्रियस्य विश्वासस्य, यस्य कृते पूर्वं प्राप्तात् अतिरिक्तं प्रमाणं न अस्ति—एतादृशस्य विश्वासस्य, यस्य कृते अधिकं वक्तुं निश्चयेन हानिकरं भवति; निरर्थकस्य आत्मनिन्दायाः, यां निवारयितुं कोऽपि उपदेशः न शक्नोति, अहं राज्ञः इव उदाराणां माननीयाणां च आतिथ्यानां कृते मूल्यं न अयच्छम्। अहं जानामि यत् एतादृशाः दानाः न केवलं निराकृताः अपितु अपमानिताः अपि भवेयुः।
मूलनिवासिनः अमेरिकीयाः दरिद्राः स्वकीयं सौकुमार्यं गर्वं च कदापि न त्यजन्ति; अतः, यद्यपि ते यूरोपीयस्य दरिद्रस्य इव शारीरिकं अधःपतनं न प्राप्तवन्तः, तथापि ते मनसि अन्येषां जनानां दरिद्रेभ्यः अधिकं पीडिताः सन्ति। अस्माकं विशेषाः सामाजिकाः संवेदनाः याः अस्माकं विशेषैः राजनैतिकैः सिद्धान्तैः पोषिताः, यदा ते समृद्धस्य अमेरिकीयस्य सत्यं गौरवं वर्धयन्ति, तदा ते दुर्भाग्यवतां कृते अतिरिक्तं दुःखं प्रदायकाः भवन्ति; प्रथमं, तेषां स्वीकरणं निषिद्धं कुर्वन्ति यत् दानं यत् किञ्चित् अनियमितं साहाय्यं प्रदातुं शक्नोति; द्वितीयं, तेषां कृते तीव्रं बोधं प्रदाय यत् सार्वभौमसमतायाः आदर्शस्य तेषां व्यावहारिकदुःखस्य निन्दायाः च मध्ये तीक्ष्णं भेदं ज्ञापयन्ति—एतत् दुःखं निन्दा च, यत् सदैव आसीत्, सदैव अस्ति, सदैव भविष्यति, भारते, इङ्ग्लेण्डे, अमेरिकायां च समानम् एव।
मम यात्रा मां तत्कालं आह्वयति इति बहानेन, अहं तस्यै महिलायै नमस्कृतवान्; तस्याः शीतलं हस्तं कम्पितवान्; तस्याः नीलं निवेदितं नेत्रं अन्तिमं दृष्ट्वा, आर्द्रतां प्रविष्टवान्। परं यद्यपि तत् निरानन्दं आसीत्, आर्द्रं, आर्द्रं, आर्द्रं—गुरुः वायुमण्डलः सर्वप्रकाराणां आरम्भैः आवृतः—तथापि अहं विषमस्य तीव्रतया ज्ञातवान् यत् यं गृहवायुं अहं त्यक्तवान्, सः तादृशेन विशिष्टेन हानिकरेण गुणेन आवृतः आसीत्, यस्य उच्चतमं—केषाञ्चित् आगन्तूनां कृते असह्यं—दरिद्रालयस्य वार्डे दृश्यते।
शीतकाले दरिद्राणां कक्षाणां एतत् दुष्टवायुसंचारः—एतत् च, यत् अत्यन्तं दृढतया अनुसृतम्—तस्याः कृते तेषां कृते निन्दितं निर्लज्जं च उपेक्षितं स्वास्थ्यस्य सरलतमानां साधनानां इति आरोप्यते। परं दरिद्राणां प्रवृत्तिः अस्माभिः चिन्तितात् अधिकं बुद्धिमती अस्ति। यः वायुः वायुसंचारं करोति, सः शीतलं करोति। कस्यचित् कम्पमानस्य कृते, दुष्टवायुसंचारस्य उष्णता श्रेष्ठा भवति यतः सुष्ठुवायुसंचारस्य शीतलता। मानवस्य मानवेण सह सर्वेषां अयुक्तानां अभिमानानां मध्ये, सुगृहितैः सुतप्तैः सुपुष्टैः च कृताः दरिद्राणां आचरणस्य अधिकांशाः आलोचनाः अतिशयन्ति।
