तस्मात् मम काव्यं निन्दितम्, अमरं यशः मम न भविष्यति। अहं सर्वदा निरर्थकः अस्मि। असह्यः भाग्यविपर्ययः।
मम शिरोवेष्टनं गृहीत्वा, मम निन्दां त्यक्त्वा, ब्रॉड्वे मार्गे धावितवान्, यत्र उत्साहपूर्णाः जनाः एकस्य पार्श्वमार्गस्य निकटे स्थितस्य सर्कसस्य दर्शनाय सम्मिलिताः आसन्, अत्यन्तं नूतनस्य, उत्तमस्य विदूषकस्य प्रसिद्धस्य।
तत्क्षणे मम पुरातनः मित्रं स्टैण्डर्डः अत्यन्तं उच्चैः स्वरेण मां सम्बोधितवान्।
“सुप्राप्तम्, हेल्म्स्टोन, मम बालक! अहो! किं सम्प्राप्तम्? किं हत्या न कृतवान्? किं न्यायात् पलायनं न कृतवान्? त्वं उन्मत्तः इव दृश्यसे।”
“त्वं तत् दृष्टवान् इति!” अहं उक्तवान्, निश्चयेन निन्दां प्रति उद्दिश्य।
“अहो, आम्; अहं तत्र प्रातःकाले प्रदर्शने आसम्। महान् विदूषकः, त्वां विश्वासयामि। परन्तु इतः होट्बॉयः आगच्छति। होट्बॉय—हेल्म्स्टोन।”
अत्यन्तं मर्मस्पर्शिनः तस्य भ्रान्तेः प्रति क्रोधं कर्तुं न समयः न इच्छा आसीत्, तत्क्षणे एव अहं शान्तः अभवम् यदा नूतनस्य परिचितस्य मुखं दृष्टवान् यः अकस्मात् परिचितः कृतः। तस्य शरीरं लघु पूर्णं च आसीत्, युवकस्य इव जीवन्तं च। तस्य वर्णः ग्रामीणः रक्तिमः; तस्य नेत्रं सत्यम्, प्रसन्नं, धूसरं च। तस्य केशाः एव प्रकटयन्ति यत् सः अतिवृद्धः बालकः न आसीत्। तस्य केशेभ्यः अहं तं चत्वारिंशत् वर्षाणाम् इति निर्धारितवान्।
“आगच्छ, स्टैण्डर्ड,” सः प्रसन्नतया मम मित्रं प्रति उक्तवान्, “किं त्वं सर्कसम् न गच्छसि? विदूषकः अनुपमः इति वदन्ति। आगच्छ, श्रीमन् हेल्म्स्टोन, अपि—उभौ आगच्छत; सर्कसस्य समाप्तौ, टेलरस्य स्थाने सुस्वादुं सूपं पञ्चं च सेविष्यामः।”
अस्य अत्यन्तं विचित्रस्य नूतनस्य परिचितस्य सत्यं सन्तोषं, सुशीलं, अत्यन्तं रक्तिमं, सत्यं भावं दृष्ट्वा अहं मोहितः अभवम्। एतादृशस्य स्पष्टतः दयालोः सत्यस्य हृदयस्य आमन्त्रणं स्वीकर्तुं मानवीयप्रकृतेः प्रति निष्ठा इव प्रतीयते।
