॥ ॐ श्री गणपतये नमः ॥

गीजाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मम मित्रेभ्यः समुद्रगमनस्य विविधाः प्रसंगाः वर्णयन् अहं कदाचित् तेषां प्रसंगेषुगी-जनानां विषये उल्लेखं करोमि, कदाचित् सहयात्रिणः, कदाचित् सहकारिणःएतादृशाः उल्लेखाः अत्यन्तं स्वाभाविकाः सरलाश्च सन्तियथा, अहं "द्वौगी-जनौ" इति वदामि, यथा अन्यः "द्वौ डच-जनौ" इति वक्तुं शक्नोति, अथवा "द्वौ भारतीयौ" इतिवस्तुतः, अहं स्वयंगी-जनेषु अत्यन्तं परिचितः अस्मि, इति प्रतीयते यत् सर्वे जनाः अपि तेषु परिचिताः स्युःपरं तथैव नास्तिमम श्रोतारः विस्मयेन उद्घाटितनेत्राः भवन्ति, यथा "किमिदंगी-जनः?" इतितेषां ज्ञानार्थं अहं बहुधा स्वकथां विच्छेद्य उपदेशं करोमि, तत् मम कथानां हानिं करोतिएतस्याः असुविधायाः निवारणार्थं मित्रः एकः सूचितवान् यत्गी-जनानां विषये किञ्चित् लिखित्वा प्रकाशयितुं शक्यतेतस्याः सुखदायिन्याः सूचनायाः फलं एतानि स्मरणपत्राणि सन्ति

शब्दः ’गी ( कठोरः) नाविकैः पोर्तुगी इति शब्दस्य संक्षेपः अस्ति, यः पोर्तुगीज इति शब्दस्य विकृतरूपम् अस्तियथा नाम संक्षिप्तम्, तथा जातिः अवशिष्टम्प्रायः त्रिशतवर्षेभ्यः पूर्वं केचन पोर्तुगीज-दण्डिताः फोगो-द्वीपं प्रति उपनिवेशार्थं प्रेषिताः, यः केप डे वर्डेस्-मध्ये एकः द्वीपः अस्ति, अफ्रिकायाः उत्तरपश्चिम-तटस्य समीपे, यः द्वीपः पूर्वं आदिवासी-निग्रो-जनैः आबद्धः आसीत्, ये सभ्यतायां उच्चस्थाने, परं कदाचित् नीचस्थाने आसन्काले गते, मिश्रित-पीढीतः सर्वे उत्तमाः जनाः युद्धार्थं नीताः, ततःगी-जनाः इति नामिताः जनाः कपुत मोर्तुम इति, अथवा दुःखदायकः अवशेषः, रूपेण अवशिष्टाः

सर्वेषु मनुष्येषु नाविकाः दृढाः पूर्वाग्रहाः धारयन्ति, विशेषतः जातिविषयेते अत्र कट्टराः सन्तिपरं यदा निम्नजातीयः प्राणी तेषां मध्ये वसति, निम्नस्तरस्य नाविकः, तदा तेषां तिरस्कारस्य कोऽपि सीमा नास्तिइदानीं, यथा शीघ्रं सूचितं भविष्यति, ’गी-जनः, यद्यपि जलचरस्वभावः, उच्चगुणेषु सर्वोत्तमः नाविकः भवतिसंक्षेपतः, नाविकैःगी इति संक्षेपः निर्मितः अस्ति शुद्धं तिरस्कारार्थम्; यस्य प्रमाणं अंशतः एतत् ज्ञातुं शक्यते, यत् तेषां कृते मूलशब्दः पोर्तुगी स्वयं निन्दा अस्ति; अतःगी, तस्य शब्दस्य सूक्ष्मं निष्कर्षः, तस्य सापेक्षतीव्रतायां गुलाबजलस्य स्थाने गुलाबतैलस्य इव अस्तिकदाचित्, यदा कश्चित् क्रूरः वृद्धः नाविकः फोगो-द्वीपस्य कस्यचित् दुर्भाग्यशालिनः सहयात्रिणः विरुद्धं स्वक्रोधं अत्यधिकं प्रकटयति, तदा आश्चर्यं भवति यत् सः एकं लघुं आश्चर्यबोधकं एकाक्षरं गी----! इति दीर्घं विस्तारयति