“ब्लाण्ड्मोर,” अहं तस्मिन् सायंकाले अवदं, यदा चायपानानन्तरं अहं तस्य सुखदे सोफायाम् उपविष्टवान्, प्रज्वलन्तं अग्निं पुरतः, तस्य द्वयोः रक्तिमयोः लघूनां बालकयोः एकं मम जानुनि उपविष्टम्, “त्वं यः सम्यक् रूपेण धनिकः इति उच्यते, सः न असि; तव न्याय्यं सम्पत्तिः अस्ति; न अधिकम्। एवम् एव न? तर्हि, अहं त्वां न समावेशयामि, यदा अहं वदामि, यदि कदापि धनिकः मम समक्षं दरिद्रस्य विषये समृद्धतया वदति, तर्हि अहं तत्—अहं शब्दं न उच्चारयिष्यामि।”
धनिकस्य चूर्णानि
१८१४ तमे वर्षे, ग्रीष्मकाले, मम प्रथमं "दरिद्रस्य पायसं" इति स्वादं अनुभूय, मम वैद्येन समुद्रयात्रा सूचिता। वाटरलू-युद्धेन नेपोलियनस्य युद्धानां दीर्घं नाटकं समाप्तम्, बहवः अज्ञाताः यूरोपं दर्शनार्थं आगताः। अहं लण्डन्-नगरे आगतः, यदा विजयिनः राजकुमाराः तत्र सम्मिलिताः आसन्, कृतज्ञायाः भव्यायाः अरिष्टोक्रसिसः अरबी-रात्रि-आतिथ्यानि आनन्दयन्तः, राजकुमार-राज्ञः च जॉर्जः प्रिन्स् रीजेन्टः च सर्वाधिकं सभ्याः आसन्।
अहं सर्वाणि पत्राणि त्यक्त्वा एकं मम बैंकराय पत्रं गृहीतवान्। अहं सर्वत्र भ्रमितवान्, यत् एकः साहसिकः यात्रीः श्रेष्ठं स्वागतं प्राप्नुयात्—यत् स्वागतं अहं अभिप्रेतवान्, यत् अनायासेन संयोगेन दुर्घटनया च तस्य साहसिक-मार्गे प्राप्यते।
किन्तु अहं सर्वं त्यक्त्वा एकस्य घण्टायाः घटनां वर्णयामि, यत् एकस्य अत्यन्तं मैत्रीपूर्णस्य पुरुषस्य नेतृत्वे अभवत्, यस्य सहितं अहं चीप्साइड्-मार्गे मिलितवान्। सः वेषं धृतवान्, कश्चित् नागरिक-अधीनस्थः आसीत्; अहं तत् स्मरामि न। सः तस्मिन् दिने कर्तव्यात् मुक्तः आसीत्। तस्य वार्ता प्रायः लण्डन्-नगरस्य उदार-दानानां विषये आसीत्। सः मां द्वे त्रयः वा स्थानानि नीतवान्, अन्यानि बहूनि स्थानानि प्रशंसापूर्वकं स्मृतवान्।
"किन्तु," इति सः अवदत्, यदा वयं पुनः चीप्साइड्-मार्गं प्रविष्टवन्तः, "यदि त्वं एतादृशेषु विषयेषु किञ्चित् कौतूहलं धारयसि, तर्हि मां अनुमतिं ददातु—यदि अतिविलम्बः न भवेत्—सर्वाधिकं रोचकानां मध्ये एकं स्थानं नेतुम्—अस्माकं लार्ड् मेयर्-दानानि, महोदय; न केवलं लार्ड् मेयर्-दानानि, किन्तु अत्र एकस्मिन् उदाहरणे सम्राटानां, राजकुमाराणां, राज्ञां च दानानि। किं त्वं ह्यः घटनां स्मरसि?"
"तत् दुःखदं नदीतीरे अग्निकाण्डं, यत् बहून् दरिद्रान् निर्वासितवत्?"
