॥ ॐ श्री गणपतये नमः ॥

घण्टा-मन्दिरम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

दक्षिणे यूरोपे, एकस्य पुरातनस्य चित्रितस्य राजधान्याः समीपे, इदानीं यस्याः कुसुमं क्लिन्नकवलेन क्षीयते, मध्ये मैदानस्य, दूरतः कृष्णं शैवालाच्छादितं कस्यचित् अमापस्य सरलवृक्षस्य स्तम्भं प्रतीयते, पतितं, विस्मृतकालेषु, अनकेन तथा टाइटन्-सहितम्

यथा सर्वत्र यत्र सरलवृक्षः पतति, तस्य विघटनं शैवालाच्छादितं स्तूपं त्यजति⁠—नष्टस्य स्कन्धस्य अन्तिमं छायाम्; कदापि दीर्घीभवति, कदापि ह्रसति; सूर्यस्य क्षिप्राः मिथ्याताः अधीनाः; छाया अपरिवर्तनीया, सत्यं मापनं यत् नम्रतया आगच्छति⁠—तथा पश्चिमतः यत् स्तम्भं प्रतीयते, ततः एकः स्थिरः शैवालाच्छादितः भग्नावशेषः मैदानं शिरावति

तस्मात् वृक्षशिखरात्, काः पक्षिणां रजतकण्ठानां घण्टानादाः निनदन्ति स्मएकः शिलासरलः; तस्य मुकुटे धातुनिर्मितः पक्षिनिवासः: घण्टामञ्चः, महान् यन्त्रविद्या-कुशलः, अशुभः अनाथः, बन्नाडोन्ना-निर्मितः

बाबेल्-इव, तस्य आधारः पुनर्नवीकृतायाः पृथिव्याः उच्चकाले स्थापितः, द्वितीयस्य प्रलयस्य अनन्तरं, यदा कालेयुगस्य जलानि शुष्कानि अभवन्, पुनः हरितः दृश्यते आश्चर्यं यत्, इतिदीर्घं गभीरं निमज्जनं अनुभूय, जातेः उल्लासपूर्णा आशा, नोहस्य पुत्राणाम् इव, शिनार-आकांक्षां प्रति उन्नता अभवत्

दृढनिश्चये, तस्मिन् काले यूरोपे कोऽपि पुरुषः बन्नाडोन्नातः अधिकं अगच्छत्लेवान्त्-सह वाणिज्येन समृद्धः, यस्मिन् राज्ये सः निवसति स्म, तस्य इटली-स्य उत्तमं घण्टामञ्चं निर्मातुं निर्णयः अभवत्तस्य कीर्तिः तं वास्तुकारं नियुक्तवती

शिलां शिलां, मासं मासं, मञ्चः उन्नतः अभवत्उच्चतरः, उच्चतरः; गतौ शंख-इव, किन्तु गर्वे दीपकः अथवा राकेट्-इव

यदा राजमिस्त्रीः गच्छन्ति स्म, तदा निर्माता, तस्य सर्वदा उन्नतस्य शिखरस्य उपरि एकाकी स्थित्वा, प्रतिदिनं सायंकाले, पश्यति स्म यत् सः अधिकं उच्चान् भित्तीन् वृक्षान् अतिक्रामति स्मसः तत्र विलम्बेन समयं तिष्ठति स्म, अन्येषां अधिकं उच्चानां राशीनां योजनाभिः आवृतःये सन्तानां दिवसेषु तं स्थलं आक्रामन्ति स्म⁠—अशिष्टेषु मञ्चेषु लम्बमानाः, नाविकाः इव यष्टिषु, मधुमक्षिकाः इव शाखासु, चूर्णधूल्योः पतितानां शिलाखण्डानां अचिन्तयन्तः⁠—तेषां सम्मानः तस्य आत्मगौरवं प्रेरयति स्म

अन्ते मञ्चस्य उत्सवः आगच्छत्वीणानां ध्वनौ, शिखरशिला मन्दं आकाशे उत्थिता, तोपानां ध्वनौ , बन्नाडोन्ना-कराभ्यां अन्तिमे स्तरे स्थापिताततः तस्य उपरि आरुह्य, सः एकाकी, संहतभुजः, नीलानां अन्तःस्थानां आल्प्स्-स्य शुभ्राणां शिखराणां, तीरस्थानां नीलतराणां आल्प्स्-स्य शुभ्रतराणां शिखराणां दृष्ट्वा स्थितः⁠—दृश्यानि यानि मैदानतः अदृश्यानिअदृश्यं, ततः अपि, तत् नेत्रं यत् सः अधः प्रति प्रेषितवान्, यदा, तोपध्वनि-इव, तस्य उपरि जनानां प्रशंसायाः उत्तेजनाः आगच्छन्

यत् तान् इत्थं प्रेरितवत् तत् आसीत्, यत् निर्माता त्रिशतपादोन्नते आकाशे, अरज्जुके आधारे, कियत् निर्विकारं स्थितः इति दृष्ट्वाइदं कोऽपि सः विना कर्तुं साहसी अभवत्किन्तु तस्य मञ्चस्य उपरि प्रतिचरणे स्थितिः⁠—इयं शिक्षा तस्य अन्तिमं फलं अयच्छत्

अधुना घण्टाः एव अवशिष्टाः आसन्एताः, सर्वथा, तेषां आधारेण सह समन्विताः भवेयुः

लघवः सफलतया निर्मिताःअत्यधिकं समृद्धः एकः अनुसृतः, विचित्रं निर्माणं, यत् पूर्वं अज्ञातेन प्रकारेण निलम्बनाय अभिप्रेतम् आसीत्अस्याः घण्टायाः प्रयोजनं, तस्याः घूर्णनगतिः, घटीयंत्रेण सह सम्बन्धः , यत् तदा निर्मितम्, अनन्तरं उल्लेखं प्राप्स्यति

एकस्मिन् निर्माणे, घण्टामञ्चः घटीयंत्रमञ्चः एकीकृतौ आस्ताम्, यद्यपि तस्मात् पूर्वं एतादृशाः संरचनाः सामान्यतः पृथक् निर्मिताः आसन्; यथा सन्त् मार्क्-स्य कम्पानिले तथा टोरे डेल् ओरोलोजियो इदानीम् अपि प्रमाणयतः

किन्तु महाराज्यघण्टायां एव निर्माता तस्य अधिकं साहसिकं कौशलं व्ययितवान्व्यर्थं केचन कम्पिताः अधिकारिणः तं अत्र सावधानीकृतवन्तः; कथयन्तः यत् यद्यपि मञ्चः टाइटन्-इव आसीत्, तथापि तस्य चलनशीलानां भाराणां आश्रितं भारं नियन्त्रयितव्यम्किन्तु निर्भयः, सः तस्य महाकायं आकारं प्रस्तुतवान्, पौराणिकचिह्नैः चिह्नितम्; तस्य बाल्सामिकसरलानां अग्नीन् प्रज्वालितवान्; तस्य त्रपुं ताम्रं द्रावितवान्, तथा बहु धातुपात्रं, नागरिकानां उदारभावेन यच्छन्तः, प्रवाहं मुक्तवान्

