पुरा कदाचित्, यावत्कालं निश्चितं न जानामि, अहं वृद्धः, ग्रामात् नगरं प्रति गतः, एकस्य निम्नविभागस्य संकीर्णमार्गे महान् प्राचीनगृहस्य अप्रत्याशितः उत्तराधिकारी भूत्वा, यत्र कदाचित् शैली-वैभवस्य आवासः आसीत्, हर्षपूर्णाः प्रकोष्ठाः विवाहप्रकोष्ठाश्च आसन्, किन्तु इदानीं बहुधा गणनागृहाणि कोष्ठागाराणि च परिवर्तितानि। तत्र सोफास्थानं बेलाः पेटिकाश्च अधिकृतवन्तः; यत्र कदाचित् स्वादुः प्रातराशस्य तोष्टः घृताक्तः भवति स्म, तत्र दिनपुस्तकाणि खातापुस्तकानि च विस्तृतानि। तेषु प्राचीनविभागेषु शोभनाः मृदुवाफलदिनाः समाप्ताः।
तथापि, मम एतस्मिन् प्राचीनगृहे, इतिवृत्तेन रक्षिते, किञ्चित् स्मारकं गतकालस्य अवशिष्टम्। न च एतत् एकमेव। कोष्ठागारश्रेणिषु अन्यानि अपि किञ्चित् निवासस्थानानि स्थितानि। मार्गस्य परिवर्तनं न पूर्णम् आसीत्। यथा ते प्राचीनाः इङ्ग्लिश-साधवः साध्व्यश्च, स्वेषां निवासानां भग्नावशेषेषु दीर्घकालं भ्रमन्तः, तथा किञ्चित् विचित्राः वृद्धाः सज्जनाः स्त्रियश्च प्रदेशे अवशिष्टाः, न च इच्छन्ति, न शक्नुवन्ति, न च त्यक्तुं इच्छन्ति। अहं चिन्तयामि यदा, एकस्मिन् वसन्ते, मम श्वेतपुष्पितात् उद्यानात् निर्गत्य, मम श्वेतकेशाः श्वेतदन्तमयमुग्रदण्डश्च तेषां भ्रमणगणनायां योजिताः, तदा ते दीनाः वृद्धाः जनाः विभागं उन्नतं भवन्तं मन्यन्ते स्म—वैभवस्य प्रवाहः पुनः प्रवर्तमानः इति।
बहुवर्षाणि प्राचीनगृहं स्वामिना आवासितम् आसीत्; येषां हस्तेषु कदाचित् गतं ते विविधान् परिवर्तनशीलान् भाटकगृहिणः दत्तवन्तः; जीर्णाः प्राचीननगरवासिनः, गूढाः एकान्तवासिनः, किंवा अस्थायिनः संदिग्धरूपाः विदेशिनः।
यद्यपि बाह्यतः किञ्चित् सस्तनि अलङ्करणानि कृतानि, यथा षट् उच्चसोपानानां शिखरं मण्डयन्ती सुन्दरा प्राचीना प्रकोष्ठिका, या विशालध्वनिपट्टेन छादिता आसीत्, तथा मूलभूताः गुरवः गवाक्षपट्टाः (येषां उर्ध्वफलके चन्द्राकारं छिद्रं आसीत्, येन प्राच्यप्रकाशः अन्यथा अवरुद्धेषु जुलैमासस्य उष्णप्रातः कक्षेषु प्रविशति स्म) वेनिसनिर्मितैः स्त्रैणैः पट्टैः परिवर्तिताः; यद्यपि, पुनरुच्यते, गृहस्य अग्रभागः विषमरूपं प्रदर्शयति स्म, यथा आधुनिकतायाः संयोजनं प्राचीनमूले न स्थापितम्; तथापि, बाह्यतः यथा भवेत्, अन्तः किञ्चित् अपि न परिवर्तितम्। तलगृहाणि महान्तः भीषणाः कृष्णईष्टकनिर्मिताः मेहराबयुक्ताः कोष्ठाः आसन्, ये प्राचीनाः टेम्पलराणां समाधयः इव दृश्यन्ते, उपरि च प्रथमतलस्य काष्ठानि दृश्यन्ते, विशालानि चतुष्कोणानि गुरूणि, सर्वाणि रक्तशालवृक्षनिर्मितानि, दीर्घकालात् समृद्धं भारतीयं वर्णं प्राप्तानि। तानि काष्ठानि इतानि विशालानि, इतानि सघनानि च यत् तेषु विशालतलगृहेषु चलनं युद्धनौकायाः तोपतलस्य चलनम् इव आसीत्।
