॥ ॐ श्री गणपतये नमः ॥

सुखिनः असफलःA Story of the River Hudsonकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

नियुक्तिः आसीत् यत् अहं मम ज्येष्ठं मातुलं नदीतीरे प्रातः नववादने सम्मिलेयम्नौका सज्जा आसीत्, तस्य श्वेतकेशः वृद्धः कृष्णः तस्य यन्त्राणि आनीतवान्अद्यापि, आश्चर्यकरस्य प्रयोगस्य स्वरूपः प्रोजेक्टरं विना सर्वेषां गोपनीयः आसीत्

अहं प्रथमः स्थाने आसम्ग्रामः नद्याः उच्चे आसीत्, आन्तरिकग्रीष्मस्य सूर्यः पहलेव उष्णः आसीत्ततः अहं मम मातुलं वृक्षेषु अग्रेसरन्तं दृष्टवान्, शिरस्त्राणं त्यक्त्वा, ललाटं मार्जयन्तम्; दूरे दीनः वृद्धः योर्पी, गाजायाः द्वारं इव पृष्ठे धारयन् संघर्षमाणः आसीत्

आगच्छ, हुर्रे, शीघ्रं चल, योर्पी!” इति मम मातुलः अधीरतया पुनः पुनः परिवर्त्य आह्वयत्

कृष्णस्य नौकां प्रति आगच्छतः, अहं दृष्टवान् यत् गाजायाः महाद्वारं विशालं, जीर्णं, दीर्घचतुरस्रं पेटिकां परिवर्तितम् आसीत्, सर्वतः सीलितम्पेटिकायाः स्फिंक्स-इव शून्यता मम मनसि गोपनीयतां चतुर्गुणितवती

किम् एतत् आश्चर्यकरं यन्त्रम्,” इति अहं आश्चर्येण उक्तवान्। “किम्, एतत् केवलं जीर्णं पुरातनं सूखसामग्री-पेटिका, कीलितम्किम् एतत् वस्तु, मातुल, यत् वर्षस्य अन्ते त्वां कोटिपतिं करिष्यति? कियत् निराशाजनकं, निष्प्रभं, पुरातनं भस्मपेटिका अस्ति।”

तत् नौकायां स्थापय!” इति मम मातुलः योर्पीं प्रति गर्जितवान्, मम बालिशं तिरस्कारं गणयन्। “तत् स्थापय, त्वं श्वेतकेशः चेरुब्⁠—सावधानेन स्थापय, सावधानेन! यदि सा पेटिका फुटति, मम शाश्वतं भाग्यं नष्टं भवति।”

फुटति?⁠—नष्टं भवति?” इति अहं भयेन उक्तवान्। “किम् एतत् दहनशीलैः पूर्णम्? शीघ्रं, मां नौकायाः दूरस्थं अन्तं गन्तुं ददातु!”

स्थिरः भव, त्वं मूर्ख!” इति मम मातुलः पुनः आह्वयत्। “प्रविश, योर्पी, पेटिकां यम-इव धारयन् यावत् अहं नौकां प्रस्थापयामिसावधानेन! सावधानेन! त्वं मूर्खः कृष्ण! पेटिकायाः अपरं पार्श्वं ध्येहि, अहं वदामि! किम् त्वं पेटिकां नाशयितुम् इच्छसि?”

डुय्वेल् ते पोक्स्!” इति वृद्धः योर्पी मर्मरितवान्, यः कश्चित् डच्-आफ्रिकन् आसीत्। “ पोक्स् मम शापः दश दीर्घाणि वर्षाणि आसीत्।”

अधुना, वयं प्रस्थिताः⁠—चषकं गृहाण, युवक; त्वं, योर्पी, पेटिकां दृढं धारयअधुना वयं गच्छामःसावधानेन! सावधानेन! त्वं, योर्पी, पेटिकां कम्पयितुं मासुगमम्! अत्र महान् स्नैग् अस्तिअधुना आकर्षहुर्रे! अन्ते गभीरं जलम्! अधुना प्रयत्नं कुरु, युवक, द्वीपं प्रति गच्छ।”

द्वीपम्!” इति अहं उक्तवान्। “अत्र निकटे कोऽपि द्वीपः नास्ति।”

सेतोः दश योजनानि उपरि अस्ति,” इति मम मातुलः दृढतया उक्तवान्

दश योजनानि दूरे! किम् एतां पुरातनां सूखसामग्री-पेटिकां दश योजनानि नद्याः उपरि अस्य उष्णस्य सूर्यस्य अधः आकर्षिष्यामि?”