"न। राजकुमाराणां गिल्डहॉल्-भोजनम्। कः तत् विस्मरितुं शक्नोति? महोदय, भोजनं केवलं ठोस-रजत-स्वर्ण-पात्रेषु परोक्षितम् आसीत्, यत् न्यूनातिन्यूनं £२००,००० मूल्यस्य आसीत्—अर्थात्, तव १,०००,००० डॉलराः; यावत् मांसानां, मद्यानां, परिचर्यायाः, सज्जायाः च व्ययः £२५,०००-अधः न आसीत्—तव १२०,००० डॉलराः।"
"किन्तु, निश्चयेन, मम मित्र, त्वं तत् दानं न कथयसि—राज्ञः तावता मात्रया भोजनं दातुम्?"
"न। भोजनं प्रथमम् आसीत्—ह्यः; दानं तु पश्चात्—अद्य। अन्यथा कथं भवेत्, यदि राजकुमाराः सम्बद्धाः स्युः? किन्तु अहं मन्ये यत् वयं समये पहुंचिष्यामः—आगच्छ; अत्र वयं किंग्-स्ट्रीट्-स्थाने स्मः, तत्र गिल्डहॉल् अस्ति। किं त्वं गमिष्यसि?"
"सहर्षं, मम श्रेष्ठ मित्र। यत्र त्वं नेष्यसि, तत्र अहं गच्छामि। अहं केवलं भ्रमितुं द्रष्टुं च आगतः अस्मि।"
सः मुख्य-प्रवेशद्वारं त्यक्त्वा, यत् अवरुद्धम् आसीत्, मां किञ्चित् गुप्त-मार्गेण नीतवान्, वयं च एकस्य पृष्ठ-अन्ध-भित्ति-स्थाने वायुमण्डले स्वयं प्राप्तवन्तः। अहं चकितः भूत्वा अवलोकितवान्। सः स्थानः फाइव् पॉइण्ट्स्-स्थानस्य पृष्ठ-आङ्गणस्य इव मलिनः आसीत्। तत्र कृशाः, क्षुधार्ताः, हिंस्राः प्राणिनः समाकुलाः आसन्, कस्यचित् गूढस्य प्राथमिकतायाः कृते संघर्षन्तः, सर्वे च मलिनानि नीलानि पत्राणि हस्तेषु धारयन्तः आसन्।
"अन्यः मार्गः नास्ति," इति मम मार्गदर्शकः अवदत्; "वयं केवलं जनसमूहेन सह प्रवेष्टुं शक्नुमः। किं त्वं प्रयत्नं करिष्यसि? आशां करोमि यत् तव ड्रॉइङ्ग्-रूम्-वेषः नास्ति? किं त्वं वदसि? तव दृष्टये अत्यन्तं मूल्यवान् भविष्यति। एतादृशं उदारं दानं न सामान्यतः प्राप्यते। लार्ड् मेयर्-दिनस्य वार्षिक-भोजनस्य अनन्तरं दानम्—यत् निश्चयेन उत्तमं दानम् अस्ति—तत् अद्य द्रष्टव्येन सह उल्लेखनीयं नास्ति। किं नु, आम्?"
यदा सः अवदत्, दूरे एकस्य तल-द्वारस्य उद्घाटनम् अभवत्, तदा मलिनः समूहः दूरस्थं अन्धकार-गृहं प्रति धावितवान्।
अहं मम मार्गदर्शकं प्रति शिरःकम्पनं कृतवान्, वयं च पार्श्वतः अन्येषां सह संयुक्तवन्तः। शीघ्रं वयं पश्चात् कोलाहलं कुर्वतः समूहेन पृष्ठतः अस्माकं निवृत्तिः अवरुद्धा इति अनुभूतवन्तः, अहं च स्वयं प्रति अभिनन्दनं कृतवान् यत् मम नागरिकः, सभ्यः च मार्गदर्शकः आसीत्; एकः, यस्य वेषः तस्य प्राधिकारं स्पष्टं कृतवान्।