मुक्ताः धातवः श्वानाः इव गर्जितवन्तःकर्मकराः संकुचिताःतेषां भयेन, घण्टायाः घातकं हानिः आशङ्किताशद्रक्-इव निर्भयः, बन्नाडोन्ना, प्रकाशे धावन्, मुख्यं दोषिणं तस्य गुरुणा करछुलेन आहतवान्आहतात् भागात्, एकः खण्डः उत्क्षिप्तः, उष्णे द्रवे प्रविष्टः, तत्क्षणं द्रावितः

अग्रिमे दिवसे कार्यस्य एकः भागः सावधानेन अनावृतःसर्वं सम्यक् प्रतीयते स्मतृतीये प्रातः, समानया सन्तुष्ट्या, तत् अधिकं अनावृतम्अन्ते, कस्यचित् प्राचीनस्य थेब्स्-स्य राज्ञः इव, सम्पूर्णं शीतलं निर्माणं उत्खनितम्सर्वं सुन्दरम् आसीत् एकस्मिन् विचित्रे स्थाने विनाकिन्तु यतः सः कस्यापि तस्य निरीक्षणेषु उपस्थितिं अनुमन्यते स्म, सः दोषं कस्यचित् प्रस्तुत्या आच्छादितवान् यत् निर्माणं कोऽपि जानाति स्म

एतादृशस्य भारस्य निर्माणं निर्मातुः महान् विजयः मन्यते स्म; एकः, यस्मिन् राज्यं अपि सहभागित्वं अवमन्यते स्महत्याकाण्डः उपेक्षितःदयालुभिः तत् कर्म केवलं सौन्दर्यानुरागस्य आकस्मिकोत्कण्ठायाः कारणात् आरोपितम्, तु कस्यापि दुष्टगुणस्यअरबीअश्वस्य प्रहारः; दोषस्य निदर्शनं , किन्तु रक्तस्य

न्यायाधीशेन तस्य दुष्कर्मं क्षमितम्, पुरोहितेन तस्य पापमोचनं दत्तम्, किम् अधिकं रुग्णः विवेकः अपि इच्छेत् स्म

मञ्चं तस्य निर्मातारं अन्येन उत्सवेन सम्मानयन्तः, गणतन्त्रं घण्टानां घटीयंत्रस्य आरोहणं पूर्ववत् उत्कृष्टेषु प्रदर्शनेषु समारोहेषु दृष्टवत्

बन्नाडोन्ना-स्य अधिकं एकान्तस्य कियन्तः मासाः अनुसृताः अज्ञातम् आसीत् यत् सः घण्टामञ्चाय किमपि निर्मातुं व्यस्तः आसीत्, यत् तं पूर्णं कर्तुं, पूर्ववत् सर्वं अतिक्रमितुं अभिप्रेतम् आसीत्बहवः जनाः कल्पयन्ति स्म यत् योजना घण्टानाम् इव निर्माणं समाविष्टं करिष्यतिकिन्तु ये किञ्चित् अधिकं ज्ञानं प्राप्तवन्तः इति मन्यन्ते स्म, ते शिरः कम्पयन्ति स्म, संकेतैः सह, यत् यन्त्रविद्या-कुशलः इत्थं गोपनीयं रक्षति स्मएतावता, तस्य एकान्तता तस्य कार्यं निषिद्धस्य रहस्यस्य प्रकारेण न्यूनाधिकं आवृणोत्

शीघ्रं एव सः एकं गुरुं वस्तुं घण्टामञ्चं प्रति उन्नीतवान्, कृष्णे स्यूते अथवा चोगे आवृतः⁠—एषः प्रक्रिया कदाचित् विस्तृतस्य मूर्तिनिर्माणस्य, प्रतिमायाः विषये भवति, यत् नूतनस्य भवनस्य अग्रभागं शोभयितुं अभिप्रेतम्, वास्तुकारः यत् समीक्षकनेत्रेभ्यः प्रकटयितुम् इच्छति, यावत् स्थापितं, समाप्तं, तस्य नियतस्थाने भवतिएषः अबोधः इदानीं आसीत्किन्तु, यदा वस्तुः उत्थितः, उपस्थितः एकः मूर्तिकारः अवलोकितवान्, अथवा मन्यते स्म यत् तत् सर्वथा कठिनं आसीत्, किन्तु किञ्चित् लचीलं आसीत्अन्ते, यदा गुप्तं वस्तु तस्य अन्तिमं उच्चतां प्राप्तवत्, अधः अस्पष्टं दृष्टं, स्वयम् एव घण्टामञ्चं प्रति पदं न्यस्यति इति प्रतीयते स्म, यथा क्रेन्-स्य अल्पसाहाय्येन, उपस्थितः एकः चतुरः वृद्धः लोहकारः संशयं व्यक्तवान् यत् तत् केवलं जीवः पुरुषः आसीत्एषः अनुमानः मूर्खः इति मन्यते स्म, यद्यपि सामान्यः रुचिः वर्धिता अभवत्

बन्नाडोन्ना-स्य आक्षेपं विना, नगरस्य मुख्याधिकारी, एकेन सहयोगिना⁠—उभौ वृद्धौ पुरुषौ⁠—यत् प्रतिमा प्रतीयते तत् अनुसृत्य मञ्चं प्रति गतवन्तौकिन्तु, घण्टामञ्चं प्राप्य, तौ अल्पं प्रतिफलं प्राप्तवन्तौस्वकलायाः स्वीकृतरहस्यैः पृष्ठतः सुव्यवस्थितः, यन्त्रविद्या-कुशलः वर्तमानं व्याख्यानं दत्तवान्अधिकारिणौ आवृते वस्तुं प्रति दृष्टिपातं कृतवन्तौ, यत् तयोः आश्चर्याय, इदानीं तस्य स्थितिः परिवर्तिता इति प्रतीयते स्म, अथवा पूर्वं वायोः प्रचण्डेन आवरणक्रियया अधिकं गूढं आसीत्इदानीं तत् कस्यचित् आधारस्य, आसनस्य वा उपरि उपविष्टं प्रतीयते स्म, डोमिनो-स्य अन्तर्गतम्ते अवलोकितवन्तौ यत् शिखरस्य समीपे, चतुरस्रे, वस्त्रस्य तन्तुः, यदि दुर्घटनया अथवा योजनया, तस्य तानाः अंशतः निष्कासिताः, तिर्यक् सूत्राणि अत्र तत्र उत्क्षिप्तानि, येन एकः बुने हुए जाली-सदृशः आकारः निर्मितःयदि नीचः वायुः आसीत् वा , शिलाजालकं प्रविशन्, अथवा केवलं तयोः व्याकुलाः कल्पनाः, निश्चितं , किन्तु ते मन्यन्ते स्म यत् ते डोमिनो-स्य एकं सूक्ष्मं स्पन्दनसदृशं गतिं विवेचितवन्तौ किमपि, यदि आनुषङ्गिकं अथवा अल्पं, तयोः अशान्तनेत्रेभ्यः निस्सृतम्अन्येषु वस्तुषु, ते एकस्मिन् कोणे, मृण्मयं पात्रं, अंशतः क्षीणं अंशतः आवृतं, निर्गतवन्तौ, तथा एकः अन्यं कथयति स्म यत् एतत् पात्रं तादृशम् आसीत् यत् उपहासेन कस्यचित् धातुप्रतिमायाः ओष्ठेभ्यः अर्पितुं शक्यते, अथवा, कदाचित्, अधिकं दुष्टम्