यत् अहं वक्तुम् इच्छामि,” इति मम मातुलः दृढतया उक्तवान्, “तत् यत् वयं क्वाश् द्वीपं प्रति बद्धाः स्मः।”

कृपा, मातुल! यदि अहं एतस्य महतः दीर्घस्य दश मार्त्यानां योजनानां अस्य उष्णस्य सूर्यस्य अधः आकर्षणस्य विषये जानामि, तर्हि त्वं मां नौकायां प्रवेशयितुं सुकरं कृतवान्किम् एतस्यां पेटिकायाम्?⁠—प्रस्तरखण्डाः? पश्य कथं नौका तस्य अधः निमज्जतिअहं प्रस्तरखण्डानां पेटिकां दश योजनानि आकर्षितुं सहाय्यं करिष्यामिकिम् तेषां आकर्षणस्य प्रयोजनम्?”

पश्य, मूर्ख,” इति मम मातुलः निलम्बितचषके विरम्य उक्तवान्। “चषकं त्यज, किम् ? अधुना, यदि त्वं मम प्रयोगस्य यशसि भागं इच्छसि; यदि त्वं तस्य अमरस्य कीर्तेः अर्धीकरणे सर्वथा उदासीनः असि; अहं वदामि, भोः, यदि त्वं मम महतः हाइड्रलिक्-हाइड्रोस्टैटिक् यन्त्रस्य प्रथमे परीक्षणे उपस्थितुं इच्छसि, यत् दलदलानि निर्जलयितुं, तानि प्रति घण्टां एकं एकरं भूमिं जेनेसी-इव उर्वरां भूमिं परिवर्तयितुं शक्नोति; यदि त्वं इच्छसि, अहं पुनः वदामि, एतत् गर्वितं वस्तु वक्तुं⁠—दूरस्थेषु भविष्यत्कालेषु, यदा दीनः वृद्धः अहं दीर्घकालं मृतः गतः भविष्यामि, बालक⁠—त्वं तव पुत्राणां पुत्राणां पुत्रेभ्यः; तस्मिन् काले, भोः, त्वं तत्क्षणमेव तीरे गन्तुं स्वतन्त्रः असि।”

अहो, मातुल! अहं अभिप्रैषम्⁠—”

शब्दाः, भोः! योर्पी, तस्य चषकं गृहाण, तं तीरे आकर्षितुं सहाय्यं कुरु।”

किन्तु, मम प्रिय मातुल; अहं तुभ्यं प्रतिजानामि यत्⁠—”

एकं अक्षरं, भोः; त्वं महतः हाइड्रलिक्-हाइड्रोस्टैटिक् यन्त्रस्य उपरि उद्घाटितं तिरस्कारं कृतवान्योर्पी, तं तीरे स्थापय, योर्पीअत्र पुनः अल्पजलम् अस्तिउत्थाय, योर्पी, तेन सह तीरे गच्छ।”

अधुना, मम प्रिय, श्रेष्ठ, दयालु मातुल, एतत् एकवारं क्षम्यतां, अहं यन्त्रस्य विषये किमपि वदिष्यामि।”

यन्त्रस्य विषये किमपि वदिष्यसि! यदा तत् मम स्पष्टं लक्ष्यं प्रयोजनं यत् तत् प्रसिद्धं भवेत्! तं तीरे स्थापय, योर्पी।”

, मातुल, अहं मम चषकं त्यक्ष्यामिअहं एतस्मिन् विषये चषकं धारयामि, अहं तत् धारयितुं इच्छामित्वं मां मम भागं तव यशसः वञ्चयितुं शक्ष्यसि।”

अहो, अधुना⁠—तत् बुद्धिमत्त्वं स्थातुं शक्नोषि, युवकअधुना पुनः आकर्ष।”