तत् एव आसीत् यथा अहं कस्यचित् पाषण्ड-तटे कनिबलानां समूहेन पीडितः अस्मि। मम परितः स्थिताः प्राणिनः क्षुधया गर्जन्ति स्म। अस्मिन् विशाल-लण्डन्-नगरे दुःखं केवलं उन्मादयति। ग्रामे तत् मृदु करोति। यदा अहं कृशं, हिंस्रं समूहं अवलोकितवान्, तदा अहं दरिद्र-कौल्टरस्य स्निग्धायाः पत्न्याः नीलं नेत्रं स्मृतवान्। कस्यचित् वक्रस्य, दीप्तिमतः स्तीलस्य वस्तु (न खड्गः; अहं न जानामि यत् किम् आसीत्), पूर्वं तस्य कटौ धृतम्, इदानीं मम मार्गदर्शकेन उर्ध्वं प्रदर्शितम्, यत् प्राणिनः अज्ञातं प्रति हिंसां न कर्तुं भीषयति स्म।
यदा वयं मन्दं, कील-सदृशं च अन्धकार-गृहं प्रति प्रविष्टवन्तः, तदा समूहस्य आर्तनादः प्रतिध्वनितः। अहं नरकेन सह नष्टैः सह उत्क्लिन्नः इव अनुभूतवान्। अनन्तरं अन्धकारे, आर्द्रे च, ततः एकस्य शिला-सोपानस्य उपरि एकस्य विस्तृत-द्वारस्य समीपं गतवन्तः; यदा, विस्तार्य, दूषितः समूहः चित्रित-भित्तिषु, चित्रित-गुम्बजस्य अधः उज्ज्वल-दिवसे प्रविष्टवान्। अहं वर्साय्-नगरस्य अराजक-लूटं स्मृतवान्।
किञ्चित् क्षणानां अनन्तरं अहं प्रसिद्धे गिल्डहॉल्-स्थाने भिक्षुकेषु मध्ये विस्मितः स्थितवान्।
यत्र अहं स्थितवान्—यत्र समाकुलः जनसमूहः स्थितवान्, तत्र ह्यः द्वादश-घण्टाः पूर्वम् आसीत् तस्य साम्राज्यिक-महिमा, रूसस्य अलेक्जाण्डरः; तस्य राजकीय-महिमा, प्रशियायाः राजा फ्रेडरिक् विलियम्; तस्य राजकीय-उच्चता, इङ्ग्लण्डस्य राजकुमार-रीजेन्ट् जॉर्जः; विश्व-प्रसिद्धः ग्रेस्, ड्यूक् ऑफ् वेलिंग्टन्; विजयिनः सेनापतयः, अर्लाः, काउण्टाः, अन्ये च असंख्याः प्रसिद्धाः अरिष्टोक्रसाः च।
भित्तयः वनस्य पर्णराशिवत् विजेतृ-ध्वजानां चित्रैः विस्तृताः आसन्। हॉल्-स्थानस्य बाह्यं किमपि दृश्यं न आसीत्। चतुर्विंशति-पाद-उन्नतेः अन्तः किमपि गवाक्षं न आसीत्। अन्य-दृश्येभ्यः विच्छिन्नः भूत्वा, अहं एकेन भव्य-दृश्येन परिवृतः आसम्—भव्यः, अहं अभिप्रेतवान्, सर्वत्र, किन्तु यदा नेत्रं भूमिं प्रति पतति। तत् कुटीरस्य इव—कुक्कुर-गृहस्य इव मलिनम् आसीत्; नग्नाः तलाः भोजनस्य लघुतरैः, अधिक-व्यर्थैः च खण्डैः आच्छादिताः आसन्, यावत् हॉल्-स्थानस्य उपरि अधः च द्वे दीर्घे समानान्तरे रेखे, अधुना अनावृताः, जीर्णाः, मलिनाः च पाइन्-मेजाः कम्पित-अवशेषैः आच्छादिताः आसन्। रङ्गिताः ध्वजाः ह्यः-रात्रि-राज्ञः सह समानाः आसन्: भूमिः अद्य-भिक्षुकानां सह समाना आसीत्। ध्वजाः भूमिं प्रति दृष्टिं कृतवन्तः यथा दिवसः स्वस्य बाल्कनीतः लाजरं प्रति दृष्टिं कृतवान्। एका पंक्तिः वेषधारिणां पुरुषाणां दण्डैः समूहस्य अधीरं जामं निरुद्धवती, ये अन्यथा तत्क्षणं दानं लूटं परिवर्तयितुं शक्नुवन्तः