किन्तु, पृष्टः, यन्त्रविद्या-कुशलः कथयति स्म यत् पात्रं केवलं तस्य निर्मातुः व्यवसाये उपयुक्तम् आसीत्, तथा प्रयोजनं वर्णितवान्; संक्षेपेण, धातूनां द्रवावस्थायाः परीक्षणाय पात्रम्सः अयच्छत् यत् तत् घण्टामञ्चे केवलं संयोगेन प्रविष्टम्

पुनः पुनः, ते डोमिनोमध्ये दृष्टिपातं कृतवन्तः, यथा वेनिसन्-मुखवेषधारिणः कस्यचित् संशयास्पदस्य अज्ञातस्यतेषां मनसि विविधाः अस्पष्टाः भयानि उद्बुद्धानिते भीताः आसन् यत्, यदि ते अधः गच्छेयुः, तर्हि यन्त्रविद्, मांसशोणितसहचररहितः अपि, तथापि एकाकी भवेत्

तेषां चिन्तायाः किञ्चित् हास्यं प्रदर्श्य, सः तान् निवारयितुं प्रार्थितवान्, यत् तेषां तथा तस्य वस्तुनः मध्ये कर्मकारस्य कर्कशं वस्त्रं प्रसारयेत्

इतरेषु कार्येषु तान् रुचिं जनयितुं सः प्रयत्नं कृतवान्; , इदानीं डोमिनो दृष्टिपथात् बहिः गते सति, ते दीर्घकालं यावत् तेषां परितः स्थितानां कलात्मकानां आश्चर्याणां प्रति उदासीनाः अवशिष्टाः; आश्चर्याणि यानि पूर्वं अपूर्णावस्थायां एव दृष्टानि आसन्; यतः, घण्टानां आरोहणात् अनन्तरं, घण्टागारं प्रविष्टः कोऽपि आसीत् यः घण्टाकारः आसीत्एतत् तस्य एकं लक्षणम् आसीत् यत्, सः सूक्ष्मेषु अपि विषयेषु अन्यं अनुमन्यते स्म यत् सः स्वयं अतिव्ययेन विना कालं यापयित्वा सम्पादयितुं शक्नोति स्मअतः, पूर्ववर्तिषु कतिपयेषु सप्ताहेषु, याः घटिकाः तस्य गुप्तयोजनायां व्ययिताः आसन्, ताः घण्टासु स्थितानां आकृतिषु परिष्कारं कर्तुं समर्पिताः आसन्

घण्टायाः विशेषतः अधुना ध्यानं आकृष्टम्सहनशीलस्य छेदनस्य अधः, तस्य अलङ्काराणां गूढं सौन्दर्यं, पूर्वं घण्टानिर्माणस्य मेघैः आवृतम्, तत् सौन्दर्यं तस्य लज्जायाः माधुर्ये, अधुना प्रकटितम्घण्टायाः परितः, द्वादश हर्षिताः कन्याः, मालाभिः भूषिताः, हस्तेन हस्तं गृहीत्वा, समूहगीतस्य वृत्ते नृत्यन्तिमूर्तीकृताः घटिकाः

बन्नडोन्न,” प्रमुखः अवदत्, “एषा घण्टा अन्यत् सर्वं अतिशेतेअत्र कोऽपि अतिरिक्तः स्पर्शः सुधारं कर्तुं शक्नोतिशृणु!” शब्दं श्रुत्वा, “किम् एषः वायुः आसीत्?”

वायुः, महामहिम,” इति लघुः प्रत्युत्तरम् आसीत्। “किन्तु आकृतयः, ताः अद्यापि दोषरहिताः सन्तिताः किञ्चित् स्पर्शान् अपेक्षन्तेयदा ते दीयन्ते, तथाअवरोधः तत्र,” इति वस्त्रस्य आवरणस्य दिशि सूचयन्, “यदा हामन् अत्र, यथा मया हास्येन उच्यतेसः? तत्, अहं अर्थयामियदा हामन् एतस्मिन्, तस्य उच्चे वृक्षे, स्थाप्यते, तदा, महोदयाः, अहं अत्यन्तं प्रसन्नः भविष्यामि यत् तान् पुनः अत्र स्वीकरोमि।”

वस्तुनः प्रति अस्पष्टः उल्लेखः तेषां चिन्तायाः पुनः आगमनं कृतवान्तथापि, तेषां पक्षे, आगन्तुकाः तस्य विषये अधिकं उल्लेखं त्यक्तवन्तः, इच्छन्तः, सम्भवतः, यत् तस्य सामान्यकलायाः द्वारा सुकुमाराणां गणिनां शान्तं गौरवं कथं सहजं कम्पयितुं शक्यते इति तं दर्शयेयुः

भोः, बन्नडोन्न,” इति प्रमुखः अवदत्, “कियत्कालं यावत् त्वं घटिकायन्त्रं प्रचालयितुं सज्जः असि, यत् घटिका घोषिता भवेत्? त्वयि अस्माकं रुचिः, कार्ये स्वयम् अपेक्षया न्यूनं अस्ति, अस्मान् तव सफलतायाः विषये आश्वस्तान् कर्तुं उत्सुकान् करोतिजनाः अपिकिम्, ते अधुना उच्चैः आक्रोशन्तिसूचय यत् कदा त्वं सज्जः भविष्यसि।”

श्वः, महामहिम, यदि त्वं तस्य श्रवणं करोषिअथवा करोषि, तथापिविचित्रं संगीतं श्रूयतेएकस्य प्रहारः एषः घण्टायाः प्रथमः भविष्यति,” इति कन्याभिः मालाभिः भूषितायाः घण्टायाः दिशि सूचयन्, “सः प्रहारः तत्र पतिष्यति, यत्र उनायाः हस्तः द्वायाः हस्तं गृह्णातिएकस्य प्रहारः तं प्रियं ग्रहणं विच्छेदयिष्यतिश्वः, तर्हि, एकवादने, यथा अत्र प्रहारः, निश्चितं अत्र,” इति अग्रे गत्वा तस्य ग्रहणे स्वस्य अङ्गुलीं स्थापयन्, “दीनः यन्त्रविद् पुनः त्वां स्वस्य रज्जुभिः आच्छादिते कार्यशालायां स्वीकर्तुं अत्यन्तं प्रसन्नः भविष्यतितावत् विदायः, प्रतापिनः महानुभावाः, तथा तव दासस्य प्रहारस्य श्रवणं कुरु।”

तस्य स्थिरं, वल्कनस्य मुखं स्वस्य दहनशीलं तेजः यथा भ्राष्ट्रं आच्छादयति, सः प्रदर्शनीयया श्रद्धया स्कटलस्य दिशि गतवान्, यथा तेषां निर्गमनं यावत् अनुगच्छेत्किन्तु कनिष्ठः न्यायाधीशः, स्नेहशीलः मनुष्यः, यत् तस्य दीनस्य भावस्य अधः लीनः कश्चित् व्यङ्ग्यपूर्णः तिरस्कारः इति तस्य दृष्टौ प्रतीतः, तस्य विषये तस्य स्वस्य विषये अपेक्षया ख्रीष्टीयसहानुभूत्या अधिकं दुःखितः, यत् एतादृशस्य निर्विकारस्य एकान्तस्य अन्तिमं भाग्यं किम् भवेत् इति अस्पष्टं अनुमानयन्, सम्भवतः परितः स्थितानां वस्तूनां सामान्यं विचित्रत्वं अपि प्रभावितः, एषः सज्जनः न्यायाधीशः दुःखेन, वक्तुः पार्श्वतः दृष्टिपातं कृतवान्, ततः तस्य पूर्वाभासिनी दृष्टिः घटिकायाः उनायाः अपरिवर्तनशीलस्य मुखस्य भावं दृष्ट्वा चकिता अभवत्