प्रत्येकतले सर्वे कक्षाः यथा नवतिवर्षेभ्यः पूर्वं स्थिताः तथा एव स्थिताः, सर्वेषां गुरुमुद्रितैः काष्ठनिर्मितैः कोणिकैः, फलकयुक्तैः भित्तिपट्टैः, उत्कीर्णैः दुर्गमैः च अग्निकोणैः विचित्रैः उद्यानविज्ञानसम्बद्धैः प्राणिविज्ञानसम्बद्धैः च चिह्नैः। दीर्घकालेन मलिनाः, भित्तीनां आवरणानि अपि लुई षोडशस्य कालेभ्यः आगतानि नमूनानि रक्षन्ति। महत्तमे प्रकोष्ठे (आकर्षणप्रकोष्ठे, मम पुत्र्यः इति अकथयन्, द्वयोः लघुप्रकोष्ठयोः विशेषतः, यद्यपि अहं तां विशेषतां अनावश्यकां मन्ये) भित्तिपत्राणि अतिशोभनशैल्यां आसन्। तत्क्षणम् एव ज्ञातवन्तः यत् एतादृशं पत्रं केवलं पेरिस्-नगरात् आगतं स्यात्—प्रामाणिकं वर्साय्-पत्रम्—यादृशं पत्रं मारी आन्त्वानेत्-स्याः शयनप्रकोष्ठे आसीत् स्यात्। तत् महान्तं वज्राकारं लोजेन्जं आसीत्, यत् गुरुभिः गुलाबानां मालाभिः विभक्तम् आसीत् (प्याजाः, बिड्डी नामिका बालिका अकथयत्, किन्तु मम पत्नी शीघ्रम् एव बिड्ड्याः मतं परिवर्तितवती); तेषु लोजेन्जेषु, सर्वेषु, अतिवृक्षितोद्यानपिञ्जर इव, प्रभावशालिपेरिस्-दर्शिनां पक्षिणां प्राकृतिकइतिहासस्य शोभनानां चित्राणां श्रेणी आसीत्; शुकाः, मकावाः, मयूराश्च, किन्तु अधिकतया मयूराः। पक्षिणां वास्तविकाः प्रिन्स् एस्टरहाजी-समाः; सर्वे माणिक्याः, हीरकाः, स्वर्णमेषस्य आदेशाश्च। किन्तु, हा! एतस्य प्राचीनप्रकोष्ठस्य उत्तरभागः विचित्रं रूपं प्रदर्शयति स्म; अर्धं किञ्चित् शैवालयुक्तं, अर्धं किञ्चित् फफूंदीयुक्तम्; यथा प्राचीनवनवृक्षाणां उत्तरभागेषु, यत्र शैवालं अधिकं लगति, यत्र च, इति उच्यते, आन्तरिकं क्षयः प्रथमं प्रहरति। संक्षेपतः, मयूराणां मूलभूतं तेजः तस्य प्रकोष्ठस्य उत्तरभागे दुःखेन मलिनं जातम्, छदस्य एकस्य लघुस्रावणात्, यतः वृष्टिः मन्दं मन्दं भित्तिं अनुसृत्य, प्रथमतलं यावत् गतवती। एतत् स्रावणं ते अनादरपूर्णाः भाटकगृहिणः, तस्मिन् काले गृहं आवासयन्तः, निवारयितुं उचितं न मेनिरे, किंवा न तेषां प्रयासयोग्यं मेनिरे, यतः ते केवलं इन्धनं स्थापयन्ति स्म वस्त्राणि च शुष्कयन्ति स्म मयूरप्रकोष्ठे। अतः बहवः दीप्तिमन्तः पक्षिणः यथा धूलिपूर्णे वर्षायां स्वस्य राजकीयं पक्षं मलिनं कृतवन्तः इव दृश्यन्ते स्म। तेषां तारकामयाः पुच्छाः अत्यन्तं धूम्रिताः आसन्। तथापि इतिशान्तं इतिप्रसन्नं च, किञ्चित् किञ्चित् रक्तिमं च ते स्वस्य कटुं नियतिं छादयितुं इच्छन्ति इव दृश्यन्ते स्म, तेषां आकारेषु वास्तविकं सौन्दर्यं अद्यापि अवशिष्टम् आसीत्, ते च मधुरं मनोहरं चिन्तनं पूर्णाः इव दृश्यन्ते स्म, वर्षेभ्यः वर्षाणि यावत् स्वेषां म्लानकुसुमेषु चिन्तयन्तः, यद्यपि मम परिवारः बारंबार मां प्रार्थयति स्म (विशेषतः मम पत्नी, या, भीते, मम अपेक्षया अतितरुणा आसीत्) यत् अहं समग्रं कुक्कुटगृहं, इति बिड्डी अकथयत्, नाशयामि, भित्तिं च सुन्दरं सुखदं सभ्यं क्रीमवर्णं पत्रं आच्छादयामि, तथापि सर्वप्रार्थनाभिः अपि, अहं अन्यविषयेषु यद्यपि नम्रः, तथापि प्रेरितः न अभवम्।
किन्तु अधिकतया अहं मयूरप्रकोष्ठस्य वा गुलाबप्रकोष्ठस्य (अहं उभयनामभिः आह्वयामि) कस्यापि उल्लङ्घनं न अनुमन्ये, यतः तत् मम मनसि गृहस्य मूलस्वामिनः एकस्य सह दीर्घकालीनं सम्बन्धं रक्षति—मृदुः जिम्मी रोज्।
दीनः जिम्मी रोज्!
