द्वीपसमूहाः सामान्यतः
—“तत् न भवितुं अर्हति, इति तदा नौकाधारी अवदत्,
यत् न ज्ञात्वा वयं विनाशं प्राप्नुमः;
यत् ते द्वीपाः इदानीं तदानीं दृश्यन्ते,
न स्थिराः भूमिः, न च निश्चितं स्थानम्,
किन्तु विच्छिन्नाः भूभागाः ये इतस्ततः धावन्ति
विस्तीर्णेषु जलेषु; अतः ते उच्यन्ते
भ्रमणशीलद्वीपाः; अतः तान् परिहरन्तु;
यत् ते बहून् भ्रमणशीलान् जनान् आकर्षितवन्तः
अत्यन्तं घोरं संकटं दुःखं च प्रापितवन्तः;
यः कश्चित् एकवारं तत्र पादं स्थापितवान्
सः कदापि निश्चितं न भवति
किन्तु सदैव अनिश्चितः अनिर्णीतः च भ्रमति।”
“अन्धकारमयः, शोकमयः, भयानकः, यथा लुब्धकः श्मशानम्,
यः सदैव मृतशरीराणां काङ्क्षते;
तस्योपरि सदैव भयानकः उलूकः निवसति,
शोकमयं स्वरं उत्सृजन्, यः सदैव अपसारयति
तस्मात् स्थानात् सर्वान् हर्षमयान् पक्षिणः,
तस्य च सर्वतः भ्रमन्तः प्रेताः विलपन्ति च क्रोशन्ति च।”
पञ्चविंशतिः भस्मराशयः नगरस्य बहिः भूमौ इतस्ततः निक्षिप्ताः; कतिपयान् पर्वतरूपेण कल्पयन्तु, शून्यां भूमिं सागरं च; एवं त्वं एन्कान्टाडास्, अथवा मायाविद्वीपानां सामान्यं स्वरूपं सम्यक् ज्ञास्यसि। द्वीपानां अपेक्षया निष्क्रियज्वालामुखीनां समूहः; यथा संसारः सामान्यतः दण्डाग्निदाहानन्तरं दृश्यते।
संशयः अस्ति यत् किमपि भूमिस्थानं निर्जनतायां एतस्य समूहस्य तुलनां कर्तुं शक्नोति। प्राचीनाः परित्यक्ताः श्मशानानि, खण्डशः नश्यन्तीनां प्राचीननगराणां अवशेषाः, एते शोकमयाः; किन्तु, यत् किमपि मानवसम्बद्धं एकवारं भवति, तत् अस्मासु सहानुभूतिं जागरयति, यद्यपि दुःखमयं भवति। अतः, मृतसागरः अपि, यानि अन्यानि भावानि समये समये उत्पादयति, तानि यात्रिणः कतिपयान् सुखदान् भावान् स्पृशन्ति।
एकाकित्वं प्रति च; उत्तरस्य महावनानि, अनावृतजलस्य विस्ताराः, ग्रीनलैण्डस्य हिमक्षेत्राणि, मानवदृष्ट्या अत्यन्तं एकाकित्वं सन्ति; तथापि तेषां परिवर्तनशीलज्वारस्य ऋतूनां च माया तेषां भयं शमयति; यतः, यद्यपि मानवैः न दृष्टाः, तानि वनानि वसन्तेन दृष्टानि; दूरस्थाः सागराः परिचितान् तारकान् प्रतिबिम्बयन्ति यथा एरीसरोवरः; प्रशान्ते ध्रुवीयदिवसे निर्मले वायौ, प्रकाशितं नीलं हिमं सुन्दरं दृश्यते यथा मरकतमणिः।
किन्तु एन्कान्टाडासां विशेषः शापः, यः तान् इदुमिया ध्रुवं च अतिक्रम्य निर्जनतायां उन्नयति, सः अस्ति यत् तेषां कदापि परिवर्तनं न भवति; न ऋतूनां परिवर्तनं न शोकानां च। विषुवतरेखया छिन्नाः, ते शरदं न जानन्ति, वसन्तं च न जानन्ति; यद्यपि अग्नेः अवशेषेषु परिणताः, विनाशः अपि तेषु अधिकं कर्तुं न शक्नोति। वर्षाः मरुभूमिं सिञ्चन्ति; किन्तु एतेषु द्वीपेषु वर्षा न भवति। विदीर्णाः सीरियागौरडाः यथा सूर्ये शुष्यन्तः, ते नित्यं दुर्भिक्षेण तप्ते आकाशे विदीर्णाः। “मयि दयां कुरु,” एन्कान्टाडासां विलापमयः आत्मा इव क्रोशति, “लाजरं प्रेषय यत् सः स्वस्य अङ्गुल्यग्रं जले निमज्ज्य मम जिह्वां शीतलं करोतु, यतः अहं अस्य ज्वालायां पीडितः अस्मि।”
एतेषु द्वीपेषु अन्यत् लक्षणं तेषां स्पष्टं निर्जनत्वम्। सर्वपरित्यक्तविनाशस्य उपयुक्तं प्रतीकं मन्यते यत् शृगालः बाबिलोनस्य तृणमयेषु मरुभूमिषु निवसति; किन्तु एन्कान्टाडाः पशूनां अपि परित्यक्तानां आश्रयं न ददति। मानवः श्वा च तान् त्यजतः। अत्र सर्पजीवनं एव दृश्यते: कूर्माः, गोधाः, विशालाः लूताः, सर्पाः, च प्रकृतिवैचित्र्यस्य विचित्रं विसंगतिः, अग्वानो। न कोऽपि स्वरः, न नीचः, न क्रन्दनं श्रूयते; अत्र जीवनस्य मुख्यः ध्वनिः फुफकारः।
येषु द्वीपेषु वनस्पतिः किञ्चित् अपि दृश्यते, तेषु सा अराकामस्य शून्यतायाः अपेक्षया अधिकं कृतघ्ना। तन्तुमयानां झाडीनां जटिलाः घनाः, फलरहिताः नामरहिताः च, दग्धशिलायाः गभीरेषु विदारेषु उद्भवन्तः, तान् छद्मना आच्छादयन्तः; अथवा विकृतानां कैक्टसवृक्षाणां शुष्कं विकासः।
अनेकेषु स्थानेषु तटः शिलाबद्धः, अथवा यथार्थतः क्लिंकरबद्धः; कृष्णवर्णस्य हरितवर्णस्य वा पदार्थस्य पतिताः राशयः यथा लौहभट्ट्याः मलः, अत्र तत्र काले गुहाः च निर्मान्तः, येषु निरन्तरं सागरः फेनस्य कोपं सिञ्चति; तेषु धूसरं भयानकं मेघं आवृत्य, येषु अलौकिकाः पक्षिणः क्रन्दन्तः उड्डयन्ते, दुःखमयं कोलाहलं वर्धयन्तः। यद्यपि बहिः सागरः शान्तः, तथापि एतेषां तरङ्गाणां शिलानां च विश्रामः नास्ति; ते प्रहरन्ति प्रह्रियन्ते च, यदा बाह्यः सागरः स्वयं सर्वाधिकं शान्तः भवति। दमनकारिषु मेघाच्छादितेषु दिवसेषु, ये जलविषुवतरेखायाः एतस्य भागस्य विशिष्टाः, काले काचिताः राशयः, येषु बहवः श्वेतवर्तुलेषु भङ्गेषु च तीरात् दूरे विभक्तेषु संकटस्थानेषु उद्भवन्ति, प्लूटोनियनं दृश्यं प्रदर्शयन्ति। पतिते संसारे एव एतादृशाः भूमयः भवितुं अर्हन्ति।
अग्निचिह्नरहिताः तटस्य भागाः विस्तीर्णाः समतलाः बहुसंख्यकानां मृतशङ्खानां समुद्रतटाः, अत्र तत्र क्षीणाः इक्षुदण्डाः, वंशाः, नारिकेलाः च, पश्चिमदक्षिणदिशोः मनोहराः तालद्वीपात् एतस्य अन्यस्य काले संसारात् प्रक्षालिताः; स्वर्गात् तार्तारस् पर्यन्तं; दूरस्थसौन्दर्यस्य अवशेषैः मिश्रितानि दग्धकाष्ठस्य मलिनानि भग्नपोतानां पर्शुकाः च कदाचित् द्रक्ष्यसि। एतेषां अन्तिमानां साक्षात्कारः कस्यापि आश्चर्यं न जनयति, समूहस्य सर्वेषु विस्तीर्णेषु चैनेलेषु प्रवहन्तः विरोधी प्रवाहाः दृष्ट्वा। वायोः ज्वारस्य चापचारिता सागरस्य ज्वारस्य सहानुभूतिं करोति। कुत्रापि वायुः इत्थं लघुः, विचलितः, सर्वथा अविश्वसनीयः, विस्मयकारिषु शान्तिषु च प्रवृत्तः, यथा एन्कान्टाडासु। नौका एकस्मात् द्वीपात् अन्यं द्वीपं गन्तुं सङ्क्रान्तिमासं व्ययितवती, यद्यपि मध्ये नवतिः मैलानि एव; यतः प्रवाहस्य बलात्, नौकाः याः कर्षणाय प्रयुक्ताः, ताः पोतं प्रपातेषु निपतितुं निवारयन्ति, किन्तु तस्य यात्रां त्वरितां कर्तुं न शक्नुवन्ति। कदाचित् दूरस्थं पोतं समूहेन सह समागन्तुं अशक्यं भवति, यदि पूर्वं दृष्टिपथे आगमनात् पूर्वं प्रत्याशितं लीवे अधिकं न कृतम्। तथापि, अन्येषु समयेषु, एकः रहस्यमयः आकर्षणः अस्ति, यः अजेयरूपेण गच्छन्तं पोतं द्वीपेषु आकर्षति, यद्यपि तेषु बद्धः नास्ति।
सत्यम्, एकस्मिन् काले, यथा अद्य अपि किञ्चित् प्रमाणेन, स्पर्मासेटिं प्रति बहवः तिमिङ्गिलमारकाः नौकाः यान्ति, यत् कतिपयाः नाविकाः मायाविस्थलं इति वदन्ति। किन्तु एतत्, यथा उचितस्थाने वर्णयिष्यते, महतः बाह्यद्वीपस्य अल्बेमार्ले समीपे, लघुद्वीपानां जटिलतातः दूरे, यत्र सागरस्य प्रशस्तः स्थानः अस्ति; अतः तस्य समीपे, उक्ताः टिप्पण्यः सर्वथा लागुं न भवन्ति; यद्यपि तत्र अपि प्रवाहः कदाचित् विचित्रबलेन प्रवहति, विचित्रचापचारेण च परिवर्तते।
निश्चयेन, ऋतवः सन्ति यदा प्रवाहाः अकथनीयाः समूहस्य सर्वतः महति दूरे प्रवहन्ति, ते बलवन्तः अनियमिताः च भवन्ति यत् पोतस्य गतिं पतवारस्य विरुद्धं परिवर्तयन्ति, यद्यपि चतुः पञ्च मैलानां वेगेन गच्छति। नाविकानां गणनासु भेदः, एतैः कारणैः उत्पन्नः, लघुविचलितवायुभिः सह, दीर्घकालं विश्वासं पोषितवान्, यत् एन्कान्टाडासां समानान्तरे द्वौ विभिन्नौ द्वीपसमूहौ स्तः, शतं लीगानां अन्तरे। एषः तेषां प्राचीनानां आगन्तॄणां, बक्कानीयर्स्, विचारः आसीत्; १७५० पर्यन्तं, प्रशान्तमहासागरस्य तस्य भागस्य मानचित्राणि विचित्रं भ्रमं अनुगच्छन्ति स्म। एतेषां द्वीपानां स्थानस्य एषः आभासी चञ्चलत्वः अवास्तविकत्वः च स्पानियार्डैः एन्कान्टाडा, अथवा मायाविसमूहः, इति नामकरणस्य एकं कारणं अभवत् इति अत्यन्तं सम्भाव्यम्।
किन्तु तेषां चरित्रेण अप्रभाविताः न सन्तः, यथा ते स्पष्टं विद्यन्ते, आधुनिकः यात्री कल्पयितुं इच्छति यत् एतस्य नामकरणं अंशतः तस्य वातावरणात् उत्पन्नं अभवत्, यत् मायाविनिर्जनतायाः वायुः द्वीपान् स्पष्टं आवृणोति। किमपि न शक्नोति यत् एकदा जीवितानां वस्तूनां स्वरूपं सूचयेत्, यत् दुष्टतया रक्तिमात् भस्मरूपं परिणतम्। सदोमस्य फलानि, स्पर्शानन्तरं, एते द्वीपाः इव दृश्यन्ते।
यद्यपि प्रवाहैः तेषां स्थानं चञ्चलं प्रतीयते, तथापि ते स्वयं, तीरस्थस्य दृष्ट्या, सदैव समानाः दृश्यन्ते: स्थिराः, निर्मिताः, मृतशरीरस्य एव देहे लग्नाः।
न च एतत् नाम, मायावि, अन्यस्मिन् अर्थे अपि अयुक्तं प्रतीयेत। यतः एतेषां वन्यप्रदेशानां विशिष्टः सर्पजीवी—यस्य उपस्थितिः समूहाय द्वितीयं स्पानिशनाम, गैलापागोस्, ददाति—यतः अत्र प्राप्यमानाः कूर्माः, बहवः नाविकाः दीर्घकालं एकां अतिभीतिकरां विचित्रां च अंधविश्वासं पालितवन्तः। ते दृढं विश्वसन्ति यत् सर्वे दुष्टाः सागराधिकारिणः, विशेषतः कमोडोराः कप्तानाः च, मरणे (केषुचित् प्रकरणेषु मरणात् पूर्वं) कूर्मेषु परिणमन्ते; ततः परं एतेषु उष्णेषु शुष्केषु स्थानेषु निवसन्तः, अस्फाल्टमस्य एकाकिनः स्वामिनः।
निश्चयेन, एतादृशः विचित्रः शोकमयः विचारः मूलतः शोकमयेन दृश्येन एव प्रेरितः; किन्तु विशेषतः, कूर्मैः। यतः, तेषां शारीरिकलक्षणातिरिक्तं, एतेषां प्राणिनां स्वरूपे किमपि विचित्रं स्वनिन्दितं अस्ति। दीर्घकालिकः शोकः दण्डस्य निराशा च कस्यापि प्राणिरूपे तावत् विनीतरूपेण न व्यक्तं यथा तेषाम्; यदा तेषां आश्चर्यजनकं दीर्घायुः चिन्त्यते, तदा प्रभावः वर्धते।
न च मायाविषु विश्वासस्य अयुक्तं आरोपं प्राप्तुं जोखिमं स्वीकृत्य, अहं स्वीकारं निरोद्धुं न शक्नोमि यत् कदाचित्, अद्यापि, जनाकीर्णं नगरं त्यक्त्वा जुलाई अगस्तमासयोः एडिरोंडैक् पर्वतानां मध्ये भ्रमितुं, नगरप्रभावात् दूरे प्रकृतिरहस्यानां समीपे; यदा एवं समये अहं गहनवनस्य कस्यचित् गह्वरस्य मोसमये शिरसि उपविशामि, भग्नदेवदारुवृक्षाणां पतितानां काण्डानां परिवृतः, स्वस्य अन्यान् दूरस्थान् भ्रमणान् मायाविद्वीपानां पक्वहृदये स्वप्ने इव स्मरामि; चित्रलानां कवचानां दीर्घालस्यग्रीवाणां च पर्णरहितघनाटवीतः प्रकटितानां सहसा दर्शनानि स्मरामि; पुनः च द्रष्टव्याः काचिताः अन्तर्देशीयाः शिलाः याः युगैः युगैः कूर्माणां अल्पजलस्य पूलानां अन्वेषणे मन्दं घृष्टाः गर्तेषु परिणताः; अहं कठिनं प्रतिरोधं कर्तुं शक्नोमि यत् मम काले अहं निश्चयेन दुष्टमायाविस्थले स्वपितवान् अस्मि।
न, मम स्मरणस्य एतावती स्पष्टता, अथवा मम कल्पनायाः माया, यत् अहं न जानामि यत् गैलापागोस् प्रति दृष्टिभ्रमस्य आकस्मिकः शिकारः न अस्मि। यतः, सामाजिकोल्लासस्य दृश्येषु, विशेषतः प्राचीनमन्दिरेषु दीपकप्रकाशे आयोजितेषु उत्सवेषु, यतः छायाः कोणात्मकविस्तृतकक्षस्य दूरस्थेषु कोष्ठकेषु निक्षिप्ताः, ताः एकाकिवनस्य अधोवनस्य स्वरूपं धारयन्ति, अहं स्वस्य स्थिरदृष्ट्या आकस्मिकवायुपरिवर्तनेन च स्वस्य सहचराणां ध्यानं आकर्षितवान्, यत् अहं तेषु कल्पितेषु एकाकित्वेषु मन्दं प्रकटमानं भूमौ भारेण सर्पन्तं विशालकूर्मस्य प्रेतं दृष्टवान्, यस्य पृष्ठे “मेमेन्टो * * * * *” ज्वलन्ताक्षरैः लिखितम्।
कूर्मस्य द्वे पार्श्वे
“अतिक्रूराणि रूपाणि भयानकानि च दृश्यानि,
यानि स्वयं प्रकृतिर्माता द्रष्टुं भीतिर्भवेत्,
अथवा लज्जा, यत् कदापि तादृशानि दुष्टदोषाणि
तस्याः अतिकुशलहस्तात् निस्सृतानि भवेयुः;
सर्वाणि भयानकानि विकृतिरूपाणि।
न आश्चर्यं यदि एतानि मनुष्यं भयभीतं कुर्वन्ति;
यत् हि अस्माकं गृहे भयानकं मन्यामहे
तत् केवलं बालकानां भयजनकं भवति
तुलनायां तु एतासु द्वीपेषु अन्तर्गतानां प्राणिनाम्।
“न भैषीः, इति उक्तवान् सः यात्री, सुबुद्धिमान्,
यत् एते राक्षसाः न सन्ति तत्र वस्तुतः,
किन्तु एतानि भयानकानि रूपाणि धारयन्ति।
“तस्य धार्मिकं दण्डं उच्चैः उद्यम्य,
ततः सर्वं तत् भयानकं सैन्यं शीघ्रं पलायितम्
महत् जेथ्यस्य वक्षःस्थले, यत्र ते गूढाः स्थिताः।”
वर्णनानुसारं, किं कोऽपि एन्कान्टाडासु प्रसन्नः भवितुं शक्नोति? आम्: यत्, यदि कोऽपि प्रसन्नतां प्राप्नोति, सः प्रसन्नः भविष्यति। एवं च, यद्यपि एते द्वीपाः वल्कलाश्मचूर्णवत् सन्ति, तथापि एते निरवधिकं निराशापूर्णाः न सन्ति। यतः यद्यपि कोऽपि द्रष्टा एषां दावीदं सर्वथा गम्भीरं चिन्तनं न निषेधति, यथा मम दृढनिश्चयः छायामयात् आवरणात् निर्गच्छन्तं प्रेतकूर्मं द्रष्टुं न निवर्तते; तथापि कूर्मः, यद्यपि तस्य पृष्ठभागः अंधकारपूर्णः शोकपूर्णः च अस्ति, तथापि तस्य उज्ज्वलं पार्श्वं अस्ति; तस्य कालिपी अथवा वक्षःकवचं कदाचित् मन्दपीतवर्णं स्वर्णवर्णं वा भवति। अपि च, सर्वे जानन्ति यत् कूर्माः कच्छपाः च एवं निर्मिताः सन्ति, यत् यदि तान् पृष्ठतः निपातयसि, तर्हि तेषां उज्ज्वलं पार्श्वं प्रकटीकरोषि, तेषां पुनः स्वस्थानं प्राप्तुं अशक्यं भवति, अन्यं पार्श्वं च दर्शयितुं। किन्तु एतत् कृत्वा, एतत् कृतवान् इति कारणात्, त्वं न शपथं कुर्याः यत् कूर्मस्य कृष्णं पार्श्वं नास्ति। उज्ज्वलं पार्श्वं आनन्दय, यदि शक्नोषि तर्हि तत् सर्वदा उन्नतं कुरु, किन्तु सत्यवादी भव, कृष्णं पार्श्वं न निषेध। न अपि सः, यः कूर्मं तस्य स्वाभाविकस्थानात् परिवर्तयितुं न शक्नोति येन तस्य अंधकारपूर्णं पार्श्वं गोपयित्वा तस्य जीवन्तं पार्श्वं प्रकटयति, यथा महान् अक्टूबरमासस्य कदलीफलं सूर्ये, तत्कारणात् एतं प्राणिनं एकं सम्पूर्णं कृष्णं धबलं इति घोषयति। कूर्मः कृष्णः उज्ज्वलः च अस्ति। किन्तु वयं विवरणानि प्रति गच्छामः।
मम प्रथमं द्वीपसमूहं प्रति गमनात् किञ्चित् मासपूर्वं, मम नौका तस्य समीपे विचरन्ती आसीत्। एकदा मध्याह्ने वयं अल्बेमार्ले-दक्षिणशिरसः समीपे आस्म, भूमेः अतीव दूरे न। किञ्चित् विचित्रतया, किञ्चित् अपि एतादृशं विचित्रं देशं अन्वेष्टुं, नौकायाः चालकाः भूमिं प्रति प्रेषिताः, ये सर्वं द्रष्टुं शक्नुवन्ति, तथा च यावत् कूर्मान् सुविधापूर्वकं वहितुं शक्नुवन्ति तान् आनेतुं आदिष्टाः।
सूर्यास्तसमयात् अनन्तरं, साहसिकाः प्रत्यागताः। अहं नौकायाः उच्चपार्श्वात् अधः अवलोकयन् यथा कूपस्य कूर्पात् अधः अवलोकयन्, अस्पष्टं दृष्ट्वा आर्द्रां नौकां, समुद्रे गभीरे किञ्चित् अप्रत्याशितं भारं धारयन्तीम्। रज्जवः अधः निपातिताः, ततः त्रयः विशालाः प्राचीनकालीनाः कूर्माः, बहु प्रयासानन्तरं, नौकायाः पटलोपरि आनीताः। ते प्रायः पृथिव्याः बीजात् न आसन्। वयं जलेषु विस्तृताः पञ्च दीर्घान् मासान् आस्म, यः कालः सर्वेषां भूमेः वस्तूनां कल्पनात्मकं वर्णं स्वप्निलमनसे दातुं पर्याप्तः। यदि तदा त्रयः स्पेनीयाः सीमाशुल्काधिकारिणः अस्मान् आरूढवन्तः, तर्हि अहं तेषां प्रति कौतूहलेन अवलोकयेयम्, तेषां स्पृशेयम्, तेषां स्पर्शं कुर्याम् यथा आदिवासिनः सभ्यान् अतिथीन् सेवन्ते। किन्तु त्रयः सीमाशुल्काधिकारिणः इति स्थाने, एते वास्तविकाः अद्भुताः कूर्माः—न तु तव विद्यालयीयाः मृत्तिकाकच्छपाः—किन्तु विधुरस्य शोकवस्त्रवत् कृष्णाः, पट्टिकापेटिकावत् गुरवः, विशालैः कवचैः मुद्रितैः गोलाकारैः च यथा ढालाः, दन्तचिह्नितैः फफोलयुक्तैः च यथा युद्धं प्रतिगताः ढालाः, क्वचित् क्वचित् च स्यूताः, कृष्णहरितैः शैवालैः, समुद्रस्य फेनैः च लसदः। एते रहस्यमयाः प्राणिनः, रात्रौ अकथनीयैः एकान्तैः अस्माकं जनाकीर्णपटलं प्रति आनीताः, मां प्रति प्रभावितवन्तः यत् वर्णयितुं सुकरं न। ते इव नूतनं विश्वस्य आधारात् निर्गताः। आम्, ते इव ते कूर्माः येषु हिन्दुः एतत् सम्पूर्णं गोलकं स्थापयति। दीपेन अहं तान् अधिकं सन्निकृष्टं निरीक्षितवान्। कियत् पूज्यं वयोवृद्धं रूपम्! कियत् रोमशं हरितत्वं कर्कशानि छिल्कानि आच्छादयति तेषां विदीर्णकवचानां विदारणानि च आरोग्यं करोति। अहं न त्रयः कूर्मान् अपश्यम्। ते विस्तृताः—परिवर्तिताः। अहं इव त्रयः रोमन् कोलिसियमान् महिम्नि क्षये दृष्टवान्।
हे एतस्य, अन्यस्य वा द्वीपस्य प्राचीनतमाः निवासिनः, अहं उक्तवान्, प्रसादं कुरुत, मम त्रयः प्राचीरयुक्तानां नगराणां स्वातन्त्र्यं ददातु।
एतैः प्राणिभिः प्रेरितं महत् भावः आसीत् वयः:—अनादिः, अनिश्चितः सहनशीलता। तथा च वस्तुतः यत् अन्यः कोऽपि प्राणी एन्कान्टाडास्य कूर्मस्य समानं जीवितुं श्वसितुं च शक्नोति, अहं सहजं न विश्वसिमि। तेषां ज्ञातं जीवनधारणक्षमतां न उल्लिखितुं, सम्पूर्णं वर्षं अन्नं विना गच्छन्तः, तेषां जीवन्तस्य कवचस्य अभेद्यं कवचं विचारयतु। कः अन्यः शारीरिकः प्राणी एतादृशं दुर्गं धारयति येन कालस्य आक्रमणान् प्रतिरोद्धुं शक्नोति?