किम् एतत्, बन्नडोन्न?” इति सः मन्दं पृष्टवान्, “उना स्वस्य भगिनीभ्यः विभिन्ना दृश्यते।”

ख्रीष्टस्य नाम्नि, बन्नडोन्न,” इति प्रमुखः आवेगेन अन्तरायं कृतवान्, तस्य ध्यानं, प्रथमवारं आकृतिं प्रति, तस्य सहयोगिनः टिप्पण्या आकृष्टम्, “उनायाः मुखं फ्लोरेन्टिन्, डेल् फोन्का, इति चित्रितायाः देवोराः, भविष्यवक्तुः, मुखं यथा दृश्यते।”

निश्चयेन, बन्नडोन्न,” इति मृदुः न्यायाधीशः पुनः अवदत्, “त्वं अभिप्रेतवान् यत् द्वादश जनाः समानं हर्षितं त्यक्तं वायुं धारयेयुःकिन्तु पश्य, उनायाः स्मितं मात्रं घातकं दृश्यतेतत् भिन्नम् अस्ति।”

यदा तस्य मृदुः सहयोगी वदति स्म, तदा प्रमुखः अन्वेषणपूर्वकं, तस्मात् घण्टाकारं प्रति दृष्टिपातं कृतवान्, यथा तस्य विसंगतिः कथं व्याख्याता भवेत् इति चिन्तयन्यदा प्रमुखः स्थितः आसीत्, तस्य अग्रे गतं पादं स्कटलस्य किनारे आसीत्

बन्नडोन्न अवदत्:

महामहिम, इदानीं, तव तीक्ष्णदृष्टेः अनुसरणं कुर्वन्, अहं उनायाः मुखं प्रति दृष्टिपातं करोमि, अहं निश्चयेन किञ्चित् भेदं अनुभवामिकिन्तु घण्टायाः परितः सर्वत्र पश्य, त्वं अनुभविष्यसि यत् द्वे मुखे अपि सम्पूर्णतया समाने स्तःयतः कलायां एकः नियमः अस्तिकिन्तु शीतलः वायुः अधिकं उद्भवति; एते जालकाः मात्रं दुर्बलं रक्षणं सन्तिअनुमतिं ददातु, महानुभावाः, यत् अहं तान् अंशतः अपि तव मार्गे नेतुं शक्नोमियेषां कल्याणे सार्वजनिकः हितः अस्ति, तेषां सावधानतया ध्यानं दातव्यम्।”

उनायाः दृष्टिं प्रति, त्वं वदन् आसीः, बन्नडोन्न, यत् कलायां एकः निश्चितः नियमः अस्ति,” इति प्रमुखः अवदत्, यदा त्रयः अधुना प्रस्तरशाफ्टं अवरोहन्ति स्म, “प्रार्थये, तर्हि मां कथय—।”

क्षम्यताम्; अन्यस्मिन् समये, महामहिम;—गोपुरं आर्द्रम् अस्ति।”

नहि, अहं विश्रामं कर्तुं इच्छामि, तथा इदानीं श्रोतुंअत्रअत्र विस्तृतं स्थानम् अस्ति, तथा एतस्मिन् वायुप्रतिरोधे छिद्रे, वायुः, किन्तु प्रचुरः प्रकाशःअस्मभ्यं तव नियमं विस्तरेण कथय।”

यतः, महामहिम, त्वं आग्रहं करोषि, जानीहि यत् कलायां एकः नियमः अस्ति, यः प्रतिरूपाणां सम्भावनां निषेधतिकतिपयवर्षेभ्यः पूर्वं, त्वं स्मरिष्यसि, अहं तव गणराज्यस्य एकं लघुं मुद्रां उत्कीर्णवान्, यस्य मुख्यं चिह्नं तव स्वस्य पूर्वजस्य, तस्य प्रतापिनः संस्थापकस्य, मुखम् आसीत्सीमाशुल्कस्य उपयोगाय, गट्ठराणां पेटिकानां असंख्यानि मुद्रणानि कर्तुं आवश्यकं भूत्वा, अहं एकं सम्पूर्णं पट्टं उत्कीर्णवान्, यस्मिन् शतं मुद्राणां समाविष्टाः आसन्इदानीं, यद्यपि, निश्चयेन, मम उद्देश्यम् आसीत् यत् तानि शतं मुखानि समानानि भवेयुः, तथा यद्यपि, अहं निर्भयेन वदामि, जनाः तानि मन्यन्ते; तथापि, पट्टात् अकर्तितं मुद्रणं सूक्ष्मतया परीक्ष्य, तेषां पञ्चाशत् मुखानां मध्ये, पार्श्वतः पार्श्वतः, द्वे अपि समाने दृश्येतेगुरुत्वं सर्वेषां वायुः; किन्तु, सर्वेषु विविधम्केषुचित्, कृपालुः; केषुचित्, संदिग्धः; द्वयोः त्रयोः वा, सूक्ष्मतया परीक्ष्य, प्रायः आरम्भिकतः दुष्टः, मुखस्य परितः रेखाच्छायासु केशस्य अर्धस्य अपि भेदः एतत् सर्वं कर्तुं पुर्याप्तःइदानीं, महामहिम, तत् सामान्यं गुरुत्वं हर्षे परिवर्तय, तथा तस्य द्वादश भेदान् वर्णय, तथा मां कथय, किम् त्वं मम घटिकाः अत्र प्राप्स्यसि, तथा उना तेषां एका? किन्तु मे रोचते—।”

शृणु! किम् एतत्उपरि पदचापः?”

मोर्टारः, महामहिम; कदाचित् सः घण्टागारस्य भूमौ पतति यत्र प्रस्तरकर्म असंस्कृतं अवशिष्टम् आसीत्अहं तत् द्रष्टुं आवश्यकं मन्येयथा अहं वक्तुं इच्छन् आसम्: एकस्य, मे रोचते एषः नियमः यः प्रतिरूपाणां निषेधं करोतिसः उत्कृष्टाः व्यक्तित्वान् उद्भावयतिआम्, महामहिम, एतत् विचित्रं, तथात्वयिअनिश्चितं स्मितं, तथा उनायाः पूर्वदृष्टिः नेत्रे, बन्नडोन्नं अतीव सम्यक् अनुकूलयतः।”

शृणु!—निश्चयेन वयं उपरि कस्यचित् आत्मानं त्यक्तवन्तः?”