स्युः। अन्यः समूहः वेषधारिणां स्वर्णाभरणधारिणां च अधिकारिणां भग्न-मांसानि—शीतलानि भोजनानि राज्ञां चूर्णानि च वितरितवान्। एकैकः भिक्षुकः स्वस्य मलिनानि नीलानि पत्राणि उत्तोल्य, लूटितस्य तित्तिरि-पक्षिणः अवशेषं, वा पेस्ट्री-पिठकस्य किनारं—यथा पुरातनस्य टोपस्य विच्छिन्नं मुकुटं—स्थूलानि मांसानि च चोरितानि प्राप्तवान्।
"कियत् उदारं दानम्," इति मम मार्गदर्शकः मन्दं अवदत्। "अद्य तत् पेस्ट्री-पिठकं पश्य, यत् तत् पाण्डुरं बालिका गृहीतवती; अहं निश्चयेन कथयामि यत् रूसस्य सम्राटः ह्यः तस्य भोजनं कृतवान्।"
"अत्यन्तं सम्भाव्यम्," इति अहं मन्दं अवदम्; "तत् दृश्यते यत् कश्चित् सर्वभक्षकः सम्राटः वा अन्यः तस्य पिठके अङ्गुलिं दत्तवान्।"
"तत् तित्तिरि-पक्षिणं अपि पश्य—तत्र—तत् एकं—चीर्ण-वस्त्रधारी बालकः अद्य तत् गृहीतवान्—पश्य! राजकुमार-रीजेन्टः तस्य भोजनं कृतवान् स्यात्।"
द्वे स्तनौ निर्दयतया उत्खातौ, अस्पृष्टानि पक्षाणि पादानि च सह नग्नानि अस्थीनि प्रदर्शितानि आसन्।
"आम्, कः जानाति!" इति मम मार्गदर्शकः अवदत्, "तस्य राजकीय-उच्चता राजकुमार-रीजेन्टः तस्य तित्तिरि-पक्षिणः भोजनं कृतवान् स्यात्।"
"अहं न संशययामि," इति अहं मन्दं अवदम्, "सः स्तनस्य अत्यन्तं प्रियः इति कथ्यते। किन्तु नेपोलियनस्य शिरः पात्रे कुत्र अस्ति? अहं मन्ये यत् तत् प्रधानं भोजनं भवितव्यम् आसीत्।"
"त्वं प्रमुदितः असि। महोदय, कोसाकाः अपि अत्र गिल्डहॉल्-स्थाने दानशीलाः सन्ति। पश्य! प्रसिद्धः प्लाटॉफ्, हेट्मन् स्वयम्—(सः ह्यः अन्यैः सह अत्र आसीत्)—निश्चयेन सः तत्रस्थं पोर्क्-पाई-पिठकं प्रति एकं शूलं प्रहृतवान्। पश्य! वृद्धः वस्त्रहीनः पुरुषः अद्य तत् गृहीतवान्। कियत् सः तस्य उपरि स्वस्य चप्पूं लेढि, यत् तस्य कृते तं उत्तमं, दयालुं कोसाकं न चिन्तयति न वा धन्यवादं ददाति! आह! अन्यः—एकः स्थूलतरः तत् गृहीतवान्। तत् पतति; मम आत्मनः आशीर्वादः!—पात्रं अत्यन्तं रिक्तम् अस्ति—केवलं किञ्चित् छिन्नं पिठकस्य किनारम्।"
"कोसाकाः, मम मित्र, स्थूलस्य अत्यन्तं प्रियाः इति कथ्यन्ते," इति अहं अवलोकितवान्। "हेट्मन् यथा त्वं मन्यसे तथा दानशीलः न आसीत्।"
"सर्वतः उदारं दानम्, तत् सर्वं विहाय। पश्य, गोग् मगोग् च यत्र अन्य-अन्ते हॉल्-स्थानस्य स्थितौ सन्ति, ते प्रसन्नतया हसन्ति इति दृश्यते।"
"किन्तु नु, त्वं न मन्यसे," इति अहं सूचितवान्, "यत् शिल्पी, यः कश्चित् आसीत्, तस्य हास्यं अत्यन्तं विकृतं कृतवान्—एकप्रकारस्य कटु-हास्यम्?"