यथा, दीपं हस्ते धृत्वा, अहं शैवालेषु खनित्वा द्वीपस्य मार्लीपर्वतानां मध्ये बहुभिः मूकपतनेषु प्राप्तानां प्राचीनानां चिह्नानां निरीक्षणं कृतवान्—चिह्नानि विचित्रं विस्तृतानि, स्फीतानि, अर्धनष्टानि, तथा च विकृतानि यथा कदाचित् अतिवृद्धानां वृक्षाणां त्वचायां दृश्यन्ते, अहं इव प्राचीनवस्तुविदः भूवैज्ञानिकः, अवतारितेषु स्लेटेषु अविश्वसनीयैः प्राणिभिः पदचिह्नानि चिह्नानि च अध्ययन् येषां प्रेताः अपि नष्टाः।
यथा अहं मम जालकशय्यायां शयानः आसम्, उपरि अहं त्रयाणां गुरुतराणां अज्ञातानां मन्दं श्रान्तं च घर्षणं अवाक्षम् यत् बाधितपटले गच्छन्ति। तेषां मूर्खता अथवा निश्चयः एतावान् आसीत्, यत् ते कस्यापि बाधकस्य प्रति न अपसरन्ति। एकः मध्यरात्रिपहरात् पूर्वं तस्य गतिं समापितवान्। सूर्योदयसमये अहं तं यथा आरोहकं अग्रस्तम्भस्य अचलं पादं प्रति आहतवन्तं दृष्टवान्, तथा च दन्तनखैः अशक्यं मार्गं बलात् कर्तुं प्रयतमानम्। एते कूर्माः दण्डस्य, अथवा दुष्टस्य, अथवा सम्पूर्णं दैवीयस्य मायाविनः शिकाराः इति न किमपि अधिकं सम्भाव्यते यत् एषः विचित्रः निराशाकार्यस्य आसक्तिः या तान् बहुधा गृह्णाति। अहं तान् तेषां यात्रासु शिलाः प्रति वीरतया आहतवन्तः, तत्र चिरं स्थित्वा, नुदन्तः, विलसन्तः, अन्तर्धारयन्तः, येन ताः विस्थापयित्वा तेषां अविचलं मार्गं धारयन्ति। तेषां श्रेष्ठः शापः एषः यत् ते विशृङ्खलिते जगति सरलतायाः प्रति तेषां श्रमस्य प्रेरणा।
तेषां सहचरस्य इव बाधकं न प्राप्य, अन्यौ कूर्मौ केवलं लघुस्तम्भानां प्रति आपतितौ—बाल्टीः, खण्डान्, रज्जुसंहतिं च—तथा च कदाचित् तेषाम् उपरि रङ्गन्तौ आश्चर्यजनकं खडखडायित्वा पटले पतितौ। एतानि घर्षणानि संघट्टनानि च श्रुत्वा, अहं तेषां आगमनस्थानं चिन्तितवान्; धातुमयैः खातैः गर्तैः च पूर्णः द्वीपः, विदीर्णपर्वतानां हृदयेषु अगाधं निमग्नः, बहुयोजनपर्यन्तं अगम्यैः झाडीभिः आच्छादितः। ततः अहं एतान् त्रयः सरलान् राक्षसान्, शताब्द्यः शताब्द्यः, छायासु विलसन्तः, यथा लोहकाराः गम्भीराः; मन्दं गुरुतरं च रङ्गन्तः, यत् न केवलं भेकफलानि सर्वाणि कवकानि च तेषां पादतले वर्धन्ते, किन्तु कृष्णः शैवालः तेषां पृष्ठेषु प्ररोहति। तैः सह अहं ज्वालामुखीयविभ्रमेषु विलीनः; सडन्तीं झाडीं अनन्तान् शाखान् अपसारितवान्; यावत् अन्ते स्वप्ने अहं स्वयं अग्रस्थिते उपविष्टः, ब्राह्मणः तथा च उभयतः आरूढः, ललाटानां त्रिपादं निर्मितवान् यत् सार्वभौमं छत्रं धारयति।
एतादृशः विकटः दुःस्वप्नः मम एन्कान्टाडास्य कूर्मस्य प्रथमप्रभावात् उत्पन्नः। किन्तु अग्रिमे सायंकाले, आश्चर्यं यत्, अहं मम नौकासहचरैः सह उपविष्टः, कूर्ममांसस्य रुचिकरं भोजनं कृतवान्, कूर्मस्य स्ट्यू च; भोजनान्ते, छुरिकां निष्कास्य, त्रयः विशालाः अवतलाः कवचान् त्रयः कल्पनात्मकाः सूपपात्राणि परिवर्तितवान्, त्रयः समतलाः पीतवर्णाः कालिपीः त्रयः भव्याः पात्राणि च संमार्जितवान्।
शिला रोडोण्डो
“ते हि एतां दुर्गां शिलां निन्दायाः,
भयानकं भीषणं च स्थानं,
यत्र न मत्स्याः न पक्षिणः कदापि गच्छन्ति,
किन्तु कर्कशैः मयूरैः सह काकैः कर्कशैः नीचैः च,
काकैः च लुब्धकैः पक्षिभिः सह,
ये सदैव तस्मिन् भीषणे शिखरे उपविशन्ति।”
“ततः घोषयन्ती समुद्रध्वनिः मृदुः
तस्य महति आधारे तान् यथोचितं प्रत्युत्तरं ददाति,
शिलायां च, तरङ्गाः उच्चैः भिद्यमानाः,
तान् प्रति एकां गम्भीरां ध्वनिं मापयन्ति।”
“ततः सः नाविकं आदिशति मन्दं नौयात्रां कर्तुं,
तथा च तस्य तस्याः विचित्रायाः मधुरध्वनेः किञ्चित् भागं श्रोतुं ददाति।”
“अकस्मात् अनन्ताः पक्षिणां समूहाः
हानिकराः पक्षिणः तेषां परितः पतन्तः क्रोशन्ति,
तथा च तेषां दुष्टैः पक्षैः तान् बहुधा ताडयन्ति,
तथा च तेषां भीषणायां रात्रौ स्पृशन्तः तान् बहुधा पीडयन्ति।”
“एवं सर्वे दुर्भाग्यस्य पक्षिणः
तथा च घातकाः पक्षिणः तेषां परितः समूहीभूताः आसन्।”
उच्चे शिलातले गन्तुं न केवलं स्वयं अतीव सुन्दरं कार्यं, अपि तु परितः प्रदेशस्य विस्तृतं दृश्यं प्राप्तुं सर्वोत्तमः उपायः। एतत् अधिकं शोभनं भवति यदि एषः शिलातलः एकाकी एकान्ते तिष्ठति, यथा तत् रहस्यमयं न्यूपोर्टस्य, अथवा कस्यचित् नष्टस्य दुर्गस्य एकमात्रः अवशिष्टः भवति।
अधुना, एन्चान्टेड् आइल्स् इति विषये, अस्माकं सौभाग्येन एवं एकं उत्कृष्टं दृष्टिस्थानं प्राप्तं, यत् असामान्यं शिलाखण्डं, तस्य विशिष्टं आकारं कारणतः प्राचीनैः स्पेनिशैः रॉक् रोडोण्डो इति, अथवा वृत्तशिला इति उच्यते। द्विशतपञ्चाशत् पादोन्नतं, समुद्रात् सीधं उत्थितं, भूमेः दशयोजनदूरे, समग्रेण पर्वतसमूहेन दक्षिणे पूर्वे च। रॉक् रोडोण्डो, विस्तृते स्तरे, तां स्थितिं धारयति, यां प्रसिद्धः कम्पनीलः अथवा विलग्नः घण्टातालः सेंट् मार्कस्य तस्य परितः जटिले श्वेतप्रासादसमूहे धारयति।
अधिरोहणात् पूर्वं तु, एन्कान्टाडास् इति दृश्यं द्रष्टुं, एषः समुद्रीयशिलातलः स्वयं आकर्षणं प्राप्नोति। त्रिंशद्योजनदूरात् दृश्यते; तथा च तस्य समूहस्य मोहकतायां पूर्णतः भागं गृह्णाति, यदा दूरात् प्रथमं दृश्यते, सदैव पालः इति भ्रान्त्या गृह्यते। चतुर्लीकादूरे, सुवर्णमये, धूमिले मध्याह्ने, सः कस्यचित् स्पेनिश् एडमिरलस्य नौका इति प्रतीयते, दीप्तिमत् पालैः स्तम्भिता। पालः हो! पालः हो! पालः हो! सर्वेषु त्रिषु स्तम्भेषु। किन्तु समीपे आगत्य, मोहिता नौका शीघ्रं एकं कठोरं दुर्गं परिवर्तते।
मम प्रथमं तस्य स्थलस्य भ्रमणं प्रातःकाले अभवत्। मत्स्यग्रहणस्य उद्देश्येन, वयं त्रयः नौकाः अवतार्य, अस्माकं नौकातः द्वियोजनदूरे नौयात्रां कृत्वा, प्रभातसमये रोडोण्डोस्य चन्द्रच्छायायाः अधः आगतवन्तः। तस्य आकृतिः उन्नता, तथा च मृदुता, तस्य समयस्य विचित्रद्वितीयप्रभातेन। महती पूर्णचन्द्रः पश्चिमे निम्ने अर्धनष्टः प्रदीपः इव दहति, समुद्रे मृदुं मधुरं आभां क्षिपति, यथा मध्यरात्रौ अङ्गाराणां मन्दाग्निना क्षिप्ता आभा। पूर्वे च अदृश्यः सूर्यः स्वस्य आगमनस्य म्लानाः सूचनाः प्रेषयति। वायुः मृदुः; तरङ्गाः मन्दाः; तारकाः मन्दं दीप्तिं कुर्वन्ति; सर्वा प्रकृतिः दीर्घरात्रजागरणेन शिथिला, तथा च सूर्यस्य आगमनस्य क्लान्तप्रतीक्षायां अर्धनिलीना। एषः कालः रोडोण्डोस्य पूर्णमनोभावं ग्रहीतुं। प्रभातं केवलं प्रत्येकं आकर्षकं बिन्दुं प्रकटयितुं पर्याप्तं, आश्चर्यस्य म्लानावरणं न अपहरति।
भग्नसोपानाकारे आधारे, जलप्रासादस्य सोपानानाम् इव, तरङ्गैः प्रक्षालिते, शिलातलः स्तराणां स्तम्भेषु उन्नतः मुण्डितशिखरं प्रति उत्थितः। एते एकरूपाः स्तराः, ये तस्य समूहं निर्मान्ति, तस्य अत्यन्तं विशिष्टं लक्षणं निर्मान्ति। तेषां संयोगरेखासु ते समतलं परितः आलम्बान् प्रक्षिपन्ति, शिखरात् आधारं यावत्, एकैकं उपरि उपरि उन्नताः। यथा कस्यचित् प्राचीनगोशालायाः अथवा मठस्य छज्जाः गृहगोधिकाभिः जीवन्ति, तथा एते सर्वे शिलाखण्डाः असंख्यैः समुद्रीयपक्षिभिः जीवन्ति। छज्जाः छज्जासु, नीडानि नीडेषु। इह तत्र दीर्घाः पक्षिमृत्तिकायाः भूतवत् श्वेताः रेखाः शिलातलं समुद्रात् आकाशं यावत् मलिनयन्ति, दूरात् पालस्य आकृतिं सुगमतया व्याख्यायन्ति। सर्वं मोहकतया निश्चलं भवेत्, यदि न पक्षिणां दैत्यध्वनिः निर्मितः स्यात्। न केवलं छज्जाः तैः सह क्षुभिताः, अपि तु ते घनतया उपरि उड्डयन्ति, स्वयं पक्षयुक्तं सततं परिवर्तमानं छत्रं विस्तारयन्ति। शिलातलः सैकडयोजनपर्यन्तं जलचरपक्षिणां आश्रयः। उत्तरे, पूर्वे, पश्चिमे च केवलं शाश्वतः समुद्रः विस्तृतः; यतः उत्तरअमेरिका, पोलिनेशिया, अथवा पेरुतः आगच्छन् युद्धनौकापक्षी स्वस्य प्रथमं भूमिं रोडोण्डोस्य प्राप्नोति। तथापि यद्यपि रोडोण्डोः भूमिः, कदापि भूमिपक्षी तत्र न उपविशति। कल्पयतु एकं रक्तरोबिन् अथवा कैनरी तत्र! किं पतनं फिलिस्तीनिनां हस्तेषु, यदा सः दीनः गायकः तादृशैः दृढैः डाकूपक्षिभिः परिवृतः स्यात्, येषां दीर्घाः चञ्चवः खड्गाः इव क्रूराः।
अहं न जानामि यत्र कोऽपि विचित्रसमुद्रीयपक्षिणां प्राकृतिकइतिहासं रोडोण्डोतः अधिकं शोभनं अध्ययितुं शक्नोति। सः समुद्रस्य पक्षिशाला। पक्षिणः इह उपविशन्ति ये कदापि स्तम्भं वा वृक्षं वा स्पृशन्ति; एकान्तपक्षिणः, ये सदैव एकाकिनः उड्डयन्ति; मेघपक्षिणः, ये अभेद्यवायुमण्डलानि जानन्ति।
प्रथमं निम्नतमं आलम्बं द्रष्टुं, यः सर्वाधिकं विस्तृतः, उच्चजलचिह्नात् अल्पदूरे। किमर्थं एते विदेशीयाः? मनुष्याः इव उन्नताः, किन्तु न सममिताः, ते शिलायां परितः मूर्तिकार्याणाम् इव तिष्ठन्ति, उपरितनं छज्जां धारयन्ति। तेषां शरीराणि विचित्ररूपेण विकृतानि; तेषां चञ्चवः ह्रस्वाः; तेषां पादाः पादरहिताः इव; तेषां पार्श्वेषु अङ्गानि न मत्स्यपक्षः, न पक्षः, न बाहुः। तथा च न मत्स्यः, न मांसः, न पक्षिः इति पेंग्विन्; भोजनार्हः, न कार्निवालस्य, न लेंटस्य; अपवादरहितं सर्वाधिकं संदिग्धं न्यूनं च आकर्षकं प्राणी यत् मनुष्यैः अद्यापि अन्विष्टं। यद्यपि त्रिषु तत्त्वेषु स्नानं कुर्वन्, तथा च त्रिषु तत्त्वेषु किञ्चित् आदिमं अधिकारं धारयन्, पेंग्विन् कुत्रापि निवासं न करोति। भूमौ सः खञ्जः; जले सः नौयात्रां करोति; आकाशे सः पतति। यथा स्वस्य असफलतायाः लज्जिता, प्रकृतिः एतं असौम्यं शिशुं पृथिव्याः अन्तेषु, मैगेलनस्य जलसंधौ, रोडोण्डोस्य निम्नसमुद्रीयकथायां गुप्तं रक्षति।
किन्तु पश्यतु, किमर्थं एते विषण्णाः सैन्याः उपरितनं आलम्बं प्रति आकृष्टाः? किमर्थं विचित्राणां पक्षिणां महतां पङ्क्तयः? किमर्थं समुद्रीयग्रेयआर्डरस्य साधवः? पेलिकनाः। तेषां दीर्घाः चञ्चवः, तथा च तेषां निलम्बिताः गुरवः चर्मपुटिकाः, तेषां अत्यन्तं शोकपूर्णं भावं ददति। चिन्तनशीलाः, ते घण्टापर्यन्तं निश्चलाः तिष्ठन्ति। तेषां म्लानाः, राखवर्णाः पक्षाः तेषां आकृतिं ददति यथा ते अङ्गारैः पूर्णाः। एकं पश्चात्तापपूर्णं पक्षिणं, यः यथार्थतः क्लिंकर्ड् एन्कान्टाडास् इति तीरेषु भ्रमति, यत्र पीडितः जोबः स्वयं उपविश्य मृत्तिकापात्रैः स्वयं खुरचितवान्।
अधिकं उपरि अधुना वयं गोनी, अथवा धूसरः अल्बाट्रॉस्, विचित्रतया एवं उच्यते, एकं असौम्यं काव्यरहितं पक्षिणं, यत् तस्य कथितः बन्धुः न, यः श्वेतः भूतः होप् अण्ड् हॉर्न् इति भयानकस्य अन्तरीपस्य।
यावत् वयं आलम्बात् आलम्बं प्रति अधिरोहामः, वयं शिलातलस्य निवासिनः क्रमेण तेषां परिमाणानुसारं व्यवस्थितान् पश्यामः:—गैनेट्स्, कृष्णाः चित्रिताः हैग्लेट्स्, जैस्, समुद्रीयकुक्कुटाः, स्पर्म-व्हेल-पक्षिणः, सर्वप्रकाराः गल्स्:—सिंहासनानि, राज्यानि, शक्तयः, एकैकं उपरि उपरि सीनेटरवत् व्यवस्थिताः; यावत्, सर्वेषु विकीर्णाः, यथा महति ब्रोइडरीकल्पे सततं पुनरावृत्तः मक्षिका, प्रचण्डः पेट्रेल् अथवा मदर् कैरीस्य कुक्कुटः स्वस्य सततं आह्वानं चेतावनीं च ध्वनयति। एतत् रहस्यमयं समुद्रीयमधुपक्षिणं—यदि तस्य वर्णस्य दीप्तिः स्यात्, तत् तस्य चपलतायाः कारणतः प्रायः तस्य पतङ्गः इति उच्येत, किन्तु यस्य चिरप् नौकायाः पृष्ठे नाविकानां कृषकाणां च मृत्युटिक् ध्वनिः इव अशुभं भवति—एन्कान्टाडास् इति विशेषं आवासं धारयेत्, नाविकस्य मनसि, तेषां नीरसस्य मोहस्य अल्पं न योगदानं करोति।
यथा दिनं प्रगच्छति, विस्वरः ध्वनिः वर्धते। कर्णभेदकैः क्रन्दनैः वन्यपक्षिणः स्वस्य प्रातःसेवां आचरन्ति। प्रतिक्षणं, उड्डयनानि शिलातलात् निर्गच्छन्ति, तथा च आकाशीयगायकसमूहं उपरि मण्डलायमानं संयोजयन्ति, यावत् तेषां स्थानानि अधः बहुसंख्यकैः तीव्रैः पूर्यन्ते। किन्तु सर्वेषु एतेषु कोलाहलेषु, अहं स्पष्टं, रजतवर्णं, बिगुलवत् स्वरं अखण्डं पतन्तं शृणोमि, यथा झरन्ते वर्षायां तिर्यक् रेखाः तीव्रं वर्षन्तः। अहं दूरं उपरि पश्यामि, तथा च एकं श्वेतं दिव्यं वस्तुं पश्यामि, यस्य एकं दीर्घं, भालेवत् पक्षं पृष्ठे प्रक्षिप्तं। सः उज्ज्वलः, प्रेरणादायकः समुद्रीयकुक्कुटः, यस्य सक्रियस्य संगीतमयस्य आह्वानस्य सीटीतः, यथार्थतः “बोट्स्वेन्स् मेट्” इति उच्यते।
पक्षयुक्तः, जीवनमेघयुक्तः रोडोण्डोः तस्य आधारे जलेषु निवसन्तीनां मत्स्यसमूहानां पूर्णं प्रतिरूपं धारयति। जलरेखायाः अधः, शिला एकं मधुकोषवत् गुहानां आभासं ददाति, यत् परीमत्स्यानां समूहानां लुक्कायोग्यानि स्थानानि प्रददाति। सर्वे विचित्राः; बहवः अत्यन्तं सुन्दराः; तथा च सुवर्णमत्स्यानां प्रदर्शनार्थं रक्षितेषु महामूल्येषु काचगोलकेषु शोभनं भवेयुः। किमपि न अधिकं आकर्षकं यत् एतस्य समूहस्य बहूनां व्यक्तीनां पूर्णं नवीनता। इह वर्णाः दृष्टाः ये अद्यापि न चित्रिताः, तथा च आकृतयः याः न उत्कीर्णाः।
एतेषां मत्स्यानां बहुतां, लोभं, नामरहितं निर्भयतां च प्रदर्शयितुं, अहं वदामि, यत् अनेकवारं, स्वच्छजलस्थानेषु दृष्ट्वा—मत्स्यैः सतहोपरि केन्द्रितैः तीव्रैः उड्डयनैः तात्कालिकरूपेण निर्मितेषु—कानिचित् महत्तराणि न्यूनं सावधानानि च प्राणिनि, ये मन्दं गभीरं च तरन्ति; अस्माकं मत्स्यग्राहकाः सावधानतया एतेषां अन्तिमेषां प्रति स्वस्य रज्जूनां अवतरणं प्रयत्नन्ते। किन्तु व्यर्थम्; उपरितनं मण्डलं अतिक्रमितुं न शक्यते। यावत् हुक् समुद्रं स्पृशति, तावत् शतं मोहिताः ग्रहणस्य सम्मानं प्रति प्रतिस्पर्धन्ते। हे रोडोण्डोस्य दीनाः मत्स्याः! युष्माकं पीडितविश्वासे, यूयं तेषां संख्यायां ये अविचारेण विश्वसन्ति, यदा ते मानवप्रकृतिं न जानन्ति।
किन्तु प्रभातं अधुना पूर्णं दिनम्। समूहः समूहः, समुद्रीयपक्षिणः गभीरं भोजनार्थं निर्गच्छन्ति। शिलातलः एकाकी तिष्ठति, तस्य आधारे मत्स्यगुहाः विना। तस्य पक्षिमृत्तिका सुवर्णकिरणेषु दीप्तिं करोति, यथा उच्चदीपगृहस्य श्वेतलेपः, अथवा क्रूजरस्य उच्चाः पालाः। एतत् क्षणं, निश्चयेन, यदा वयं जानीमः यत् सः मृतं निर्जनं शिलाखण्डं, अन्ये यात्रिणः शपथं कुर्वन्ति यत् सः आनन्दपूर्णं जनपूर्णं नौका।
किन्तु अधुना रज्जूनि, तथा च वयं अधिरोहामः। किन्तु मृदु, एतत् न सुगमम्।
पर्वतस्य शिखरात् पिष्गादृश्यम्
—"तत्कृत्वा सः तं पर्वतस्य उच्चतमं शिखरं नयति,
यतः दूरतः सः तस्मै दर्शयति:"—
यदि त्वं रॉक रोडोण्डो आरोढुम् इच्छसि, तर्हि अधोलिखितं निर्देशं अनुसर। यथा उच्चतमं फ्रिगेटं तरति तस्य मुख्य-राजकीय-पुरुषः भूत्वा त्रिः विश्वं परिभ्रम। ततः टेनेरिफ-शिखरं यावत् अज्ञातान् नेतुं मार्गदर्शकानां एकं वर्षं द्वौ वा शिक्षार्थी भूत्वा सेवां कुरु। तथा रज्जु-नर्तकस्य, भारतीय-जादूगरस्य, चमोइस्-च इति एतानां अपि सेवां कुरु। एतत् कृत्वा आगच्छ, अस्माकं गोपुरात् दृश्यं प्राप्नुहि। वयं कथं तत्र गच्छामः, तत् वयं एव जानीमः। यदि वयं अन्येभ्यः कथयितुम् इच्छेम, तर्हि ते किं बुध्येरन्? इदं एव सन्तोषं कुरु, यत् अत्र शिखरे त्वं च अहं च स्थितौ। किं कश्चित् बैलूनिस्टः, किं चन्द्रस्थः पुरुषः, अवकाशस्य विस्तृतं दृश्यं पश्यति? एवं बहुधा, कश्चित् कल्पयति, यत् मिल्टनस्य दिव्य-प्राकारेभ्यः ब्रह्माण्डं दृश्यते। एकं अप्रमेयं जलपूर्णं केंटकी। अत्र डॅनियल बूनः सन्तुष्टः निवसति स्म।
अधुना एतस्य मोहित-द्वीपस्य दग्ध-प्रदेशस्य विषये मा चिन्तय। यथा किञ्चित् तिर्यक् दृष्ट्या, तेषां पारं, दक्षिणं दिशि पश्य। त्वं किमपि न पश्यसि; परन्तु मां अनुमतिं देहि, यत् अस्य विशाल-समुद्रस्य किञ्चित् रोचक-वस्तूनां दिशां, यदि न स्थानं, निर्देशं करोमि, यः अस्माकं गोपुरस्य आधारं चुम्बन् अंटार्क्टिक-ध्रुवं प्रति स्वयं प्रसारयति।
वयं अधुना भूमध्यरेखातः दश-योजनानि दूरे स्थिताः। पूर्वस्यां दिशि, षट्-शत-योजनानि दूरे, महाद्वीपः अस्ति; एषः शिलः क्विटो-समानान्तरे एव अस्ति।
अत्र अन्यत् किञ्चित् पश्य। वयं त्रिषु निर्जन-समूहेषु एकस्मिन् स्थिताः, ये महाद्वीपात् समान-दूर्ये स्थिताः, दीर्घ-अन्तरालेषु परस्परं, समग्रं दक्षिण-अमेरिका-तटं रक्षन्ति। विशिष्ट-प्रकारेण अपि, ते दक्षिण-अमेरिका-देशस्य स्वभावं समापयन्ति। पश्चिमस्य अनगणित-पोलिनेशियन-शृङ्खलेषु, न कश्चित् एन्कान्टाडास् वा गैलापागोस्, सेंट फेलिक्स् वा सेंट एम्ब्रोस्, जुआन-फर्नान्डेज् वा मासाफुएरो-द्वीपानां गुणानां भागं गृह्णाति। प्रथमस्य विषये अत्र वक्तुं न आवश्यकम्। द्वितीयः दक्षिण-कर्कट-रेखातः अल्पं उपरि अस्ति; उच्चः, अनिच्छुकः, च निर्जनः शिलाः, येषु एकः, द्वौ गोलौ उन्नतौ निम्न-प्रवाल-रेखया युक्तौ, एकं विशालं द्वि-मुखं गोलकं इव दृश्यते। अन्तिमः ३३° अक्षांशे अस्ति; उच्चः, वन्यः, च विदलितः। जुआन फर्नान्डेजः अतिरिच्य वर्णनं विना एव प्रसिद्धः अस्ति। मासाफुएरो इति स्पेनिश-नाम, यत् सूचयति, यत् एतत् द्वीपं तस्य पडोसी जुआन-तः अधिकं दूरे स्थितम् अस्ति। एतत् मासाफुएरो-द्वीपं अष्ट-दश-योजनानि दूरे अत्यन्तं प्रभावशाली-रूपं धारयति। एकस्यां दिशि, मेघाच्छन्न-समये, तस्य महान् अधः-लम्बमानः उच्चः च रूपः, तथा विशेषतः तस्य विस्तृत-शिखराणां विशिष्टः ढलानः, तं विशालं हिमशैलं इव दर्शयति, यः भयङ्कर-स्थितौ प्रवहति। तस्य पार्श्वाः अन्धकारमय-गुहा-आलिन्दैः विदलिताः, यथा पुरातनं गिर्जाघरं तस्य अन्धकारमय-पार्श्व-प्रकोष्ठैः। दीर्घ-यात्रानन्तरं समुद्रात् एकस्यां एतासां गह्वराणां समीपं गच्छन्, तस्य प्रचण्ड-शिलानां अधः त्वां प्रति अवरोहन्तं किञ्चित् क्षुद्र-दस्युं, दण्डं हस्ते धारयन्तं, पश्यन्, चित्र-प्रेमिणः अत्यन्तं विचित्रं भावं प्राप्नोति।