कोऽपि आत्मा, महामहिम; विश्वसिहि, कोऽपि आत्मापुनः मोर्टारः।”

सः पतितः यदा वयम् अत्र आस्म।”

आम्, तव साक्षात्कारे, सः स्वस्य स्थानं श्रेष्ठतया जानाति स्म, महामहिम,” इति बन्नडोन्नः मृदुतया नमस्कृतवान्

किन्तु, उना,” इति मृदुः न्यायाधीशः अवदत्, “सा त्वयि तीव्रतया दृष्टिपातं कृतवती; कोऽपि प्रायः शपथं कर्तुं शक्नोति यत् सा त्वां अस्माकं त्रयाणां मध्ये चयनं कृतवती।”

यदि सा कृतवती, सम्भवतः, तत् तस्याः उत्कृष्टं बोधनं भवेत्, महामहिम।”

कथं, बन्नडोन्न? अहं त्वां अवगच्छामि।”

किञ्चित् फलम्, किञ्चित् फलम्, महामहिमकिन्तु परिवर्तितः वायुः छिद्रेण प्रवहतिअनुगृह्य मां अनुगन्तुम्; ततः क्षम्यताम्, किन्तु श्रमिकः स्वकरणीयेषु प्रवर्तेत।”

भवेत् मूर्खतायाः, महोदय,” इति उक्तवान् सौम्यः न्यायाधीशः, तृतीयात् प्रासादात् अवरोहणसमये, “किन्तु कथञ्चित् अस्माकं महान् यन्त्रविद् मां विचित्रेण प्रेरयतिकिमर्थम्, इदानीम्, यदा सः अत्यन्तं गर्वेण उत्तरं दत्तवान्, तस्य गतिः सिसेरस्य, ईश्वरस्य व्यर्थस्य शत्रोः, दल् फोङ्कस्य चित्रे इव आसीत्तथा सा युवा, शिल्पिता देवोरा अपिआम्, तथा सा—।”

तूष्णीम्, तूष्णीम्, महोदय!” इति प्रत्युक्तवान् प्रधानः। “क्षणिका वासनादेवोरा?—कुत्र अस्ति याएल्, प्रार्थये?”

आह,” इति उक्तवान् अन्यः, यदा ते इदानीं तृणे पदं न्यस्तवन्तौ, “आह, महोदय, पश्यामि यत् भवान् स्वभयानि शीतलतया तमसा सह त्यजति; किन्तु मम, अस्य सूर्यप्रकाशे अपि, तानि तिष्ठन्तिशृणु!”

तत् आसीत् ध्वनिः गोपुरद्वारस्य अन्तः, यतः ते निर्गतवन्तौपरावृत्य, ते दृष्टवन्तौ यत् तत् निबद्धम् आसीत्

सः अधः सर्पित्वा अस्मान् बहिः निबद्धवान्,” इति स्मितवान् प्रधानः; “किन्तु एतत् तस्य स्वभावः।”

अधुना घोषणा कृता, यत् अग्रिमे दिवसे, मध्याह्नात् एकघण्टापरं, घण्टा आहनिष्यति, यन्त्रविदः प्रभावशालिन्या कलयाअसाधारणैः सहायकैः सहकिन्तु ते किं भवेयुः, इदानीं कः अपि वक्तुं शक्नोतिघोषणा जयघोषैः स्वीकृता

शिथिलैः जनैः, ये सर्वरात्रिं गोपुरं परितः शिबिरं कृतवन्तः, प्रकाशाः शिखरस्य अंधकारकर्मणि दृश्यमानाः आसन्, प्रातः सूर्येण सह एव अदृश्याः अभवन्विचित्राः ध्वनयः अपि श्रुताः, अथवा श्रुताः इति मन्यते, यैः चिन्तापूर्णं प्रतीक्षणं मानसिकं अशान्तं कृतवत्ध्वनयः, केवलं कस्यचित् घण्टायन्त्रस्य, अपि तुतैः उक्तम्अर्धदमिताः चीत्काराः करुणाः , ये कस्यचित् भूतयन्त्रात्, अतिप्रयुक्तात्, निर्गताः इति भवेयुः

मन्दं मन्दं दिवसः अगच्छत्; समूहस्य किञ्चित् भागः क्लान्तं कालं गीतैः क्रीडाभिः अनुसरन्, यावत्, अन्ते, महान् अस्पष्टः सूर्यः, कन्दुक इव, मैदाने प्रवर्तितः

मध्याह्ने, कुलीनाः प्रमुखाः नागरिकाः नगरात् सैन्यानुगाः, सङ्गीतं सह, आगतवन्तः, अधिकं सम्मानाय अवसरस्य

एकघण्टा एव अधिकाअधीरता वर्धिताघटिकाः ज्वरपीडितानां हस्तेषु धृताः, ये स्थितवन्तः, इदानीं स्वल्पघटिकापट्टिकाः परीक्षमाणाः, ततः, ग्रीवां पृष्ठतः न्यस्य, घण्टागृहं प्रति दृष्टिं न्यस्य, यथा नेत्रं श्रोत्रेण एव ज्ञातुं शक्यं तत् पूर्वं वक्तुं शक्नुयात्; यतः, इदानीं गोपुरघटिकायाः कोऽपि घटिकापट्टः आसीत्

सहस्रघटिकानां घटिकासूचयः एकस्य अङ्कस्य केशमात्रेण समीपे आगताःशिलोहस्य प्रतीक्षायाः इव मौनं, समूहितं मैदानं व्याप्तवत्सहसा एकः मन्दः, विच्छिन्नः ध्वनिः किञ्चित् घण्टानादः; बहिः वृत्तेषु जनेषु किञ्चित् श्रवणीयःसः मन्दः ध्वनिः घण्टागृहात् गुरुतया पतितःतस्मिन् एव क्षणे, प्रत्येकः जनः स्वसन्निकृष्टं शून्येन दृष्टवान्सर्वाः घटिकाः उन्नताःसर्वे घटिकासूचयः एकस्य अङ्कस्यअतीताःआसन्गोपुरात् कोऽपि घण्टानादः जनसमूहः कोलाहलपूर्णः अभवत्

किञ्चित् कालं प्रतीक्ष्य, प्रधानः न्यायाधीशः, मौनं आदिश्य, घण्टागृहं आहूतवान्, यत् किं अप्रत्याशितं तत्र घटितम् इति ज्ञातुम्

कोऽपि प्रत्युत्तरः

सः पुनः पुनः आहूतवान्

सर्वं नीरवं तिष्ठति

तस्य आदेशेन, सैनिकाः गोपुरद्वारं भित्त्वा प्रविष्टवन्तः; यदा, अधुना उत्तालितं जनसमूहं तत् रक्षितुं रक्षकान् स्थापयित्वा, प्रधानः, पूर्वसहचरेण सह, आरोहणश्रेणीं आरूढवान्अर्धमार्गे, ते श्रोतुं स्थितवन्तौ कोऽपि ध्वनिःशीघ्रं आरोहणं कृत्वा, ते घण्टागृहं प्राप्तवन्तौ; किन्तु, प्रवेशद्वारे, प्रकटितं दृश्यं दृष्ट्वा स्तब्धाः अभवन्एकः श्वानः, यः, तयोः अज्ञातः, तावत् अनुगतवान्, कम्पमानः स्थितवान् यथा कस्यचित् अज्ञातस्य राक्षसस्य समक्षे वनेः; अथवा, यथा यदि सः अन्यस्य लोकस्य पदचिह्नानि आघ्रातवान्