वयं सर्वे किञ्चित् कालं मौनं धारयित्वा, स्थिरतया मार्गं प्रति प्रयत्नं कुर्मःअन्ते अहं पुनः जलं भेत्तुं साहसं कृतवान्

अहं प्रसन्नः अस्मि, प्रिय मातुल, यत् त्वं अन्ते मम प्रति तव महतः प्रयोगस्य स्वरूपं लक्ष्यं प्रकटितवान्तत् दलदलानां प्रभावी निर्जलनम्; प्रयत्नः, प्रिय मातुल, यस्मिन् यदि त्वं सफलः भविष्यसि (यथा अहं जानामि यत् त्वं भविष्यसि), त्वं रोमन् सम्राजः वञ्चितं यशः अर्जयिष्यसिसः पोन्टिन् दलदलं निर्जलयितुं प्रयत्नं कृतवान्, किन्तु असफलः अभवत्।”

जगत् स्वस्य व्यासस्य दैर्घ्यं प्रति अग्रे गतम् अस्ति ततः,” इति मम मातुलः गर्वेण उक्तवान्। “यदि सः रोमन् सम्राट् अत्र आगच्छेत्, अहं तं दर्शयेयम् यत् वर्तमाने प्रबुद्धे काले किं कर्तुं शक्यते।”

मम श्रेष्ठं मातुलं इतोऽपि शान्तं दृष्ट्वा यत् सः स्वयं प्रसन्नः आसीत्, अहं अन्यं वचनं प्रयुक्तवान्

एषः किञ्चित् कठिनः, उष्णः आकर्षः, प्रिय मातुल।”

यशः प्राप्तुं, युवक, कठिनं आकर्षणं विना शक्यते⁠—प्रवाहस्य विपरीतं, यथा वयं अधुना कुर्मःमनुष्यस्य सामूहिकः प्रवृत्तिः सार्वत्रिकप्रवाहेन सह विस्मृतिं प्रति गन्तुम् अस्ति।”

किन्तु किमर्थं इतोऽपि दूरं, प्रिय मातुल, वर्तमाने अवसरे आकर्षितुम्? किमर्थं दश योजनानि आकर्षितुम्? त्वं केवलं, यथा अहं अवगच्छामि, तव एतस्य अद्भुतस्य आविष्कारस्य वास्तविकं परीक्षणं कर्तुम् इच्छसिकिम् तत् सर्वत्र परीक्षितुं शक्यते?”

सरल बालक,” इति मम मातुलः उक्तवान्, “किम् त्वं कस्यचित् दुष्टस्य स्पाय् मम दश दीर्घाणि वर्षाणि उच्चहृदयस्य, स्थिरस्य प्रयत्नस्य फलानि चोरयितुम् इच्छसि? मम योजनायां एकाकी, अहं एकाकिस्थानं प्रति गच्छामि तस्य परीक्षणं कर्तुम्यदि अहं असफलः भवामि⁠—सर्वाणि वस्तूनि सम्भवानि सन्ति⁠—कुटुम्बं विना कोऽपि जानिष्यतियदि अहं सफलः भवामि, मम आविष्कारस्य गोपनीयतायां सुरक्षितः, अहं तस्य प्रकाशनस्य किमपि मूल्यं निर्भयतया याचितुं शक्नोमि।”

क्षम्यतां, प्रिय मातुल; त्वं मम अपेक्षया बुद्धिमान् असि।”

वर्षाणि श्वेतकेशाः बुद्धिं आनयन्तु, बालक।”

योर्पी तत्र, प्रिय मातुल; तव मतं यत् तस्य श्वेतकेशाः दीर्घजीवनेन उन्नतं मस्तिष्कं छादयन्ति?”

किम् अहं योर्पी अस्मि, बालक? तव चषके स्थिरः भव!”