जहाजातः मत्स्य-यात्रासु, विविध-समयेषु, अहं एतानां समूहानां प्रत्येकं दर्शनं कर्तुं संयोगेन अवसरं प्राप्तवान्। तेषां भीषण-शिलानां अधः स्वस्य नौकायां समीपं आकर्षन् अज्ञातस्य यः प्रभावः भवति, सः एव, यत् निश्चयेन सः तेषां प्रथमः अन्वेषकः अस्ति, एवं बहुधा, अक्षुण्णः ... मौनः च एकान्तः च। अत्र, मार्गे, एतानि द्वीपानि येन प्रकारेण यूरोपीयैः प्रथमं प्रकाशितानि, तत् उल्लेखयोग्यम् अस्ति, विशेषतः यत् यत् वक्तुं प्रस्तुतम् अस्ति, तत् अस्माकं एन्कान्टाडास्-स्य मूल-अन्वेषणस्य अपि लागू भवति।
१५६३ तम-वर्षात् पूर्वं, पेरुतः चिली-प्रति स्पेनिश-जहाजानां यात्राः कष्टपूर्णाः आसन्। एतस्य तटस्य सर्वत्र दक्षिणस्य वायवः प्रबलाः भवन्ति; तथा च स्पेनिश-जनानां एकः अविचलितः प्रथा आसीत्, यत् ते भूमिं दृष्टिपथे रक्षन्ति, यतः ते विश्वासं कुर्वन्ति स्म, यत् यदि ते तां दृष्टिपथात् हरिष्यन्ति, तर्हि शाश्वत-व्यापार-वायुः तान् अनन्त-जलेषु प्रवहिष्यति, यतः न कोऽपि प्रत्यावर्तनं भविष्यति। अत्र, वक्र-अन्तरीपेषु शिरोभागेषु च, उथलेषु प्रवाल-रेखासु च, सततं प्रतिवायुं प्रति आघातं कुर्वन्तः, प्रायः लघुः, कदाचित् दिनानि सप्ताहानि च पूर्ण-शान्तौ निमग्नाः, प्रान्तीय-पोताः, बहुधा, अत्यन्तं कष्टं अनुभवन्ति स्म, यात्रासु, याः अधुना अविश्वसनीय-दीर्घाः आसन् इति प्रतीयते। नौकायान-आपत्तीनां किञ्चित् संग्रहे एकस्यां एतासां जहाजानां वृत्तान्तः अस्ति, यः दश-दिनानां यात्रायाः आरम्भे, चतुर्षु मासेषु समुद्रे व्यतीतवान्, तथा च न पुनः बन्दरं प्रविष्टवान्, यतः अन्ते सः नष्टः अभवत्। आश्चर्यं वक्तुं, एतत् पोतं कदापि प्रचण्ड-वातं न प्राप्तवान्, परन्तु दुष्ट-शान्तेः प्रवाहस्य च उपहास्य-क्रीडा अभवत्। त्रिः, आहार-समाप्तौ, सः मध्यवर्ती-बन्दरं प्रति प्रत्यावृत्तः, तथा च पुनः आरभत, परन्तु पुनः प्रत्यावृत्तः। सततं धूम्राः तं आवृण्वन्ति स्म; यतः तस्य स्थानस्य कोऽपि निरीक्षणं न शक्यते स्म। एकदा, यदा सर्वे स्वस्य गन्तव्यस्य दर्शनं प्रति आनन्देन प्रतीक्षन्ते स्म, तर्हि धूम्राः उत्थिताः तेषां प्रथम-प्रस्थानस्य पर्वतान् प्रकटितवन्तः। एवं विभ्रमकारक-धूम्रेषु सः अन्ते एकस्यां प्रवाल-रेखायां आहतवान्, यतः दीर्घः आपत्तीनां शृङ्खला आरब्धा, याः विस्तृतं वर्णयितुं दुःखदाः सन्ति।
एषः प्रसिद्धः नाविकः, जुआन फर्नान्डेजः, यस्य नाम्ना एतत् द्वीपं नामितम्, यः एतानां तटीय-कष्टानां अन्तं कृतवान्, साहसेन प्रयोगं कृत्वा — यथा डे गामा तस्य पूर्वं यूरोपस्य विषये कृतवान् — भूमेः विस्तृतं दूरे स्थित्वा। अत्र सः दक्षिणं प्रति गन्तुं अनुकूलान् वायून् प्राप्तवान्, तथा च पश्चिमं प्रति धावित्वा व्यापार-वायूनां प्रभावात् परं, सः तटं निर्विघ्नं प्रत्यावृत्तवान्; यात्रां कृत्वा, या अत्यन्तं वक्रा आसीत्, परन्तु नामतः प्रत्यक्षात् अधिकं शीघ्रा अभवत्। अधुना एतानि नवानि मार्गाणि, तथा च १६७० तम-वर्षस्य सुमारे, एन्कान्टाडास्, तथा च अन्याः रक्षक-समूहाः, यथा ताः कथयितुं शक्यन्ते, अन्विष्टाः। यद्यपि अहं न जानामि, यत् किमपि तेषां निवासिताः आसन् वा न, तथापि युक्तियुक्तं निष्कर्षं कर्तुं शक्यते, यत् ते अनादि-एकान्ताः आसन्। परन्तु रेडोण्डो-प्रति प्रत्यावर्तामः।
अस्माकं गोपुरात् दक्षिण-पश्चिमे सर्वं पोलिनेशिया अस्ति, शत-योजनानि दूरे; परन्तु ऋजु-पश्चिमे, तस्य समानान्तरस्य सूक्ष्म-रेखायां, न कोऽपि भूमिः उदेति यावत् तव कीलः किंग्स्मिल्स्-उपरि आधृतः भवति, एकं सुखदं नौकायानं, यथा ५००० योजनानि।
एवं दूरस्थ-सन्दर्भैः — रोडोण्डो-मात्रं सम्भाव्यैः — समुद्रे अस्माकं सापेक्ष-स्थानं निश्चितं कृत्वा, अधिकं दूरस्थ-वस्तूनां विषये चिन्तयामः। भीषणं दग्धं च एन्कान्टाडास्-द्वीपानि पश्य। एतत् निकटतमं क्रेटर-आकारस्य शिरोभागः अल्बेमार्ले-स्य भागः अस्ति, यः समूहस्य सर्वाधिकं विस्तृतं अस्ति, यत् षष्टि-योजनानि वा अधिकं दीर्घं, पञ्चदशं च विस्तृतं अस्ति। कदापि त्वं वास्तविकं भूमध्यरेखां दृष्टवान् असि वा? कदापि त्वं सर्वाधिकं अर्थे, रेखां स्पृष्टवान् असि वा? एवम्, एतत् तादृक् क्रेटर-आकारस्य शिरोभागः, सर्वं पीतं लावा, भूमध्यरेखया यथा छुरिका कुम्भी-पिष्टकस्य मध्यं छिनत्ति, तथा छिन्नः अस्ति। यदि त्वं एतावत् दूरं पश्यितुं शक्नोषि, तर्हि तस्यैव शिरोभागस्य एकस्यां पार्श्वे, तस्य निम्न-डाइकी-भूमेः पारं, त्वं नार्बरो-द्वीपस्य दर्शनं प्राप्स्यसि, यः समूहस्य सर्वाधिकं उच्चः भूमिः अस्ति; न कोऽपि मृत्तिका; एकः विदलितः क्लिंकरः शिखरात् आधारं यावत्; कृष्ण-गुहाः यथा लोहकारस्य कार्यशालाः, प्रचुराः; तस्य धातु-तटः पादाघातेन लोह-पट्टिकाः इव निनादयति; तस्य मध्य-ज्वालामुखीः एकं विशालं धूम्र-नलिका-समूहं इव स्थिताः।
नार्बरो च अल्बेमार्ले च एकस्यां विचित्र-प्रकारेण पडोसिनौ स्तः। एकः परिचितः आरेखः एतत् विचित्रं पडोसित्वं स्पष्टयति:
उपर्युक्त-अक्षर-संधौ एकं चैनलं छिन्धि, तथा मध्य-आडम्बरः अङ्गं नार्बरो अस्ति, तथा च शेषं सर्वं अल्बेमार्ले अस्ति। ज्वालामुखी-नार्बरो अल्बेमार्ले-स्य कृष्ण-जत्रुणां मध्ये एकस्य वृकस्य रक्त-जिह्वा इव तस्य उद्घाटित-मासे स्थितः अस्ति।
यदि अधुना त्वं अल्बेमार्ले-स्य जनसंख्यां इच्छसि, तर्हि अहं तुभ्यं स्थूल-संख्यायां, स्थाने कृतानां सर्वाधिकं विश्वसनीयानां आकलनानुसारं, सांख्यिकीं ददामि:
पुरुषाः,न कोऽपि।अन्तीटराः,अज्ञाताः।मनुष्य-द्वेषिणः,अज्ञाताः।गोधाः,५,००,०००।सर्पाः,५,००,०००।लूताः,१०,००,०००।सलामाण्डराः,अज्ञाताः।दानवाः,तथा।एकं शुद्धं योगं कुर्वन्तः११,००,०००,
अगणित-दानव-समूहस्य, अन्तीटराणां, मनुष्य-द्वेषिणां, सलामाण्डराणां च विना।
अल्बेमार्ले स्वस्य मुखं सूर्यास्तस्य दिशि उद्घाटयति। तस्य विस्तृत-जत्रुणां एकं महान् खाडी निर्मान्ति, यं नार्बरो, तस्य जिह्वा, अर्धेषु विभजति, येषु एकः वेदर् खाडी इति, अन्यः ली खाडी इति उच्यते; यदा तस्य तटानां अन्तं कर्तुं ज्वालामुखी-अन्तरीपाः, दक्षिण-शिरः उत्तर-शिरः इति उच्यन्ते। अहं एतत् नोटं करोमि, यतः एताः खाड्यः स्पर्म व्हेल मत्स्य-उद्योगस्य इतिहासे प्रसिद्धाः सन्ति। व्हेलाः निश्चित-ऋतुषु अत्र प्रसवं कर्तुं आगच्छन्ति। यदा जहाजाः प्रथमं अत्र समीपे भ्रमन्ति स्म, अहं श्रुतवान्, यत् ते ली खाडी-स्य प्रवेशं अवरोधं कुर्वन्ति स्म, यदा तेषां नौकाः वेदर् खाडी-मार्गेण गच्छन्ति स्म, नार्बरो चैनलं प्रति गच्छन्ति स्म, तथा च लेविथानान् अत्यन्तं सुव्यवस्थितं एकस्यां कोष्ठके प्राप्नुवन्ति स्म।
अस्माभिः एतस्य गोल-गोपुरस्य आधारे मत्स्यं गृहीतवन्तः दिनानन्तरं, अस्माकं एकः उत्तमः वायुः आसीत्, तथा च उत्तर-शिरः-प्रति गोलं गच्छन्, अचानकं एकं पूर्ण-त्रिंशत्-जहाजानां बेडां दृष्टवन्तः, ये सर्वे यथा एकस्यां पङ्क्तौ वायुं प्रति आघातं कुर्वन्ति स्म। एकः शूरः दृश्यं यथा कश्चित् पुरुषः दृष्टवान्। धावन्तीनां कीलानां एकः अत्यन्तं सुसंगतः सामञ्जस्यः। तेषां त्रिंशत् कील-तन्तवः त्रिंशत् वीणा-तन्तुः इव गुञ्जन्ति स्म, तथा च समुद्रे स्वस्य समानान्तर-चिह्नानि त्यक्त्वा सरलाः दृश्यन्ते स्म। परन्तु अत्यधिकाः शिकारिणः खेलस्य विषये सिद्धाः। बेडा विभक्ता अभवत्, तथा च स्वस्य स्वस्य मार्गेण दृष्टिपथात् गताः, मम स्वस्य जहाजं द्वौ सुव्यवस्थितौ लण्डन-निवासिनौ च त्यक्त्वा। एतौ अन्तिमौ, कोऽपि सौभाग्यं न प्राप्तवन्तौ, तथा च ली खाडी, तस्य सर्वैः उपकरणैः, तथा च प्रतिद्वन्द्विनं विना, अस्माकं प्रति समर्पिता अभवत्।
अत्र भ्रमणस्य प्रकारः एषः अस्ति। त्वं खाडी-स्य प्रवेशं प्रति एकस्मिन् आघाते, अन्यस्मिन् आघाते च सततं मण्डलं कुर्वन्तः स्थितः। परन्तु कदाचित् — न सर्वदा, यथा समूहस्य अन्येषु भागेषु — एकस्य अश्वस्य वेगः तस्य मुखं प्रति सीधं प्रवहति। एवम्, सर्वैः पालैः स्थापितैः, त्वं सावधानं स्वस्य टैक्स् प्रयोगं कुर्वन्तः स्थितः। कति वारं, सूर्योदये अग्र-मस्तक-शिखरे स्थितः, अस्माकं धैर्यवान् अग्रभागः एतानां द्वीपानां मध्ये निर्दिष्टः, अहं तां भूमिं, न पिष्टकानां, परन्तु क्लिंकराणां, न चमकदार-जलस्य प्रवाहाणां, परन्तु यातनाग्रस्त-लावा-प्रवाहाणां, दृष्ट्वा आश्चर्यचकितः अभवम्।
जहाजः खुले समुद्रात् प्रविशन्, नार्बरो स्वस्य पार्श्वं एकस्यां कृष्ण-शिलायां प्रदर्शयति, यः पञ्च-षट्-सहस्र-पादानि उपरि उदेति, यत्र सः भारी-मेघैः स्वयं आवृणोति, येषां निम्नतमः स्तरः शिलानां प्रति यथा हिम-रेखा एण्डीज्-प्रति, स्पष्टं निर्दिष्टः अस्ति। तस्य उच्च-अन्धकारे भयङ्करं कुकर्मं प्रचलति। अत्र अग्नि-दानवाः परिश्रमं कुर्वन्ति, ये कदाचित् रात्रिषु विचित्रं प्रेत-प्रकाशेन मील-योजनानि परितः प्रकाशयन्ति, परन्तु कस्यापि अधिक-प्रदर्शनं विना; अथवा, अचानकं स्वयं भयङ्करैः संघातैः, ज्वालामुखी-उद्गारस्य पूर्ण-नाटकेन च घोषयन्ति। यत् अधिकं कृष्णः मेघः दिवसे, तत् अधिकं त्वं रात्रौ प्रकाशं प्रति अपेक्षां कुर्वन्तः स्थितः। बहुधा व्हेल-मत्स्य-जीविनः स्वयं तस्य ज्वलन्त-पर्वतस्य समीपे भ्रमन्तः प्राप्तवन्तः, यदा सर्वं बॉलरूम-ज्वालेन प्रकाशितं अस्ति। अथवा, वस्तुतः, काच-कार्यशालाः, त्वं एतत् काचमय-नार्बरो-द्वीपं, तस्य उच्च-धूम्र-नलिका-समूहैः, कथयितुं शक्नोषि।
यत्र वयं अधुना रोडोण्डो-उपरि स्थिताः, तत्र वयं सर्वाणि अन्यानि द्वीपानि न पश्यामः, परन्तु एतत् एकं श्रेष्ठं स्थानं अस्ति, यतः तेषां स्थानं निर्देष्टुं शक्यते। तत्र, पूर्व-उत्तर-पूर्वे, अहं एकं दूरस्थं धूसरं शृङ्गं चिन्हयामि। एतत् एबिंग्टन्-द्वीपं अस्ति, यः समूहस्य सर्वाधिकं उत्तरस्यां दिशि अस्ति; एवं एकान्तः, दूरस्थः, च शून्यः, यः अस्माकं उत्तर-तटात् दृष्टः नो-मैन्स्-लैण्ड् इव दृश्यते। अहं सन्देहं करोमि, यत् द्वौ मानवौ कदापि एतस्य स्थानस्य स्पर्शं कृतवन्तौ। यावत् यत् यत् एबिंग्टन्-द्वीपं सम्बद्ध्यते, तावत् आदमः तस्य कोटि-सन्ततयः च अजनिताः सन्ति।
एबिंग्टन्-स्य दक्षिणे विस्तृतं, तथा च अल्बेमार्ले-स्य दीर्घ-मेरुदण्डस्य पृष्ठे दृष्टिपथात् परं, जेम्स्-द्वीपं अस्ति, यत् प्रारम्भिक-बक्कानीयरैः दुर्भाग्यशाली-स्टुअर्ट्, यॉर्क्-स्य ड्यूक्, इति नामितम्। अत्र, मार्गे, पश्य, यत्, अपेक्षया अर्वाचीन-काले विशिष्टीकृतानां द्वीपानां विना, येषां बहुधा प्रसिद्ध-एडमिरलानां नामानि प्राप्तानि, एन्कान्टाडास् प्रथमं स्पेनिश-जनैः नामितानि; परन्तु एतानि स्पेनिश-नामानि सामान्यतः इंग्लिश-चार्टेषु बक्कानीयराणां पश्चात्-नामकरणैः मिटितानि, ये सप्तदश-शताब्द्याः मध्ये तान् इंग्लिश-कुलीनानां राज्ञां च नामानि दत्तवन्तः। एतानां निष्ठावान्-दस्यूनां, तथा च तेषां नामानां एन्कान्टाडास्-सह सम्बद्धानां वस्तूनां विषये, वयं शीघ्रं श्रोष्यामः। न, एकस्य लघु-विषयस्य विषये, तत्क्षणम्; यतः जेम्स्-द्वीपं अल्बेमार्ले च मध्ये एकं विचित्रं द्वीपं अस्ति, यत् विचित्रं "काउली-स्य एन्कान्टेड् आइल्" इति उच्यते। परन्तु, यतः सर्वः समूहः मोहितः इति मन्यते, ततः एतस्य विशिष्ट-नामकरणस्य अन्तर्गतस्य मन्त्रस्य कारणं दातव्यम्। एतत् नाम स्वस्य उत्तमः बक्कानीयरः स्वस्य प्रथम-भ्रमणे अत्र दत्तवान्। स्वस्य प्रकाशित-यात्रासु एतस्य स्थानस्य विषये वदन्, सः कथयति — "मम कल्पना मां नेतुं काउली-स्य एन्कान्टेड् आइल् इति नामं कर्तुं प्रेरितवती, यतः, वयं तस्य दर्शनं कम्पासस्य किञ्चित् बिन्दुषु प्राप्तवन्तः, यत् सर्वदा अनेकेषु विभिन्नेषु रूपेषु प्रकटितम्; कदाचित् एकस्य नष्ट-दुर्गं इव; अन्यस्यां बिन्दौ एकस्य महान् नगरं इव," इत्यादि। आश्चर्यं न, यत् एन्कान्टाडास्-मध्ये सर्वप्रकारस्य दृष्टि-विभ्रमाः मिराजाः च मिलन्ति।
यत् काउली स्वस्य नामं एतस्य स्व-रूपान्तरण-करस्य उपहास-द्वीपेन सह योजितवान्, तत् सूचयति, यत् तस्य किञ्चित् चिन्तनशीलं स्वस्य प्रतिबिम्बं प्रेषितवान्। अन्त्यतः, यत् असम्भवं न, यदि सः काउली-स्य कोऽपि सम्बन्धी आसीत्, यः मृदु-चिन्तनशीलः स्व-निन्दकः च कविः आसीत्, यः तस्य समये जीवति स्म, तर्हि एतत् कल्पना अनुचिता प्रतीयेत; यतः एतस्य द्वीपस्य नामकरणे दर्शितः तादृक् प्रकारः रक्ते प्रवहति, तथा च दस्युषु कविषु च दृश्यते।
जेम्सस्य द्वीपस्य दक्षिणे अपि जर्विस् द्वीपः, डन्कन् द्वीपः, ग्रॉसमन् द्वीपः, ब्रॅटल् द्वीपः, वुड् द्वीपः, चाथम् द्वीपः, च विविधाः लघवः द्वीपाः सन्ति, ये बहुधा शुष्काणां द्वीपसमूहाः सन्ति, निवासिहीनाः, इतिहासहीनाः, भविष्यत्काले अपि कस्यचित् आशायाः अभावेन। परन्तु एतेभ्यः दूरे न भवन्ति किञ्चित् प्रसिद्धानि द्वीपानि—बॅरिंग्टन्, चार्ल्स्, नॉर्फोक्, हुड् च। अनन्तराणि अध्यायानि एतेषां प्रसिद्धेः किञ्चित् कारणं प्रकटयिष्यन्ति।
फ्रिगेट, शिप फ्लायवे
“दूरं समुद्रं प्रति विलोक्य,
शोभनं नौकां ध्वजैः शोभितां,
तस्याः शिखरे ध्वजं दृष्ट्वा,
समुद्रे मार्गं कुर्वतीं प्रसन्नां।”
रोडोण्डो त्यक्त्वा, न विस्मर्तव्यं यत् अत्र १८१३ तमे संवत्सरे यू.एस. फ्रिगेट एसेक्स, कप्तान डेविड पोर्टर, स्वास्थ्यं त्यक्तुं समीपे आसीत्। एकस्मिन् प्रातःकाले शान्ते वायौ स्थित्वा तीव्रेण प्रवाहेण शिलायां प्रति वेगेन गच्छन्ती दृष्टा, विचित्रा नौका दृष्टा, या—अत्रत्याः कथिताः मन्त्रविद्याः अनुरूपं—प्रचण्डे वायौ चलन्ती प्रतीयते स्म, यावत् फ्रिगेट मृतवत् स्थिता। किन्तु लघुवायुः उत्थाय, सर्वाणि पालानि फ्रिगेटेन शत्रोः पश्चाद्गमनार्थं कृतानि, यतः सः इङ्ग्लिश् तिमिग्राही नौका इति मन्यते स्म—किन्तु प्रवाहस्य वेगः इतिपरं आसीत् यत् शीघ्रं सः दृष्टिपथात् अपसृतवान्; मध्याह्ने च एसेक्स, स्वकीयैः बन्धनैः सह, रोडोण्डोस्य फेनिलैः शिलाखण्डैः समीपं नीता, यावत् किञ्चित्कालं सर्वे जनाः तां त्यक्तवन्तः। किन्तु चपलः वायुः अन्ते तां मुक्तवान्, यद्यपि एषा मुक्तिः इतिपरं आश्चर्यकरी आसीत्।
एवं विनाशात् रक्षिता सा इदानीं तया रक्षया अन्यां नौकां विनाशयितुं प्रयत्नं कृतवती। अनिर्णीते दिशायां शत्रोः पश्चाद्गमनं पुनः आरब्धम्, परदिने प्रातःकाले सः दृष्टः। दृष्टः सः अमेरिकीयध्वजं उत्थाप्य एसेक्सतः दूरं गतः। शान्तिः अभवत्; यदा सः इङ्ग्लिश् इति निश्चितं मत्वा पोर्टरः कटरं प्रेषितवान्, न तु शत्रुं आरोढुं, किन्तु तस्य नौकाः तं कर्षन्त्यः पृष्ठतः नेतुं। कटरः सफलः अभवत्। अनन्तरं कटराः तं ग्रहीतुं प्रेषिताः; अनिर्णीतः अमेरिकीयध्वजस्थाने इङ्ग्लिश् ध्वजं दर्शयन्। किन्तु यदा फ्रिगेटस्य नौकाः स्वप्राप्तव्यस्य समीपं आगताः, अन्यः चपलः वायुः उत्थितः; अनिर्णीतः सर्वपालैः सह पश्चिमदिशायां गतः, रात्रौ च एसेक्सतः दूरं गतः, या सर्वदा शान्ते वायौ स्थिता आसीत्।
एषा गूढा नौका—प्रातःकाले अमेरिकीया, सायंकाले इङ्ग्लिश्—शान्ते वायौ पूर्णपाला—पुनः न दृष्टा। मन्त्रिता नौका निश्चयेन। एवं नाविकाः शपथं कृतवन्तः।
१८१२ तमे संवत्सरे प्रशान्तसमुद्रे एसेक्सस्य एषा यात्रा अमेरिकीयनौकासेनायाः इतिहासे विचित्रतमा चलनकारिणी च। सा दूरस्थान् भ्रमन्तः नौकान् गृहीतवती; दूरस्थान् समुद्रान् द्वीपांश्च दृष्टवती; मन्त्रितसमूहस्य समीपे दीर्घकालं स्थितवती; अन्ते च वाल्पारैसो बन्दरे द्वे इङ्ग्लिश् फ्रिगेटे सह युद्धं कुर्वती वीरतया मृता। अत्र तस्याः उल्लेखः कृतः यतः बुक्कानीयराः अपि उल्लेखं प्राप्स्यन्ति; यतः तेषां समानं दीर्घकालं द्वीपेषु भ्रमणं, तेषु तीरेषु कूर्माणां ग्रहणं, सामान्यतः तेषां अन्वेषणं कृतवन्तः; एतैः अन्यैः कारणैः एसेक्स एन्कान्टाडास् सह विशेषतः सम्बद्धा।
अत्र उच्यते यत् एन्कान्टाडास् विषये त्रयः प्रत्यक्षसाक्षिणः उल्लेखार्हाः सन्ति—काउली, बुक्कानीयरः (१६८४); कोल्नेट, तिमिग्राहीक्षेत्रस्य अन्वेषकः (१७९८); पोर्टर, पोस्टकप्तानः (१८१३)। एतेभ्यः अन्ये केचन यात्रिणः संकलकाः वा निरर्थकाः संकेताः दत्तवन्तः।
बैरिंग्टनद्वीपं च समुद्रचौराः
“सर्वे वयं दास्यं नीचं च परिहरामः,
यथा च वयं पृथिव्याः पुत्राः स्मः,
तथा पितुः धनं विभजामः,
स्वकं भागं च प्रार्थयामः
सर्वस्य पैतृकधनस्य, यत् केचन
गूढं स्वहस्ते धारयन्ति।”
“जगतः स्वामिनः, तथा मुक्ताः भ्रमिष्यामः,
यत्र कुत्रापि इच्छामः, नियन्त्रणं विना।”
“कथं वयं धैर्येण जीवामः, कथं हर्षेण, कथं प्रथमं वंशधनं समीपे, भयं विना, कथं लघुक्लेशेभ्यः मुक्ताः!”