बन्नदोन्नः, पतितः रुधिरप्लुतः, घण्टायाः आधारे शयितः, या युवतीभिः मालाभिः अलङ्कृता आसीत्सः एकायाः घटिकायाः पादयोः शयितः; तस्य शिरः, तस्याः वामहस्तेन, द्वितीयया घटिकया गृहीतेन, ऊर्ध्वरेखायां संयुक्तम् आसीत्तस्योपरि नतमुखः, याएल् नखैः सिसेरं तम्बे इव, डोमिनोः आसीत्; इदानीं अधिकं आच्छादितः

तस्य अङ्गानि आसन्, चर्मवर्म इव आच्छादितः, दीप्तः यथा ड्रैगनभृङ्गस्यसः बद्धः आसीत्, तस्य गदापाणिः बाहू उन्नतौ आस्ताम्, यथा, तस्य बन्धनैः, पुनः तं प्रहर्तुं यः पूर्वं प्रहृतवान्तस्य एकः अग्रतः पादः मृतशरीरस्य अधः प्रविष्टः आसीत्, यथा तत् तिरस्कर्तुं क्रियायाम्

अनिश्चयः अधुना अनुवर्तते

स्वाभाविकं भवेत् यत् न्यायाधीशाः, प्रथमं, तत् दृष्ट्वा तत्क्षणं व्यक्तिगतं सम्पर्कं त्यक्तुं इच्छेयुःअल्पं कालं, ते अनैच्छिकं संशयं स्थास्यन्ति; भवेत्, अधिकं वा अल्पं वा भयाकुलाःनिश्चितं यत् अर्केबस् नीचात् आहूता केचित् वदन्ति यत् तस्य ध्वनिः, एकस्य मुख्यस्प्रिङ्गस्य अकस्मात् विच्छेदस्य तीव्रं शब्दं अनुसृत्य, स्टीलस्य ध्वनिः, यथा खड्गानां स्तम्भः पथ्यां प्रहारितः, एते मिश्रिताः ध्वनयः मैदानं प्रति घण्टायन्त्रात् आगताः, सर्वाणि नेत्राणि घण्टागृहं प्रति उन्नतानि, यतः, जालककर्मणि, तन्वः धूमपटलाः वलयन्ति

केचित् अवदन् यत् सः श्वानः, भयेन उन्मत्तः, यः गोलीकृतःइतरे तत् निराकृतवन्तःसत्यं यत्, श्वानः पुनः दृष्टः; , किञ्चित् अज्ञातकारणात्, सः डोमिनोः अधुना वर्णनीयस्य समाधेः भागी अभवत्यतः, यानि पूर्वपरिस्थितयः आसन्, प्रथमः स्वाभाविकः भयः अतीतः, अथवा सर्वं युक्तियुक्तं भयं निवारितम्, द्वौ न्यायाधीशौ, स्वयम्, शीघ्रं तं पातिते आच्छादने पुनः आच्छादितवन्तौ येन तत् उन्नतम् आसीत्तस्यैव रात्रौ, तत् गुप्तं भूमौ अवरोपितम्, समुद्रतीरं प्रति चोरितम्, दूरं समुद्रे प्रेषितं, निमज्जितम् कस्यचित् पश्चात् आग्रहस्य, मुक्तसङ्गीतकालेषु अपि, तौ डोमिनोः पूर्णरहस्यानि प्रकटयितुम् इच्छेताम्

रहस्यात् अनिवार्यतः आवृतात्, जनसाधारणस्य समाधानं प्राप्तस्य शिशोः भाग्ये अधिकं वा अल्पं वा अलौकिकं साधनं समाविष्टवत्किन्तु केचित् अल्पाः अवैज्ञानिकाः मनसः अन्यथा तत् व्याख्यातुं किञ्चित् कठिनं मन्यन्तेपरिस्थितिजन्यानुमानानां शृङ्खलायां, किञ्चित् अभावः वा दोषः वा आसीत् वा किन्तु, यत् व्याख्या प्रश्ने अस्ति, सा एव एका या परम्परया स्पष्टं रक्षिता, श्रेयसः अभावे, अत्र दीयतेकिन्तु, प्रथमं, बन्नदोन्नस्य गूढयोजनायाः सम्पूर्णं प्रेरणां प्रकारं , तेषां उत्पत्तिं , सम्बद्धं कल्पनां प्रस्तोतुं आवश्यकम्; उक्तानि मनांसि तस्य आत्मानं घटनां प्रविश्य ज्ञातुं प्रयतन्तेप्रकटनं परोक्षतः विशिष्टविषयान् सम्बध्नाति, ये तात्कालिकविषयात् परं स्पष्टाः

तस्मिन् काले, कोऽपि महान् घण्टा अन्यथा नादितः, यथा इदानीं, अन्तः जिह्वया आन्दोलनेन, रज्जुभिः, वा बाह्यतः आघातेन, यन्त्रैः, वा बलिष्ठैः रक्षकैः, गुरुभिः हस्तहतिभिः सह, घण्टागृहे, वा उन्मुक्ते छत्रे स्थितैः, यथा घण्टा आश्रितः वा उन्मुक्तः आसीत्

एतेषां उन्मुक्तघण्टानां, तेषां रक्षकैः सह, दृष्ट्वा, शिशुः, यथा मन्यते, तस्य योजनायाः प्रथमं सूचनां प्राप्तवान्महति स्तम्भे वा शिखरे स्थितः, मानवाकृतिः, अधः दृष्टा, तस्य प्रत्यक्षं आकारं तथा लघु करोति, यत् तस्य बुद्धिमत् लक्षणानि नश्यन्तिसा व्यक्तित्वं प्रकटयतिइच्छां प्रकटयितुं स्थाने, तस्य हावभावाः तारयन्त्रस्य बाहू इव स्वचालिताः भवन्ति

तस्मात्, पञ्चिनेल्लो-दर्शनस्य मानवाकृतेः विषये चिन्तयन्, बन्नदोन्नः किञ्चित् धातुजं साधनं योजयितुं प्रेरितः, यत् घटिकां यान्त्रिकहस्तेन, जीवितहस्तात् अपि अधिकं सूक्ष्मतया आहनिष्यति, यथा जीवितः रक्षकः छत्रे, निर्दिष्टकाले स्वनिवासात् निर्गत्य, घण्टां प्रति उन्नतगदः गच्छति, तत् आहन्तुं, बन्नदोन्नः निश्चितवान् यत् तस्य आविष्कारः गतिशक्तिं, , बुद्धिं इच्छां , प्रकटयेत्

यदि ये ये बन्नदोन्नस्य अभिप्रायं ज्ञात्वा इति प्रतिपादयन्ति तेषां कल्पनाः इतोऽपि सत्याः स्युः, तर्हि तस्य अप्रवृत्तिशीलः चेतनः भवेत्परं ते अत्रैव अवस्थिताः; सूचयन्ति यत्, यद्यपि तस्य योजना प्रथमतः द्वारपालस्य दर्शनेन प्रेरिता आसीत्, तथा तस्य सूक्ष्मः प्रतिनिधिः निर्मातुं परिमिता आसीत्, तथापि योजनाकाराणां सामान्यतया लघुप्रयोजनात् महाप्रयोजनान्तं गच्छन्तीनां क्रमिकाणां गतिविधीनां अनुसारं, मूलयोजना स्वस्य प्रत्याशितेषु परिणामेषु अन्ततः अदृष्टपूर्वं साहसिकतायाः सीमां प्राप्तवती