फोगो-द्वीपः, यः "अग्निद्वीपः" इति उच्यते, तस्य ज्वालामुखीतः एवं नाम प्राप्तवान्, यः असंख्यानि शिलाः भस्म उत्सृज्य, अन्ते स्वकर्मणः त्यागं कृतवान्, यतः तस्य उदारतायाः दिवालियापनं जातम्परं ज्वालामुखी-महिम्नः कृते धन्यवादाः, फोगो-द्वीपस्य मृत्तिका एवं भवति यथा धूलिभरे दिने नूतनं मकडमाइज्ड-मार्गे दृश्यतेकृषिक्षेत्राणां उद्यानानां विच्छेदेन, निवासिनां मुख्यं भोजनं मत्स्याः सन्ति, येषां पकडने ते निपुणाः सन्तिपरं ते जहाजी-बिस्कुटं अपि रुचिकरं मन्यन्ते, यत् अधिकांशैः द्वीपवासिभिः, असभ्यैः अर्धसभ्यैः वा, एकप्रकारस्य औषधिवत् मन्यते

स्वस्य उत्तमस्थितौगी-जनः अल्पः (सः स्वीकरोति) परं, किञ्चित् अपवादैः, कठोरः; अत्यन्तं कठिनं कार्यं, कठिनं भोजनं, अथवा कठिनं व्यवहारं सहितुं समर्थः, यथा परिस्थितिः भवेत्वस्तुतः, वैज्ञानिकदृष्ट्या, ’गी-जने कठिनसमयेषु सामान्यतः स्वाभाविकं अनुकूलनं दृश्यतेएषा सिद्धान्तः तस्य अनुभवैः अखण्डिता अस्ति; तथा , प्रकृतेः स्नेहपूर्णं चिन्तनं यत् तं कठिनसंसारेण सह कठिनसंघर्षेण अनुकूलयति, यथा क्स- क्वेकरः स्वयं कठिनचर्मवस्त्रेण आच्छादितः आसीत्अन्यशब्देषु, ’गी-जनः निश्चितं नास्ति यः सूक्ष्मसुकुमारसंवेदनशीलतायाः प्रतीकः इति अलंकारिकविशेषणेन सूच्यतेतस्य शारीरिकाः आध्यात्मिकाः विषमाः सन्ति। ’गी-जनः महान् भूखः, परं अल्पं कल्पनाशक्तिः धारयति; विशालं नेत्रगोलकं, परं अल्पं अन्तर्दृष्टिःबिस्कुटं सः चर्वति, परं भावनां सः त्यजति

तस्य वर्णः संकरः; तस्य केशाः तथैव; तस्य मुखं असमानुपातेन विशालं, तस्य उदरेण तुलनायाम्; तस्य ग्रीवा लघुः; परं तस्य शिरः वर्तुलं, संहतं, दृढबुद्धिं सूचयति

निग्रो-जनस्य इव, ’गी-जनस्य अपि विशिष्टः गन्धः, परं भिन्नः⁠—एकप्रकारस्य वन्यः, समुद्रीयः, मृगयासम्बद्धः गन्धः, यथा समुद्रीपक्षिणः ह्याग्लेट् इतिमृगमांसस्य इव, तस्य मांसं दृढं परं कृशं

तस्य दन्ताः ये घृतदन्ताः इति उच्यन्ते, दृढाः, स्थायिनः, चतुष्कोणाः, पीतवर्णाः नीरस-वर्षाकाले घोटक-अक्षांशेषु कप्तानानां मध्ये उत्तमवार्तालापाभावे, बहुवादः अभवत् यत् तस्य दन्ताः मांसाहाराय अथवा शाकाहाराय, अथवा उभयोः संयुक्ताय, निर्मिताः सन्ति किम्परं तस्य द्वीपेगी-जनः मांसं शाकं खादति, अतः एषा जिज्ञासा अनावश्यकः प्रतीयते