सः मम प्रारम्भिकपरिचितेषु अन्यतमः आसीत्। न बहुवर्षाणि यावत् सः मृतः; अहं च अन्यौ द्वौ जर्जरौ वृद्धौ च ह्याक्-यानं गृहीत्वा, एकाकिनः यात्रां कृत्वा तं स्वस्य समाधिं प्रति अनुगतवन्तः।
जिम्मी मध्यमधनस्य मनुष्यः जातः आसीत्। स्वस्य यौवने सः अत्यन्तं सुन्दरः आसीत्; विशालः पुरुषार्थयुक्तः, नीलाभिः दीप्ताभिः नेत्राभिः, भूमिश्यामलैः कुन्तलैः, कर्पूररक्तैः गण्डैः च; किन्तु तत् आरोग्यस्य वास्तविकं सौन्दर्यम् आसीत्, जीवनस्य आनन्देन गाढीकृतम्। सः स्वभावतः महान् स्त्रीप्रियः आसीत्, यथा अधिकतराः गभीराः स्त्रीभक्ताः, स्वस्य सामान्यपूजायाः स्वातन्त्र्यं कदापि न बद्धवान्, एकस्य स्वेच्छायाः बलिदानं वेद्यां कृत्वा।
स्वस्य धनं विशालेन राजकीयेन व्यापारेण वर्धयित्वा, यथा महान् फ्लोरेन्टाइन् व्यापारी, कोस्मो द मैग्निफिसेन्ट्, सः महतीं मात्रायां मनोरञ्जनं कर्तुं समर्थः अभवत्। दीर्घकालं यावत् तस्य भोजनानि, रात्रिभोजनानि, नृत्योत्सवाश्च, न्यूयार्क्-नगरे कस्यापि दत्तानां अपेक्षया अधिकाः न आसन्। तस्य असामान्यं प्रसन्नतायुक्तं स्वभावः; तस्य वस्त्रस्य वैभवम्; तस्य चमकदारं विनोदः; दीप्तिमन्तः झाडदीपाः; अक्षयः लघुवार्तालापः; फ्रान्सीस्-निर्मितं फर्निचर्; अतिथीनां प्रति उष्णं स्वागतम्; तस्य उदारं हृदयं भोजनं च; तस्य उदाराः शोभाः श्रेष्ठं मद्यं च; किम् आश्चर्यं यदि एतानि सर्वाणि जनसमूहान् जिम्मी-स्य आतिथ्यगृहं प्रति आकर्षितवन्ति? शीतकालीनसभासु सः प्रबन्धकस्य सूच्यां प्रथमः आसीत्। जेम्स् रोज्, एस्क्वायर्, अपि सः पुरुषः आसीत् यः अत्यन्तं सफलानां अभिनेतॄणां पार्क्-नगरे प्लेट्-प्रदानेषु, किंवा अत्यन्तं सफलानां सेनापतीनां युद्धक्षेत्रे तलवाराणां बन्दूकानां च प्रदानेषु प्रथमः दृश्यते स्म। बहुधा अपि सः उपहारप्रदानाय चितः, यतः सः उत्तमं उत्तमवस्तूनां उत्तमं वक्तुं क्षमतायुक्तः आसीत्।
“महोदय,” इति सः ब्रॉडवे-नगरे एकस्य महतः आकर्षणप्रकोष्ठस्य मध्ये, जनरल् G⸺ प्रति फिरोजारत्नयुक्तौ पिस्तौलौ प्रसार्य, “महोदय,” इति जिम्मी कास्टिलियन्-शैल्या रक्तिमस्मितेन च उक्तवान्, “अधिकाः फिरोजारत्नाः अत्र स्थापिताः स्युः, यदि आपकी गौरवपूर्णाः विजयाः स्थानं दत्तवत्यः स्युः।”
अहो, जिम्मी, जिम्मी! त्वं प्रशंसायां उत्तमः आसीः। किन्तु तत् तव अन्तरतमे स्वभावे निहितम् आसीत् यत् सर्वेषु सुखदायकेषु वस्तुषु समृद्धः भवेः। कः त्वां एतस्मिन् अवसरे उधृतविनोदेन निन्देत्, यद्यपि सः निश्चितं उधृतः आसीत्? अन्यथा यथा चोरयितुं शक्नुवन्ति, तथापि संसारस्य पुरुषाः प्रशंसायां चोराः न भवन्ति।
किन्तु कालः परिवर्तितः। कालः, ऋतूनां सत्यः चोरः।
व्यापारे अकस्मात् भीषणाः विपरीताः परिस्थितयः सर्वतः उन्मत्तव्ययेन मारकाः अभवन्। यदा तस्य व्यवहाराः परीक्षिताः, ज्ञातं यत् जिम्मी पौण्डस्य पञ्चदशशिलिंगानाम् अधिकं दातुं न शक्नोति स्म। तथापि कालान्तरेण तत् अभावः पूरितः स्यात्—निश्चितं, जिम्मीं- निर्धनं कृत्वा—यदि न भवेत् यत् एकस्य शीतकालीनस्य वातप्रकोपे चीनदेशात् तस्य द्वे नौके सैण्डी हुक्-नगरस्य समीपे नष्टे; स्वस्य बन्दरस्य द्वारे एव नष्टे।
जिम्मी नष्टः मनुष्यः अभवत्।
अभवत् वर्षाणि पूर्वम्। तस्मिन् काले अहं ग्रामे निवसामि स्म, किन्तु एकस्य वार्षिकस्य भ्रमणस्य अवसरे नगरे आसम्। जिम्मि-गृहे सर्वेषां नेत्राणां केन्द्रं दृष्ट्वा, तस्य मनोरञ्जनस्य समाप्तौ एकया वस्त्राभरणशोभितया महिलया एतैः स्मरणीयैः शब्दैः अभिनन्दितं श्रुत्वा चतुः-पञ्च दिनानि एव अभवन्: “अस्माकं उदारः स्वामी; तस्य गण्डस्थले यः पुष्पविकासः, सः दीर्घकालं यावत् तस्य हृदये पुष्पविकासः तिष्ठतु!” ते च, तत्रस्थाः मधुराः महिलाः सज्जनाः च, ते तं अभिनन्दनं प्रसन्नतया सरलतया च पीतवन्तः; जिम्मि-च, सः दयालुः, गर्वितः, कृतज्ञः च अश्रुः तस्य सत्यस्य नेत्रे स्थितवान्, दिव्यरूपेण चकास्ति चमकदानां मुखानां, समानरूपेण चमकदानां समानरूपेण अनुभवदानां मद्यपात्राणां च दिशि।
अहो! दीनः, दीनः जिम्मि—ईश्वरः अस्मान् सर्वान् रक्षतु—दीनः जिम्मि रोज!