द्विशतवर्षेभ्यः पूर्वं बैरिंग्टनद्वीपं प्रसिद्धस्य पश्चिमभारतीयसमुद्रचौराणां स्थानम् आसीत्, ये क्यूबाजलधाराभ्यः निराकृताः सन्तः, डारियनस्थलसंधिं तीर्त्वा, स्पेनीयानां उपनिवेशानां प्रशान्तसमुद्रपार्श्वं लुण्ठितवन्तः, आधुनिकडाकवाहनस्य नियमिततां समयं च अनुसृत्य, मनीला-अकापुल्कोमध्ये चलन्तीनां राजकीयधनपोतानां मार्गं अवरुद्धवन्तः। समुद्रचौरयुद्धस्य परिश्रमानन्तरं, अत्र ते प्रार्थनां कुर्वन्ति स्म, स्वच्छन्दतां अनुभवन्ति स्म, काष्ठपात्रात् क्राकर्स्, कुण्डात् दौब्लून्स् च गणयन्ति स्म, एशियायाः रेशमानि च तोलेडोदीर्घतलवरैः मापयन्ति स्म।
सुरक्षितं निवासस्थानं, अनाविष्कृतं गुप्तस्थानं च इति तेषु दिनेषु न कोऽपि स्थानः अस्य उत्तमतरः आसीत्। विशालस्य नीरवस्य च समुद्रस्य मध्ये, किन्तु अत्यल्पं प्रयाणं कृतम्—द्वीपैः परिवृतम्, येषां निर्दयः स्वरूपः आकस्मिकनाविकान् दूरं नयेत्—तथापि किञ्चित् दिनानां प्रयाणेन समृद्धदेशेषु, येषां ते शिकारं कुर्वन्ति स्म—अत्र अविघ्नाः समुद्रचौराः शान्तिं प्राप्नुवन्, यां ते तीव्रतया तस्य भागस्य सर्वेषु सभ्यबन्दरेषु निषेधयन्ति स्म। अत्र, वातावरणस्य प्रतिकूलतायाः अनन्तरं, वा स्वक्रूरशत्रूणां हस्तात् क्षणिकं प्रहारं प्राप्य, वा स्वर्णलूट्या सह द्रुतपलायनं कृत्वा, ते पुरातनाः लुण्ठकाः आगच्छन्, सर्वप्रकारस्य हानेः दूरे सुखेन शेरते स्म। किन्तु न केवलं स्थानं सुरक्षितं बन्दरं, सुखस्य उद्यानं च आसीत्, अपि तु अन्येषु कार्येषु उपयोगितायाः दृष्ट्या अत्यन्तं प्रशंसनीयं आसीत्।
बैरिंग्टनद्वीपं बहुधा, जहाजानां मरम्मतिं, पुनःसज्जीकरणं, विश्रामं च नाविकानां प्रयोजनानि च साधयितुं विशिष्टतया अनुकूलितम् अस्ति। न केवलं अस्य उत्तमं जलं, उत्तमं नौकाबन्धनं च अस्ति, यत् अल्बेमार्लेस्य उच्चभूमिभिः सर्ववातात् सुरक्षितं, अपि तु अस्य समूहस्य अल्पतमं अनुपजाऊ द्वीपम् अस्ति। खाद्यार्थं उपयुक्ताः कूर्माः, इन्धनार्थं उपयुक्ताः वृक्षाः, शयनार्थं उपयुक्तं दीर्घं तृणं च अत्र प्रचुरं वर्तते, तथा च सुन्दराः प्राकृतिकाः पदयात्राः, किञ्चित् दृश्यानि च द्रष्टुं सन्ति। वस्तुतः, यद्यपि अस्य स्थानं मायाविद्वीपसमूहस्य अन्तर्गतं, बैरिंग्टनद्वीपं तस्य अधिकांशानां पडोसिनां सदृशं नास्ति, यत् तेषां सह सम्बन्धः न प्रतीयेत।
“अहं कदाचित् अस्य पश्चिमपार्श्वे अवतरम्,” इति एकः भावुकः यात्री पुरातनकाले कथयति, “यत्र अल्बेमार्लेस्य कृष्णस्तम्भं सम्मुखं करोति। अहं वृक्षाणां छायायां अगच्छम्—न अतीव उच्चाः, न तालवृक्षाः, न नारङ्गवृक्षाः, न आडूवृक्षाः, निश्चयेन—तथापि, दीर्घसमुद्रयात्रानन्तरं, यद्यपि ते फलं न ददति, तथापि छायायां भ्रमणं अतीव सुन्दरम् आसीत्। अत्र, शान्तेषु स्थानेषु, गलियाराणां शीर्षेषु, छायाच्छन्नेषु ढलानानां शिखरेषु च, यत् शान्ततमं दृश्यं दृश्यते—किं त्वं मन्यसे? आसनानि यानि ब्राह्मणानां शान्तिसमाजानां अध्यक्षाणां च सेवां कुर्युः। पाषाणस्य तृणस्य च सममितस्य विश्रामस्थानस्य प्राचीनाः भग्नावशेषाः, ते कृत्रिमतायाः वयसः च सर्वाणि चिह्नानि धारयन्ति स्म, निश्चयेन, समुद्रचौरैः निर्मिताः आसन्। एकः दीर्घः सोफा आसीत्, पृष्ठभागः हस्ताभ्यां च सह, यादृशः सोफः कविः ग्रे प्रेम्णा स्वकं क्रेबिल्लोन् हस्ते धृत्वा अधः पातयेत्।
“यद्यपि ते कदाचित् मासपर्यन्तं अत्र तिष्ठन्ति स्म, तथा च अतिरिक्तस्तम्भानां, पालानां, काष्ठपात्राणां च संग्रहस्थानं इति स्थानं उपयुञ्जते स्म; तथापि अत्यन्तं असम्भाव्यं यत् समुद्रचौराः कदापि द्वीपे निवासगृहान् निर्मितवन्तः। ते कदापि अत्र न आसन् यावत् तेषां जहाजानि तिष्ठन्ति स्म, ते अधिकतया जहाजे एव शेरते स्म। अहं इमां बातं उल्लेखयामि, यतः अहं एतां विचारं परिहर्तुं न शक्नोमि, यत् एतेषां रमणीयासनानां निर्माणं शुद्धशान्तेः प्रकृतेः सह सौहार्दपूर्णसाहचर्यस्य च एकस्यैव प्रेरणायाः अतिरिक्तं अन्यस्य कस्यचित् प्रेरणायाः इति निर्देष्टुं कठिनम् अस्ति। यत् समुद्रचौराः महतीनाम् अत्याचाराणां कृत्यानि कृतवन्तः इति अतीव सत्यम्—यत् केचन तेषां केवलं हत्याराः आसन् इति न निषेध्यते; किन्तु वयं जानीमः यत् तेषां समूहे कुत्रचित् डैम्पियरः, वेफरः, कौलेयः च आसीत्, तथा च अन्ये पुरुषाः, येषां सर्वोत्तमं निन्दा तेषां निराशाजनकं भाग्यम् आसीत्—येषां उत्पीडनं, विपत्तिः, वा गुप्ताः अनप्रतिशोध्याः अन्यायाः, तान् ख्रीष्टीयसमाजात् समुद्रस्य विषादपूर्णं एकान्तं वा अपराधपूर्णाः साहसान् अन्वेष्टुं प्रेरितवन्तः। यावत् बैरिंग्टनस्य आसनानां भग्नावशेषाः तिष्ठन्ति, तावत् सर्वेषां समुद्रचौराणां निर्दयाः राक्षसाः न आसन् इति तथ्यस्य सर्वाधिकं विचित्राणि स्मारकाणि प्रदत्तानि सन्ति।
“किन्तु द्वीपे मम भ्रमणकाले अहं अन्याणि चिह्नानि अपि अवगच्छम्, यानि तेषां जनप्रियैः, निश्चयेन सत्यैः च, समुद्रचौराणां सामान्यतः आरोपितैः वन्यैः लक्षणैः सह सङ्गतानि आसन्। यदि अहं पुरातनानि पालानि जीर्णाः घेराः च उद्धृतवान्, तर्हि अहं केवलं जहाजस्य सुतारस्य बढईस्य च विषये चिन्तितवान्। किन्तु अहं पुरातनानि कटाराणि खड्गानि च जीर्णाः जीर्णसूत्राः प्राप्तवान्, ये निश्चयेन स्पेनीयपुरुषाणां पर्शुकानां मध्ये अवस्थिताः आसन्। एते हत्यारस्य चौरस्य च चिह्नानि आसन्; मद्यपायाः अपि स्वकं चिह्नं त्यक्तवान् आसीत्। शङ्खैः मिश्रिताः, भग्नकुम्भानां खण्डाः अत्र तत्र, समुद्रतीरस्य उच्चस्थानेषु पतिताः आसन्। ते स्पेनीयतीरेषु अद्यापि उपयुज्यमानैः मद्यस्य पिस्कोमद्यस्य च कुम्भैः सह तुल्याः आसन्।
“एकहस्ते जीर्णखड्गखण्डं, अन्यहस्ते मद्यकुम्भखण्डं च धृत्वा, अहं यं जीर्णहरितसोफं उक्तवान् तस्य उपरि उपविष्टवान्, तथा च एतेषां समुद्रचौराणां विषये दीर्घं गम्भीरं च चिन्तितवान्। किम् एतत् सम्भवम् आसीत्, यत् ते एकदिनं लुण्ठनं हत्यां च कुर्वन्ति स्म, द्वितीयदिनं मद्यपानं कुर्वन्ति स्म, तृतीयदिनं च चिन्तनशीलाः दार्शनिकाः, ग्रामीणाः कवयः, आसननिर्मातारः च भूत्वा विश्रामं कुर्वन्ति स्म? सर्वथा असम्भाव्यं नास्ति। पुरुषस्य चञ्चलतां विचिन्तयतु। तथापि, यद्यपि विचित्रं प्रतीयते, तथापि अहं अधिकं दयालुं विचारं अपि स्वीकर्तुं बाध्यः अस्मि; यत् एतेषां साहसिकानां मध्ये केचन सज्जनाः, सहचराः आत्मानः आसन्, ये सत्यां शान्तिं सद्गुणं च धारयितुं समर्थाः आसन्।”
चार्ल्सस्य द्वीपः तथा श्वानराजः
—इति उच्चैः क्रन्दित्वा,
सहस्रं दस्यवः तस्य परितः समाकुलाः अभवन्
शिलानां गुहानां च समीपतः निर्गताः;
नीचाः पापाः, चीर्णवस्त्राः, असभ्याः, विकृताः;
सर्वे मृत्युं धमयन्तः, सर्वे विचित्रैः आयुधैः सज्जिताः;
केचित् गुरुभिः दण्डैः, केचित् दीर्घैः शूलैः,
केचित् जीर्णैः छुरिकाभिः, केचित् अग्निना तप्तैः यष्टिभिः।
वयं कस्यापि व्यवसायस्य न भविष्यामः,
एतादृशाः नीचाः दासाः, नीचकर्मणि जाताः,
संसारे श्रमं कुर्वन्तु, जीविकार्थं क्लेशं कुर्वन्तु,
येषां बुद्धिः नास्ति श्रमं विना जीवितुम्।
बैरिंग्टनस्य दक्षिणपश्चिमे चार्ल्सस्य द्वीपः अस्ति। अत्र एका कथा अस्ति यां अहं बहुकालात् पूर्वं एकात् नाविकसखात् प्राप्तवान् यः विदेशीयजीवनस्य सर्वेषां कथानां ज्ञाता आसीत्।
स्पेनस्य प्रान्तानां सफलात् विद्रोहात् समये पेरूतः एकः कुबायाः क्रियोल् साहसिकः युद्धं कृतवान्, यः स्वस्य शौर्येण सौभाग्येण च पेरूस्य स्वतन्त्रसेनायां उच्चपदं प्राप्तवान्। युद्धस्य समाप्तौ पेरू स्वतन्त्रं स्वाधीनं च अभवत्, परन्तु धनं नासीत्। अर्थात् पेरू स्वस्य सैनिकानां वेतनं दातुं असमर्थः आसीत्। परन्तु क्रियोल्—अहं तस्य नामं विस्मृतवान्—स्वस्य वेतनं भूमौ ग्रहीतुं स्वेच्छया अङ्गीकृतवान्। ततः ते तं अकथयन् यत् सः एन्चान्टेड् द्वीपसमूहात् स्वस्य इच्छानुसारं द्वीपं ग्रहीतुं शक्नोति, ये तदा अपि पेरूस्य नाममात्रस्य अधीनाः आसन्। सैनिकः तत्र गत्वा द्वीपसमूहं अन्विष्य कल्लाओ नगरं प्रत्यागत्य अकथयत् यत् सः चार्ल्सस्य द्वीपस्य पत्रं ग्रहीष्यति। तथा च एतत् पत्रं एतत् निर्दिशेत् यत् चार्ल्सस्य द्वीपः न केवलं क्रियोलस्य एकमात्रं स्वत्वं भवति अपितु सः पेरूतः सर्वदा स्वतन्त्रः भवति, यथा पेरू स्पेनतः। संक्षेपेण, एषः साहसिकः स्वयं द्वीपस्य सर्वोच्चः स्वामी इति घोषितवान्, पृथिव्याः शक्तिशालिनां राज्ञां मध्ये एकः।
अमेरिकास्पेनीयाः बहुकालात् योग्यव्यक्तिभ्यः द्वीपानां दानं कर्तुं अभ्यस्ताः आसन्। नाविकः जुआन् फर्नान्डेजः स्वनाम्ना प्रसिद्धस्य द्वीपस्य पत्रं प्राप्तवान्, तत्र च कतिपयवर्षाणि निवसितवान् यावत् सेल्किर्कः आगच्छत्। परन्तु अनुमीयते यत् सः स्वस्य राजकीयसम्पत्तौ निराशः अभवत्, यतः कालान्तरे सः मुख्यभूमिं प्रत्यागच्छत्, इति प्रवादः यत् सः लिमानगरे एकः अतिवाचालः नापितः अभवत्।
सः इदानीं एकं घोषणापत्रं प्रेषयति यत् स्वस्य अद्यापि निर्जनराज्यस्य प्रजाः आमन्त्रयति। अशीतिः प्राणिनः, पुरुषाः स्त्रियः च, प्रत्युत्तरं ददति; तेषां नेत्रा आवश्यकवस्तूनि, विविधप्रकाराणां साधनानि, कतिपयानि गोमहिषाणि अजाश्च प्रदाय, प्रतिज्ञातभूमिं प्रति नौकां गच्छन्ति; नौकायाः प्रस्थानात् पूर्वं अन्तिमः आगन्ता स्वयं क्रियोल् भवति, यः आश्चर्येण कथ्यते यत् सः अनुशासितानां महाकायानां भयङ्कराणां श्वानानां एकेन सैन्यदलेन सह आगच्छति। एते, नौकायां प्रवासे दृष्टाः, प्रवासिभिः सह मिलितुं न इच्छन्तः, स्वामिनं परितः उच्चनौकायां अभिजातरूपेण समूहीभूय, अग्रे स्थितानां नीचानां जनानां प्रति तिरस्कारपूर्णं दृष्टिपातं कुर्वन्ति; यथा, प्राकारात्, एकस्य गढस्य सैनिकाः, विजितनगरे प्रविष्टाः, तेषां प्रति दृष्टिं कुर्वन्ति येषां रक्षणार्थं ते नियुक्ताः सन्ति।
इदानीं चार्ल्सस्य द्वीपः न केवलं बैरिंग्टनद्वीपस्य इव अन्येषां द्वीपानां अपेक्षया अधिकं निवासयोग्यः अस्ति अपितु सः बैरिंग्टनद्वीपस्य द्विगुणः परिमाणः अस्ति, यथा चत्वारिंशत् पञ्चाशत् वा मीलपरिमितः।
अन्ते सुरक्षितरूपेण तीरे उतरिताः, ते स्वामिनः आदेशानुसारं शीघ्रं स्वस्य राजधानीं निर्मातुं प्रारभन्ते। ते क्लिंकराणां भित्तिभिः लावाभूमिभिः च सुचूर्णितैः अङ्गारैः सह महत् प्रगतिं कुर्वन्ति। न्यूनतमं बन्धुरेषु पर्वतेषु ते स्वस्य गोमहिषाणां चर्यां कुर्वन्ति, यदा अजाः, स्वभावतः साहसिकाः, दूरस्थानां निर्जनस्थानानां अन्वेषणं कुर्वन्ति उच्चतृणस्य अल्पजीविकार्थम्। एतावता मत्स्यानां कच्छपानां च प्रचुरता तेषां अन्यान् आवश्यकतान् पूरयति।
सर्वेषां आदिमप्रदेशानां निवासस्य समये उत्पन्नाः अव्यवस्थाः, अस्मिन् प्रकरणे अनेकेषां यात्रिणां विशेषतः प्रतिकूलस्वभावेन वर्धिताः। तस्य महामहिमः अन्ते सैनिकशासनं घोषयितुं बाध्यः अभवत्, तथा च स्वयं स्वस्य विद्रोहिनां प्रजानां कतिपयानां अन्वेषणं कृत्वा गोलीकृतवान्, ये सन्दिग्धाभिप्रायैः गुप्तरूपेण अन्तर्भागे शिबिरं कृतवन्तः, यतः ते रात्रौ निर्गत्य लावामहलस्य परिसरे पादाङ्गुल्यग्रेण गुप्तरूपेण भ्रमन्ति स्म। तथापि, एतादृशं कठोरं कार्यं कर्तुं पूर्वं विश्वसनीयाः पुरुषाः विवेकपूर्वकं पदातिसैन्यरक्षकदलस्य निमित्तं चिताः, ये श्वानरक्षकदलस्य अधीनाः आसन्। परन्तु अस्मिन् दुःखितराष्ट्रे राजनीतिस्थितिः एतत् परिस्थितेः अनुमातुं शक्या यत् ये रक्षकदलस्य न आसन् ते सर्वे निश्चितरूपेण षड्यन्त्रकारिणः दुष्टाः द्रोहिणः च आसन्। अन्ते मृत्युदण्डः मौनतया निरस्तः अभवत्, यतः एतादृशेषु प्रजासु कठोरं शिकारिणां न्यायं दातुं चेत्, शीघ्रं निम्रोदराजः शिकारार्थं लघु अथवा न किमपि शेषं भवेत्। मानवरक्षकदलस्य भागः इदानीं विसर्जितः, भूमिं कृष्ट्वा आलूकानि उत्पादयितुं नियुक्तः; नियमितसेना इदानीं केवलं श्वानसैन्यदलस्य अस्ति। एते, यथा अहं श्रुतवान्, अत्यन्तं क्रूरस्वभावस्य आसन्, परन्तु कठोरप्रशिक्षणेन स्वामिनः प्रति वश्याः कृताः। दन्तेषु आयुधैः सज्जितः क्रियोल् इदानीं राजकीयवेषेण गच्छति, स्वस्य श्वानजानिसारीभिः परिवृतः, येषां भयङ्कराः भषणाः विद्रोहस्य उत्थानं नियन्त्रयितुं बन्दुकाग्राणाम् इव उपयुक्ताः सन्ति।
परन्तु द्वीपस्य जनगणना, न्यायविधानेन दुःखेन ह्रासिता, विवाहेन च मूलतः पूरिता न, तस्य मनसि दुःखं सन्देहं च उत्पादितवती। कथञ्चित् जनसंख्या वर्धनीया आसीत्। इदानीं, स्वल्पजलस्य सत्त्वात् तस्य सौम्यरूपात् च, चार्ल्सस्य द्वीपः अस्मिन् काले विदेशीयैः तिमिङ्गिलशिकारिभिः कदाचित् दृष्टः भवति स्म। एतेषु तस्य महामहिमः सदैव बन्दरशुल्कं आरोपितवान्, येन स्वस्य आयः वर्धितः। परन्तु इदानीं तस्य अतिरिक्ताः योजनाः आसन्। कपटकलाभिः सः कदाचित् कतिपयान् नाविकान् स्वस्य जहाजान् त्यक्त्वा स्वस्य ध्वजाधीनाः भवितुं प्रलोभयति स्म। यदा ते अदृश्याः भवन्ति, तेषां कप्तानाः तान् अन्वेष्टुं अनुमतिं याचन्ते। ततः तस्य महामहिमः तान् अत्यन्तं सावधानतया गुप्तं करोति, ततः अन्वेषणं कर्तुं स्वतन्त्रतया अनुमतिं ददाति। परिणामतः, अपराधिनः कदापि न प्राप्यन्ते, तेषां जहाजानि तान् विना प्रस्थानन्ति।
इति, एतस्य चतुरस्य राज्ञः द्विधा नीत्या विदेशीयराष्ट्राणां प्रजाः संख्यया ह्रासिताः, तस्य स्वस्य प्रजाः महता प्रमाणेन वर्धिताः। सः विशेषतः एतान् विदेशीयद्रोहिणः स्नेहेन पालितवान्। परन्तु हा महतां योजनानां, हा कीर्तेः मिथ्यात्वस्य। यथा विदेशीयप्रेटोरियनाः, अविवेकपूर्वकं रोमनराज्ये प्रवेशिताः, तथा अविवेकपूर्वकं सम्राजः प्रियाः कृताः, अन्ते सिंहासनं अपमानितवन्तः उल्लङ्घितवन्तः च, तथा एते अनियन्त्रिताः नाविकाः, अन्ये रक्षकाः सर्वे जनाः च भयङ्करं विद्रोहं कृत्वा स्वामिनं प्रति विद्रोहं कृतवन्तः। सः स्वस्य सर्वैः श्वानैः सह तेषां विरुद्धं प्रस्थितवान्। तीरे एकः घोरः युद्धः अभवत्। तत् त्रिघण्टापर्यन्तं प्रचण्डं अभवत्, श्वानाः निश्चयेन शौर्येण युद्धं कुर्वन्तः, नाविकाः च विजयात् अन्यत् सर्वं उपेक्षन्तः। त्रयः पुरुषाः त्रयोदश श्वानाः च युद्धक्षेत्रे मृताः पतिताः, उभयपक्षेषु अनेके घायलाः अभवन्, राजा च शेषश्वानसैन्यदलेन सह पलायितुं बाध्यः अभवत्। शत्रवः तान् अनुसृत्य श्वानान् स्वामिनं च अन्तर्भागस्य वनप्रदेशे प्रस्तरैः प्रहृत्य निर्गताः। अनुसरणं विरम्य, विजेतारः तीरस्थं ग्रामं प्रत्यागत्य मद्यपात्राणि भञ्जित्वा गणतन्त्रं घोषितवन्तः। मृताः पुरुषाः युद्धसम्मानैः समाधौ निहिताः, मृताः श्वानाः च अपमानेन समुद्रे क्षिप्ताः। अन्ते, दुःखेन पीडितः पलायितः क्रियोल् पर्वतात् अवतीर्य शान्तिं कर्तुं प्रस्तावं कृतवान्। परन्तु विद्रोहिणः तस्य निर्बाधं निर्वासनं विना अन्यत् किमपि अङ्गीकर्तुं न इच्छन्ति स्म। ततः, अग्रिमं जहाजं आगत्य निर्वासितराज्ञं पेरूं प्रति नीतवान्।
चार्ल्सस्य द्वीपस्य राज्ञः इतिहासः नीतिहीनैः यात्रिभिः निर्जनद्वीपानां उपनिवेशनस्य कठिनतायाः अन्यत् उदाहरणं प्रदर्शयति।
निश्चयेन बहुकालपर्यन्तं निर्वासितः राजा, पेरूं प्रति ग्रामीणजीवनं चिन्तापूर्वकं कुर्वन्, यत् तस्य विपत्तौ सुरक्षितं आश्रयं प्रदत्तवान्, एन्चान्टाडासतः प्रत्यागमनं प्रति प्रतिक्षां कुर्वन् गणतन्त्रस्य विफलतायाः, विद्रोहिणां पश्चात्तापस्य, स्वस्य च राजत्वे पुनः आह्वानस्य वार्तां श्रोतुम्। निश्चयेन सः गणतन्त्रं केवलं एकं दुःखदं प्रयोगं मन्यते स्म यत् शीघ्रं विस्फोटं करिष्यति। परन्तु न, विद्रोहिणः स्वयं एकं लोकतन्त्रेण संघटितवन्तः यत् न यूनानीयं, न रोमनं, न अमेरिकीयं। न, तत् लोकतन्त्रं न आसीत्, अपितु एकं स्थायी दंगातन्त्रम्, यत् अनियन्त्रिततायाः विना अन्यं नियमं न इति गर्वितम्। पलायितेभ्यः महत् प्रलोभनं दत्त्वा, तेषां पङ्क्तयः प्रत्येकात् जहाजात् आगतैः दुष्टैः पूरिताः। चार्ल्सस्य द्वीपः सर्वेषां नौसेनानां पीडितानां आश्रयस्थानं इति घोषितः। प्रत्येकः पलायितः नाविकः स्वतन्त्रतायाः कारणे एकः शहीदः इति घोषितः, तथा च तत्क्षणात् एतस्य सार्वभौमराष्ट्रस्य एकः चीर्णवस्त्रधारी नागरिकः अभवत्। व्यर्थं पलायितनाविकानां कप्तानाः तान् पुनः प्राप्तुं प्रयत्नं कृतवन्तः। तेषां नवसहोदराः तेषां पक्षे कतिपयानि अलङ्काराक्षिणि दातुं सज्जाः आसन्। तेषां कतिपयानि तोपानि आसन्, परन्तु तेषां मुष्टयः उपेक्षणीयाः न आसन्। अन्ते एतत् घटितं यत् तस्य देशस्य स्वभावं ज्ञात्वा कोऽपि जहाजं तत्र स्पर्शितुं न साहसितवान्, यद्यपि ते अत्यन्तं आवश्यकतायां आसन्। सः शापितः—एकः समुद्रीयअल्सेशिया—अप्रवेश्यः सर्वेषां प्रकाराणां दुःसाहसिनां गुप्तस्थानं अभवत्, ये स्वतन्त्रतायाः नाम्नि यत् इच्छन्ति तत् कुर्वन्ति स्म। तेषां संख्या सततं परिवर्तते स्म। अन्येषु द्वीपेषु जहाजानि त्यक्त्वा अथवा समुद्रे कुत्रापि नौकायां पलायिताः नाविकाः चार्ल्सस्य द्वीपं प्रति स्वस्य निश्चितं आश्रयस्थानं इति नौकां चालितवन्तः; यदा द्वीपस्य जीवनेन तृप्ताः, संख्याः कालान्तरे समुद्रं तीर्त्वा समीपस्थान् द्वीपान् प्रति गच्छन्ति, तत्र विदेशीयकप्तानेभ्यः जहाजभग्नाः नाविकाः इति प्रस्तुत्य स्पेनतीरं प्रति गच्छन्ति जहाजेषु आरोहितुं सफलाः भवन्ति, तथा च तत्र उतरते समये करुणापूर्णं कोषं प्राप्नुवन्ति।
मम प्रथमे द्वीपसमूहस्य भ्रमणे एकस्य उष्णायाः रात्रौ अस्माकं जहाजं मन्दशान्तौ प्रवहति स्म, यदा कश्चित् अग्रभागे “प्रकाशः हो!” इति आक्रन्दितवान्। वयं दृष्ट्वा कतिपयस्य अस्पष्टस्य भूभागस्य पार्श्वे एकं प्रकाशस्तम्भं दग्धं दृष्टवन्तः। अस्माकं तृतीयसहायकः अस्मिन् भागे अनभिज्ञः आसीत्। कप्तानं प्रति गत्वा सः अवदत्, “महोदय, किं अहं नौकायां प्रस्थातुं इच्छामि? एते जहाजभग्नाः पुरुषाः भवेयुः।”
कप्तानः किञ्चित् कठोरतया हसित्वा, प्रकाशस्तम्भं प्रति मुष्टिं कम्पयित्वा, एकं शापं उक्त्वा अवदत्—“न, न, हे मूल्यवन्ताः दुष्टाः, एतां पवित्रां रात्रिं मम एकां नौकां तीरं प्रति न प्रेषयिष्यथ। यूयं शोभनं कुरुथ, हे चोराः—यूयं उदारतया प्रकाशं तत्र उन्नयथ यथा एकस्य संकटस्य शैलस्य उपरि। सः कस्यापि विवेकशीलस्य पुरुषस्य नौकां प्रति आकर्षयितुं न इच्छति, अपितु सः तं नौकां सावधानतया चालयितुं तीरात् दूरं रक्षितुं आदिशति—एषः चार्ल्सस्य द्वीपः; हे सहायक, दृढं भव, प्रकाशं पृष्ठतः रक्ष।”
नार्फोक् द्वीपं च चोला विधवा
“अन्ते ते द्वीपे अपश्यन्
सुशोभनां स्त्रियं तीरोपविष्टाम्,
या महता शोकेन दुःखेन च
महदनिष्टं विलपन्ती प्रतीयते;
तेभ्यः साहाय्याय उच्चैः आह्वयन्ती सदा।”
“कृष्णं नयनं यथा मध्यरात्रस्य आकाशम्।
श्वेतं ग्रीवा यथा प्रेरितं हिमम्,
रक्तं गण्डं यथा प्रातःकालस्य प्रकाशः;—
शीतलः सः शेते भूमौ अधः।
मम प्रियः मृतवान्,
गतः स्वमृत्युशय्यायाम्,
सर्वं काक्तसवृक्षस्य अधः।”
“प्रत्येकं एकाकी दृश्यं त्वां पुनः स्थापयिष्यति,
त्वर्थं अश्रु नियमेन स्यात्;
प्रियः यावत् जीवनं आनन्दयितुं न शक्नोति,
शोचितः यावत् करुणा स्वयं मृतवती।”
चार्ल्स् द्वीपस्य उत्तरपूर्वदिशि दूरे, अन्येभ्यः विलग्नं, नार्फोक् द्वीपं तिष्ठति; यद्यपि अधिकांशानां यातृणां कृते अल्पमहत्त्वपूर्णं, मम कृते, सहानुभूत्या, सः एकाकी द्वीपः मानवस्य विचित्रतमैः परीक्षणैः पवित्रः स्थलः अभवत्।
मम प्रथमः एन्कान्टाडास् दर्शनम् आसीत्। द्वौ दिवसौ तीरे कूर्माणाम् अन्वेषणे व्यतीतौ। बहून् ग्रहीतुं समयः न आसीत्; अतः तृतीये अपराह्णे वयं स्वपालान् मोचितवन्तः। वयं मार्गे प्रस्थातुम् उद्यताः आस्मः, उन्मूलितः नङ्क्षुः अद्यापि तरङ्गे अदृश्यः दोलमानः, यथा शुभः जहाजः क्रमेण स्वपार्ष्णिं द्वीपं पृष्ठतः त्यक्तुं प्रवृत्तः, तदा यः मया सह यन्त्रकाष्ठे आकर्षति स्म, सः नाविकः सहसा विरम्य, मम ध्यानं भूमौ किञ्चित् चलन्तं, न तीरे, किन्तु किञ्चित् पृष्ठतः, उच्चात् पतन्तं प्रति आकर्षितवान्।
अस्य लघुकथायाः परिणामस्य दृष्ट्या, इह वर्णनीयं यत् कथम् एतत् घटितम्, यत् एकं वस्तु यत् अंशतः अत्यल्पत्वात् जहाजस्य अन्येषां सर्वेषां पुरुषाणां दृष्टेः अपसृतम्, तथापि मम यन्त्रकाष्ठसहचरस्य दृष्टिं आकृष्टवत्। जहाजस्य अन्ये सर्वे कर्मचारिणः, मया सह, केवलं स्वकाष्ठेषु उत्तिष्ठन्तः आकर्षणे आसन्, यदा, असामान्यतया उत्साहितः, प्रत्येकं भारवत् यन्त्रकाष्ठस्य परिवर्तने, मम कटिबद्धः सहचरः तस्य उपरि उत्प्लुत्य, बलेन सम्यक्, अधः, स्नायुबद्धं, लम्बं आकर्षणं दत्त्वा, तस्य उन्नतं नयनं मन्दं पृष्ठतः गच्छन्तं तीरं प्रति हर्षेण आकृष्टम् आसीत्। सः अन्येषां सर्वेषां उपरि उच्चः आसीत् इति कारणात् सः वस्तुं अपश्यत्, अन्यथा अदृश्यम्; तस्य नयनस्य एतत् उन्नतं तस्य उत्साहस्य उन्नतेः कारणात् आसीत्; एतत् पुनः—सत्यं उच्चारणीयम्—पेरुवियन् पिस्कोस्य एकस्य मद्यस्य कारणात्, कस्यचित् उपकारस्य प्रतिदानरूपेण, अस्माकं मुलाट्टो परिचारकेण तस्य प्रातः गुप्तं प्रदत्तम्। अद्य, निश्चयेन, पिस्को जगति बहु अनर्थं करोति; तथापि, वर्तमाने प्रकरणे, यत् एतत् माध्यमम् आसीत्, यद्यपि अप्रत्यक्षं, एकं मानवं भीषणतमात् भाग्यात् उद्धर्तुं, किं वयं अपि न स्वीकुर्मः यत् कदाचित् पिस्को बहु कल्याणं करोति?