गी-जनस्य स्वदेशीयः वेशः, तस्य नाम इव, संक्षिप्तःतस्य शिरः स्वभावतः सुशोभितं, अतः सः टोपीं धारयतिसर्फे बहुधा पादचालनं कर्तुं अभ्यस्तः, अतः सः पादुकाः धारयतितस्य सेवायोग्यः कठिनः पार्ष्णिः, यस्य प्रहारः विवेकिनां कृते वन्य-जेब्रा-प्रहारात् अत्यन्तं भयङ्करः मन्यते

यद्यपि बहुकालात् पूर्वं पोर्तुगलस्य नाविकजनानां कृते अपरिचितः नासीत्, ’गी-जनः, अपेक्षाकृतम् अर्वाचीनकालपर्यन्तं, अमेरिकी-नाविकैः अकल्पितः एव आसीत्इदानीं प्रायः चत्वारिंशत् वर्षाणि यावत् सः प्रथमं अस्माकं नान्टकेट-जहाजानां केषाञ्चित् कप्तानानां कृते ज्ञातः अभवत्, ये बहिर्गमनसमये फोगो-द्वीपं प्रति स्पर्शं कर्तुं प्रारम्भवन्तः, तत्र स्वकीयानां दलस्य रिक्तस्थानानि पूरयितुं, यतः गृहे मनुष्याणां अल्पपूर्तिः आसीत्क्रमेण एषः प्रथा सामान्यः अभवत्, यावत् इदानींगी-जनः प्रायः एकः त्रयाणां मध्ये एकस्य तिमिग्राहक-जहाजस्य उपरि दृश्यतेएकः कारणं यत् ते याचिताः सन्ति एतत् अस्ति: एकः असंस्कृतःगी-जनः विदेशी-जहाजं आरुह्य कदापि वेतनं याचतेसः बिस्कुटार्थं आगच्छतिसः वेतनस्य अर्थं जानाति, यावत् प्रहाराः ताडनानि वेतनं स्युः, येषां प्रकारस्य सः उदारं प्राप्नोति, महतीं नियमिततया , तथा कदाचित् प्रहाराणां अतिरिक्तं लाभान् प्राप्नोतिपरं एतत् सर्वं अस्ति, किञ्चित् जनाः सन्ति, ये तस्य प्रति अनुचितं पक्षपातं कुर्वन्तः अपि, ये अद्यापि दृढं कथयन्ति यत्गी-जनः कदापि स्वस्य योग्यं प्राप्नोति

तस्य विनीतसेवाः एवं सुलभाः सन्ति, यत् केचित् कप्तानाः एतावत् कथयन्ति यत्गी-नाविकाः प्रशस्ताः, वस्तुतः सर्वथा, शारीरिकं बौद्धिकं अमेरिकी-नाविकेभ्यः उत्तमाः सन्ति⁠—एतादृशाः कप्तानाः शिकायतं कुर्वन्ति, युक्तं , यत् अमेरिकी-नाविकाः, यदि सभ्यतया व्यवह्रियन्ते , तर्हि गम्भीरं कष्टं दातुं शक्नुवन्ति

परं तेषां अत्यन्तं उत्साहिनां कृते अपि एतत् विवेकपूर्णं मन्यते यत् केवलंगी-जनैः जहाजं नयेत्, यदि ते सर्वे नवीनाः हस्ताः स्युः, यतः नवीनःगी-जनः सर्वेषां नवीनानां मध्ये नवीनतमःतथा , तेषां पादानां अकुशलतायाः कारणात्, या रज्जुकर्मणि अभ्यासेन सुधार्यते, नवीनाःगी-जनाः प्रायः अंधकारे, वात्यायुक्ते रात्रौ जहाजात् पतन्ति; यावत् यदा अयुक्ताः स्वामिनः कप्तानस्य इच्छायाः विरुद्धं नवीन-’गी-दलं प्रति आग्रहं कुर्वन्ति, तदा सः अमेरिकी-नाविकानां द्विगुणंगी-जनानां नियुक्तिं करोति, यतः सर्वेषां आकस्मिकतानां निवारणं कर्तुं शक्नोति

गी-जनाः सर्वदा नियुक्तये सज्जाः सन्तिकस्यचित् दिनस्य तेषां द्वीपं गत्वा, रेलस्य उपरि बिस्कुटस्य मुद्रां दर्शयित्वा, जलस्य तीरपर्यन्तं तैः भारितं कर्तुं शक्यते