इति पुनः पदलकितः, अहं नौकायाः अल्पजले स्थितायाः, द्वीपस्य गहनवनस्य विंशतिः यार्ड् दूरे, अन्तिमं वचनं उक्तवान्

शान्तम्!” इति मम मातुलः तीव्रतया उक्तवान्; “अधुना एकं वचनम्!” इति सः पूर्णतया स्थिरः आसीत्, मन्दं मन्दं दृष्ट्या सर्वं देशं परितः, अत्र विस्तृतस्य प्रवाहस्य उभयतीरं यावत्, विलोकयन्

यावत् सः अश्वारोही, दूरे, गच्छति!” इति सः पुनः उक्तवान्, उच्चे, नदीतीरमार्गे गच्छन्तं बिन्दुं दर्शयन्, यः भग्नशैलश्रेण्याः मध्ये उपरि संकटेन वर्तते। “तत्र⁠—सः वृक्षसमूहस्य पृष्ठे अदृश्यः अस्तिशीघ्रम्! योर्पी! सावधानेन, तथापि! उत्थाय, पेटिकां स्कन्धे धारय, ⁠—धारय!”

वयं सर्वे पुनः मौनाः स्थिराः आस्मः

किम् एषः बालकः, यः जक्कायस्-इव अन्यतीरस्य उद्यानस्य वृक्षे उपविष्टः? पश्य, युवक⁠—युवदृष्टिः वृद्धदृष्टेः श्रेष्ठा⁠—किम् त्वं तं पश्यसि?”

प्रिय माम, उद्यानं पश्यामि, किन्तु बालकं पश्यामि।”

सः गूढचरः अस्ति⁠—अहं जानामि यत् सः अस्ति,” इति मम मामा अकस्मात् उक्तवान्, मम उत्तरं अवज्ञाय, तीव्रतया अवलोकयन्, स्वस्य समतलितेन हस्तेन नेत्राणि छादयन्। “मञ्जूषां स्पृश मा, योर्पिनमस्कुरु! नमस्कुरु, सर्वे यूयं!”

किमर्थं, माम⁠—अत्र⁠—पश्य⁠—बालकः केवलं शुष्कः श्वेतः शाखा अस्तिअहं इदानीं स्पष्टतया पश्यामि।”

त्वं यं वृक्षं अहं अभिप्रेतवान् अस्मि तं पश्यसि,” इति मम मामा निश्चितं निर्वेदं प्रकटयन् उक्तवान्, “किन्तु चिन्ता मा कुरु; अहं बालकं प्रति प्रतिबन्धं करोमियोर्पि, बहिः उत्पत, मञ्जूषां स्कन्धे धृत्वाअधुना तु, बालक, तव पादत्राणानि उपानहौ उत्सृज, तव पायजमानि उन्नय, मम अनुगच्छसावधानतया, योर्पि, सावधानतयासुवर्णस्य मञ्जूषायाः अपेक्षया अधिकं मूल्यवान् अस्ति, स्मर।”

सुवर्णस्य इव गुरुः अस्ति,” इति योर्पि गर्जितवान्, तस्य अधः अल्पजले स्थगित्वा स्खलन्

अत्र, तत्र गुल्मेषु स्थित्वा⁠—ध्वजेषु मध्ये⁠—एवं⁠—मृदुतया, मृदुतया⁠—अत्र, तत्र एव निक्षिपअधुना बालक, त्वं सज्जः असि? अनुगच्छ⁠—अङ्गुल्यग्रेण, अङ्गुल्यग्रेण!”

अहं इदं पङ्कं जलं अङ्गुल्यग्रेण प्रवेष्टुं शक्नोमि, माम; अहं तस्य आवश्यकतां अपि पश्यामि।”

तटं गच्छ, महोदय⁠—तत्क्षणम्!”

किमर्थं, माम, अहं तटे एव अस्मि।”

शान्तिः! मम अनुगच्छ, अधिकं ।”

गुल्मेषु ध्वजेषु मध्ये जले पूर्णतया गुप्ततया नमस्कुर्वन्, मम मामा अधुना गुप्ततया स्वस्य एकस्मात् विशालात् कोष्ठात् हस्तौ उद्धृत्य, शनैः मञ्जूषां ताडितवान्किन्तु शब्दः तं भीतवान्

योर्पि,” इति सः उपांशु उक्तवान्, “त्वं दक्षिणतः गच्छ, गुल्मेषु पृष्ठतः, निरीक्षणं कुरुयदि कंचित् आगच्छन्तं पश्यसि, तर्हि मृदुतया श्वसनं कुरुबालक, त्वं अपि वामतः एवं कुरु।”