जले अभिदिष्टं दिशि दृष्टिं प्रसार्य, अहं किञ्चित् श्वेतं वस्तुं स्थलात् शिलायां लम्बमानं, समुद्रात् अर्धयोजनदूरे, अपश्यम्।
“एतत् पक्षी; श्वेतपक्षः पक्षी; कदाचित्—न; एतत्—एतत् अंशुकम्!”
“आम्, अंशुकम्!” इति मम सहचरः प्रतिध्वनितवान्, उच्चैः आह्वानेन कप्तानं अवगतवान् च।
अद्य शीघ्रम्—महत् तोपस्य धावनं प्रशिक्षणं च इव—दीर्घः कक्षदूरदर्शकः मस्तूलबन्धनेभ्यः उच्चपोतप्लेटफार्मात् निर्गतः; ततः स्थलशिलायां एकं मानवाकृतिं स्पष्टं अस्मान् प्रति उत्सुकतया अंशुकं इव विक्षिपन्तीं अपश्याम।
अस्माकं कप्तानः शीघ्रः शुभः पुरुषः आसीत्। दूरदर्शकं त्यक्त्वा, सः ऊर्जस्वलं धावित्वा, नङ्क्षुः पुनः निक्षेप्तुं आदिष्टवान्; नाविकाः नावाय स्थातुं, अधः गन्तुं च।
अर्धघण्टायां शीघ्रा नौका प्रत्यागच्छत्। षड्भिः गतवती सप्तभिः आगच्छत्; सप्तमः स्त्री आसीत्।
एतत् कलात्मकं हृदयशून्यता न, किन्तु अहं इच्छामि यत् क्रेयान्स् इव आकर्षितुं शक्नुयाम्; यतः एषा स्त्री अत्यन्तः स्पर्शनीयः दृश्यः आसीत्; क्रेयान्स्, मृदुः मलिनाः रेखाः आकर्षयन्तः, शोकपूर्णं चोला विधवायाः दुःखमयं चित्रं सर्वोत्तमं निरूपयेयुः।
तस्याः कथा शीघ्रं कथिता, यद्यपि स्वस्य विचित्रभाषायां दत्ता, तथापि शीघ्रं अवगता; यतः अस्माकं कप्तानः, चिलीतीरे दीर्घकालं व्यापारं कृत्वा, स्पेनिश् भाषायां सुप्रवीणः आसीत्। पेरुदेशस्य पाय्टानगरस्य एका चोला, अर्धवंशीया भारतीया स्त्री, त्रयः वर्षाः पूर्वं, स्वस्य नवविवाहितेन पतिना फेलिपे, शुद्धकास्टिलियन् रक्तेन, स्वस्य एकमात्रेण भारतीयेन भ्रात्रा ट्रक्सिल्, हुनिल्ला, एकस्य फ्रान्सीसीयस्य तिमिग्राहकस्य जहाजे, एकेन हर्षितेन पुरुषेण नियुक्तेन, मुख्यजले प्रवेशं कृतवती; यत् जहाजः एन्चान्टेड् द्वीपेभ्यः परं गमनक्षेत्रं प्रति बद्धः, तेषां समीपेण गन्तुं प्रस्तावितवान्। लघुदलस्य उद्देश्यः आसीत् कूर्मतैलं प्राप्तुं, एकं द्रवं यत् स्वस्य महती शुद्धता सुकुमारता च कारणात् सर्वत्र प्रसिद्धेषु स्थलेषु उच्चमूल्यं धारयति; एतत् प्रशान्तसमुद्रतीरस्य अस्य भागस्य सर्वत्र प्रसिद्धम्। वस्त्राणां पेटिकया, उपकरणैः, पाकोपकरणैः, तैलनिष्कासनाय एकेन कर्कशेन यन्त्रेण, बिस्कुटस्य किञ्चित् पीपैः, अन्यैः वस्तुभिः, द्वौ प्रियौ श्वानौ न विस्मृत्य, येषु विश्वासयुक्तेषु प्राणिषु सर्वे चोलाः अत्यन्तं प्रीयन्ते, हुनिल्ला तस्याः सहचराः च स्वनिर्वाचिते स्थले सुरक्षितं अवतारिताः; फ्रान्सीसीयः, प्रस्थानात् पूर्वं कृतस्य करारस्य अनुसारं, पश्चिमसमुद्रेषु चतुर्मासस्य गमनस्य अनन्तरं तान् ग्रहीतुं प्रतिज्ञातवान्; यत् अन्तरालं त्रयः साहसिकाः स्वस्य उद्देश्याय पर्याप्तं मेन्वन्ते स्म।
द्वीपस्य एकाकिनि तीरे ते तस्याः प्रस्थानस्य मूल्यं रूप्येण अददुः, अन्यः तान् ग्रहीतुं न इच्छति स्म यावत् एतत् अवस्था न भवति; यद्यपि स्वस्य प्रतिज्ञायाः यथावत् पूर्तिं सुनिश्चितं कर्तुं सर्वोपायान् स्वीकर्तुं इच्छति स्म। फेलिपेः एतत् मूल्यं जहाजस्य प्रत्यागमनस्य काले निक्षेप्तुं बहु प्रयत्नं कृतवान्। किन्तु व्यर्थम्। तथापि ते मेन्वन्ते स्म यत् अन्येन प्रकारेण, फ्रान्सीसीयस्य शुभविश्वासस्य पर्याप्तं प्रतिज्ञापत्रं प्राप्तवन्तः। एतत् व्यवस्थितम् आसीत् यत् गृहप्रस्थानस्य व्ययाः रूप्येण न, किन्तु कूर्मैः दातव्याः; प्रत्यागच्छते कप्ताने हस्ते शतं कूर्माः सिद्धाः। एतान् चोलाः स्वस्य कार्यस्य समाप्तेः अनन्तरं, फ्रान्सीसीयस्य प्रत्यागमनस्य सम्भावितकाले सुरक्षितं कर्तुं इच्छन्ति स्म; निश्चयेन पूर्वानुमाने एव अनुभवन्ति स्म यत् तेषु शतकूर्मेषु—अद्य कुत्रचित् द्वीपस्य अन्तः भ्रमन्तः—ते शतं बन्धकान् प्राप्तवन्तः। पर्याप्तम्: जहाजः प्रस्थितवान्; तीरे स्थिताः त्रयः दृष्ट्वा गायतां नाविकानां उच्चैः हर्षं प्रत्युत्तरं दत्तवन्तः; सायंकाले पूर्वम्, फ्रान्सीसीयस्य जहाजः दूरसमुद्रे अदृश्यः अभवत्, तस्य मस्तूलाः त्रयः अत्यन्तं मन्दाः रेखाः याः शीघ्रं हुनिल्लायाः दृष्टेः अपसृताः।
अन्यः प्रसन्नं प्रतिज्ञां कृतवान्, शपथैः आबद्धवान् च; किन्तु शपथाः आबन्धनानि च समानं खिंचन्ति; चञ्चले भूतले आनन्दस्य अरक्षिताः प्रतिज्ञाः एव स्थिराः। अस्थिराकाशात् विपरीताः वायवः, अथवा तस्य अधिकं परिवर्तनशीलस्य मनस्य विपरीताः मनोवृत्तयः, अथवा एकाकिनि तरङ्गेषु जहाजभङ्गः अकस्मात् मृत्युः च; यत् किमपि कारणम् आसीत्, प्रसन्नः अन्यः पुनः न दृष्टः।
तथापि, यद्यपि अत्र भविष्यति भीषणं विपत्तिः, तस्य समयात् पूर्वम् एव तस्याः सन्देहाः चोलानां व्यस्तं मनः न विचलितवन्तः, यत् अद्य सर्वं तान् अत्र आनयितुं कारणीये कार्ये निमग्नम् आसीत्। न, शीघ्रं दण्डेन रात्रौ चोर इव, सप्तसप्ताहेषु पूर्वम्, लघुदलस्य द्वौ सर्वेषां भूसमुद्रविषयकानां चिन्तानां विमुक्तौ अभवताम्। न ते अधिकं ज्वरयुक्तं भयेन, अथवा अधिकं ज्वरयुक्तं आशया, वर्तमानस्य क्षितिजरेखायाः परं द्रष्टुं प्रयत्नं कृतवन्तः; किन्तु दूरतमं भविष्यत् प्रति स्वस्य मूकाः आत्मानः प्रस्थितवन्तः। तस्य दहनशीले सूर्यस्य अधः स्थिरं परिश्रमं कृत्वा, फेलिपेः ट्रक्सिल् च स्वस्य कुटीरं प्रति बहून् कूर्मान् आनीतवन्तः, तैलं निष्कासितवन्तः च, यदा, स्वस्य शुभसफलतया उत्साहिताः, एतादृशं कठिनं कार्यं प्रति स्वस्य प्रतिदानं कर्तुं, ते, अतिशीघ्रं, एकं कटमरन्, अथवा भारतीयं तरङ्गं, स्पेनिश् मुख्यजले बहु उपयुक्तं, निर्मितवन्तः, हर्षेण मत्स्यग्रहणयात्रायां प्रस्थितवन्तः, दीर्घं प्रवालपङ्क्तेः बहिः, यत् तीरस्य समानान्तरं प्रायः अर्धयोजनदूरे, बहुभिः दन्तुरैः छिद्रैः सह धावति। कस्यचित् दुष्टस्य जलप्रवाहस्य, अथवा दैवयोगस्य, अथवा हर्षस्य स्वाभाविकं लापरवाहित्वेन (यद्यपि तेषां शब्दः न श्रूयते स्म, तथापि तेषां हावभावैः ते गायन्तः इव प्रतीयन्ते स्म) गभीरे जले तस्य लौहदण्डस्य विरुद्धं प्रेरिताः, असुव्यवस्थितः कटमरन् उल्टितः, सर्वं खण्डशः अभवत्; यदा विशालवक्षः तरङ्गैः तेषां भग्नकाष्ठेषु प्रवालपङ्क्तेः तीक्ष्णदन्तेषु च मध्ये प्रहारिताः, उभौ साहसिकौ हुनिल्लायाः दृष्टिपथे मृतवन्तौ।
हुनिल्लायाः दृष्टिपथे तौ निमग्नौ। एतस्य घटनायाः वास्तविकं दुःखं तस्याः दृष्टेः पूर्वम् रङ्गमञ्चस्य कस्यचित् छद्मनाटकस्य इव गतवत्। सा एकस्मिन् कर्कशे गृहे शुष्केषु झाडीषु मध्ये, उच्चस्य शिलायाः शिखरे, तीरात् किञ्चित् पृष्ठतः, उपविष्टा आसीत्। झाड्यः एतादृशं व्यवस्थिताः आसन् यत् समुद्रं प्रति दृष्टिं प्रसार्य सा शाखानां मध्ये उच्चस्य बाल्कनीस्य जालकस्य इव प्रेक्षते स्म। किन्तु यस्मिन् दिवसे वयं इह वदामः, तस्मिन् दिवसे तौ हृदयौ यौ सा प्रेम करोति स्म तयोः साहसं द्रष्टुं श्रेयः, हुनिल्ला शाखाः एकस्य पार्श्वे नीतवती, ताः तथा धृतवती च। ताः एकं अण्डाकारं फ्रेमं निर्मितवन्तः, यस्य मध्ये नीलं अनन्तं समुद्रं चित्रितस्य इव प्रवहति स्म। तत्र, अदृश्यः चित्रकारः तस्याः दृष्टेः तरङ्गैः उत्प्लुतं विच्छिन्नं च तरङ्गं, तस्य एकदा समतलं काष्ठं तिर्यक् उन्नतं, यथा रेकिंग् मस्तूलाः, तेषु मध्ये चत्वारः संघर्षमाणाः बाहवः अविभाज्याः, चित्रितवान्; ततः सर्वं स्निग्धप्रवाहिनि जले निमग्नं, मन्दं भग्नं जहाजं प्रवाहयत्; प्रथमं च अन्तिमं च, कस्यचित् प्रकारस्य शब्दः न श्रूयते स्म। मृत्युः मूके चित्रे; नयनस्य स्वप्ने; मृगतृष्णायाः दर्शयन्ति यादृशाः लुप्यमानाः आकृतयः।
एतत् दृश्यं तत्क्षणम् आसीत्, तस्य मृदुः चित्रात्मकः प्रभावः समाधिसदृशः आसीत्, तस्याः विध्वस्तस्य गृहस्य तस्याः वस्तूनां सामान्यबोधस्य च दूरे, हुनिल्ला दृष्ट्वा दृष्ट्वा, न अङ्गुलिं न विलापं च उत्थापितवती। किन्तु एतादृशं मूकं उपविष्ट्वा, स्तब्धः तत् मूकं प्रदर्शनं प्रति दृष्ट्वा, सर्वं यत् अन्यथा कृतं स्यात्। अर्धयोजनदूरे समुद्रेण विभक्ताः, कथं तस्याः द्वौ मोहितौ बाहू तान् चत्वारः भाग्यविधातृकान् साहाय्यं कर्तुं शक्नुयाताम्? दूरं दीर्घं, समयः एकः सिकता। विद्युत् दृष्ट्वा, कः मूर्खः वज्रं स्थापयेत्? फेलिपेः शरीरं तीरं प्रति प्रवाहितम्, किन्तु ट्रक्सिल् शरीरं न आगच्छत्; केवलं तस्य हर्षितं, गुम्फितं सुवर्णतृणस्य टोपी—तत् सूर्यमुखी वस्तु यत् सः तीरात् प्रस्थित्वा तस्यै विक्षिपति स्म—अद्य, अन्तिमं वीरं प्रति, तत् तस्यै नमस्कारं करोति स्म। किन्तु फेलिपेः शरीरं तीरं प्रति प्रवाहितम्, एकेन बाहुना आलिङ्ग्य बहिः प्रसारितेन। मृत्युस्य कठोरदन्तेषु आबद्धः, प्रेमिकापतिः मृदुतया स्वस्य वधूं आलिङ्गितवान्, मृत्योः स्वप्ने अपि तस्याः प्रति सत्यः। अहो, स्वर्ग, यदा मनुष्यः एवं स्वस्य विश्वासं पालयति, त्वं विश्वासघातकः भविष्यसि यः विश्वासयुक्तं सृजति? किन्तु ते विश्वासं न भञ्जन्ति ये कदापि तं न प्रतिज्ञातवन्तः।
वक्तव्यं न यत् अकथनीयं दुःखं अद्य एकाकिनीं विधवां आवृणोत्। स्वस्य कथां कथयन्ती सा एतत् प्रायः सम्पूर्णं अतिक्रान्तवती, केवलं घटनां वर्णयन्ती। तस्याः मुखचर्यायाः टिप्पणीं यथा अवगच्छेः, तस्याः केवलैः शब्दैः अल्पं त्वं अनुमानं कृतवान् स्याः यत् हुनिल्ला स्वस्य कथायाः नायिका आसीत्। किन्तु एतादृशं न सा अस्माकं अश्रूणां अपहारं कृतवती। सर्वाणि हृदयानि रुदन्ति स्म यत् दुःखं एवं शूरं भवेत्।
सा अस्मभ्यं स्वस्य आत्मनः ढक्कां दर्शितवती, तस्याः उपरि उत्कीर्णाः विचित्राः संकेताः; अन्तः सर्वं, गर्वस्य लज्जया, निरुद्धम् आसीत्। तथापि एकः अपवादः आसीत्। स्वस्य लघुं ओलिव् हस्तं स्वस्य कप्तानस्य पुरतः प्रसार्य, सा मृदुं मन्दं च स्पेनिश् भाषायां उक्तवती, “सेन्योर्, अहं तं समाधिं कृतवती;” ततः विरम्य, सर्पस्य इव वक्रितस्य कुण्डलस्य विरुद्धं संघर्षमाणा, सहसा संकुच्य, उत्प्लुत्य, उत्कटदुःखे पुनः उक्तवती, “अहं तं समाधिं कृतवती, मम जीवनं, मम आत्मन्!”
निश्चयेन, एतत् अर्धचेतनस्य, स्वचालितस्य हस्तस्य चेष्टाभिः, एषा गुरुहृदया फेलिपेः अन्तिमं कार्यं कृतवती, शुष्ककाष्ठानां एकं कर्कशं क्रॉस्—न हरिताः प्राप्यन्ते स्म—तस्य एकाकिनः समाधेः शिरसि स्थापितवती, यत्र अद्य शाश्वतं अविलापं शान्तं च आश्रयं प्राप्तवान् यः अशान्तसमुद्रैः उल्टितः आसीत्।
किन्तु अन्यस्य शरीरस्य यत् समाधिं कर्तव्यं, अन्यस्य क्रॉसस्य यत् अन्यं समाधिं पवित्रं कर्तव्यं—अद्यापि निर्मितं न—तस्याः अनाविष्कृतस्य भ्रातुः स्पर्शयुक्तं किञ्चित् मन्दं चिन्तां दुःखं च, अद्य पीडितां हुनिल्लां पीडयति स्म। तस्याः हस्तौ समाधिभूमेः नूतनौ, सा मन्दं तीरं प्रति प्रत्यागच्छत्, अव्यवस्थितैः उद्देश्यैः तत्र भ्रमन्ती, तस्याः मोहितं नयनं अविरततरङ्गेषु निमग्नम् आसीत्। किन्तु ते तस्यै किञ्चित् न आनीतवन्तः यत् एकं शोकगीतं, यत् तां उन्मादयति स्म यत् हन्तारः शोचेयुः। यथा समयः गच्छति स्म, एतानि वस्तूनि तस्याः मनसः कम्पनशीलतया आगच्छन्ति स्म, तस्याः रोमन् विश्वासस्य बलवन्ताः प्रेरणाः, यः पवित्रीकृतानां कलशानां प्रति विशेषं मूल्यं ददाति, तां जाग्रतं गम्भीरतया एतत् पवित्रं अन्वेषणं पुनः आरभितुं प्रेरितवन्तः। दिने दिने, सप्ताहे सप्ताहे, सा भस्ममयं तीरं पादाघातं कृतवती, यावत् अन्ते एकं द्वैधं प्रेरणां प्रत्येकं उत्सुकं दृष्टिं तीक्ष्णं कृतवती। समानं लालसया सा अद्य जीवन्तं मृतं च प्रति दृष्टिं प्रसारितवती; भ्राता कप्तानः च; समानं लुप्तौ, पुनः न आगन्तुं। हुनिल्ला एतादृशेषु भावेषु ये तस्याः आसन् तेषु समयस्य अल्पं सूक्ष्मं लेखं गृहीतवती, स्वस्य बहिः अल्पं, पञ्चाङ्गस्य घटिकायन्त्रस्य च कृते उपयुक्तम् आसीत्। दीनस्य क्रूसोस्य इव तस्मिन् एव समुद्रे, कस्यचित् सन्तस्य घण्टा सप्ताहस्य मासस्य च अन्तं न घोषितवती; प्रत्येकं दिनं निर्विवादं गच्छति स्म; कस्यचित् कुक्कुटस्य शब्दः तान् उष्णान् प्रभातान् न घोषितवान्, कस्यचित् गोसमूहस्य शब्दः तान् विषैलान् रात्रीः न घोषितवान्। सर्वे अभ्यस्ताः नियमिताः च शब्दाः, मानवाः, अथवा मानवैः मधुरसहवासेन मानवीकृताः, किन्तु एकः एव तां उष्णां समाधिं चालितवान्—श्वानानां आर्तनादः; तस्य विना किञ्चित् न, प्रवहत् समुद्रः, सर्वव्यापी एकस्वरः; विधवायाः कृते एषः अत्यन्तं अप्रियः शब्दः आसीत् यं सा श्रोतुं शक्नुयात्।
न आश्चर्यं, यत् यथा तस्याः चिन्ताः अद्य अनागच्छन्तं जहाजं प्रति भ्रमन्ति स्म, पुनः प्रतिहताः च, आशा आशायाः विरुद्धं तस्याः आत्मनि संघर्षं कृतवती, यत् अन्ते सा निराशया उक्तवती, “अद्य न, अद्य न; मम मूर्खं हृदयं अतिशीघ्रं धावति।” इति सा किञ्चित् सप्ताहान् प्रति धैर्यं बलात् कृतवती। किन्तु येषां पृथिव्याः निश्चितं आकर्षणं आकर्षति, धैर्यं अधैर्यं च समानम् एव।
हुनिल्ला अद्य तस्याः मनसि निश्चितं कर्तुं प्रयत्नं कृतवती, एकस्य घटिकायाः कृते, कियत् समयः यावत् जहाजः प्रस्थितवान्; ततः, समानं निश्चिततया, कियत् समयः यावत् गन्तव्यम् आसीत्। किन्तु एतत् असम्भवम् आसीत्। कः वर्तमानः दिवसः मासः वा आसीत् इति सा वक्तुं न शक्नोति स्म। समयः तस्याः भूलभवनम् आसीत्, यस्मिन् हुनिल्ला सम्पूर्णं लुप्ता आसीत्।
अद्य अनुगच्छति—
मम स्वकीयेषु उद्देशेषु विरुद्धं अत्र मयि विरामः आगच्छति। जनः न जानाति यत् प्रकृतिः किम् न कुर्यात् कञ्चित् गोपनीयतां तस्य कृते यः कस्यचित् गोपनीयवस्तूनां ज्ञाता अस्ति। अन्ततः, संशयः अस्ति यत् एतादृशानि प्रकटीकर्तुं शोभनं वा। यदि कानिचित् पुस्तकानि अत्यन्तं हानिकराणि मन्यन्ते तेषां विक्रयः निषिद्धः चेत्, तर्हि मरणकारकैः तथ्यैः कथं भवितव्यम्, न तु मूढानां स्वप्नैः? ये पुस्तकैः हन्यन्ते ते घटनाभिः अपि न बाध्यन्ते। घटनाः, न तु पुस्तकानि, निषिद्धानि भवेयुः। परन्तु सर्वेषु वस्तुषु मनुष्यः वायौ बीजानि वपति, यः यत्र इच्छति तत्र वहति; दुष्टाय वा शुभाय वा, मनुष्यः न जानाति। बहुधा शुभात् दुष्टं आगच्छति, यथा दुष्टात् शुभम्।
यदा हुनिल्ला—
भयंकरं दृश्यं अस्ति यत् कश्चित् रेशमी पशुः दीर्घकालं सुवर्णस्य गोधिकया सह क्रीडति यावत् सा तां भक्षयति। अधिकं भयंकरं, यत् दृष्ट्वा कथं बिल्लीसमा दैवगतिः कदाचित् मानवस्य आत्मना सह क्रीडति, च नामरहितया मायया तं विवेकपूर्णं निराशां प्रतिक्षिप्तुं करोति या मात्रं उन्मादः अस्ति। अज्ञात्वा अहं एतत् बिल्लीसमं वस्तुं अभिवर्धयामि, यत् पठितुः हृदयेन सह क्रीडति; यदि सः न अनुभवति तर्हि सः व्यर्थं पठति।
—“नौका अद्य एव प्रयाति, अद्य,” अन्ततः हुनिल्ला स्वयं स्वगतं उक्तवती; “एतत् मम निश्चितं समयं ददाति यत् स्थातुं; निश्चित्यां विना अहं उन्मादं गच्छामि। अनिश्चित्यां अहं आशां आशां च कृतवती; इदानीं दृढज्ञाने अहं केवलं प्रतीक्षां करिष्यामि। इदानीं अहं जीवामि च न अब भ्रमे नश्यामि। पवित्रा कन्या, मां साहाय्यं कुरु! त्वं नौकां पुनः आनेष्यसि। हे गतानां श्रान्तानां सप्ताहानां दीर्घता—सर्वं यत् अद्यस्य निश्चित्यां क्रयितुं आकर्षितव्यम्, अहं स्वतन्त्रतया युष्मान् ददामि, यद्यपि अहं युष्मान् मत् विदारयामि!”