अस्तु, एतस्य पश्चात् चतुः-पञ्च दिनानि एव अभवन् यदा अहं वज्रघातं श्रुतवान्—न, दुःसमाचारस्य घातं श्रुतवान्। अहं बोलिंग ग्रीन्-मार्गं हिमवाते पारयन् आसम्, जिम्मि-गृहात् न दूरे बैटरी-प्रदेशे, यदा अहं एकं सज्जनं आगच्छन्तं दृष्टवान्, यं जिम्मि-मेजे स्मरामि यः तस्याः महिलायाः अभिनन्दनस्य प्रतिक्रियायां प्रथमः उत्थाय आसीत्। तस्मिन् सुखदे अवसरे तस्य उन्नते पात्रे यथा मद्यं परिपूर्णम् आसीत्, तथा तस्य नेत्रे आर्द्रता आसीत्।
अस्तु, एषः सज्जनः बोलिंग ग्रीन्-मार्गं पारयन् आगच्छत्, रजतमुखं दण्डं चालयन्; मां दृष्ट्वा सः विरतः: “अहो, बालक, सः उत्तमं मद्यं जिम्मि अस्मभ्यं तस्य रात्रौ दत्तवान्। तथापि, न अधिकं प्राप्स्यामः। समाचारं श्रुतवान्? जिम्मि-विफलः। पूर्णं विनाशः, अहं त्वां विश्वासयामि। आगच्छ, कॉफीहाउस्-प्रति गच्छामः, अहं तुभ्यं अधिकं वदामि। यदि त्वं वदसि, तर्हि अस्माभिः एकस्य क्लारेट्-पात्रस्य व्यवस्था कृत्वा आज रात्रौ कैटो-प्रति स्लेइंग-यात्रायाः व्यवस्था करिष्यामः। आगच्छ।”
“धन्यवादः,” अहं उक्तवान्, “अहं—अहं—अहं व्यस्तः अस्मि।”
अहं सरलरूपेण बाणस्य इव जिम्मि-गृहं प्रति गतवान्। तं पृच्छित्वा, द्वारस्थः पुरुषः मां उक्तवान् यत् तस्य स्वामी न अस्ति; न च सः जानाति यत् सः कुत्र अस्ति; न च तस्य स्वामी गृहे अष्टचत्वारिंशत् घण्टाः यावत् आसीत्।
ब्रॉडवे-मार्गं पुनः गच्छन्, अहं गच्छद्भिः परिचितैः पृष्टवान्; किन्तु यद्यपि प्रत्येकः पुरुषः समाचारं सत्यं कृतवान्, तथापि कोऽपि न जानाति स्म यत् जिम्मि कुत्र अस्ति, न च कश्चित् चिन्तयति स्म, यावत् अहं एकं वणिजं प्राप्तवान्, यः सूचितवान् यत् सम्भवतः जिम्मि, विनाशात् एकं सुखदं मुद्रासङ्घातं सम्पाद्य, विवेकपूर्वकं स्वयं अज्ञातप्रदेशं प्रति गतवान्। अहं यं पुरुषं दृष्टवान्, सः महान् नबाबः आसीत्, यदा अहं जिम्मि-नाम उक्तवान्, सः मुखात् फेनं उत्सृजत्। “दुष्टः; नियमितः धूर्तः, महोदय, जिम्मि रोज! किन्तु तस्य पश्चात् तीक्ष्णाः पुरुषाः सन्ति।” अहं पश्चात् श्रुतवान् यत् एषः क्रुद्धः सज्जनः पञ्चसप्ततिः डॉलराणां पञ्चसप्ततिः सेण्टानां च राशिं जिम्मि-विफलतायाः माध्यमेन हृतवान्। तथापि अहं वदामि यत् जिम्मि-गृहे भोजनानां भागः यं सः भुक्तवान्, सः तां राशिं समतोलयितुं शक्नोति, यतः सः किञ्चित् मद्यपायी आसीत्, जिम्मि-यात् आनीतानि मद्यानि एकद्वयं मूल्यवन्तानि आसन्। नूनं, इदानीं यदा अहं चिन्तयामि, अहं स्मरामि यत् अहं एकाधिकवारं एतं मध्यवयस्कं सज्जनं दृष्टवान्, यत् च जिम्मि-भोजनस्य समाप्तौ सः मेजे उपविश्य उज्ज्वलं जिम्मि-सह वार्तालापं करोति इति प्रतिभाति स्म, किन्तु सर्वदा, अर्धगुप्तं कम्पनशीलं उत्साहं शीघ्रतां च सह, उत्तमं मद्यं पात्रं पात्रं पिबति स्म, यथा इदानीं, जिम्मि-दानस्य सूर्यः मध्याह्ने स्थितः, तदा स्वार्थस्य घासं कर्तुं समयः आसीत्।