परं यद्यपि कस्यापि संख्यायाःगी-जनाः सर्वदा नियुक्तये सज्जाः सन्ति, तथापि तेषां यथागतं ग्रहणं कर्तुं श्रेयस्करम्। ’गी-जनेषु अपि चयनं कर्तव्यम्

निश्चितंगी-जनः स्वस्य निजस्वभावं धारयति, यथा सार्वजनिकं वस्त्रं। ’गी-जनानां ज्ञानार्थं⁠—’गी-जनानां सुदृढं निर्णायकं भवितुं⁠—तान् अध्येतव्यम्, यथा अश्वानां ज्ञानार्थं अश्वानां अध्येतव्यम्यद्यपि अधिकांशतः अश्वःगी-जनः सरलौ स्तः, तथापि कस्यापि प्राणिनः ज्ञानं अन्तर्ज्ञानेन आगच्छतिअतः कियत् अविवेकपूर्णं तेषां अज्ञानिनां युवकप्तानानां कृते, ये स्वस्य प्रथमयात्रायां फोगो-द्वीपेगी-जनानां नियुक्तिं कर्तुं गच्छन्ति, कस्यापि पूर्वसूचनां विना, अथवागी-कीतः सुविधाजनकं परामर्शं अपि गृह्णन्ति। ’गी-की इतिगी-जनेषु पारङ्गतः मनुष्यःबहवः युवकप्तानाः स्वस्य चयनस्यगी-जनेन पतिताः दुःखिताः यतः यद्यपि सामान्यतः नवीनःगी-जनः विनीतः भवति, तथापि सः परिपक्वः सन् अन्यथा भवितुं शक्नोतिविवेकिनः कप्तानाः एतादृशंगी-जनं स्वीकुर्वन्ति। "तं परिपक्वंगी-जनं दूरं करोतु!" इति ते कथयन्ति; "सः चतुरःगी-जनः; सः ज्ञानवान्गी-जनः! मम कृते नवीनाःगी-जनाः!"

अनुभवहीननां नायकानां हिताय ये फोगोद्वीपं गन्तुं प्रस्तुताः सन्ति, तेषां कृते एतत् उत्तमः उपायः दातुं शक्यते यत् 'गी' इति परीक्षितुम्तस्य सम्मुखं त्रिपदान्तरे स्थित्वा, नेत्रं यथा गोलकं तथा तस्य पुरतः पृष्ठतः एकदृष्ट्या सर्वं स्वरूपं संरचनां चावलोकयेत्⁠—शिरसि कथं दृश्यते, किम् सुष्ठु धारयति; कर्णौ, किम् अतिदीर्घौ स्तः? स्कन्धे कथं भवति? पादौ, किम् 'गी' इति दृढं तिष्ठति? जानुनी, किम् तत्र बेल्शज्जरस्य लक्षणानि सन्ति? उरस्य कथं भवति, इत्यादि इत्यादि

एतावत् अस्थि आधारश्चशेषस्य कृते समीपं गत्वा, नेत्रस्य तारायाः मध्यं⁠—तत् यथा 'गी' इति नेत्रे प्रवेशयेत्⁠—यथा नेत्रप्रस्तरं, मृदुतया किन्तु दृढतया तत्र प्रवेशयेत्, ततः किम् दोषस्य कणः किरणः वा, यदि कश्चित्, निस्सरति इति निरीक्ष्यताम्