यथा नाविकाः, प्रचण्डे वात्यायां कस्यचित् निर्जनस्य शिलायां पतिताः, स्वनौकायाः अवशेषैः स्वकीयं नौकां संयोजयन्ति, च तां समानेषु तरङ्गेषु प्रक्षिपन्ति, तथा इह हुनिल्ला, एषा एकाकिनी नौकाभङ्गात् आत्मा, विश्वासघातेन विश्वासं आह्वयन्ती। हे मानवता, त्वं बलवत् वस्तु, अहं त्वां पूजयामि, न तु विजयिनि, अपि तु एतस्याम् पराजितायाम्।
निश्चयेन हुनिल्ला नलं आश्रितवती, वास्तविकं नलं; न तु रूपकम्; वास्तविकं पूर्वस्य नलम्। खोखलः वेणुः, अज्ञातद्वीपेभ्यः प्रवाहितः, च समुद्रतटे प्राप्तः, यस्य एकदा दन्तुराः अन्ताः मृदुतया घर्षिताः यथा सैंडपेपर्-द्वारा; यस्य सुवर्णं आवरणं गतम्। दीर्घकालं समुद्रस्य च भूमेः मध्ये पिष्टः, उपरिष्टात् च अधःस्थितः शिला, अवर्णितं पदार्थं नग्नं कृतम्, च इदानीं अन्यं पॉलिशं धारयति, स्वयं सह, यत् तस्य दुःखस्य पॉलिशम्। वर्तुलाः रेखाः अन्तरालेषु एतस्य पृष्ठस्य चतुर्दिकं छिन्नाः, तं षण्णां असमानदैर्घ्याणां पटलानां विभक्तवन्तः। प्रथमे दिनानि अङ्कितानि, प्रत्येकं दशमं दिनं दीर्घतरं च गहनतरं खातं चिह्नितम्; द्वितीयं समुद्रीपक्षिणां अण्डानां संख्यायै अङ्कितम्, यानि शिलानां नीडेभ्यः उद्धृतानि; तृतीयं, कति मत्स्याः तटात् गृहीताः; चतुर्थं, कति लघवः कूर्माः भूमौ प्राप्ताः; पञ्चमं, कति दिनानि सूर्यस्य; षष्ठं, मेघानाम्; येषु द्वयोः, यत् अधिकम्। दीर्घा रात्रिः व्यस्तस्य गणनस्य, दुःखस्य गणितस्य, तस्याः अतिजागरूकायाः आत्मनः निद्रायै श्रान्तुं; तथापि तस्याः कृते निद्रा न आसीत्।
दिनानां पटलं गहनतया घृष्टम्—दीर्घाः दशमाः खाताः अर्धनष्टाः, यथा अन्धानां वर्णमालाः। दशसहस्रवारं तृष्णायुक्ता विधवा स्वकीयं अङ्गुलिं बम्बु-नलस्य उपरि अनुसृतवती—मन्दः वेणुः, यः वादितः, ध्वनिं न ददाति—यथा वायौ उड्डयमानानां पक्षिणां गणनं वनेषु सर्पन्तीनां कूर्माणां वेगं वर्धयेत्।
अष्टाधिकशततमे दिने अनन्तरं न किमपि चिह्नं दृष्टम्; तत् अन्तिमं चिह्नं अत्यन्तं मन्दम्, यथा प्रथमं गहनम्।
“अधिकाः दिनाः आसन्,” अस्माकं कप्तान् उक्तवान्; “बहवः, बहवः; किमर्थं त्वं न गतवती च तान् अपि खातुं, हुनिल्ला?”
“सेन्योर्, मां न पृच्छतु।”
“च मध्ये, अन्या नौका द्वीपं न अतिक्रान्तवती?”
“न, सेन्योर्;—परन्तु—”
“त्वं न वदसि; परन्तु किम्, हुनिल्ला?”
“मां न पृच्छतु, सेन्योर्।”
“त्वं नौकाः दूरे अतिक्रामन्तीः दृष्टवती; त्वं ताभ्यः अञ्जलिं दत्तवती; ताः अतिक्रान्तवत्यः;—किम् एतत् आसीत्, हुनिल्ला?”
“सेन्योर्, यथा त्वं वदसि तथा अस्तु।”
स्वकीयदुःखेन समर्थिता, हुनिल्ला न इच्छति, न साहसयति स्वकीयस्य जिह्वायाः दौर्बल्यं विश्वसितुं। तदा यदा अस्माकं कप्तान् पृष्टवान् यत् किम् कस्यचित् व्हेलबोट् आसीत्—
परन्तु न, अहं एतत् वस्तुं पूर्णं न करिष्यामि उपहासिनां आत्मनां कृते उद्धर्तुं, च तेषां पक्षे दृढप्रमाणं इति आह्वयितुं। अर्धं अत्र अनकथितं तिष्ठतु। ते द्वे अनामिके घटने ये हुनिल्लायां एतस्मिन् द्वीपे घटिते, ते तस्याः च तस्याः ईश्वरस्य मध्ये तिष्ठन्तु। प्रकृतौ, यथा न्याये, कानिचित् सत्यानि वक्तुं निन्दनीयं भवितुं शक्यते।
तथापि, कथम् एतत् आसीत् यत्, यद्यपि अस्माकं नौका त्रिदिनानि द्वीपस्य समीपे नङ्गरिता आसीत्, तस्य एकः मानवः निवासी अस्मान् न अवगतवान् यावत् प्रयाणस्य समयः, यत् पुनः न द्रक्ष्यति एतादृशं एकाकिनं दूरस्थं स्थानम्, एतत् व्याख्यातुं आवश्यकं अस्ति पूर्वं अनुवृत्तिः आगच्छति।
यत्र फ्रांसीसी कप्तानः लघुसमूहं स्थापितवान् तत् द्वीपस्य दूरस्थे च विपरीते अन्ते आसीत्। तत्र अपि ते अनन्तरं स्वकुटीरं निर्मितवन्तः। न च विधवा स्वकीये एकान्ते तं स्थानं परित्यक्तवती यत्र तस्याः प्रियाः तया सह निवसन्ति स्म, च यत्र द्वयोः प्रियतमः इदानीं स्वकीयं अन्तिमं दीर्घं निद्रां स्वपिति, च तस्याः सर्वाः प्रार्थनाः तं न प्रबोधयन्ति, च पतिषु सर्वाधिकः विश्वासयुक्तः जीवनकाले।
इदानीं, उच्चं, भग्नं भूमिः द्वीपस्य विपरीतानां अन्तानां मध्ये उत्थिता। एकस्य पार्श्वस्य नौका अन्यस्य पार्श्वात् अदृश्या। न च द्वीपः एतावान् लघुः, यत् कश्चित् महान् समूहः एकस्य पार्श्वस्य वन्यभूमौ दिनानि भ्रमेत्, च न दृश्येत, न तेषां आह्वानानि श्रूयेरन्, कस्यचित् अन्यस्य विरक्तस्य अन्यस्य पार्श्वे। अतः हुनिल्ला, या स्वाभाविकतया नौकानां आगमनं स्वकीयस्य द्वीपस्य भागेन सह सम्बद्धं करोति, सा अन्तं यावत् अस्माकं नौकायाः उपस्थितेः अज्ञाता एव तिष्ठेत्, यदि न भवेत् कस्यचित् रहस्यमयस्य पूर्वाभासस्य, यत् तस्यै प्राप्तम्, यथा अस्माकं नाविकाः प्रतिज्ञान्ति, एतस्य द्वीपस्य मायावी वायुना। न च विधवायाः उत्तरः चिन्तां निराकृतवान्।
“कथं त्वं एतस्मिन् प्रातः द्वीपं अतिक्रान्तवती, हुनिल्ला?” अस्माकं कप्तान् उक्तवान्।
“सेन्योर्, किमपि मां स्पृष्ट्वा गतम्। तत् मम गण्डं, मम हृदयं स्पृष्टवत्, सेन्योर्।”
“किं त्वं वदसि, हुनिल्ला?”
“अहं उक्तवती, सेन्योर्, किमपि वायुं प्रविष्टवत्।”
एषः संकीर्णः अवसरः आसीत्। यदा द्वीपं अतिक्रम्य हुनिल्ला मध्ये उच्चं भूमिं प्राप्तवती, तदा सा प्रथमवारं अस्माकं मस्तकान् अवगतवती, च तेषां पालानि मुक्तानि इति चिह्नितवती, सम्भवतः वायुयन्त्रगीतस्य प्रतिध्वनिं अपि श्रुतवती। विचित्रा नौका प्रयातुं समीपे आसीत्, च सा पृष्ठतः। सर्वैः वेगैः सा इदानीं उच्चं भूमिं अवरोहति, परन्तु शीघ्रं नौकां पर्वतस्य आधारे स्थितेषु निम्नेषु जङ्गलेषु मध्ये दृष्टिं हरति। सा शुष्कानां शाखानां मध्ये संघर्षं करोति, याः प्रत्येकं पदे तस्याः मार्गं रोद्धुं प्रयतन्ते, यावत् सा एकाकिनीं शिलां प्राप्नोति, यत् अद्यापि जलात् दूरे अस्ति। एतां सा आरोहति, स्वयं आश्वासयितुं। नौका अद्यापि स्पष्टतमे दृश्ये अस्ति। परन्तु इदानीं, अतितनावेन श्रान्ता, हुनिल्ला मूर्च्छितुं समीपे अस्ति; सा स्वकीयात् चक्रितात् आसनात् अवरोहितुं भयभीता; सा तत्र तिष्ठितुं इच्छति, यत्र सा अस्ति, च अन्तिमं उपायं स्वकीयस्य शिरस्य उपरि उष्णीषं गृह्णाति, विस्तारयति च जङ्गलेषु अस्मान् प्रति तं प्रचालयति।
तस्याः कथायाः वर्णनकाले नाविकाः हुनिल्लां च कप्तानं च परितः मौनं वृत्तं निर्मितवन्तः; च यदा अन्ते शब्दः दत्तः यत् द्रुततमां नौकां सज्जीकर्तुं, च द्वीपस्य दूरस्थं पार्श्वं परितः आकर्षितुं, हुनिल्लायाः पेटिकां च कूर्मतैलं आनेतुं, तादृशः उत्साहः हर्षस्य च दुःखस्य आज्ञाकारितायाः पूर्वं कदापि न दृष्टः। लघुः व्यवस्था कृता। पूर्वं एव नङ्गरः पुनः अधः स्थापितः, च नौका शान्ततया तस्य उपरि घूर्णितवती।
परन्तु हुनिल्ला नौकायाः सह गन्तुं आग्रहं कृतवती यत् अवश्यं पथप्रदर्शिका तस्याः गुप्तस्य कुटीरस्य। अतः स्टीवर्ड्-द्वारा यत् श्रेष्ठं दत्तं तेन पुनर्जीविता, सा अस्माभिः सह प्रस्थितवती। न च कस्यचित् प्रसिद्धस्य एडमिरलस्य पत्नी, स्वपत्युः नौकायां, अधिकं मौनं आदरं प्राप्तवती यत् दीनां हुनिल्लां एतस्याः नौकायाः चालकाः।
बहून् काचसमानान् अन्तरीपान् च शिलाखण्डान् परितः गत्वा, द्विघण्टाकाले अस्माभिः घातकं प्रवालभित्तिं प्रविष्टवन्तः; गुप्तं खाडीं प्रविष्टवन्तः, हरितं बहुगवाक्षं लावा-भित्तिं उपरि दृष्ट्वा, च द्वीपस्य एकाकिनं निवासं दृष्टवन्तः।
तत् एकस्य आसन्नस्य शिलाखण्डस्य उपरि लम्बितम्, द्वयोः पार्श्वयोः गुच्छितैः झाडीभिः आश्रितम्, च अग्रे कस्यचित् कठिनस्य सोपानस्य उच्चस्थानैः अर्धावृतम्। वेणुभिः निर्मितम्, तत् दीर्घैः फफूंदीयुक्तैः तृणैः छादितम्। तत् परित्यक्तं घासस्य ढेरं इव प्रतीयते, यस्य घासकर्तारः इदानीं न सन्ति। छादनं एकं दिशं केवलं झुकितम्; छादनस्य निम्नाः द्विपादमात्रं भूमेः समीपे आगच्छन्ति। च अत्र एकं सरलं यन्त्रं दृष्यते यत् ओसानां संग्रहं करोति, वा द्विवारं शोधितानां च सूक्ष्मतमानां वृष्टीनां, याः दयया वा उपहासेन वा, रात्र्याकाशः कदाचित् एतेषां नष्टानां एन्कान्टाडास्-द्वीपानां उपरि पातयति। छादनस्य निम्नेषु सर्वत्र, चित्रितं पत्रं, अत्यन्तं वातपरिवर्तितं, विस्तारितम्, लघुषु उर्ध्वस्थितेषु खम्भेषु पिन्नितम्, ये उथले वालुकायां स्थापिताः। एकः लघुः क्लिंकरः, पत्रे निक्षिप्तः, तस्य मध्यं निम्नं कृतवान्, तेन सर्वं आर्द्रतां निम्ने स्थितं कलशं प्रति तनितवान्। एतत् पात्रं द्वीपे चोलोस्-द्वारा पीतस्य प्रत्येकं बिन्दुं प्रदत्तवत्। हुनिल्ला अस्मभ्यं उक्तवती यत् कलशः कदाचित्, परन्तु न बहुधा, अर्धपूर्णः रात्रौ भवति। तत् षट् क्वार्ट् धारयति, सम्भवतः। “परन्तु,” सा उक्तवती, “अस्माभिः तृष्णायाः अभ्यासः कृतः। वालुकामये पाय्टा-नगरे, यत्र अहं निवसामि, स्वर्गात् कदापि वृष्टिः न पतिता; तत्र सर्वं जलं मूलकानां उपत्यकाभ्यः खरैः आनीतम्।”
गहनकण्टकेषु बद्धाः काश्चन विंशतिः करुणं कूजन्तः कूर्माः हुनिल्लायाः एकाकिन्याः आहारभाण्डं पूरयन्ति स्म; यावन्तः शतशः विशालाः कृष्णाः फलकाकाराः ढालाः, विस्थापिताः, भग्नाः श्यामशिलायाः श्मशानशिलाः इव, तत्रैव विकीर्णाः आसन्। एते तेषां महाकूर्माणां अस्थिपृष्ठानि आसन्, येषां तैलं फेलिपे त्रुक्सिल्लौ मूल्यवत् निर्मितवन्तौ। कतिचन महाकालबासाः द्वौ च सुस्थिरौ कुण्डौ तेन तैलेन पूर्णौ आस्ताम्। समीपस्थे पात्रे तस्य तैलस्य शुष्काः पर्ताः आसन्, यत् वाष्पीभूतं कर्तुं अनुमतम् आसीत्। "ते अग्रिमे दिने तत् निस्तारयितुम् इच्छन्ति स्म," इति हुनिल्ला उक्त्वा पार्श्वं परावर्तत।
अहं सर्वातिशयिनं दृश्यं वर्णयितुं विस्मृतवान्, यद्यपि तत् प्रथमं दृष्टं यत् अवतरणानन्तरं अस्मान् अभिवादितवत्।
दश सूक्ष्माः, मृदुरोमाणः, कुण्डलिताः श्वानः, पेरुदेशस्य विशिष्टाः सुन्दराः प्रजातेः, समुद्रतीरं प्राप्तवत्सु अस्मासु हर्षस्य स्वागतगीतं प्रारेभिरे, यत् हुनिल्लया प्रत्युत्तरितम्। एतेषां श्वनां कतिचन, तस्याः विधवात्वात् अनन्तरं, द्वाभ्यां पाय्टादेशात् आनीताभ्यां श्वभ्यां जाताः, द्वीपे एव जाताः आसन्। दुर्गमेषु प्रपातेषु, वक्रकण्टकेषु, निम्नखातेषु, सर्वप्रकारेषु भीषणसङ्कटेषु च अन्तर्देशे, हुनिल्ला, तेषु एकस्य प्रियस्य नाशेन सावधाना भूत्वा, एते सुकुमाराः प्राणिनः स्वस्य पक्षिनीडारोहणेषु अन्येषु च भ्रमणेषु अनुगन्तुं न अनुमन्यते स्म; अतः दीर्घसेवनात् ते अनुगन्तुं न प्रयतन्ते स्म, यदा सा प्रातः भूमिं अतिक्रम्य, तस्याः आत्मा अन्यविषयैः पूर्णः आसीत्, तेषां पृष्ठतः विलम्बं न अवधातुम्। तथापि, सर्वदा सा तेषां सह एव आसक्ता आसीत्, यत् प्रातःकाले समीपस्थशिलासु लघुखातेषु यत् जलं ते पिबन्ति स्म, तत् अतिरिच्य, सा स्वस्य कालबासस्य तुषारं तेषां सह विभजति स्म; कदापि दीर्घकालिकानां पूर्णानां दुर्भिक्षाणां विरुद्धं विशालं सङ्ग्रहं न करोति स्म, यानि कदाचित् विपत्तिकालेषु एतेषां द्वीपानां विकृतिं कुर्वन्ति।
अस्माकं इच्छानुसारं, यानि कानिचित् वस्तूनि सा नौकायां नेतुम् इच्छति स्म—तस्याः पेटिकां, तैलं, जीवितान् कूर्मान् अपि न विस्मरन्ती, यानि अस्माकं नायकाय कृतज्ञतापूर्णं उपहारं दातुम् इच्छति स्म—तानि वहितुं तत्क्षणम् एव प्रवृत्ताः, तानि नौकायां नयन्तः गभीरच्छायाशिलायाः दीर्घं ढल्वानं अवरोहाम। मम सहचराः एवं व्यापृताः आसन्, अहं दृष्टवान्, हुनिल्ला अदृश्यता अभवत्।
केवलं कौतूहलं न आसीत्, किन्तु, मम मते, तस्मिन् किञ्चित् भिन्नं मिश्रितम् आसीत्, यत् मां प्रेरितवत् कूर्मं त्यक्त्वा पुनः मन्दं मन्दं चतुर्दिक् द्रष्टुम्। अहं हुनिल्लायाः हस्तैः समाधिस्थं पतिं स्मृतवान्। एकः सङ्कीर्णः पन्थाः गहनकण्टकानां भागं प्रति नीत्वा गच्छति स्म। तं बहुभिः भूलतायुक्तैः अनुसृत्य, अहं एकं लघुं वृत्ताकारं विवृतं स्थलं प्राप्तवान्, यत्र गभीरं कोष्ठं आसीत्।
मध्ये शुभ्रः शुष्कवालुकापुञ्जः उन्नतः आसीत्; यथा घटिकायन्त्रस्य अधः शुष्कः अवनतवालुकापुञ्जः। तस्य शिरसि शुष्कदारुकृतं क्रूसम् आसीत्; तस्य शुष्कं निर्मुक्तं त्वक् तस्मात् एव विलग्नम् आसीत्; तस्य तिर्यक् भुजः रज्जुना बद्धः, नीरवे वायौ शोकपूर्णं नम्रः।
हुनिल्ला समाधौ अर्धपतिता आसीत्; तस्याः कृष्णं शिरः नम्रं, दीर्घेषु विमुक्तेषु भारतीयकेशेषु लीनम्; तस्याः हस्तौ क्रूसपादं प्रति प्रसारितौ, तयोः मध्ये लघुः पित्तलक्रूसः आसीत्; क्रूसः निराकृतिः, यथा प्राचीनं निर्मितं द्वारनिर्घोषकं दीर्घकालं व्यर्थं प्रयुक्तम्। सा मां न अपश्यत्, अहं न कोऽपि शब्दं कृतवान्, किन्तु पार्श्वं सर्पित्वा तत् स्थलं त्यक्तवान्।
अस्माकं गमनाय सर्वं सज्जं भवितुं कतिचन क्षणाः पूर्वम्, सा पुनः अस्मासु प्रकटिता। अहं तस्याः नेत्रे अपश्यम्, किन्तु न कोऽपि अश्रु। तस्याः वातावरणे किञ्चित् विचित्रं गर्वितं प्रतीतम्, तथापि तत् शोकस्य वातावरणम् आसीत्। स्पेनदेशीयं भारतीयं च शोकं, यत् दृश्यमानं विलापं न करिष्यति। गर्वस्य उच्चता व्यर्थं यन्त्रणायां नम्रता; प्रकृतेः गर्वः प्रकृतेः यन्त्रणां वशीकुर्वन्।
पृष्ठाः इव लघवः मृदवः श्वानाः तां परिवेष्ट्य स्थिताः, यदा सा मन्दं मन्दं समुद्रतीरं प्रति अवरोहति स्म। सा द्वौ अत्यन्तं उत्सुकौ प्राणिनौ स्वस्य बाहुभ्यां गृहीतवती—“मिया टीटा! मिया टोमोटीटा!” इति स्नेहेन तौ आलिङ्ग्य, पृष्टवती यावन्तः अस्माभिः नौकायां नेतुं शक्याः।
नौकायाः नायकः नौकायाः कर्मचारिणः आदिशति स्म; न कठोरहृदयः पुरुषः, किन्तु तस्य जीवनप्रणाली एवं आसीत् यत् बहुसु विषयेषु, लघुषु सरलेषु अपि, सरलं उपयोगित्वम् एव तस्य प्रमुखः प्रेरकः आसीत्।
“वयं सर्वान् नेतुं न शक्नुमः, हुनिल्ला; अस्माकं आपूर्तिः अल्पा; वायवः अविश्वसनीयाः; तोम्बेजं गन्तुं बहवः दिनाः भवेयुः। तस्मात् यान् त्वं गृहीतवती असि, हुनिल्ला, तान् गृहाण; किन्तु न अधिकान्।”
सा नौकायाम् आसीत्; नौकायाः चालकाः अपि उपविष्टाः आसन्; एकं विना, यः नौकां प्रेरयितुं स्वयं च उत्पतितुं सज्जः आसीत्। स्वजातेः बुद्धिमत्तया, श्वानाः इदानीं ज्ञातवन्तः यत् ते निर्जनतटे परित्यक्ताः भविष्यन्ति। नौकायाः पार्श्वाः उच्चाः आसन्; तस्याः अग्रभागः—स्थलाभिमुखः—उन्नतः आसीत्; तस्मात् जलात्, यत् ते स्वाभाविकरूपेण वर्जयितुम् इच्छन्ति स्म, श्वानाः लघुनौकायां न उत्पतितुं शक्नुवन्ति स्म। किन्तु तेषां व्यस्ताः पादाः नौकाग्रं कर्कशं खनन्ति स्म, यथा कस्यचित् कृषकस्य द्वारं शीतकाले वातावरणात् आश्रयं निषेधयति। भयस्य कोलाहलपूर्णं वेदना। ते न आर्तनादं कृतवन्तः, न वा विलापं; ते सर्वे वक्तुम् इव आसन्।
“प्रेरयत! गच्छत!” इति नायकः आहूतवान्। नौका एकं गुरुतरं आकर्षणं प्रचलनं च कृतवती, अग्रिमे क्षणे तीरात् द्रुतं प्रेरिता, स्वस्य पार्श्वे परिवृत्ता, वेगेन गता। श्वानाः जलस्य तीरं अनुसृत्य आर्तनादं कुर्वन्तः धावन्ति स्म; कदाचित् धावन्तः नौकां द्रष्टुं विरमन्ति, ततः अनुसरणाय उत्पतितुम् इव प्रेरयन्ति, किन्तु रहस्यपूर्णरूपेण स्वयं निरुद्धाः; पुनः तीरं अनुसृत्य आर्तनादं कुर्वन्ति धावन्ति स्म। यदि ते मानवाः आसन्, तर्हि ते निर्जनतायाः भावं अधिकं स्पष्टं प्रेरयेयुः। नौकायाः चालकाः द्वयोः पक्षयोः सहकारिपत्राणि इव प्रयुक्ताः आसन्। न कोऽपि अवदत्। अहं तीरं पश्चात् दृष्टवान्, ततः हुनिल्लां दृष्टवान्, किन्तु तस्याः मुखं कठोरे श्यामे शान्ते च आसीत्। तस्याः उरुणि उपविष्टाः श्वानाः व्यर्थं तस्याः कठोरहस्तौ लेढन्ति स्म। सा पश्चात् न अपश्यत्: किन्तु निश्चलं उपविष्टा, यावत् वयं तटस्य एकं अन्तरीपं परिवृत्य पश्चात् सर्वदृश्यानि शब्दांश्च हतवन्तः। सा एवं प्रतीयते स्म यथा एका, या मरणोत्तराणां तीव्रतमां वेदनां अनुभूतवती, ततः अनन्तरं सर्वाणि लघूनि हृदयसूत्राणि एकैकशः विदारितानि भवन्तु इति सन्तुष्टा। हुनिल्लायै, वेदना एवं आवश्यकी प्रतीयते स्म, यत् अन्येषु प्राणिषु वेदना, यद्यपि प्रेमसहानुभूतिभिः स्वकीया कृता, तथापि अनिच्छया सहनीया आसीत्। स्टीलस्य आकारे एकं हृदयं तृष्णायाः। पृथिव्याः तृष्णायाः हृदयं, आकाशात् पतितेन हिमेन हिमीकृतम्।