अन्ते अहं एकं पुरुषं प्राप्तवान्, यः प्रसिद्धानां लोकानां इतिहासेषु आचारेषु च गुप्तेषु निवृत्तेषु च विशिष्टं ज्ञानं प्राप्तवान् आसीत्। यदा अहं एतं पुरुषं पृष्टवान् यत् जिम्मि सम्भवतः कुत्र अस्ति, सः मां ट्रिनिटी चर्च-रेल-समीपं नीतवान्, जनसमूहात् दूरं, मां कर्णे कथितवान्, यत् जिम्मि पूर्वरात्रौ स्वस्य (जिम्मि-स्य) एकस्य पुरातनस्य गृहस्य प्रविष्टवान्, सी⸺ मार्गे, यत् पुरातनं गृहं किञ्चित् कालं यावत् निर्जनम् आसीत्। अनुमानः आसीत् यत् सम्भवतः जिम्मि तत्र अद्यापि लुक्-इति स्थितः अस्ति। अतः स्थानस्य सूक्ष्मं ज्ञात्वा, अहं तस्य दिशि गतवान्, अन्ते च गुलाबानां कक्षस्य गृहस्य सम्मुखं स्थितवान्। पटाः संवृताः आसन्, तेषां अर्धचन्द्राकारेषु जालानि निर्मितानि आसन्। सर्वं स्थानं निर्जनं शून्यं च आसीत्। हिमः अवमृष्टः शयितः आसीत्, एकः तरङ्गितः ढेरः प्राङ्गणस्य सम्मुखं, न च कस्यापि पदचिह्नं तं अनुसरति स्म। यः कोऽपि अन्तः आसीत्, निश्चयेन सः एकाकी पुरुषः परित्यक्तः आसीत्। मार्गे किञ्चित् जनाः आसन्; यतः तस्मिन् काले अपि मार्गस्य एकः प्रकारः तस्मात् गतवान्, यावत् व्यापारः तस्य प्रतिद्वन्द्विना त्यक्तं स्थानं न आक्रान्तवान्।
पादपथं ऊर्ध्वाधः क्षणं दृष्ट्वा, अहं मृदुतया द्वारे टक्करं दत्तवान्। कोऽपि प्रतिक्रिया न अभवत्। अहं पुनः टक्करं दत्तवान्, अधिकं ध्वनिना। कोऽपि न आगच्छत्। अहं टक्करं दत्तवान् घण्टां च वादितवान्; तथापि कोऽपि प्रभावः न अभवत्। निराशायां अहं स्थानं त्यक्तुं गच्छन् आसम्, यदा, अन्तिमं साधनं इति, अहं दीर्घं आह्वानं दत्तवान्, स्वस्य पूर्णं बलेन, भारेण द्वारघण्टायां, पुनः च स्थितवान्; यावत् मार्गे विविधेषु विचित्रेषु पुरातनेषु गवाक्षेषु, विविधाः विचित्राः पुरातनाः शिरांसि आश्चर्येण बहिरागतानि, इतिप्रकारस्य कोलाहलकारिणः अज्ञातस्य कृते। यथा इदानीं तस्य मौनात् भीतः, एकः शुष्कः, कर्कशः स्वरः कुंजिकारन्ध्रेण मां सम्बोधितवान्।
“त्वं कः?” इति उक्तवान्।
“मित्रम्।”
“तर्हि त्वं न प्रवेक्ष्यसि,” इति स्वरः पूर्ववत् अधिकं शुष्कतया उक्तवान्।
महान् देवाः! एषः जिम्मि रोज न अस्ति, इति अहं चिन्तितवान्, आरभ्य। एतत् अशुद्धं गृहम् अस्ति। अहं मार्गदर्शितः अस्मि। तथापि, सर्वं निश्चितं कर्तुं, अहं पुनः उक्तवान्।
“जेम्स् रोज् अत्र अस्ति वा?”
कोऽपि प्रतिक्रिया न अभवत्।
अहं पुनः उक्तवान्:
“अहं विलियम् फोर्ड् अस्मि; मां प्रवेशयतु।”
“अहो, अहं न शक्नोमि, अहं न शक्नोमि! अहं सर्वेषां भीतः अस्मि।”
एषः आसीत् जिम्मि रोज!
“मां प्रवेशयतु, रोज; मां प्रवेशयतु, पुरुष। अहं तव मित्रम् अस्मि।”
“अहं न करिष्यामि। अहं अद्य कस्यापि विश्वासं न करोमि।”
“मां प्रवेशयतु, रोज; किमपि एकं विश्वसिहि, मयि।”
“स्थानं त्यजतु, अन्यथा—”
ततः अहं एकं खटखटानं महति ताले श्रुतवान्, न कुंजिकया कृतम्, यथा कश्चित् लघुः नलिका कुंजिकारन्ध्रे प्रविष्टा स्यात्। भीतः, अहं यावत् पादाः मां नेतुं शक्नुवन्ति तावत् शीघ्रं पलायितवान्।
अहं तदा युवकः आसम्, जिम्मि-च चत्वारिंशत् वर्षाणां न अधिकः आसीत्। पञ्चविंशतिः वर्षाणि यावत् अहं तं पुनः न दृष्टवान्। कः च परिवर्तनः। यं अहं द्रष्टुं प्रतीक्षितवान्—यदि द्रष्टुं शक्नोमि—शुष्कं, संकुचितं, कृशं, शववत् क्रूरं दुःखेन मानवद्वेषेण च—आश्चर्यम्! पुरातनाः पारसीकाः गुलाबाः तस्य गण्डस्थले विकसिताः आसन्। तथापि दीनः यथा कश्चित् मूषकः; दीनः दरिद्रतायाः अन्तिमेषु अवशेषेषु; भिक्षुकः भिक्षुकालयस्य भिक्षुकात् अपि दीनः; एकः भ्रमणशीलः भिक्षुकः तनुं, जीर्णं, सावधानं कोटं धारयन्; भिक्षुकः पॉलिशितानां शब्दानां सम्पत्त्या; एकः विनीतः, स्मितवान्, कम्पमानः सज्जनः।
अहो, दीनः, दीनः जिम्मि—ईश्वरः अस्मान् सर्वान् रक्षतु—दीनः जिम्मि रोज!