एतत् सर्वं अधिकं कर्तव्यम्; तथापि सर्वेषां उत्तमः न्यायाधीशः अपि वञ्चितः भवितुं शक्यतेकिन्तु कदापि नौकाधिपतिः स्वस्य 'गी' इति मध्यस्थेन सह व्यवहारं कुर्यात्, यः स्वयं 'गी' इति अस्तियतः एषः ज्ञानवान् 'गी' इति भवितव्यः, यः नूतनं 'गी' इति उपदिशेत् यत् किम् गोपयितव्यं किम् प्रदर्शयितव्यं , यत् नायकस्य रुचिं प्रति आकर्षयेत्; यत्, निश्चयेन, ज्ञानवान् 'गी' इति मन्यते यत् शारीरिकं नैतिकं उत्कर्षं यावत् शक्यं तावत् प्रति झुकतिएतेषां मध्यस्थानां एकस्य विश्वासस्य आवेगः बलपूर्वकं दर्शितः 'गी' इति केन स्वदेशीयैः न्यू बेडफोर्डस्य नायकाय सिफारिशः कृता यत् सः फोगोद्वीपस्य अत्यन्तं चपलः 'गी' इति अस्तिसः स्थिरः दृढः तिष्ठति, प्रवाहमानं युद्धनौकायाः नाविकस्य पायजामायुगलं धारयन्, अत्यन्तं सुसज्जितःसत्यम्, सः तदा अधिकं चलति स्म किन्तु सः संकोचः आसीत्शोभनम्ते तं नौकायां आरोपितवन्तःकिन्तु प्रथमे पालग्रहणे 'गी' इति अग्निं लम्बयति स्मदृष्ट्वा, पायजामायाः उभौ पादौ हस्तिपादरोगेण पूर्णौ आस्ताम्सः दीर्घः शुक्रतिमिङ्गिलमत्स्यधारणस्य यात्रा आसीत्यथा अधिकं काष्ठं तथा निरर्थकः, प्रत्येकं बन्दरे तटे निक्षेपणाय निषिद्धः, सः हस्तिपादरोगी 'गी' इति, सदा बिस्कुटान् चर्वन्, त्रिवर्षाणि यावत् भूगोले परिवर्तितः

कतिपयैः समानैः अनुभवैः बुद्धिमान् भूत्वा, नान्टकेटस्य वृद्धः नायकः होशेया कीनः, 'गी' इति नौकायां आरोपयन्, इदानीं कार्याणि एवं प्रबन्धयति: सः रात्रौ फोगोद्वीपे अवतरति; गुप्तमार्गैः सूचनां प्राप्नोति यत्र श्रेष्ठः 'गी' इति नौकायां गन्तुं इच्छन् निवसति; ततः बलवत् दलेन सह सः तस्य 'गी' इति मित्राणां परिचितानां सर्वेषां आश्चर्यं जनयति; तेषां शिरःषु पिस्तौलैः सह रक्षां स्थापयति; ततः सावधानतया 'गी' इति प्रति सर्पति, यः इदानीं स्वस्य कुटीरे सर्वथा अज्ञातः शयितः, स्वस्य रूपे किमपि वञ्चनात्मकं प्रदर्शनस्य सर्वसम्भावनाभ्यः विश्रान्तःएवं मौनं, एवं अकस्मात्, एवं अनाघुष्टं, नायकः कीनः स्वस्य 'गी' इति, यथा वक्तुं, स्वस्य कुटुम्बस्य हृदये आक्रमतिएतेन प्रकारेण, एकाधिकवारं, अप्रत्याशिताः प्रकाशनाः कृताः। 'गी' इति, हर्क्यूलिसस्य बले अपोलो बेल्विडेरस्य सौन्दर्ये प्रसिद्धः, अकस्मात् सर्वं दुःखपूर्णं समूहं दृश्यते; यथा यष्टिकाभ्यां आश्रितः, पादौ यथा चक्रे भग्नौ दृश्येतेएकान्तः सत्यस्य गृहः इति, नायकः कीनः इति मन्यतेस्थाले, मार्गे, सः वदति, वास्तविकः अश्वः निवसति

नियमितरूपेण प्रशिक्षितानां नाविकानां 'गी' इति प्रति स्वाभाविकः तिरस्कारः एतत् अतिरिक्तं तीक्ष्णं भवति। 'गी' इति तान् अधोमूल्यं कृत्वा बिस्कुटेन कार्यं करोति यत्र नाविकाः लरान् याचन्तेअतः नाविकैः 'गी' इति प्रति पक्षपातस्य किमपि उक्तं सावधानतया ग्राह्यम्विशेषतः तेषां तिरस्कारः, यत् मंकी-जाकेटः मूलतः एवं आह्वयितः यतः असभ्यः प्रकारः रोमशः वस्त्रः प्रथमं फोगोद्वीपे ज्ञातःते अनेकवारं मंकी-जाकेटं 'गी'-जाकेटं इति आह्वयन्तियद्यपि एतत् भवेत्, 'गी' इति यस्य प्रति सर्वाधिकं उत्साहेन प्रतिक्रियां ददाति सः शब्दः "मनुष्य!" इति