अनुवृत्तिः शीघ्रं वर्णिता। दीर्घप्रवासानन्तरं, शान्तिभिः विघटितैः वायुभिः च पीडिताः, वयं पेरुदेशस्य तोम्बेजस्य लघुं बन्दरं प्राप्तवन्तः, यत्र नौका पुनः सज्जा कर्तुम्। पाय्टा न अतीव दूरम् आसीत्। अस्माकं नायकः कूर्मतैलं तोम्बेजस्य वणिजे विक्रीतवान्; रूप्यकाणां सहितं सर्वेषां हस्तेभ्यः एकं योगदानं दत्त्वा, अस्माकं मौनयात्रिण्यै दत्तवान्, या न जानाति स्म यत् नाविकाः किम् अकुर्वन्।
एकाकिन्याः हुनिल्लायाः अन्तिमं दृष्टं यत् सा पाय्टानगरं प्रति गच्छन्ती, लघुं धूसरं गर्दभं आरुह्य; तस्य गर्दभस्य स्कन्धे अग्रे, सा तस्य प्राणिनः सन्धिबद्धं क्रूसस्य कार्यं दृष्टवती।
हूडद्वीपः ओबेर्लसश्च तपस्वी
“तमःपूर्णं काननं प्रविश्य ते
शापितं पुरुषं भूमौ निमग्नं ददृशुः,
दुःखेन मग्नं स्वमनसि चिन्तयन्तम्;
विकृतकेशाः दीर्घाः असंयताः,
अव्यवस्थिताः स्कन्धेषु विस्तृताः,
मुखं च छादयन्तः, येन शून्यनेत्रे
मृतकल्पं दृष्ट्वा स्तब्धतया स्थितम्;
अस्थिमात्रं गण्डस्थलं, दारिद्र्यदुःखाभ्यां,
हनुप्रदेशे संकुचितं, यथा न कदापि भोजनं कृतवान्।
वस्त्राणि न केवलं बहवः चिथडाः,
कण्टकैः संयुक्ताः पट्टिताः च,
यैः स्वनग्नपार्श्वानि आच्छादितवान्।”
क्रॉसमन्-द्वीपस्य आग्नेयदिशि हूडद्वीपं, अथवा मॅक्केन्-मेघाच्छन्नद्वीपं स्थितम्; तस्य दक्षिणभागे काचनिभः खातः विद्यते, यत्र कृष्णलावापिष्टस्य विस्तृतं तटं अस्ति, यत् कृष्णतटं, अथवा ओबेर्लसस्य अवतरणस्थलं इति कथ्यते। चारोनस्य इति नाम्ना अपि अभिहितं स्यात्।
एतत् नाम एकस्य वन्यश्वेतप्राणिनः कारणात् प्राप्तं, यः अत्र बहुवर्षाणि व्यतीतवान्; यूरोपीयः असौ असभ्यप्रदेशे दानवीयगुणान् आनयन्, ये परिस्थितानां मानवभक्षकाणां मध्ये न दृश्यन्ते।
अर्धशताब्दीपूर्वं, ओबेर्लसः उक्तद्वीपे परित्यक्तः, तदा इव अद्यापि एकान्तः। सः स्वयं लावाशिलाभिः चिन्करैः च एकं गुहां निर्मितवान्, अवतरणस्थलात् एकयोजनदूरे, एकस्मिन् उपत्यकायां, अथवा विस्तृते गह्वरे, यत्र शिलासु द्वयोः एकरमात्रं भूमिः कृष्टुं शक्यते; द्वीपस्य एकमात्रं स्थानं यत् तदर्थं न अतिशयेन नष्टम्। अत्र सः एकप्रकारस्य अधमालुकानां कुष्माण्डानां च उत्पादने सफलः अभवत्, यानि कदाचित् आवश्यकतापीडितैः तिमिङ्गिलैः सह मद्यस्य अथवा मुद्राणां विनिमयं कृतवान्।
तस्य रूपं, सर्ववृत्तान्तानुसारं, कस्याश्चित् दुष्टयक्षिण्याः शिकारः इव आसीत्; सः चिर्सीस्य पात्रं पीतवान् इव प्रतीयते; पशुतुल्यः; वस्त्राणि नग्नतां आच्छादितुं अपर्याप्तानि; तस्य कृष्णचित्रितं त्वक् सूर्यस्य निरन्तरसंसर्गेण फफोलैः आवृतम्; नासिका चपेटा; मुखमुद्रा वक्रा, गुर्वी, मृत्तिकासदृशी; केशाः श्मश्रु च अकृतानि, प्रचुराणि, अग्निवर्णानि। सः अज्ञातपुरुषान् इत्थं प्रहरति स्म यथा सः ज्वालामुखीप्राणी इव आसीत्, यः तस्यैव प्रकोपेन उत्थितः, येन द्वीपः दृश्यः अभवत्। सर्वत्र पट्टितः स्वप्नमग्नः च स्वस्य एकान्तलावागुहायां पर्वतेषु, सः, इति वदन्ति, यथा शुष्कपर्णानां ढेरः इव आसीत्, यः शरत्कालीनवृक्षेभ्यः उत्पाटितः, कस्यचित् गुप्तस्थाने वात्यायाः क्षणिकनिवृत्तौ त्यक्तः, या ततः अन्यत्र स्वेच्छाचारं कृत्वा पुनः आवर्तते। एतत् अपि विचित्रदृश्यं इति प्रतिवेदितं, एषः एव ओबेर्लसः, एकस्य उष्णस्य मेघाच्छन्नस्य प्रातःकालस्य, स्वस्य भीषणस्य जीर्णस्य कृष्णस्य तारपौलिनटोपस्य अधः गुप्तः, लावायां आलुकानां खननं कुर्वन्। तस्य विचित्रं स्वभावं यथा वक्रं कुटिलं च आसीत्, यत् तस्य खनित्रस्य मुष्टिः अपि क्रमेण संकुचिता वक्रा च अभवत्, यत् दीनं वक्रं दण्डं आसीत्, यत् असभ्यस्य युद्धदात्रस्य इव आसीत्, न तु सभ्यस्य खनित्रमुष्टेः। सः अज्ञातपुरुषेण सह प्रथमसाक्षात्कारे सदैव स्वस्य पृष्ठं प्रदर्शयति स्म इति तस्य रहस्यमयं व्यवहारः आसीत्; सम्भवतः, यत् तत् तस्य श्रेष्ठं पार्श्वं आसीत्, यतः तत् न्यूनतमं प्रकटयति स्म। यदि साक्षात्कारः तस्य उद्याने, यथा कदाचित् भवति—नवागताः अज्ञातपुरुषाः समुद्रतटात् सीधं गह्वरं गत्वा, अत्र व्यापारं कुर्वन्तं विचित्रं शाकविक्रेतारं अन्वेष्टुम्—ओबेर्लसः किञ्चित् कालं यावत् खनित्रं धृत्वा अविचलितः, सर्वाभिवादनानां अप्रतिभः, हर्षितः अथवा मृदुः; यथा कौतूहलयुक्तः अज्ञातपुरुषः तं प्रति मुखं करोति, तपस्वी, खनित्रं हस्ते धृत्वा, तथा एव स्वयं परावृत्य, नम्रः, मूर्खः च स्वस्य मर्फीटीले परिवर्तमानः। एतावत् खननाय। यदा रोपणं करोति स्म, तदा तस्य सम्पूर्णं रूपं सर्वे च अङ्गविक्षेपाः इत्थं दुष्टाः निरर्थकाः च कुटिलाः गुप्ताः च आसन्, यत् सः कूपेषु विषं सिञ्चन् इव प्रतीयते स्म, न तु भूमौ आलुकानि सिञ्चन्। परं तस्य लघुषु अहिंसकेषु च आश्चर्येषु एका धारणा आसीत्, यत् तस्य अतिथयः तथा एव आगच्छन्ति स्म यथा महान् तपस्वी ओबेर्लसः स्वस्य राजकीयैकान्तावस्थायां द्रष्टुम्, यथा सरलतया, आलुकानि प्राप्तुम्, अथवा निर्जनद्वीपे यः कश्चित् सहचरः भवेत् तं अन्वेष्टुम्। एतादृशः प्राणी एतादृशं अहङ्कारं धारयेत् इति अविश्वसनीयं प्रतीयते; मानवद्वेषी अहङ्कारी भवेत्; परं सः वस्तुतः स्वस्य धारणां धृतवान्; तस्य आधारेण, सः नावाधिपतिभ्यः मनोरञ्जकाः अभिनयान् अकरोत्। परं सर्वेषु एतत् किञ्चित् कारागारिणां सुप्रसिद्धविचित्रतायाः सदृशम्, ये तस्यैव घृणायाः गर्विताः भवन्ति, यत् तान् कुख्यातान् करोति। अन्यस्मिन् काले, अन्यः अकथनीयः विचित्रः विचारः तं गृह्णाति स्म, सः चिरकालं यावत् अग्रेसरान् अज्ञातपुरुषान् स्वस्य कुटीरस्य चिन्करकोणेषु परिहरति स्म; कदाचित् गुप्तभालुवत्, सः शुष्कगुल्मेषु पर्वतान् आरोह्य, मानवमुखं द्रष्टुं न इच्छति स्म।
समुद्रात् आगच्छतां तस्य कदाचित् अतिथीनां विना, दीर्घकालं यावत्, ओबेर्लसस्य एकमात्राः सहचराः रङ्गमण्डूकाः आसन्; सः च तेषां स्तरात् अपि अधः पतितः इव प्रतीयते स्म, किञ्चित् कालं यावत् तेषाम् इव अतिरिक्तं किमपि न इच्छन्, यदि न स्यात् तर्हि मद्यपानेन उत्पन्नः मूर्च्छा। परं यथा सः अधः पतितः इव प्रतीयते स्म, तथापि तस्मिन्, केवलं प्रकाशस्य अवसरं प्रतीक्षमाणः, अधिकः प्रवृत्तिः निगूढा आसीत्। वस्तुतः, ओबेर्लसस्य रङ्गमण्डूकेषु एकमात्रं श्रेष्ठता आसीत् यत् सः अधःपतनस्य अधिकं सामर्थ्यं धृतवान्; तेन सह, तस्य प्रति बुद्धिमत् इच्छा इव आसीत्। अधिकं च, यत् प्रकटीकरणाय अस्ति, तत् दर्शयति, यत् स्वार्थी महत्त्वाकाङ्क्षा, अथवा स्वयं शासनस्य प्रेम, उदारमनसां विशिष्टं दौर्बल्यं न, अपि तु मनःरहितानां प्राणिनां सह भागित्वं करोति। न कोऽपि प्राणी स्वार्थी अत्याचारी इव भवति यथा किञ्चित् पशवः; यथा यः कश्चित् चरागाहस्य निवासिनां निरीक्षणं कृतवान् सः निश्चयेन कदाचित् अवलोकितवान्।
“एतत् द्वीपं मम मातुः साइकोराक्सस्य” इति ओबेर्लसः स्वयं प्रति अकथयत्, स्वस्य कृशैकान्तं परितः दृष्ट्वा। किञ्चित् उपायेन, विनिमयेन अथवा चौर्येण—यतः तस्मिन् काले नावः कदाचित् तस्य अवतरणस्थले स्पृशन्ति स्म—सः एकं जीर्णं बन्दूकं, किञ्चित् चूर्णगोलकानां च प्राप्तवान्। शस्त्रैः सम्पन्नः, सः उद्यमाय प्रेरितः अभवत्, यथा व्याघ्रः यत् प्रथमं स्वस्य नखानां आगमनं अनुभवति। तस्य चतुर्दिक् प्रत्येकं वस्तुं प्रति एकमात्रस्य प्रभुत्वस्य दीर्घः अभ्यासः, तस्य प्रायः अखण्डः एकान्तः, मानवतायाः साक्षात्कारः केवलं मानवद्वेषी स्वातन्त्र्यस्य, अथवा व्यापारिक कपटस्य अधीनः, एतादृशाः साक्षात्काराः अपि तुलनात्मकतः दुर्लभाः; एतत् सर्वं तस्य स्वस्य महत्त्वस्य विशालं भावं, सर्वेषां विश्वस्य प्रति शुद्धं पशुतुल्यं तिरस्कारं च क्रमेण पोषितवान्।
दुर्भाग्यशाली क्रियोल्, यः चार्ल्स्-द्वीपे स्वस्य राजकीयकालस्य अल्पं कालं आनन्दितवान्, सः किञ्चित् अयोग्यैः प्रेरणाभिः प्रभावितः आसीत्; याः अन्यान् साहसिकान् प्रेरयन्ति यत् ते उपनिवेशकान् दूरस्थप्रदेशेषु नेतुं तेषां प्रति राजनैतिकं प्राबल्यं च स्वीकुर्युः। तस्य पेरुवासिनां बहूनां सारांशिकः वधः अतीव क्षम्यः, यतः तस्य साहसं युक्तैः चरित्रैः व्यवहारः करणीयः आसीत्; यदा सः संघटितविद्रोहिभिः सह श्वानयुद्धं प्रस्तौति स्म, तदा परिस्थितयः अतीव न्याय्याः आसन्। परं एतस्य राज्ञः ओबेर्लसस्य कृते च यत् शीघ्रं अनुसरति, तत्र किमपि क्षमायाः छाया न दीयते। सः केवलं अत्याचारस्य क्रूरतायाः च आनन्दाय कृतवान्, स्वस्य मातुः साइकोराक्सस्य गुणस्य आधारेण। अधुना तया भीषणया ब्लण्डरबसया सशस्त्रः, तस्य भीषणद्वीपस्य स्वामी इति विचारेण दृढः, सः प्रथमं मानवस्य निदर्शनस्य अवसरं प्रति लालायितः आसीत्, यः तस्य हस्ते अनाथः पतति स्म।
सः चिरं विना न आसीत्। एकदा सः तटे एकां नौकां दृष्टवान्, एकेन पुरुषेण, एकेन नीग्रोण, तस्य समीपे स्थितेन। किञ्चित् दूरे एका नौका आसीत्, ओबेर्लसः तत्क्षणं ज्ञातवान् यत् कथं स्थितिः आसीत्। पोतः काष्ठार्थं आगतः आसीत्, नौकायाः चालकाः च काष्ठार्थं गुल्मेषु गतवन्तः। सः एकस्मात् सुविधाजनकस्थानात् नौकां प्रति निरीक्षणं कृतवान्, यावत् शीघ्रं एका विच्छिन्ना मण्डली काष्ठखण्डैः भारिता प्रकटिता। तान् तटे निक्षिप्य, ते पुनः गुल्मेषु गतवन्तः, यदा नीग्रोः नौकां भारयितुं प्रारब्धवान्।
ओबेर्लसः अधुना सर्वं शीघ्रं कृत्वा नीग्रोम् अभिवादितवान्, यः एतादृशे एकान्ते कश्चित् जीवितः प्राणी निवसति इति दृष्ट्वा, विशेषतः एतादृशं भीषणं, तत्क्षणं भयाकुलः अभवत्, ओबेर्लसस्य भालुसदृश्या मृदुतया न अल्पीकृतः, यः तस्य कार्येषु साहाय्यं कर्तुं अनुग्रहं याचते। नीग्रोः किञ्चित् काष्ठखण्डानि स्कन्धे धृत्वा, अन्यानि स्कन्धे धर्तुं प्रयत्ने स्थितः; ओबेर्लसः च एकया लघ्व्या रज्ज्वा वक्षःस्थले गुप्तया, कृपया तानि अन्यानि काष्ठखण्डानि तेषां स्थाने उत्थापयितुं प्रारब्धवान्। एतत् कुर्वन्, सः नीग्रोः पृष्ठतः स्थातुं निरन्तरं प्रयत्नं करोति स्म, यः एतस्य विषये सन्देहान्वितः, व्यर्थं परिभ्रमति स्म यत् ओबेर्लसस्य अग्रतः आगच्छेत्; परं ओबेर्लसः अपि परिभ्रमति स्म; यावत् अन्ते, एतस्य व्यर्थस्य विश्वासघातस्य प्रयत्नात् क्लान्तः, अथवा शेषस्य मण्डल्या आकस्मिकः भविष्यति इति भीतः, ओबेर्लसः किञ्चित् दूरं एकस्मिन् गुल्मे धावित्वा, स्वस्य ब्लण्डरबसम् आनीय, नीग्रोम् आज्ञापयति स्म यत् कार्यं त्यजतु तं अनुसरतु च। सः न इच्छति। तदा, स्वस्य अस्त्रं प्रदर्श्य, ओबेर्लसः तस्य प्रति चटकति स्म। भाग्यवशात् ब्लण्डरबसः अग्निं न उत्पादितवान्; परं एतावता, भयेन उन्मत्तः, नीग्रोः, द्वितीये निर्भये आह्वाने, स्वस्य काष्ठखण्डानि त्यक्त्वा, स्वेच्छया आत्मसमर्पणं कृत्वा, अनुसरति। एकेन संकीर्णेन दर्रेण परिचितः, ओबेर्लसः शीघ्रं जलस्य दृष्टेः बहिः नीत्वा।
पर्वतान् आरोहन् मार्गे, सः उल्लासेन नीग्रोम् अवगतयति, यत् अधुना तस्य कृते कार्यं करिष्यति, तस्य दासः च भविष्यति, तस्य व्यवहारः च पूर्णतः तस्य भविष्यत् आचरणं निर्भरं करिष्यति। परं ओबेर्लसः, कालेयस्य प्रथमस्य आवेगस्य कायरतया वञ्चितः, एकस्मिन् दुष्टे क्षणे स्वस्य सतर्कतां शिथिलीकृतवान्। एकस्मिन् संकीर्णे मार्गे गच्छन्, स्वस्य नेतारं अतिशयेन असतर्कं दृष्ट्वा, नीग्रोः, एकः बलवान् पुरुषः, अकस्मात् तं स्वस्य बाहुभ्यां गृह्णाति, तं भूमौ निक्षिपति, तस्य मस्केटून् तस्मात् विमुच्य, तस्य हस्तौ राक्षसस्य स्वस्य रज्ज्वा बद्ध्वा, तं स्कन्धे धृत्वा, नौकां प्रति प्रत्यागच्छति। यदा शेषः मण्डली आगच्छति, ओबेर्लसः नौकायां नीतः। एषः एकः आङ्ग्लः, एकः चोरव्यापारी इति प्रमाणितः; एतादृशः पोतः अतिशयेन दयालुः न भवति। ओबेर्लसः कठोरतया कोरडैः प्रहारितः, ततः हस्तबद्धः, तटे नीतः, स्वस्य निवासस्थानं प्रकटीकर्तुं स्वस्य सम्पत्तिं च उत्पादयितुं बाधितः। तस्य आलुकानि, कुष्माण्डानि, रङ्गमण्डूकाः च, तस्य व्यापारिककार्याणां आधारेण संचितानां मुद्राणां ढेरः च तत्क्षणं सुरक्षिताः। परं यदा अतिशयेन प्रतिशोधपराः चोरव्यापारिणः तस्य कुटीरं उद्यानं च नाशयितुं व्यस्ताः आसन्, ओबेर्लसः पर्वतेषु पलायित्वा, स्वस्य अगम्येषु गुहासु स्वयं गोपयति, याः केवलं स्वयं जानाति स्म, यावत् पोतः प्रयाणं करोति, यदा सः पुनः आगच्छति, एकस्य जीर्णस्य रेतीयाः साहाय्येन यां वृक्षे निक्षिपति, स्वस्य हस्तबन्धनात् मुक्तिं प्राप्तुं यत्नं करोति।
स्वस्य कुटीरस्य भग्नावशेषेषु चिन्तयन्, एतस्य परित्यक्तद्वीपस्य निर्जीवचिन्करेषु निर्वापितज्वालामुखीषु च, अपमानितः मानवद्वेषी अधुना मानवजातेः प्रति एकं महत्त्वपूर्णं प्रतिशोधं चिन्तयति, परं स्वस्य उद्देश्यान् गोपयति। नावः कदाचित् अवतरणस्थलं स्पृशन्ति स्म; क्रमेण ओबेर्लसः तेभ्यः किञ्चित् शाकानि प्रदातुं समर्थः अभवत्।
अज्ञातपुरुषान् अपहरणे स्वस्य पूर्वस्य असफलतया सावधानः, सः अधुना एकं भिन्नं योजनां अनुसरति स्म। यदा नाविकाः तटे आगच्छन्ति स्म, सः तेषां प्रति मुक्तस्वभावस्य सहचरस्य इव व्यवहरति स्म, तान् स्वस्य कुटीरं आमन्त्रयति स्म, यत् किमपि सौजन्येन तस्य रक्तकेशस्य कठोरता स्वीकरोति स्म, तान् स्वस्य मद्यं पातुं प्रार्थयति स्म। परं तस्य अतिथयः अल्पं प्रेरणां आवश्यकं कुर्वन्ति स्म; एवं, शीघ्रं एव अचेतनाः भूत्वा, हस्तपादैः बद्धाः, चिन्करेषु निक्षिप्ताः, तत्र गुप्ताः भवन्ति स्म यावत् पोतः प्रयाणं करोति, यदा, स्वयं ओबेर्लसस्य अधीनाः भूत्वा, तस्य परिवर्तितं व्यवहारं, तस्य क्रूराः भयङ्कराः च, अधिकं च, तस्य भीषणं ब्लण्डरबसम् इति दृष्ट्वा, ते स्वेच्छया तस्य अधीनाः भवन्ति स्म, तस्य नम्राः दासाः च भवन्ति स्म, ओबेर्लसः च अत्याचारिणां मध्ये अविश्वसनीयतमः। एतावत् यत् द्वौ त्रयः वा तस्य आरम्भिकप्रक्रियायां म्रियन्ते स्म। सः शेषान्—चतुरः—कठिनभूमिं भञ्जयितुं, पर्वतेषु आर्द्रदरारेषु उत्खातां मृत्तिकां स्वस्य पृष्ठेषु वहितुं, तेषां कृते कठिनतमं भोजनं प्रदाति स्म; विद्रोहस्य लघुतमे संकेते स्वस्य अस्त्रं प्रदर्शयति स्म; सर्वेषु अपि तान् स्वस्य पादयोः सर्पाणां इव परिवर्तयति स्म—एतस्य लार्ड्-अनाकोण्डस्य प्रति प्लेबियन्-गार्टर्-सर्पाः।
अन्ते, ओबेर्लसः स्वस्य शस्त्रागारं चतुर्भिः जीर्णैः कटारैः, ब्लण्डरबसस्य चूर्णगोलकानां अतिरिक्तं सामग्र्या च सम्पन्नं कर्तुं यत्नं करोति। स्वस्य दासानां श्रमं बहुधा शिथिलीकृत्य, सः अधुना एकः पुरुषः, अथवा दानवः, स्वस्य गूढउद्देश्यानां प्रति अन्यान् प्रलोभनेन अथवा बलेन सहमतिं प्राप्तुं महान् सामर्थ्यं धृतवान् इति प्रमाणितं करोति, यद्यपि प्रथमं ते तेषां प्रति घृणां धारयन्ति स्म। परं वस्तुतः, तेषां पूर्वस्य अवैधजीवनेन प्रायः सर्वेषां सम्भाव्यदुष्टानां प्रति सज्जाः भूत्वा, समुद्रस्य काउबॉय्-सदृशाः, येन तेषां सम्पूर्णः नैतिकः पुरुषः विलीनः अभवत्, येन ते प्रथमे प्रस्तुते नीचे साचे संघटितुं सज्जाः आसन्; द्वीपे तेषां निराशाजनकं दुःखेन मानवत्वात् सडिताः; स्वस्य स्वामिनः, स्वयं दासानां मध्ये अधमस्य, प्रति सर्वेषु वस्तुषु नम्राः भवितुं अभ्यस्ताः; एते दुर्भाग्याः अधुना तस्य हस्ते पूर्णतः दूषिताः अभवन्। सः तान् निम्नजातीयाः प्राणिनः इव उपयुक्तवान्; संक्षेपेण, सः स्वस्य चतुर्षु पशुषु गफल्स्-स्थापयति, तान् हत्यारान् करोति; कायरान् योग्यतया ब्रावोस्-निर्माति।
अधुना, खड्गः अथवा कटारः, मानवीयाः बाहवः केवलं कृत्रिमाः नखाः दन्ताः च, युद्धकुक्कुटाय मिथ्यास्पर्स्-इव बद्धाः। एवं, पुनः वदामः, ओबेर्लसः, द्वीपस्य चार्, स्वस्य चतुर्षु प्रजासु गफल्स्-स्थापयति; यत्, यशः इच्छया, चतुर्षु जीर्णेषु कटारेषु तेषां हस्तेषु ददाति। अन्यस्य कस्यचित् स्वेच्छाचारिणः इव, सः अधुना एकं उदारं सेनां धृतवान्।