सः अद्यापि घण्टागृहस्य चलनशीलप्रतिमायां स्वस्य प्रयत्नान् न्यवेशयत्, परं केवलं उत्तरकालिकस्य प्राणिनः आंशिकं प्रतीकत्वेन, हस्तिप्रायस्य हेलोटस्य, यः मानवजातेः सार्वत्रिकसुखसमृद्ध्योः अगण्यमात्रायां वृद्धिं कर्तुं समर्थः स्यात्; षड्दिनकर्मणः पूरकत्वेन भूमिं नवेन दासेन सम्पन्नं कर्तुं, गोः अपेक्षया अधिकोपयोगिना, ल्फिनात् अधिकवेगिना, सिंहात् अधिकबलवता, वानरात् अधिकचतुरेण, उद्योगे पिपीलिकासदृशेन, सर्पेभ्यः अधिकतेजस्विना, तथा धैर्ये गर्दभसदृशेनसर्वेषां देवनिर्मितानां प्राणिनां सर्वोत्कृष्टगुणाः, ये मनुष्याय सेवन्ते, ते अत्र उन्नतिं प्राप्य एकत्र संयोजिताः भवेयुःतालुः इति नाम अस्य सर्वसमर्थस्य हेलोटस्य भविष्यति स्मतालुः, लौहदासः बन्नदोन्नस्य, तथा तद्वारा मनुष्यस्य

अत्र, एताः अन्तिमाः कल्पनाः यदि अस्य परित्यक्तस्य रहस्यानि विषये अशुद्धाः स्युः, तर्हि सः स्वस्य युगस्य उन्मत्ततमैः कल्पनैः निराशापूर्वकं आक्रान्तः अभविष्यत्; अल्बर्ट मैग्नस् कोर्नेलियस् एग्रिप्पा इति अतीत्यपरं विपरीतम् एव प्रतिपादितम्यद्यपि तस्य योजना अद्भुता, यद्यपि मानवनिर्माणस्य सीमाः एव , अपि तु दिव्यसृष्टेः सीमाः अपि अतिक्रान्ता इति प्रतीयते, तथापि प्रयुक्ताः साधनाः न्यायसम्मतानां न्यायसम्मतरूपेषु एव परिमिताः इति प्रतिपादितम्प्रतिपादितं यत्, संशयातीतं तिरस्कारं प्रति, बन्नदोन्नः स्वस्य काले याः वैभवशालिनः अयुक्तताः आसन् तासु कस्याः अपि सहानुभूतिं कृतवान्उदाहरणार्थं, सः तैः दार्शनिकैः सह निश्चितवान् यत् सूक्ष्मतरैः यान्त्रिकशक्तिभिः स्थूलतरैः प्राणशक्तिभिः मध्ये किञ्चित् सादृश्यस्य बीजं प्राप्तुं शक्यं स्यात्तथा तस्य योजना कैः प्रकृतिविद्याविदः सह सम्बद्धा आसीत्, ये शारीरिकरासायनिकनिर्णयैः जीवनस्य उत्पत्तिं ज्ञात्वा तस्य निर्माणं सुधारणं कर्तुं आशां कृतवन्तःअल्केमिस्टानां समूहेन सह तस्य किमपि सम्बन्धं आसीत्, ये मन्त्रविद्यया प्रयोगशालातः किञ्चित् आश्चर्यजनकं जीवनं आह्वातुं प्रयत्नं कृतवन्तः सः कैः आशावादिभिः तत्त्वज्ञानिभिः सह कल्पितवान् यत् परमस्य भक्त्या अदृष्टपूर्वाः शक्तयः मनुष्याय प्रदत्ताः भवेयुःव्यावहारिकः भौतिकवादी, यत् बन्नदोन्नः प्राप्तुं प्रयत्नं कृतवान्, तत् तर्केण , मूषायां , मन्त्रविद्यया , वेदिकया ; अपि तु साधारणेन कार्यपीठेन हस्तघातेन प्राप्तव्यम् आसीत्संक्षेपेण, प्रकृतिं समाधातुं, तस्याः अन्तः प्रवेष्टुं, तस्याः परं कूटयोजनां कर्तुं, किञ्चित् अन्यं तस्याः हस्ते बद्धुं प्राप्तुं;⁠—एते सर्वे तस्य उद्देशाः आसन्; अपि तु, कस्मात् अपि तत्त्वात् कस्मात् अपि प्राणिनः अनुग्रहं याचमानः, स्वयं तस्याः समकक्षः भवितुं, तां अतिक्रम्य, तां शासितुं सः जेतुं नम्रः अभवत्तस्य कृते, सामान्यबुद्धिः दैवीक्रिया आसीत्; यन्त्राणि चमत्काराः; प्रोमेथियस्, यान्त्रिकस्य वीरस्य नाम; मनुष्यः, सत्यः देवः

तथापि, तस्य प्रारम्भिके पदे, यावत् घण्टागृहस्य प्रायोगिकः स्वयंचालितः प्राणी विषये, सः कल्पनायै किञ्चित् स्थानं दत्तवान्; अथवा, यत् तस्य कल्पनाशीलता इति प्रतीयते स्म, तत् तस्य उपयोगितावादी महत्वाकांक्षा सहायकरूपेण विस्तारिता आसीत्आकृतौ, घण्टागृहस्य प्राणी मानवप्रतिमायाः अनुकरणीयः , कस्याः अपि प्राणिनः, प्राचीनकथानकानां, यद्यपि उन्मत्ताः, आदर्शानाम् अनुकरणीयः, अपि तु आकृतौ संरचनायां समानरूपेण मौलिकः निर्माणः भवेत्; यत् दृष्टुं यावत् भयंकरं, तावत् श्रेयः

तदा, एताः कल्पनाः वर्तमानाय योजनायाः, तथा गोपितायाः अभिप्रायस्य विषये आसन्कथं, प्रारम्भे एव, एतादृशः अप्रत्याशितः विपत्तिः सर्वं विपर्यस्तं कृतवान्, अथवा, अत्र का कल्पना आसीत्, इदानीं प्रतिपाद्यते

अभिप्रेतं यत् विपत्तेः पूर्वदिने, तस्य आगन्तुकाः तं त्यक्त्वा गतवन्तः, बन्नदोन्नः घण्टागृहप्रतिमां उद्घाटितवान्, तां समायोजितवान्, तथा तस्याः निवासाय प्रदत्ते स्थाने⁠—घण्टागृहस्य एकस्मिन् कोणे स्थिते सैनिकगृहे⁠—स्थापितवान्; संक्षेपेण, रात्रौ, तथा परदिनस्य प्रातः किञ्चित् भागं यावत्, सः डोमिनोसम्बद्धं सर्वं व्यवस्थापयितुं व्यस्तः आसीत्; प्रत्येकं षष्टिमिनटानन्तरं सैनिकगृहात् निर्गच्छन्ती, रेलमार्गसदृशेण खातमार्गेण सर्पन्ती, घण्टायाः समीपं उन्नतहस्ताभ्यां गच्छन्ती, चतुर्विंशतिहस्तानां द्वादशसंधिषु एकस्मिन् संधौ तां प्रहरन्ती, ततः परिवर्तिता, घण्टां परिक्रम्य, स्वस्थानं प्रति प्रत्यागच्छन्ती, तत्र अन्येषां षष्टिमिनटानां यावत् स्थित्वा, यावत् समानः प्रक्रियाः पुनः पुनः भवेयुः; घण्टा, कौशलेन यन्त्रविद्यया, तस्याः ऊर्ध्वाक्षे परिवर्तमाना, येन अवरोहणशीर्षाय अग्रिमयोः द्वयोः हस्तयोः संयुक्तहस्ताः प्रस्तुताः भवेयुः, यदा सा द्वौ, त्रयः, इति प्रहरिष्यति, एवं यावत् अन्तं प्रतिसमयघण्टायाः संगीतमये धातौ एतादृशं प्रबन्धं कृतं यत् तस्याः निर्मातुः सह नष्टायाः कस्याः अपि कलायाः अनुसारं, चतुर्विंशतिहस्तानां प्रत्येकस्य संयुक्तहस्तस्य स्वकीयं विशिष्टं स्वरं उत्पादयेत् यदा विभक्तं भवेत्