किमपि कठिनं कार्यं कर्तव्यं, 'गी' इति सर्वतः म्लानाः तिष्ठन्ति? "अत्र, मम मनुष्याः!" इति मेटः आह्वयतिकथं ते उत्पतन्तिकिन्तु दशेषु एकः यदा कार्यं समाप्तं भवति, सः स्पष्टः 'गी' इति पुनः। "अत्र, 'गी' इति 'गी---'!" वस्तुतः, एतत् अनुमितं , यदा असाधारणः प्रेरणा आवश्यकी, यदा अतिरिक्तं तनावः तेषां निष्कासितव्यः, तदा एते दुर्भाग्यशालिनः 'गी' इति मानवनाम्ना अलंकृताः भवन्ति

अद्यावधि, 'गी' इति बुद्धिः अल्पं संस्कृतातस्य उपरि कोऽपि सुप्रमाणितः शैक्षणिकः प्रयोगः कृतःकथ्यते तु, यत् गतशताब्द्यां एकः युवा 'गी' इति स्वप्नदर्शिना पोर्तुगीजनौकाधिकारिणा सलामांका विश्वविद्यालये प्रेषितःअपि , नान्टकेटस्य क्वेकरेषु, पञ्च सुन्दराः 'गी' इति, षोडशवर्षीयाः, डार्टमाउथ् महाविद्यालयं प्रेषयितुं वार्ता आसीत्; सः पूज्यः संस्थानः, यथा सर्वैः ज्ञातम्, मूलतः अंशतः जङ्गलीयानां भारतीयानां क्लासिक्स् उच्चगणिते समाप्तिं कर्तुं उद्देश्येन स्थापितः। 'गी' इति द्वे गुणौ, यौ तस्य विनयेन सह न्याय्यतया आशावादस्य आधारं प्रदातुं शक्यते, तौ स्यातां तस्य उत्तमः स्मरणशक्तिः, अधिकं उत्तमः विश्वासः

उपर्युक्तः वर्णनः, सम्भवतः, जातिविज्ञानेषु, 'गी' इति द्रष्टुं किञ्चित् कौतूहलं जनयेत्किन्तु 'गी' इति द्रष्टुं फोगोद्वीपं यावत् गन्तुं आवश्यकम्, यथा चिनीयजनं द्रष्टुं चीनं यावत् गन्तुं आवश्यकम्। 'गी' इति कदाचित् अस्माकं बन्दरेषु दृष्टुं शक्यते, किन्तु विशेषतः नान्टकेटे न्यू बेडफोर्डे किन्तु एते 'गी' इति फोगोद्वीपस्य 'गी' इति सन्तिअर्थात्, ते नूतनाः 'गी' इति सन्तिते संस्कृताः 'गी' इति, अतः प्राकृतिकीकृताः नागरिकाः दुर्भाग्येन सूर्यदग्धाः इति गृहीतुं शक्यन्तेबहवः चिनीयजनाः, नूतनं कोटं पायजामां धारयन्तः, तेषां दीर्घः चूडाः गेनिनस्य टोपीषु एकस्मिन् अदृश्याः सन्तः, ब्रडवे प्रति प्रमाणितवन्तः, केवलं विचित्रः र्जिया-वृक्षारोपकः इति गृहीताःतथैव 'गी' इति; एकः अज्ञातः 'गी' इति ज्ञातुं तीक्ष्णं नेत्रं आवश्यकं, यदि सः तं पश्यति

एतावत् 'गी' इति सामान्यः रेखाचित्रः दृष्टिःअधिकं पूर्णं सूचनाय कस्यचित् तीक्ष्णबुद्धेः अमेरिकीयस्य तिमिङ्गिलधारणस्य नायकस्य प्रति आवेद्यताम् किन्तु विशेषतः पूर्वोक्तस्य वृद्धस्य नायकस्य होशेया कीनस्य, नान्टकेटस्य, यस्य वर्तमानः पता "प्रशान्तमहासागरः" इति


Standard EbooksCC0/PD. No rights reserved