यद्यपि तस्य विपत्तेः प्रथमे आक्रमणे, यदा ऋणदातारः, पूर्वं दृढमित्राः, तं कारागाराणां मांसाहाराय अनुसृतवन्तः; यद्यपि तदा, तेषां शिकारं मानवनेत्रं च परिहर्तुं, सः गतवान् पुरातनं परित्यक्तं गृहं प्रति निवासं च कृतवान्; तत्र च, तस्य एकाकित्वे, सः अर्धविक्षिप्तः जातः, तथापि कालः समुद्रः च तं शान्तिं प्रति प्रशान्तं कृतवन्तः। सम्भवतः मूलतः जिम्मि अत्यन्तं श्रेष्ठः दयालुः च आसीत् यत् कस्यापि कारणात् मानवद्वेषी भवितुम्। नूनं च अन्ते जिम्मि-कृते अपि मानवजातिं परिहर्तुं अधार्मिकं प्रतिभाति स्म।
कदाचित् मधुरस्य कर्तव्यस्य भावना कस्यचित् कटुकं विनाशं प्रति आकर्षति। किं हि अधुना अत्यन्तं कटुकं भवेत्, दीनावस्थायां, तेषां दृष्टिगोचरः भवितुम्—नहि, नम्रतया तेषां समीपं गत्वा तेषां गृहेषु विचरितुं, तेषां सभासु विचरन्तं वृद्धं विचित्रं च मनुष्यं सहिष्णुतया सहितुम्—ये पूर्वं तं धनवत्तमं धनिकं, सर्वाधिकं प्रमुदितं च जानन्ति स्म? तथापि एतत् जिम्मी अकरोत्। तं सहसा अधः निपात्य, भाग्यं शनैः शनैः तं अधः अधः नयति स्म। अज्ञातात् स्थानात् सः सप्ततिडॉलरमितं आयं प्राप्नोति स्म, अधिकं वा न्यूनं वा। मूलधनं सः कदापि स्पृशति स्म न, परन्तु तस्य उपयोगं विविधैः उपायैः वर्धयित्वा, तस्य व्याजं जीवनं निर्वहति स्म। सः एकस्मिन् अट्टिकायां निवसति स्म, यत्र सः स्वयं भोजनं प्राप्नोति स्म। सः दिने एकवारं नियमितं भोजनं करोति स्म—अन्नं दुग्धं च—अन्यत् किमपि न, यदि अन्येषां मेजेषु प्राप्यते स्म। प्रायः चायसमये सः कस्यचित् पुरातनस्य परिचितस्य गृहं प्रविशति स्म, स्वस्य निर्मलं, दीनं फ्रॉक् कोटं धृत्वा, कफस्य किनारेषु जीर्णं वेल्वेटं सीवितं, तथा तस्य पैण्टलूनस्य हेमेषु समानं यन्त्रं, यत् चूहैः घृष्टं इति दारुणं दृश्यं गोपयति स्म। रविवासरे सः नियमितरूपेण कस्यचित् उत्तमगृहे भोजनं करोति स्म।
स्पष्टं यत् कश्चन मनुष्यः एतादृशं जीवनं निर्वहितुं अनुमतिं प्राप्नोति, यदि सः दोषरहितः इति मन्यते, यः भाग्येन एतावत् नीचं नीतः यत् करुणायाः प्लवमात्रं तं प्राप्नोति। तस्य आतिथ्यकर्तृणां बहुः गुणः न आसीत् यत् ते क्षुधार्तं सज्जनं बहिष्कुर्वन्ति न स्म यदा सः चाय-टोस्टस्य भिक्षां प्राप्तुं आगच्छति स्म। किञ्चित् गुणः तेषां आसीत् यदि ते एकत्रिताः भूत्वा तस्य निमित्तं पर्याप्तं आयं प्रदद्युः, येन सः आवश्यकवस्तूनां दृष्ट्या दैनिकदानस्य अपेक्षया स्वतन्त्रः भवेत्; दानं च तस्य न प्रेषितं, परन्तु दानं यत् तस्य तेषां द्वारेषु भ्रमितुं आवश्यकं आसीत्।
परन्तु सर्वाधिकं हृदयस्पर्शि तत् आसीत् यत् तस्य गण्डेषु ते गुलाबाः; ते रक्तिमाः गुलाबाः तस्य शीतकाले। कथं ते प्रफुल्लन्ति स्म; किं अन्नं दुग्धं च, चाय-टोस्टं च तान् प्रफुल्लान् रक्षितुं शक्नोति स्म; किं अधुना सः तान् रञ्जयति स्म; कस्यचित् आश्चर्यकरस्य मायायाः कृते ते एवं प्रफुल्लन्ति स्म; नरस्य पुत्रः कथयितुं न शक्नोति स्म। परन्तु तत्र ते प्रफुल्लन्ति स्म। गुलाबैः सह, जिम्मी स्मितैः धनिकः आसीत्। सः सर्वदा स्मितं करोति स्म। प्रभुत्वपूर्णं द्वारं यत् तं तस्य भिक्षुकचायस्य निमित्तं स्वीकरोति स्म, जिम्मी इव स्मितशीलं अतिथिं न जानाति स्म। तस्य समृद्धदिनेषु जिम्मी-स्मितं दूरदूरं प्रसिद्धं आसीत्। अधुना तत् त्रिगुणं प्रसिद्धं भवितुम् अर्हति स्म।