वयं आज्ञां पालितवन्तः; ततः परं किञ्चित् ताडनं सहायकं कृत्वा, मम मामस्य वाणी पूर्णतया एकान्ते श्रुता, उच्चैः आज्ञां ददत् यत् वयं पुनः आगच्छाम

पुनः वयं आज्ञां पालितवन्तः, अधुना मञ्जूषायाः आवरणं निष्कासितं दृष्टवन्तःसर्वे उत्सुकाः, अहं अन्तः झांकितवान्, अद्भुतं बहुविधं वक्रितं धातुनीडं सर्वप्रकाराणां सिरिञ्जानां दृष्टवान्, सर्वप्रमाणानि सर्वकैलिब्रेषु , एकस्मिन् विशाले कुण्डले अव्यवस्थिततया संयुक्तानिसः महान् अनाकोंडानां सर्पाणां नीडः इव दृश्यते स्म

अधुना तु, योर्पि,” इति मम मामा सर्वे उत्साहिताः, यशः प्रत्याशया रक्तिमाः, उक्तवान्, “त्वं इदं पार्श्वं स्थित्वा, यदा अहं शब्दं ददामि तदा तत् उन्नयनं कर्तुं सज्जः भवत्वं अपि, बालक, इतरं पार्श्वं तथैव कर्तुं सज्जः भवस्मर, यावत् अहं शब्दं ददामि तावत् यवस्य कणस्य अपि अंशं चालयसर्वं उचिते समायोजने निर्भरं अस्ति।”

भयं, मामअहं स्त्रियाः चिमट्याः इव सावधानः भविष्यामि।”

अहं जीवनं यावत् गुरुं मञ्जूषां स्थापयिष्यामि,” इति वृद्धः योर्पि गर्जितवान्, “यावत् शब्दः दीयते; तस्य भयं नास्ति।”

अहो बालक,” इति मम मामा अधुना भक्तिपूर्वकं स्वस्य मुखं उन्नमयन्, यदा वास्तविकं उज्ज्वलं किरणं तस्य धूसरं नेत्रं केशं झुरीं प्रकाशितवान्; “अहो बालक! इदं, इदं तत् घटिका यत् दश दीर्घानि वर्षाणि प्रत्याशायां मां सर्वेषु मम परिश्रमेषु अज्ञातेषु धृतवतीयशः अधिकं मधुरं भविष्यति यतः अन्ते आगच्छति; अधिकं सत्यं भविष्यति यतः इदं मम इव वृद्धाय तु तव इव बालकाय आगच्छतिधारक! अहं त्वां महिमानं करोमि।”

सः स्वस्य पूज्यं शिरः नमयित्वा,⁠—यथा अहं जीवामि⁠—किञ्चित् जलबिन्दुः मम मुखात् अल्पजले पतितवान्

उन्नय!”

वयं उन्नीतवन्तः

अल्पं अधिकं!”

वयं अल्पं अधिकं उन्नीतवन्तः

अल्पं अधिकं!”

वयं अल्पं अधिकं उन्नीतवन्तः

अल्पं एव, अत्यल्पं अधिकं।”

महता कष्टेन वयं अल्पं एव, अत्यल्पं अधिकं उन्नीतवन्तः

इदानीं सर्वं समयं मम मामा परिश्रमेण नमस्कुर्वन्, मञ्जूषायाः अन्तः उपरि झांकितुं प्रयत्नं कुर्वन्; किन्तु यन्त्रं इदानीं पूर्णतया निमज्जितं, प्रयत्नः पूर्णतया व्यर्थः अभवत्

सः उत्थाय, मञ्जूषां परितः मन्दं मन्दं प्रवहितवान्; तस्य मुखं दृढं विश्वासपूर्णं , किन्तु अल्पं चिन्तितं क्रुद्धं

स्पष्टं यत् किमपि अनिष्टं भवति स्मकिन्तु यतः अहं यन्त्रस्य रहस्ये पूर्णतया अज्ञः आसम्, अहं कुत्र कठिनता अस्ति, किं उचितं उपायः इति ज्ञातवान्

पुनः अपि, अधिकं मन्दतया, अधिकं क्रुद्धतया, मम मामा मञ्जूषां परितः प्रवहितवान्, असन्तोषः क्रमेण गभीरः अभवत्, किन्तु नियन्त्रितः, तस्य अधः आशा अपि आसीत्

निश्चितं यत् किमपि प्रत्याशितं प्रभावः अद्यापि प्रकटितः अभवत्निश्चितं यत् जलरेखा मम पादयोः अवनतं अभवत्

तत् अल्पं उन्नय⁠—अत्यल्पं इदानीं।”

प्रिय माम, इदानीं यावत् शक्यते तावत् उन्नीतं अस्ति पश्यसि यत् इदानीं तत् तस्य अधः समतले स्थितं अस्ति?”