सर्कसस्य प्रदर्शनसमये अहं होट्बॉयस्य अधिकं दृष्टवान् यतः सः मम दृष्टिः आसीत्। तस्य एतादृशः सत्यः आनन्दः मम हृदयं स्पृष्टवान् यत् सुखं इति वस्तु सत्यं इति प्रतीतम्। विदूषकस्य विनोदान् सः स्वस्य जिह्वायाः अधः इव परिपक्वान् मग्नम्बोनुम्स् इव घट्टयति स्म। कदाचित् पादः, कदाचित् हस्तः तस्य कृतज्ञस्य प्रशंसायाः प्रमाणं दातुं प्रयुक्तः आसीत्। अत्यधिकं प्रभावशालिनि प्रहारे सः स्टैण्डर्डं मां च प्रति दृष्ट्वा पश्यति स्म यत् तस्य दुर्लभः आनन्दः सहभागित्वेन प्राप्तः इति। चत्वारिंशत् वर्षाणां मनुष्ये अहं द्वादशवर्षीयस्य बालकं दृष्टवान्; एतत् अपि मम आदरस्य अल्पतां विना। यतः सर्वं एतादृशं सत्यं स्वाभाविकं च आसीत्, प्रत्येकं भावः स्थितिः च सत्यसुशीलतया सह सुन्दरं आसीत्, यत् होट्बॉयस्य अद्भुतं यौवनं दिव्यं अमरं च वायुं धारयति स्म, यथा ग्रीसदेशस्य कस्यचित् सर्वदा युवकस्य देवस्य।
यद्यपि अहं होट्बॉयस्य अधिकं दृष्टवान्, तस्य वायुं अधिकं प्रशंसितवान्, तथापि यः निराशायाः भावः मया प्रथमं गृहात् धावितः सः पूर्णतः न गतः यत् क्षणिकैः पुनरागमनैः मां पीडयेत्। परन्तु एतेभ्यः पतनेभ्यः अहं स्वयं उत्थाय, विशालस्य सर्कसस्य सभायाः चतुर्दिक्षु उत्सुकतया प्रशंसया च पूर्णानां मानवमुखानां दृष्टिं क्षिप्तवान्। श्रूयताम्! तालिकाः, घट्टनानि, बधिरकारिणः जयघोषाः; विशालः समूहः प्रशंसया उन्मत्तः इव प्रतीयते; किम्, अहं चिन्तितवान्, एतत् सर्वं किमर्थं जातम्? किमर्थम्, विदूषकः केवलं स्वस्य अतिरिक्तैः हास्यैः हसति स्म।
ततः अहं मम मनसि मम काव्यस्य उत्कृष्टं अंशं पुनरावर्तितवान्, यत्र क्लिओथेमीस् आर्गिवः युद्धस्य न्यायं प्रतिपादयति। आम्, आम्, अहं मम मनसि चिन्तितवान्, यदि अहं इदानीं मण्डल्यां प्रविश्य तं समानं अंशं पुनरावर्तयेयम्, नहि, सम्पूर्णं दुःखान्तं काव्यं तेषां समक्षं नाटयेयम्, किं ते कविं प्रशंसयेयुः यथा विदूषकं प्रशंसन्ति? नहि! ते मां निन्देयुः, मां मूर्खं वा उन्मत्तं वा कथयेयुः। ततः एतत् किं प्रमाणयति? तव मोहः वा तेषां असंवेदनशीलता? सम्भवतः उभयम्; परन्तु निश्चयेन प्रथमम्। परन्तु किमर्थं विलपसि? किं त्वं विदूषकस्य प्रशंसकानां प्रशंसां इच्छसि? एथेन्सनगरस्य वचनं स्मर, यः जनाः मंचे उच्चैः प्रशंसन्ति स्म, तदा स्वस्य मित्रं प्रति मन्दं पृष्टवान्, किं मूर्खं वचनं उक्तवान् इति?