"भवतु, तत् त्वं यथा गृह्णासि, महोदय। किन्तु पश्य—अद्य अहं एकं गिनी-मुद्रां ददामि यत् लार्ड् मेयर्-पत्नी स्वर्ण-चमचेन तत्रस्थं स्वर्ण-वर्णं जेली-पदार्थं स्पृष्टवती। पश्य, जेली-नेत्रः वृद्धः पुरुषः तत् एकस्य विस्तृतस्य ग्रासेन स्वस्य कण्ठे प्रवेशितवान्।"
"तस्य जेली-पदार्थस्य शान्तिः भवतु!" इति अहं उच्चारितवान्।
"कियत् उदारं, श्रेष्ठं, महानुभावं दानम् इदम्! इङ्ग्लण्ड्-देशे एव अश्रुतम्, यत् स्वस्य भिक्षुकान् स्वर्ण-वर्णेन जेली-पदार्थेन पोषयति।"
"किन्तु न त्रिवारं प्रतिदिनं, मम मित्र। किं त्वं वास्तवेन मन्यसे यत् जेली-पदार्थः भिक्षुकानां सर्वोत्तमः साहाय्यः अस्ति? किं सरलं गोमांसं, रोटिकां, किञ्चित् कर्तव्यं, पारिश्रमिकं च न श्रेयः स्यात्?"
"किन्तु सरलं गोमांसं, रोटिकां च अत्र न भुक्तम्। सम्राटाः, राजकुमार-रीजेन्टाः, राजानः, सेनापतयः च सामान्यतः सरलं गोमांसं, रोटिकां च न भुञ्जते। अतः अवशेषाः तदनुसारं सन्ति। कथय, किं त्वं अपेक्षसे यत् राज्ञां चूर्णानि गिलहरिणां चूर्णानि इव भवितुं शक्नुवन्ति?"
"त्वम्! अहं अभिप्रेतवान् त्वम्! एकपार्श्वे स्थित्वा, अन्यथा सेवित्वा च गच्छ! इह, इदं पेस्ट्री-पिठकं गृह्णातु, धन्यवादं च ददातु यत् त्वं देवन्शायर्-डचेस्-महोदयायाः समानस्य पात्रस्य स्वादं प्राप्नोषि। अनुग्रहहीनः रगामफिन्, किं त्वं शृणोषि?"
एतानि वाक्यानि मम प्रति कोलाहलेन एकेन रक्त-वेषधारिणा अधिकारिणा उच्चारितानि आसन्।
"निश्चयेन सः मां न अभिप्रेतवान्," इति अहं मम मार्गदर्शकं प्रति अवदम्; "सः मां अन्यैः सह न मिश्रितवान्।"
"एकः यस्य सहगमनं करोति तेन ज्ञायते," इति मम मार्गदर्शकः स्मितवान्। "पश्य! न केवलं तव टोपः वक्रं, मलिनं च तव शिरसि स्थितम्, किन्तु तव कोटः मलिनः, चीर्णः च अस्ति। न," इति सः रक्त-वेषधारिणं प्रति अवदत्, "एषः एकः दुर्भाग्यशाली मित्रः: एकः सरलः दर्शकः, अहं त्वां विश्वासयामि।"
"आह! किं त्वं असि, वृद्ध मित्र?" इति रक्त-वेषधारी प्रत्युत्तरं दत्तवान्, मम मार्गदर्शकस्य परिचयेन—एकः व्यक्तिगतः मित्रः इव प्रतीयते; "भवतु, त्वं तव मित्रं शीघ्रं निर्गमय। महान् ध्वंसः सावधानः भव; तत् शीघ्रं आगमिष्यति; शृणु! अद्य! तं दूरं नय!"