त्वं, योर्पि, तव कृष्णं खुरं मञ्जूषायाः अधः निक्षिप!”

मम मामस्य क्रोधस्य एषः प्रकोपः विषयं अधिकं संदिग्धं अन्धकारं प्रतीतवान्सः दुष्टं लक्षणं इति अहं मन्ये स्म

निश्चितं त्वं अल्पं अधिकं उन्नेतुं शक्नोषि!”

केशस्य अपि अंशं , माम।”

शापः दाहः शापितायाः मञ्जूषायाः!” इति मम मामा भयङ्करं स्वरेण गर्जितवान्, अकस्मात् वात्यायाः इवमञ्जूषां प्रति धावित्वा, सः स्वस्य नग्नं पादं तस्य अन्तः प्रहारितवान्, आश्चर्यजनकं शक्त्या पार्श्वं प्रायः विदारितवान्ततः सर्वां मञ्जूषां गृहीत्वा, सः तस्य सर्वान् अनाकोंडान् सर्पान् निष्कासितवान्, तान् विदारयन् विच्छिद्य , जलस्य उपरि दक्षिणं वामं प्रक्षिप्तवान्

धृतं, धृतं, प्रिय, प्रिय माम!⁠—स्वर्गस्य निमित्तं विरमएकस्मिन् उन्मत्ते क्षणे तव दीर्घाणां शान्तानां वर्षाणां एकस्य प्रियस्य योजनायाः सर्वं नाशं मा कुरुधृतं, अहं प्रार्थये!”

मम प्रबलं स्वरं अश्रुं दृष्ट्वा, सः विनाशस्य कार्ये विरमितवान्, स्थिरतया मां अवलोकयन्, वा वास्तविकतया मां विमूढः इव अवलोकयन्

इदानीं अपि पूर्णतया नष्टं नास्ति, प्रिय माम; अधुना तत् पुनः संयोजयतव हस्तौ स्तः; तत् पुनः संयोजय, पुनः प्रयत्नं कुरुयावत् जीवनं अस्ति तावत् आशा अस्ति।”

यावत् जीवनं परत्र अस्ति तावत् निराशा अस्ति,” इति सः आक्रन्दितवान्

कुरु, कुरु इदानीं, प्रिय माम⁠—अत्र, अत्र, तान् खण्डान् संयोजय; अथवा, यदि तत् अधिकानां साधनानां विना शक्यते, तर्हि तस्य भागं प्रयत्नं कुरु⁠—तत् एवं एव भविष्यतिएकवारं प्रयत्नं कुरु, माम।”

मम निरन्तरं प्रेरणा तस्य उपरि प्रभावं कृतवतीआशायाः दृढं स्तम्भं, यत् निष्फलतया उत्खातं , एकं अन्तिमं चमत्कारिकं हरितं अङ्कुरं प्रसारितवान्

स्थिरतया सावधानतया विनाशात् किञ्चित् अधिकं कौतूहलजनकं खण्डं उद्धृत्य, सः रहस्यपूर्णतया तान् संयोजितवान्, ततः मञ्जूषां शोधयित्वा, तान् तत्र मन्दं मन्दं प्रवेशितवान्, योर्पि मां पूर्ववत् स्थापयित्वा, मञ्जूषां पुनः उन्नेतुं आदिष्टवान्

वयं तथा कृतवन्तः; यतः कोऽपि प्रत्यक्षः प्रभावः अद्यापि अभवत्, अहं प्रतिक्षणं पूर्ववत् आज्ञां प्रतीक्षमाणः आसम् यत् मञ्जूषां अधिकं उन्नेतुं, यदा मम मामस्य मुखं अवलोकयन्, अहं भीतः अभवम्तत् संकुचितं, म्लानं श्वेतं अभवत्, यथा म्लानं द्राक्षाअहं मञ्जूषां त्यक्त्वा, तस्य पतनं निवारयितुं तत्क्षणं तस्य समीपं अगच्छम्