पुनः मम दृष्टिः सर्कसस्य चतुर्दिक्षु परिभ्रमितवती, होट्बॉयस्य मुखस्य रक्तिमं तेजः दृष्टवती। परन्तु तस्य स्पष्टं सत्यं प्रसन्नतां मम तिरस्कारं तिरस्कृतवत्। मम असहिष्णुः अहंकारः निन्दितः। तथापि होट्बॉयः न जानाति स्म यत् मम इव आत्मनः प्रति किं मायावी निन्दा तस्य हसन्तस्य ललाटे उपविष्टा आसीत्। तत्क्षणे एव अहं निन्दायाः बाणं अनुभूतवान्, तस्य नेत्रं चमकितम्, तस्य हस्तः चालितः, तस्य स्वरः अक्षयस्य विदूषकस्य अन्यस्य विनोदस्य प्रति उल्लासेन उच्चारितः।
सर्कसस्य समाप्तौ, वयं टेलरस्य स्थानं गतवन्तः। अन्येषां समूहानां मध्ये, वयं एकस्य लघुस्य संगमरमरस्य मेजस्य समीपे स्वस्य सूपान् पञ्चान् च सेवितवन्तः। होट्बॉयः मम सम्मुखे उपविष्टः आसीत्। यद्यपि तस्य मुखं पूर्वस्य प्रसन्नतातः अत्यन्तं शान्तं आसीत्, तथापि तस्य मुखं प्रसन्नतया दीप्तं आसीत्। परन्तु एतस्मिन् एकः गुणः अधिकं प्रकटः आसीत्; एकः शान्तः भावः विश्रान्तस्य गम्भीरस्य सद्बुद्धेः। सद्बुद्धिः सुशीलं च तस्मिन् हस्ते हस्तं दत्तवन्तौ। स्टैण्डर्डेन सह तस्य संवादे प्रगच्छति सति—यतः अहं अल्पं वा किमपि न उक्तवान्—अहं तस्य उत्कृष्टं निर्णयं अधिकं अधिकं च प्रशंसितवान्। अधिकांशेषु विषयेषु होट्बॉयः स्वाभाविकतया उत्साहस्य उदासीनतायाः च मध्ये सत्यं सीमां प्रहर्तुं प्रतीयते स्म। स्पष्टम् आसीत् यत् होट्बॉयः जगत् यथार्थतया दृष्टवान्, तथापि सः सैद्धान्तिकतया तस्य प्रकाशपक्षं तमःपक्षं च न स्वीकृतवान्। सर्वाणि समाधानानि त्यक्त्वा, सः केवलं तथ्यानि स्वीकृतवान्। जगति यत् दुःखं आसीत् तत् सः सतहतः न निषेधितवान्; यत् सुखं आसीत् तत् सः निर्लज्जतया न अवमानितवान्; यत् तस्मै व्यक्तिगततया आनन्ददायकं आसीत् तत् सः कृतज्ञतया स्वस्य हृदये गृहीतवान्। ततः स्पष्टम् आसीत्—तत्क्षणे तु निश्चयेन—यत् तस्य अत्यन्तं प्रसन्नता न भावनायाः न चिन्तनस्य अभावात् उत्पन्ना आसीत्।
अकस्मात् एकस्य प्रतिज्ञायाः स्मरणं कृत्वा, सः स्वस्य शिरोवेष्टनं गृहीत्वा, प्रसन्नतया नमस्कृत्य, अस्मान् त्यक्तवान्।
“भोः, हेल्म्स्टोन,” स्टैण्डर्डः उक्तवान्, मन्दं मेजे तालं दत्त्वा, “त्वं तव नूतनस्य परिचितस्य विषये किं मन्यसे?”