एतत् चिन्तितं स्यात् यत् दासयुद्धं अत्र अनुसरेत्। दमितदासानां हस्तेषु शस्त्राणि? सम्राट्-ओबेर्लसस्य कथं अविवेकः! न, तेषां केवलं कटाराः आसन्—दुःखदाः जीर्णाः दात्राः—सः ब्लण्डरबसम्, यत् स्वस्य अन्धाः विस्फोटैः सर्वप्रकारस्य शिलाः, चिन्कराः, अन्याः च स्कोरियाः चतुर्षु विद्रोहिषु एकस्मिन् प्रहारेण चतुर्षु कपोतानाम् इव नाशं करिष्यति। अधिकं च, प्रथमं सः स्वस्य अभ्यस्तायां कुटीरायां न निद्रां करोति स्म; प्रत्येकं भीषणे सूर्यास्ते, किञ्चित् कालं यावत्, सः विदारितपर्वतेषु मार्गे गच्छन् दृष्टः स्यात्, यत्र प्रभातं यावत् स्वयं गोपयति स्म कस्यचित् गन्धकपूर्णगर्ते, तस्य गणस्य प्रति अगम्ये; परं एतत् अन्ते अतिशयेन कष्टकरं इति ज्ञात्वा, सः अधुना प्रत्येकं सायंकाले स्वस्य दासान् हस्तपादैः बद्ध्वा, कटारान् गुप्तीकृत्य, तान् स्वस्य सैन्यशालायां निक्षिप्य, द्वारं बद्ध्वा, तस्य अग्रे एकस्मिन् जीर्णे छत्रके शयनं करोति स्म, ब्लण्डरबसम् हस्ते धृत्वा।
कथ्यते यत् न केवलं दिने दिने स्वस्य सुसज्जितसेनायाः अग्रणीत्वेन भस्ममये निर्जने परिभ्रमणेन सन्तुष्टः न भवति, अपि तु ओबेर्लुसः इदानीं सक्रियतमं दुष्कर्म चिन्तयति; तस्य सम्भाव्यं लक्ष्यं भवति यत् स्वस्य प्रदेशेषु स्पर्शन्तीं काञ्चित् नौकां आकस्मिकतया आक्रम्य, नाविकान् हत्वा, तां नौकां अपहृत्य अज्ञातप्रदेशान् प्रति धावेत्। एतानि योजनानि तस्य मस्तिष्के उष्णीभवन्ति, तदा द्वे नौके तस्य विपरीतदिशि द्वीपे सहितं स्पृशतः; तदा तस्य योजनाः आकस्मिकं परिवर्तनं प्राप्नुवन्ति।
नौके शाकानां आवश्यकतां प्राप्नुवन्ति, यान् ओबेर्लुसः प्रचुरप्रमाणेन प्रतिजानीते, यदि ते स्वस्य उतरङ्गं प्रति स्वस्य नौकाः प्रेषयन्ति, येन नाविकाः स्वस्य उद्यानात् शाकान् आनेतुं शक्नुवन्ति; द्वयोः नायकयोः सूचयति यत् तस्य दुष्टाः—दासाः सैनिकाः च—अत्यन्तं आलस्यपूर्णाः निष्फलाः च अभवन्, यत् सः सामान्यप्रेरणाभिः तान् कार्यं कर्तुं न शक्तवान्, तेषां प्रति कठोरः भवितुं न इच्छति।
एषः व्यवस्था स्वीकृता, नौकाः प्रेषिताः तटे च आकृष्टाः। नाविकाः लावाकुटीरं प्रति गतवन्तः; किन्तु तेषां आश्चर्याय तत्र कोऽपि न आसीत्। तेषां धैर्यं समाप्तं यावत् प्रतीक्षां कृत्वा, ते तीरं प्रत्यागताः, तदा हे, कश्चित् अपरिचितः—न च सद्गुणसम्पन्नः—अतीव समीपे एव तेन मार्गेण गतवान् इति प्रतीयते। त्रयः नौकाः सहस्रखण्डेषु भग्नाः, चतुर्थी च नौका अदृश्याभवत्। पर्वतानां उपरि क्लिन्करेषु च कठिनपरिश्रमेण, केचन अपरिचिताः तस्य द्वीपस्य तां दिशां प्रत्यागताः, यत्र नौके स्थिताः आसन्, यदा नूतनाः नौकाः शेषाणां दुर्भाग्यपूर्णसमूहस्य उद्धाराय प्रेषिताः।
यद्यपि ओबेर्लुसस्य विश्वासघातेन आश्चर्यचकिताः, द्वौ नायकौ, नूतनानां अधिकचमत्कारिकाणां अत्याचाराणां भयात्—तथा च, अर्धं तादृशानां विचित्रघटनानां एतासां द्वीपानां सह सम्बद्धानां मायाविद्यानां कारणत्वेन मन्यमानौ—तत्क्षणं पलायनं विना न किञ्चित् सुरक्षितं पश्यतः; ओबेर्लुसं स्वस्य सेनां च चोरितनौकायाः शान्तस्वामित्वे त्यक्त्वा गच्छतः।
प्रस्थानस्य पूर्वरात्रौ ते एकां पत्रिकां घटे स्थापयित्वा, प्रशान्तमहासागराय एतस्य विषयस्य सूचनां दत्त्वा, घटं खाड्यां निबद्धवन्तः। किञ्चित् कालानन्तरं, घटः अन्येन नायकेन तत्र लङ्घनं कुर्वता उद्घाटितः, किन्तु तेन ओबेर्लुसस्य उतरङ्गं प्रति नौका प्रेषिता इति पूर्वम्। यथा सहजं अनुमातुं शक्यते, सः नौकायाः प्रत्यागमनं यावत् न किञ्चित् अशान्तिं अनुभूतवान्: यदा अन्यां पत्रिकां तस्मै प्रदत्तवन्तः, या ओबेर्लुसस्य एतस्य विषयस्य मतं प्रदर्शयति। एतत् मूल्यवत् दस्तावेजः गन्धकयुक्तायाः परित्यक्तायाः कुटीरस्य क्लिन्करभित्तौ अर्धकिट्टितः पिन्नः आसीत्। तत् एवं आसीत्: यत् ओबेर्लुसः नूनं कुशलः लेखकः आसीत्, न केवलं ग्राम्यः; तथा च, सः अत्यन्तं दुःखपूर्णं वाक्पटुत्वं प्रदर्शितुं समर्थः आसीत्।
“महोदय: अहं सर्वाधिक दुर्भाग्यशाली दुर्व्यवहारितः सज्जनः अस्मि। अहं देशभक्तः, अत्याचारस्य क्रूरहस्तेन स्वदेशात् निर्वासितः।
“एतासु मायाविद्वीपेषु निर्वासितः, अहं पुनः पुनः नौकानायकान् प्रार्थितवान् यत् मम एकां नौकां विक्रीणन्तु, किन्तु सर्वदा निराकृताः, यद्यपि अहं मेक्सिकनडॉलरेषु सर्वोत्तममूल्यानि प्रदत्तवान्। अन्ते एका अवसरः प्राप्तः यत् स्वयं एकां नौकां प्राप्नोमि, अहं तां न त्यक्तवान्।
“अहं दीर्घकालं यावत् कठिनपरिश्रमेण बहुस्वैरक्लेशेन च किञ्चित् संचयितुं प्रयत्नं कृतवान् यत् स्वयं सद्गुणपूर्णे दुःखपूर्णे वृद्धावस्थायां सुखी भवामि; किन्तु विविधसमयेषु ख्रीष्टीयाः इति प्रतिज्ञां कुर्वन्तः जनाः मां लुण्ठितवन्तः प्रहारं च कृतवन्तः।
“अद्य अहं मायाविद्वीपसमूहात् चैरिटी इति सुशिक्षितनौकायां फिजिद्वीपान् प्रति प्रस्थितवान्।
कुक्कुटः एकः क्षीणकायः कुक्कुटः आसीत्, यः निर्बलतया उपवेशनस्थितिं प्राप्तवान्।
ओबेर्लुसः आह यत् सः फिजिद्वीपान् प्रति गच्छति; किन्तु एतत् केवलं अन्वेषकान् मिथ्यामार्गे प्रेषयितुं आसीत्। यतः दीर्घकालानन्तरं, सः स्वस्य उन्मुक्तनौकायां ग्वायाक्विल् प्रति एकाकी आगतवान्। यतः तस्य दुष्टाः हुड्द्वीपे पुनः न दृष्टाः, तर्हि अनुमीयते यत् ते ग्वायाक्विल् प्रति गमनसमये जलाभावेन मृताः, अथवा, यत् सम्भाव्यं, ओबेर्लुसेन जलं दुर्लभं भवन्तं दृष्ट्वा समुद्रे क्षिप्ताः।
ग्वायाक्विल् प्रति गत्वा, ओबेर्लुसः पाय्टा प्रति गतवान्; तत्र, किञ्चित् कुरूपतमानां प्राणिनां विशिष्टया मायाविद्यया, सः एकस्यां पिङ्गलायां युवत्याः प्रेम्णि स्वयं प्रवेशितवान्; तां स्वस्य मायाविद्वीपं प्रति सह गन्तुं प्रेरितवान्; यं नूनं सः पुष्पाणां स्वर्गं वर्णितवान्, न तु क्लिन्कराणां नरकं।
किन्तु हुड्द्वीपस्य उत्तमजीवजातिसंयोजनाय दुर्भाग्यवशात्, ओबेर्लुसस्य असाधारणं दैवीरूपं तं पाय्टायां अत्यन्तं सन्देहास्पदं चरित्रं इति मन्यते स्म। यतः एकदा रात्रौ एकस्याः लघुनौकायाः अधः, या प्रक्षेप्तुं सज्जा आसीत्, तस्य जेबे माचिसः स्थिताः, सः गुप्तः आसीत्, तदा सः गृहीतः कारागारे च क्षिप्तः।
अधिकांशेषु दक्षिणामेरिकानगरेषु कारागाराः सामान्यतः अत्यल्पस्वास्थ्यकराः भवन्ति। सूर्यदग्धैः विशालैः ईष्टकाखण्डैः निर्मिताः, एकैकाः कक्षाः, विना वातायनैः प्राङ्गणैः च, एकैकाः द्वाराः गुरुभिः काष्ठशलाकाभिः जालीकृताः, ते अन्तः बाह्यः च अत्यन्तं भयानकं रूपं प्रदर्शयन्ति। सार्वजनिकभवनरूपेण ते उष्णे धूलिपूर्णे चौर्ये स्पष्टं स्थिताः, जालीभिः दृष्ट्वा, तेषां दुष्टाः निराशाः कैदिनः, सर्वप्रकारेषु दुःखपूर्णेषु मलिनेषु च खनन्तः। तत्र, दीर्घकालं यावत्, ओबेर्लुसः दृष्टः; मिश्रजातीयस्य हत्यारस्य समूहस्य मध्यवर्ती प्राणी; यः धर्मः अस्ति यत् तं घृणां कुर्यात्, यतः मानवप्रेमः अस्ति यत् मनुष्यद्वेषिणं द्वेष्टुम्।
ये जनाः उपरिवर्णितस्य चरित्रस्य सम्भाव्यतां प्रश्नितुं इच्छन्ति, ते पोर्टरस्य प्रशान्तमहासागरं प्रति यात्रा इति द्वितीयखण्डं प्रति निर्दिष्टाः, यत्र ते बहूनि वाक्यानि, शीघ्रतायै कारणात् ततः शब्दशः गृहीतानि, अत्र समाविष्टानि इति पश्यन्ति; मुख्यं भेदः—किञ्चित् क्षणिकं चिन्तनं विना—द्वयोः वृत्तान्तयोः मध्ये अस्ति यत् वर्तमानलेखकः पोर्टरस्य तथ्येषु प्रशान्तमहासागरे विश्वसनीयस्रोततः संगृहीतानि सहायकतथ्यानि योजितवान्; तथा च यत्र तथ्यानि विरोधं कुर्वन्ति, तत्र सः स्वस्य प्रमाणानां पोर्टरस्य प्रमाणेभ्यः प्राथम्यं दत्तवान्। यथा, तस्य प्रमाणानि ओबेर्लुसं हुड्द्वीपे स्थापयन्ति: पोर्टरस्य, चार्ल्स्द्वीपे। कुटीरे प्राप्तं पत्रं अपि किञ्चित् भिन्नम्; यतः एन्कान्टाडासु सः सूचितः यत्, न केवलं तत् किञ्चित् लिपिकारस्य कौशलं प्रदर्शयति, अपि तु अत्यन्तं विचित्रं व्यङ्ग्यपूर्णं धृष्टतायुक्तं च आसीत्, यत् पोर्टरस्य संस्करणे पर्याप्तरूपेण प्रकटितं न भवति। अतः अहं तत् तस्य लेखकस्य सामान्यचरित्रानुसारं परिवर्तितवान्।
धावन्तः, परित्यक्ताः, एकान्तिनः, शिलाफलकाः, इत्यादयः।
“सर्वत्र च पुरातनाः स्कन्धाः वृक्षाणां मूलानि च,
येषु न फलं न पत्रं कदापि दृष्टम्,
विलम्बन्ते विरूपाः ग्रन्थिलाः जानवः,
येषु बहवः दुःखिताः लम्बिताः आसन्।”
ओबेर्लुसस्य कुटीरस्य किञ्चित् अवशेषाः अद्यापि क्लिन्कर्ड् घाट्याः शिरसि विद्यन्ते। अन्येषु मायावीद्वीपेषु भ्रमन् अज्ञातः अपि अन्यान् एकान्तवासस्थानान् प्राप्नोति, यानि चिरकालं कूर्मेभ्यः सरटेभ्यः च परित्यक्तानि। सम्भवतः भूमेः अल्पाः भागाः एव आधुनिककाले एतावन्तः एकान्तिनः आश्रयितवन्तः। कारणं तु एतत् यत् एते द्वीपाः दूरस्थे सागरे स्थिताः, तान् प्रति आगच्छन्तः पोताः प्रायः सर्वेऽपि तिमिङ्गिलानाम् अन्वेषकाः, अथवा दीर्घकालिकयात्रायां प्रवृत्ताः पोताः, ये मानवीयनियमानाम् निरीक्षणात् स्मरणात् च बहुधा मुक्ताः। कतिपयाः नायकाः कतिपयाः नाविकाः च एतादृशाः सन्ति यत् एतादृशेषु प्रतिकूलपरिस्थितिषु तेषां मध्ये अप्रियतायाः कलहस्य च दृश्यानि अवश्यं भवन्ति। नाविकः निरंकुशपोतस्य विरुद्धं क्रूरं द्वेषं धारयति, सः च सुखेन तं परित्यज्य द्वीपान् गृह्णाति, ये निरन्तरशुष्कवातेन दग्धाः अपि, तेषां गूढेषु अन्तःप्रदेशेषु ग्रहणात् परं शरणं प्रयच्छन्ति। पेरू अथवा चिलीदेशस्य कस्यचित् पत्तने, अल्पतमेऽपि ग्रामीणेऽपि, पोतं परित्यज्य पलायनं ग्रहणस्य महता जोखिमेन सहितम्, व्याघ्राणां च उल्लेखः तु न कर्तव्यः। पञ्चपेसोः पुरस्कारः पञ्चाशत् भीरून् स्पेनीयान् वने प्रेषयति, ये दीर्घखड्गैः दिवानिशं तेषां अन्वेषणं कुर्वन्ति, स्वलक्ष्यं प्राप्तुम् उत्सुकाः। पोलिनेशियाद्वीपेषु अपि पलायनस्य अन्वेषणं सामान्यतः न सुकरम्। येषु सभ्यतायाः प्रभावः अनुभूतः, तेषु पेरूपत्तनानाम् एव कठिनता पलायिताय प्रस्तुता, प्रगताः मूलनिवासिनः स्पेनीयानाम् इव लोभिनः खड्गधारिणः च। यतः सर्वेषु यूरोपीयेषु आदिमसव्येषु मनस्सु दुर्गन्धः वर्तते, ये तेषां विषये किमपि श्रुतवन्तः, प्राथमिकपोलिनेशियन्मध्ये पोतं परित्यज्य पलायनं बहुधा निराशायाः आशा नास्ति। अतः मायावीद्वीपाः सर्वप्रकाराणां शरणार्थिनाम् स्वेच्छया स्थानानि भवन्ति; कतिपये तु दुःखेन अनुभवन्ति यत् निरंकुशतायाः पलायनं स्वयमेव सुरक्षितं शरणं न प्रयच्छति, सुखस्य गृहस्य तु नैव।
अपि च, कूर्मान्वेषणस्य दुर्घटनाभिः द्वीपेषु तपस्विनः निर्मिताः इति न क्वचित् घटितम्। तेषां बहूनाम् अन्तःप्रदेशाः अतिशयेन जटिलाः दुर्गमाः च; वायुः उष्णः दमघ्नः च; असह्यः तृष्णा उत्पद्यते, यस्याः निमित्तं प्रवाहिनी नदी स्वकीयं सुखं न प्रयच्छति। किञ्चित् घण्टाः यावत् विषुवतीयसूर्यस्य अधः, एतैः कारणैः सम्पूर्णशक्तिहीनः भूत्वा, मायावीद्वीपेषु भटकतः दुर्गतिः भवति! तेषां विस्तारः एवं यत् पर्याप्तं अन्वेषणं निषिद्धं, यावत् सप्ताहाः तस्मिन् नियोजिताः। अधीरः पोतः दिनद्वयं प्रतीक्षते; यदा, हीनः पुरुषः अनाविष्कृतः तिष्ठति, तदा तटे एकः स्तम्भः उत्थाप्यते, खेदस्य पत्रं, क्रैकराणां घटः जलस्य च अन्यः घटः तस्मिन् बद्धः, पोतः च प्रस्थानं करोति।
न च एवं प्रसंगाः अभाविताः येषु कतिपयानां नायकानाम् निर्दयता तान् नाविकान् प्रति सुरक्षितं प्रतिशोधं कर्तुं प्रेरितवती, ये तेषां मनोविकारं अथवा अहङ्कारं किञ्चित् विशिष्टं अपराधं दत्तवन्तः। दहनशीलाय मृत्तिकायां तीरे निर्वासिताः, एते नाविकाः सम्पूर्णं नाशं प्रति परित्यक्ताः, यावत् एकान्तश्रमैः ते कस्यचित् शिलायाः अथवा पर्वतसरोवरस्य स्थिरजले स्तोकानि आर्द्रतायाः बिन्दून् न अन्विष्यन्ति।
अहं एकेन पुरुषेण सह सुपरिचितः आसम्, यः नार्बरोद्वीपे हीनः, तृष्णया एतावत् पराकाष्ठां प्राप्तः यत् अन्ते सः अन्यस्य प्राणिनः प्राणं गृहीत्वा एव स्वप्राणं रक्षितवान्। एकः महान् केशसीलः तटे आगतः। सः तस्य उपरि धावित्वा, तस्य गले छुरिकां निक्षिप्त्वा, श्वसन्तं शरीरं स्वोपरि क्षिप्त्वा जीवन्तं व्रणं पपौ; प्राणिनः मरणशीलहृदयस्य स्पन्दनानि पात्रं प्रति जीवनं प्रेषितवन्तः।
अन्यः नाविकः, एकस्मिन् द्वीपे नौकया तीरे निर्वासितः, यस्मिन् कदापि पोतः स्पृष्टवान् न, तस्य विशिष्टनिर्जनतायाः तस्य च सर्वेषु समूहस्य अन्येषु भागेषु गूढत्वात्—एषः पुरुषः, तत्र स्थातुं निश्चितं मरणम् इति अनुभूय, तत् परित्यज्य गन्तुं मरणात् अधिकं किमपि नास्ति इति अनुभूय, सीलान् हत्वा, तेषां त्वचाः फुल्लयित्वा, एकं प्लवं निर्मितवान्, येन सः चार्ल्सद्वीपं प्रति स्वयं प्रेषितवान्, तत्र च गणतन्त्रं प्रति संयुक्तवान्।
किन्तु ये पुरुषाः एतादृशेषु निराशापूर्णेषु प्रयत्नेषु समानं साहसं न प्राप्तवन्तः, ते केवलं कस्यचित् जलस्थानस्य अन्वेषणं कुर्वन्ति, यद्यपि सः अनिश्चितः अल्पः वा; कुटीरं निर्माय; कूर्मान् पक्षिणः च गृह्णन्ति; सर्वथा एकान्तजीवनाय सज्जाः भवन्ति, यावत् ज्वारः कालः वा गच्छन् पोतः तान् प्रति आगच्छति।
बहूनां द्वीपानां प्रपातानां पादेषु, शिलासु लघवः कठिनाः पात्राणि दृश्यन्ते, यानि अर्धपूर्णानि सडितेन मलेन वनस्पतिविघटनेन वा, अथवा घनैः गुल्मैः आच्छादितानि, कदाचित् किञ्चित् आर्द्राणि; येषां परीक्षणेन स्पष्टाः चिह्नानि दृश्यन्ते यत् कतिपयैः दुःखितैः परित्यक्तैः अथवा अधिकदुःखितैः पलायितैः कृत्रिमसाधनैः तेषां खननं कृतम्। एतानि पात्राणि तेषु स्थानेषु निर्मितानि यत्र किञ्चित् स्तोकानि तुषारबिन्दवः ऊर्ध्वविदारेभ्यः तेषु प्रविशेयुः इति अनुमितम्।
तपस्विनां कुटीराणां शिलापात्राणां च अवशेषाः एव नैव द्वीपेषु लुप्यमानमानवतायाः चिह्नानि। आश्चर्यं तु एतत् यत् स्थिरसमुदायेषु सर्वेषु स्थानेषु यत् सर्वाधिकं चेतनं, मायावीद्वीपेषु सर्वाधिकं निराशायाः दृश्यं प्रस्तौति। यद्यपि एतस्मिन् निर्जनप्रदेशे डाकगृहाणां विषये वक्तुं अतिशयेन विचित्रं प्रतीयते, तथापि डाकगृहाणि कदाचित् तत्र दृश्यन्ते। तानि एकः स्तम्भः एकं बोतलं च भवतः। पत्राणि केवलं मुद्रितानि एव न, अपि तु कार्कयुक्तानि। तानि प्रायः नान्टकेटराणां नायकैः प्रेषितानि भवन्ति, यातायातं करोतां मत्स्यकाराणां हिताय, येषु तिमिङ्गिलान्वेषणे कूर्मान्वेषणे च तेषां भाग्यस्य विवरणं भवति। किन्तु बहुधा दीर्घाः मासाः मासाः च, सम्पूर्णाः वर्षाः च गच्छन्ति, कोऽपि आवेदकः न दृश्यते। स्तम्भः सडति पतति च, नैव उत्साहजनकं वस्तुं प्रस्तौति।
अधुना यदि उक्तं यत् शिलाफलकाः, अथवा शिलापट्टिकाः, अपि कतिपयेषु द्वीपेषु आविष्कृताः, तदा चित्रं सम्पूर्णं भविष्यति।
जेम्सद्वीपस्य तटे, बहुवर्षाणि यावत्, एकः कठिनः अङ्गुलिसूचकः दृश्यते, यः अन्तर्देशं सूचयति। तथा च, सम्भवतः एतत् अन्यथा निर्जनस्थाने कस्यचित् सम्भावितसत्कारस्य संकेतं मत्वा—कश्चित् साधुः तत्र स्वकीयेन मेपलपात्रेण सह निवसति इति मत्वा—अज्ञातः एतया दर्शितया पथ्या अनुगच्छेत्, यावत् अन्ते सः नीरवे कोणे निर्गच्छेत्, स्वकीयं स्वागतं, मृतं पुरुषं—तस्य एकमात्रं अभिवादनं शिलाफलके लिखितं वाक्यं प्राप्नुयात्। अत्र, १८१३ तमे वर्षे, प्रभातयुद्धे, यू.एस. फ्रिगेट् एसेक्स् इत्यस्य एकः लेफ्टिनेन्टः, एकविंशतिवर्षीयः, पतितः: मरणे स्वकीयं प्रौढत्वं प्राप्तवान्।
यथा यूरोपस्य पुरातनानि मठसंस्थानानि, येषां निवासिनः स्वकीयान् भित्तीन् न निर्गच्छन्ति यावत् समाधिं प्राप्नुवन्ति, अपि तु यत्र म्रियन्ते तत्र एव समाधिं प्राप्नुवन्ति, तथा एन्कान्टाडास् अपि स्वकीयान् मृतान् समाधिं कुर्युः, यथा महती भूमेः सामान्यमठसंस्था तस्याः कुरुते।
ज्ञातं यत् सागरे समाधिः नौकायाः जीवनस्य एकं शुद्धं आवश्यकता, यत् केवलं तदा क्रियते यदा भूमिः दूरे पृष्ठतः, नौकायाः अग्रतः स्पष्टं न दृश्यते। अतः मायावीद्वीपानां समीपे भ्रमन्तीनां पोतानां ते एकं सुविधाजनकं कुम्भकारस्य क्षेत्रं प्रयच्छन्ति। समाधेः अनन्तरं, कश्चित् सुशीलः प्रकोष्ठकविः चित्रकारः च स्वकीयं चित्रफलकं गृह्णाति, एकं काव्यं लिखति। यदा, दीर्घकालस्य अनन्तरं, अन्ये सुशीलाः नाविकाः तस्य स्थानस्य समीपं आगच्छन्ति, ते सामान्यतः तस्य टीले एकं मेजं निर्माय, दरिद्रस्य आत्मनः शान्त्यै एकं मित्रतापूर्णं पात्रं पिबन्ति।
एतेषां काव्यानां उदाहरणं स्वरूपेण, निम्नलिखितं गृह्यताम्, यत् चाथमद्वीपस्य एकस्मिन् निर्जनगर्ते आविष्कृतम्:—
“अहो भ्रातः जाक्, यदा त्वं गच्छसि,
यथा त्वं असि, तथा अहम् अपि आसम्।
तथा एव उत्साही, तथा एव प्रमुदितः,
किन्तु अधुना, अहो, ते मम वेतनं रुद्धवन्तः।
न अहं पुनः मम पिधानेभ्यः झांकयामि,
अत्र अहम्—क्लिन्करैः सह समाहितः!”