शोकपूर्णां मञ्जूषां यत्र त्यक्तवन्तः तत्र त्यक्त्वा, योर्पि अहं वृद्धं नौकायां स्थापयित्वा, क्वाश् द्वीपात् मौनतया प्रवहितवन्तः

कथं शीघ्रं प्रवाहः अस्मान् अधः नयति! कथं पूर्वं कठिनं यत्नं कृत्वा तं प्रतिरोधितुम्! अहं मम दीनस्य मातुलस्य वचनं चिन्तितवान्, नैकं घटिकापूर्वम्, सर्वसाधारणजनानां सम्पूर्णविस्मरणं प्रति सार्वत्रिकप्रवाहस्य विषये

बाल!” इति अन्ते मम मातुलः उक्तवान्, शिरः उन्नम्यअहं तं सावधानं पश्यामि, तस्य भयानकं मुखस्य कलङ्कः प्रायः गतः इति दृष्ट्वा प्रसन्नः अभवम्

बाल, जीर्णे लोके जीर्णस्य पुरुषस्य आविष्काराय बहु शिष्यते।”

अहं किमपि उक्तवान्

बाल, मम सल्लाहं गृहाण, किमपि आविष्कर्तुं प्रयत्नं कुरु किन्तु⁠—सुखम्।”

अहं किमपि उक्तवान्

बाल, नौकां प्रति, पेटिकां प्रति पुनः आकर्ष।”

प्रिय मातुल!”

एषा उत्तमा काष्ठपेटिका भविष्यति, बालवफादारः वृद्धः योर्पी जीर्णलोहं धूम्रपानधनाय विक्रीणीते।”

प्रिय स्वामिन्! प्रिय वृद्ध स्वामिन्! दश दीर्घवर्षेषु प्रथमवारं यूयं स्नेहेन वृद्धं योर्पीं स्मरथअहं धन्यवादं ददामि, प्रिय वृद्ध स्वामिन्; अहं बहु स्नेहेन धन्यवादं ददामियूयं दश दीर्घवर्षेषु स्वयं पुनः भवथ।”

आम्, दीर्घकर्णाः एव,” इति मम मातुलः निःश्वस्य; “ऐसोपस्य कर्णाःकिन्तु इदानीं सर्वं समाप्तम्बाल, अहं प्रसन्नः अस्मि यत् असफलः अभवम्अहं वदामि, बाल, असफलता मां श्रेष्ठं वृद्धं कृतवतीआदौ भयानकम् आसीत्, किन्तु अहं प्रसन्नः अस्मि यत् असफलः अभवम्असफलतायै देवाय स्तुतिः भवतु!”

तस्य मुखं विचित्रेण, उत्कटेन उत्साहेन प्रज्वलितम्अहं तां दृष्टिं कदापि विस्मृतवान्यदि घटना मम मातुलं श्रेष्ठं वृद्धं कृतवती इति सः उक्तवान्, तर्हि मां बुद्धिमन्तं युवानं कृतवतीउदाहरणं मम कृते अनुभवस्य कार्यं कृतवत्

यदा कतिपयवर्षाणि गतानि, मम प्रियः वृद्धः मातुलः क्षीणः भवितुम् आरब्धवान्, शान्तानाम् शरत्कालीनसन्तोषस्य दिनानाम् अनन्तरं, सः स्नेहेन स्वपितृभिः सह संगतः⁠—वफादारः वृद्धः योर्पी तस्य नेत्राणि निमीलयित्वा⁠—अहं तस्य पूज्यं मुखं अन्तिमवारं पश्यन्, तस्य विवर्णाः समर्पिताः ओष्ठाः चलितुम् इव प्रतीयन्तेअहं पुनः तस्य गम्भीरं, उत्कटं आर्तनादं श्रुतवान् इव⁠—“असफलतायै देवाय स्तुतिः भवतु!”


Standard EbooksCC0/PD. No rights reserved