अतिविलम्बः। अन्तिमं पात्रं गृहीतम् आसीत्। अतृप्तः समूहः एकं हिंस्रं आर्तनादं कृतवान्, यत् ध्वजानां प्रति एकः प्रबलः वायुः इव प्रेषितवान्, वायुमण्डलं च नाली-गन्धेन पूरितवान्। ते मेजाः प्रति आक्रमितवन्तः, सर्वाणि अवरोधानि भित्त्वा, हॉल्-स्थानस्य उपरि प्रवाहितवन्तः—तेषां नग्नाः उत्तोलिताः बाहवः भग्न-नौकायाः पर्शुकाः इव आसन्। अहं अनुभूतवान् यत् तेषु एकस्य अकस्मात् निर्बलः क्रोधः उत्पन्नः आसीत्। राज्ञां भोजनस्य केवलं अवशेषाणां एकस्य अर्ध-घण्टायाः दर्शनम्; विवृत-पेस्ट्री-पिठकानां, लूटित-तित्तिरि-पक्षिणां, अर्ध-चूषित-जेली-पदार्थानां च अतृप्ताः ग्रासाः तेषां दानस्य आन्तरिकं तिरस्कारं स्मारयितुं सेवितवन्तः। अस्मिन् अकस्मात् मनोभावे, यत् किमपि गूढं वस्तु आसीत् यत् तान् अधुना गृहीतवत्, एते लाजराः दिवसस्य तिरस्कारपूर्णानि चूर्णानि उद्गिरितुं प्रस्तुताः आसन्।
"अनेन मार्गेण, अनेन मार्गेण! मम पृष्ठे मधुमक्षिका इव स्थिरः भव," इति मम मार्गदर्शकः अत्यन्तं मन्दं अवदत्। "मम मित्रः तत्र मम इङ्गितं प्रति उत्तरं दत्तवान्, तत्रस्थं गुप्त-द्वारं अस्माकं द्वयोः कृते उद्घाटितवान्। कील—कील-सदृशं प्रविश—शीघ्रं, तव मलिनः टोपः गच्छति—तव कोटस्य पुच्छं न त्यजतु—तं पुरुषं प्रहर—तं पातय! धर! जाम! अद्य! जीवनाय प्रयत्नं कुरु! हा! अत्र वयं स्वतन्त्रतया श्वसितुं शक्नुमः; ईश्वराय धन्यवादः! त्वं मूर्च्छितः असि। हो!"
"चिन्ता मा कुरु। एषः नवीनः वायुः मां पुनर्जीवयति।"
अहं तस्य किञ्चित् अधिकं श्वासं गृहीतवान्, गन्तुं प्रस्तुतः अनुभूतवान्।
"अद्य च मां, मम श्रेष्ठ मित्र, कस्यचित् अग्र-मार्गेण चीप्साइड्-स्थानं प्रति नय, शीघ्रं। अहं गृहं गन्तव्यः अस्मि।"
"किन्तु फुटपाथेन न। तव वेषं पश्य। अहं तव कृते एकं हाक्-गाडीं प्राप्तव्यः अस्मि।"
"आम्, अहं मन्ये," इति अहं अवदम्, मम चीर्णानि वस्त्राणि दुःखेन अवलोक्य, ततः ईर्ष्यया मम मार्गदर्शकस्य सङ्गोपित-कोटं, समतलं टोपं च अवलोकितवान्, यत् सर्वाणि पतनानि, चीर्णानि च अविजितानि आसन्।
"अत्र, अद्य, महोदय," इति सः सत्यवादी पुरुषः अवदत्, यदा सः मां हाक्-गाड्यां स्थापितवान्, मां च मम चीर्णानि वस्त्राणि च स्थापितवान्, "यदा त्वं स्वस्य देशं प्रति गच्छसि, तदा त्वं कथयितुं शक्नोषि यत् त्वं इङ्ग्लण्ड्-देशस्य सर्वोत्तमं दानं दृष्टवान् असि। निश्चयेन, त्वं अनिवार्य-जामस्य विषये युक्तियुक्तानि समायोजनानि करिष्यसि। विदायः। स्मरतु, जेहू"—चालकं प्रति सम्बोध्य—"एषः एकः सज्जनः अस्ति यं त्वं वहसि। सः अद्य गिल्डहॉल्-दानात् आगतः, यत् तस्य रूपं व्याख्याति। अद्य गच्छतु। लण्डन्-टैवर्न्, फ्लीट्-स्ट्रीट्, स्मरतु, सः स्थानम् अस्ति।"
"अद्य, स्वर्गः स्वस्य दयायां मां लण्डन्-नगरस्य उदार-दानेभ्यः रक्षतु," इति अहं निश्वसितवान्, यदा तस्य रात्रौ अहं मम शय्यायां आहतः, पीडितः च आसम्; "तथा च स्वर्गः मां 'दरिद्रस्य पायसात्', 'धनिकस्य चूर्णेभ्यः' च समानरूपेण रक्षतु।"