परं मायाविनि धातौ, मायाविनि धातुजे अज्ञाते, सः एकं एव प्रहारं कृतवान्, एकं एव कीलं निहितवान्, एकं एव संयुक्तहस्तं सेवितवान्, येन बन्नदोन्नः स्वस्य महत्वाकांक्षापूर्णाय जीवनाय आश्लिष्टः आसीत्यतः, सैनिकगृहे प्राणिनं संयोज्य, येन वर्तमानकाले, मध्यवर्तिकालान् अतिक्रम्य, एकस्य घण्टायाः यावत् निर्गच्छेत्, परं तदा निश्चितरूपेण निर्गच्छेत्, तथा यत्र सः सर्पिष्यति तेषु खातेषु कुशलतया तैलं दत्त्वा, अभिप्रेतं यत् यान्त्रिकः तदा घण्टायाः समीपं शीघ्रं गतवान्, तस्याः शिल्पायाः अन्तिमाः स्पर्शान् दातुंसत्यः कलाकारः, सः अत्र निमग्नः अभवत्; तथा निमग्नता अधिकतरं तीव्रा अभवत्, यत् सः उनायाः तस्याः विचित्रायाः दृष्टेः न्यूनीकरणाय प्रयत्नं कृतवान् इति; यत्, अन्येषां समक्षे, सः एतादृशं उपेक्षां कृतवान्, गुप्ते तु तस्याः कण्टकं भवेत् इति

तथा , तस्य अन्तराले, सः स्वस्य प्राणिनः विस्मृतवान्; यः, तस्य विस्मरणं कृतवान्, तथा स्वस्य सृष्टेः स्वस्य सावधानस्य संयोजनस्य सत्यः, निश्चिते काले स्वस्थानात् निर्गतवान्; स्वस्य सुतैलितमार्गेण, नीरवं स्वस्य लक्ष्यं प्रति सर्पितवान्; तथा उनायाः हस्तं लक्ष्यीकृत्य, एकं घोषणात्मकं स्वरं कर्तुं, बन्नदोन्नस्य मध्यवर्ति मस्तिष्कं मन्दं प्रहृतवान्, तस्याः पृष्ठतः आगतवान्; बद्धहस्तौ तदा तत्क्षणं उन्नतौ स्वस्य मण्डलायमानस्थितिं प्राप्तवन्तौपतितं शरीरं तस्य प्राणिनः प्रत्यावर्तनं अवरुद्धवत्; तथा तत्र स्थित्वा, बन्नदोन्नस्य उपरि आविर्भूतः, यथा किञ्चित् मरणोत्तरं भयं कथयन्छिन्नकं हस्तात् पतितं, परं हस्तस्य समीपे; तैलकूपिका लौहमार्गे विसृष्टा

तस्य दुःखदायके अन्ते, यान्त्रिकस्य दुर्लभस्य प्रतिभायाः अविस्मरणीयः, गणतन्त्रं तस्य महान्तं अन्त्येष्टिं घोषितवत्निश्चितं यत् महती घण्टा⁠—यस्याः निर्माणं दुर्भाग्यशालिनः कर्मचारिणः भीरुतया संकटग्रस्तं जातम्⁠—तस्याः शवयानस्य गिर्जाघरं प्रवेशे घोषिता भवेत्देशस्य सर्वाधिक बलवान् पुरुषः घण्टावादकस्य पदं प्राप्तवान्

परं यदा शववाहकाः गिर्जाघरस्य प्रवेशद्वारं प्रविष्टाः, तदा भग्नः विपत्तिपूर्णः स्वरः, यथा कस्यचित् एकाकिनः आल्पाइन् भूस्खलनस्य, गोपुरात् तेषां कर्णयोः पतितःततः सर्वं नीरवं जातम्

पृष्ठतः दृष्ट्वा, ते दृष्टवन्तः यत् गुम्बजाकारं घण्टागृहं पार्श्वतः भग्नं जातम्पश्चात् प्रकटितं यत् बलवान् कृषकः, यः घण्टारज्जुं धारयति स्म, घण्टायाः पूर्णं वैभवं एकवारं परीक्षितुं इच्छन्, एकेन संकेन्द्रितेन झटकेन रज्जौ अधः आकृष्टवान्कम्पमानस्य धातोः भारः, तस्य आधारस्य अपेक्षया अतिशयः, तथा तस्य शीर्षे कुत्रचित् विचित्ररूपेण दुर्बलः, तस्य बन्धनात् मुक्तः, पार्श्वतः अधः पतितः, तथा एकस्मिन् निरन्तरे पतने, त्रिशतपादानि अधः कोमले तृणे, उल्टः अर्धदृश्यः निमग्नः

तस्य उत्खनने, मुख्यः भङ्गः कर्णे एकस्मिन् लघुस्थानात् आरब्धः इति प्राप्तः; यत्, खनित्वा, निर्माणे एकः दोषः, भ्रामकरूपेण लघुः, प्रकटितः; यः दोषः पश्चात् कस्यचित् अज्ञातस्य मिश्रणेन आच्छादितः आसीत् इति

पुनः द्रवितः धातुः शीघ्रं गोपुरस्य संस्कृतायाः अधिरचनायां स्वस्थानं प्राप्तवान्एकवर्षं यावत् धातुमयः पक्षिणां गायकसमूहः तस्य घण्टागृहस्य शिल्पितानां जालकानां शाखासु संगीतमयं गीतं गीतवान्परं गोपुरस्य पूर्णतायाः प्रथमे वार्षिकोत्सवे⁠—प्रातःकाले, यावत् जनसमूहः तस्य समीपं आगतवान्⁠—भूकम्पः आगतवान्; एकः महान् ध्वनिः श्रुतःशिल्पितानां पक्षिणां सहितः शिलाजतुवृक्षः, समतले पतितः

तस्मात् अन्धः दासः स्वस्य अन्धस्य स्वामिनः आज्ञां पालितवान्; परन्तु, आज्ञापालनेन, तं हतवान्तस्मात् स्रष्टा सृष्टेन हतःतस्मात् घण्टा गोपुरस्य अतीव गुरुः आसीत्तस्मात् घण्टायाः मुख्यं दौर्बल्यं यत्र मनुष्यस्य रक्तं तां दूषितवत्तस्मात् अहंकारः पतनात् पूर्वम् अभवत्


Standard EbooksCC0/PD. No rights reserved