यत्र कुत्रापि सः चायं पातुं गच्छति स्म, तत्र सः नगरस्य सर्वाणि वार्तानि कथयितुं शक्नोति स्म। पठनकक्षाणां आगमनेन, एकस्य निर्दोषत्वेन विशेषाधिकारेण, सः यूरोपीयविषयेषु अन्तिमसाहित्ये च, विदेशीये स्वदेशीये च, स्वयं सूचितं करोति स्म। एतस्य विषये, यदा प्रोत्साहनं दीयते स्म, सः विस्तृतरूपेण वदति स्म। परन्तु प्रोत्साहनं सर्वदा न दीयते स्म। केषुचित् गृहेषु, न तु अल्पेषु, जिम्मी चायसमयात् दशमिनटपूर्वं प्रविशति स्म, चायसमयात् दशमिनटपरं च निर्गच्छति स्म; सः सुस्पष्टं जानाति स्म यत् तस्य अधिकं स्थितिः तस्य आतिथ्यकर्तुः सन्तोषाय वा आनन्दाय आवश्यकी न आसीत्।
कियत् दीनं आसीत् तं एवं हृदयपूर्वकं उदारं चायं पिबन्तं, पात्रं पात्रं अनु, सुगन्धितं रोटी-मक्खनं च खादन्तं, खण्डं खण्डं अनु, द्रष्टुम्, यदा, अन्येषां भोजनसमयस्य विलम्बेन, तेषां तस्य एकस्य महत् भोजनस्य प्रचुरतया, जिम्मी विना अन्यः कश्चन रोटी-मक्खनं स्पृशति स्म न, वा एकं पात्रं सोचोंगस्य अतिक्रमति स्म। एतत् सर्वं सुस्पष्टं जानन्, दीनः जिम्मी स्वस्य क्षुधां गोपयितुं प्रयत्नं करोति स्म, तथापि तां तृप्तिं कर्तुं च, स्वस्य आतिथ्यकर्त्र्या सह प्रफुल्लं संवादं कर्तुं प्रयत्नं करोति स्म, तथा उत्कटतमान् ग्रासान् एकस्य अन्यमनस्कतायाः भावेन प्रक्षिपति स्म, यथा सः केवलं प्रथायाः निमित्तं खादति स्म, न तु क्षुधायाः।
दीनः, दीनः जिम्मी—ईश्वरः अस्मान् सर्वान् रक्षतु—दीनः जिम्मी रोज!
जिम्मी स्वस्य राजसीव्यवहारं अपि न त्यजति स्म। यदा स्त्रियः मेजे आसन्, ताः निश्चितरूपेण कस्यचित् उत्तमस्य शब्दस्य आशां कुर्वन्ति स्म; यद्यपि, निश्चयेन, जिम्मी-जीवनस्य अन्ते, युवतयः तस्य प्रशंसां किञ्चित् पुरातनां मन्यन्ते स्म, कॉक्ड् हैट्-स्माल् क्लोथ्-नहि, पुरातनस्य पॉन्ब्रोकरस्य कन्धरालाञ्चनस्य तरवारबेल्टस्य च गन्धं युक्तां। यतः जिम्मी-व्यवहारे एकः नम्रः युद्धवायुः शेषः आसीत्; तस्य समृद्धदिनेषु सः राज्यस्य सैन्यस्य जनरलः आसीत्। एतेषु सैन्यजनरलपदेषु एकः दुर्भाग्यः दृश्यते। हा! अहं द्वित्रान् अधिकान् सज्जनान् स्मरामि ये सैन्यजनरलाः भूत्वा भिक्षुकाः अभवन्। अहं चिन्तयितुं भीतः अस्मि यत् किमर्थं एतत् भवति। किं एतत् सैन्यशिक्षणं अयुद्धहृदयस्य मनुष्यस्य—अर्थात् कोमलस्य शान्तस्य हृदयस्य—कस्यचित् व्यर्थप्रदर्शनस्य दुर्बलप्रेमस्य सूचकं भवति? परन्तु दशेषु एकः न भवति। यदि न ख्रीष्टीयं, तथापि सुखिनः एतेषां निरीक्षणं कर्तुं अयोग्यं भवति, ये तादृशाः न सन्ति।
जिम्मी यानि गृहाणि आगच्छति स्म, तानि बहूनि आसन्, वा सः स्वस्य कम्प्रियाणां आगमनस्य समयं सावधानतया निर्धारयति स्म, यत् केषुचित् महलेषु सः वर्षे एकवारं प्रविशति स्म। प्रतिवर्षं तस्मिन् गृहे प्रफुल्लां मिस् फ्रान्सिस् वा मिस् अराबेल्लां दृष्ट्वा, सः स्वस्य दीनस्य वृद्धस्य कोटस्य सह गम्भीरं नमस्कारं करोति स्म, तथा स्वस्य कोमलस्य शुभ्रस्य हस्तेन तस्याः हस्तं वीरवत् गृह्णाति स्म, वदन्, “आह, मिस् अराबेल्ला, एते रत्नानि अत्र एतेषु अङ्गुलीषु दीप्यन्ते; परन्तु ते अधिकं दीप्येरन् यदि न तेषां तव नेत्राणां तेजस्विनां हीरकाणां कृते!”
यद्यपि स्वस्य आवश्यकतायां तव कापि पैसा न आसीत् यत् दीनाय दद्याः, त्वं, जिम्मी, धनिकाय दानं दातुं अददाः। यतः कोऽपि भिक्षुः कोणे कलकलं कुर्वन् रोटीं प्रति यावत् लालायते, तावत् प्रशंसां प्रति मनसः लालसा। धनिकाः स्वस्य लालसायां पूर्णाः, यथा दीनाः स्वस्य लालसायां दरिद्राः, अस्माकं सह सर्वदा सन्ति। इति, अहं मन्ये, जिम्मी रोजः अचिन्तयत्।
परन्तु सर्वाः स्त्रियः मनस्विन्यः न सन्ति, यदि किञ्चित् तादृशं प्रवृत्ताः, ताः सर्वं सद्गुणैः अधिकं प्रतिपादयन्ति। एवं आसीत् सा मधुरा युवती या दीनस्य जिम्मी-नेत्राणि अपिदधात्। एकस्य धनिकस्य आल्डरमनस्य एकमात्रा पुत्री, सा जिम्मी-विषये सुस्पष्टं जानाति स्म, तस्य च अवनतिदिनेषु तं पश्यति स्म। तस्य अन्तिमरोगे, स्वस्य हस्तैः सा तस्य निमित्तं जेली ब्लैंक्मांजं च आनयति स्म; तस्य अट्टिकायां तस्य निमित्तं चायं करोति स्म, तथा दीनं वृद्धं सज्जनं तस्य शय्यायां परिवर्तयति स्म। त्वं तस्याः सुन्दर्याः हस्तेभ्यः एतत् अर्हः आसीः, जिम्मी; स्त्रियाः परीकथाहस्तैः वृद्धनेत्राणि अपिदधातुं योग्यः आसीः, यः जीवनपर्यन्तं, धने दरिद्रतायां च, स्त्रीणां शपथबद्धः अनुयायी च आसीत्।
अहं न जानामि यत् अत्र एकं लघुप्रसंगं उल्लेखितुं अर्हामि यत् एतस्याः युवत्याः सेवायाः, दीनस्य जिम्मी-च तस्य स्वीकरणस्य सह सम्बद्धम्। परन्तु तत् कस्यचित् हानिं न करोति; अहं तत् वक्ष्यामि।
नगरे आगत्य, जिम्मी-रोगस्य श्रुत्वा, अहं तं द्रष्टुं अगच्छम्। तत्र तस्य एकाकिन्याम् अट्टिकायाम् अहं तां मनोहरां सेविकां अपश्यम्। अन्यं अतिथिं दृष्ट्वा निर्गत्य, सा मां तेन सह एकाकिनं त्यक्तवती। सा किञ्चित् सुस्वादुं, तथा अनेकानि पुस्तकानि आनीतवती, यानि गम्भीरमनसः शुभचिन्तकैः गम्भीरसंकटे रुग्णेभ्यः प्रेष्यन्ते। अधुना किं तत् मरणस्य समीपे इति मन्यमानस्य प्रतिकूलता आसीत्, वा तस्य अवस्थायाः सामान्यदुःखेन उत्पन्नं स्वाभाविकं क्रोधम्; यद्यपि आसीत्, यथा सा कोमला युवती निर्गच्छति स्म, जिम्मी, यत् अल्पं शेषं बलं आसीत्, पुस्तकानि दूरस्थे कोणे क्षिपति स्म, मर्मरन्, “किमर्थं सा मम निमित्तं एतत् दुःखपूर्णं पुरातनं सामग्रीं आनयति? किं सा मां भिक्षुकं मन्यते? सा मन्यते यत् सज्जनस्य हृदयं दरिद्रस्य प्लास्टरेण उपशमयितुं शक्नोति?”
दीनः, दीनः जिम्मी—ईश्वरः अस्मान् सर्वान् रक्षतु—दीनः जिम्मी रोज!
भद्रं, भद्रं, अहं वृद्धः अस्मि, तथा अहं मन्ये यत् एते अश्रविन्दवः यान् अहं स्रावयामि ते मम वृद्धावस्थायाः बिन्दवः सन्ति। परन्तु स्वर्गः स्तूयताम्, जिम्मी अधुना कस्यचित् करुणायाः अपेक्षां न करोति।
जिम्मी रोजः मृतः!
इदानीं, यदा अहं मयूराणां सभायां उपविशामि—तत् कक्षं यतः तस्य कर्कशः स्वरः आगत्य मां पिस्तोलेन धमकयति स्म—अहं तस्य विचित्रस्य उदाहरणस्य विषये चिन्तनं करोमि, यस्य आश्चर्यं यत् तस्य प्रमुदितस्य, द्रुतगतियुक्तस्य, कुलीनस्य जीवनस्य अनन्तरं, सः जीवनं यावत् रेंगितुं, संगमरमरमहोगन्येषु चाय-टोस्टस्य निमित्तं झांकितुं सन्तुष्टः भवितुं शक्नोति स्म, यत्र पूर्वं वार्विक् इव सः हर्षितं जगत् बर्गण्डी-मृगमांसेन पोषितवान् आसीत्।
प्रतिवारं यदा अहं भित्तौ तेषां गर्वितानां मयूराणां म्लानं वैभवं पश्यामि, तदा अहं जिम्मी-स्य पूर्ववैभवस्य म्लानपरिवर्तनस्य विषये स्मरामि। परन्तु पुनः प्रतिवारं यदा अहं तान् शाश्वतगुलाबानां मालाः पश्यामि, येषु मध्ये म्लानाः मयूराः लम्बन्ते, तदा अहं तान् अमरान् गुलाबान् स्मरामि ये विनष्टस्य जिम्मी-स्य गण्डे प्रफुल्लन्ति स्म।
अन्यस्मिन् भूमौ प्रतिरोपिताः, सर्वं अप्रियं भूतं विस्मृतं, ईश्वरः अनुगृह्णातु यत् जिम्मी-स्य गुलाबाः अमराः भवेयुः!