अन्तिमे द्वे शब्दे एकस्य विशिष्टस्य नूतनस्य महत्त्वस्य स्पन्दनं कृतवन्तौ।
“नूतनः परिचितः निश्चयेन,” अहं प्रतिध्वनितवान्। “स्टैण्डर्ड, अहं तुभ्यं सहस्रं धन्यवादान् ददामि यत् त्वं मां एकस्य अत्यन्तं विचित्रस्य मनुष्यस्य साक्षात्कारं कारितवान्। एतादृशस्य मनुष्यस्य दृष्टिः आवश्यकी आसीत् यत् तस्य अस्तित्वस्य सम्भावना विश्वसनीया भवेत्।”
“त्वं तं अधिकं प्रीणासि इति,” स्टैण्डर्डः व्यङ्ग्यपूर्णं शुष्कतया उक्तवान्।
“अहं तं अत्यन्तं प्रीणामि प्रशंसामि च, स्टैण्डर्ड। अहं इच्छामि यत् अहं होट्बॉयः भवेयम्।”
“अहो? इदानीं एतत् खेदजनकम्। जगति एकः एव होट्बॉयः अस्ति।”
एतत् अन्तिमं वचनं मां पुनः चिन्तनाय प्रेरितवत्, कथंचित् मम तमःभावं पुनः जागृतवत्।
“तस्य अद्भुतं प्रसन्नता,” अहं उक्तवान्, क्रोधेन व्यङ्ग्यं कृत्वा, “सौभाग्यपूर्णे भाग्ये न्यूनं न यत् सौभाग्यपूर्णे स्वभावे उत्पन्ना। तस्य महती सद्बुद्धिः स्पष्टा; परन्तु महती सद्बुद्धिः उत्कृष्टैः गुणैः विना अपि भवितुं शक्यते। नहि, अहं मन्ये, कस्यचित् विशिष्टस्य स्थितौ, सद्बुद्धिः केवलं तेषां अभावात् भवति। अधिकं च, प्रसन्नता। प्रतिभां विना, होट्बॉयः सर्वदा आशीर्वादितः।”
“अहो? त्वं तं अत्यन्तं प्रतिभाशालिनं न मन्यसे इति?”
“प्रतिभा? किम्? एतादृशः लघुः स्थूलः मनुष्यः प्रतिभाशाली! प्रतिभा, कैसियस् इव, कृशा।”
“अहो? परन्तु किं त्वं न मन्यसे यत् होट्बॉयः पूर्वं प्रतिभाशाली आसीत्, परन्तु सौभाग्यवशात् तां त्यक्त्वा, अन्ते स्थूलः अभवत् इति?”
“प्रतिभाशालिनः प्रतिभां त्यक्तुं यथा गलगण्डरोगेण पीडितस्य मनुष्यस्य तं त्यक्तुं अशक्यम्।”
“अहो? त्वं अत्यन्तं निश्चयेन वदसि।”
“आम्, स्टैण्डर्ड,” अहं उक्तवान्, क्रोधे वर्धमानः, “त्वममोः प्रसन्नः होट्बॉयः, सर्वथा, न आदर्शः, न पाठः। मध्यमैः योग्यताभिः; मतानि स्पष्टानि, यतः सीमितानि; भावाः वश्याः, यतः दुर्बलाः; स्वभावः प्रसन्नः, यतः सः तस्य जन्मतः—कथं तव होट्बॉयः त्वममोः इव उन्मत्तस्य मनुष्यस्य योग्यः उदाहरणं भवितुं शक्नोति? न किमपि तं सामान्यात् सीमातः प्रलोभयति; स्वस्य अन्तः तस्य नियन्त्रणं नास्ति। स्वभावतः सः सर्वात् नैतिकात् हानात् मुक्तः। यदि अभिलाषा तं प्रेरयेत्; यदि सः एकवारं प्रशंसां श्रुत्वा, निन्दां वा सहितवान्, तर्हि तव होट्बॉयः भिन्नः मनुष्यः भवेत्। जन्मतः मृत्युपर्यन्तं सहमतिः शान्तः च, सः स्पष्टतया समूहे सर्पति।”
“अहो?”
“किमर्थं त्वं मम प्रति एतादृशं विचित्रं अहो इति वदसि यदा अहं वदामि?”
“त्वं कदापि मास्टर् बेट्टी इति श्रुतवान्?”
“महान् इङ्ग्लिश् प्रतिभाशाली, यः पुरातनकाले सिडन्स् केम्बल्स् च ड्रूरी लेन् इति स्थानात् निष्कासितवान्, सम्पूर्णं नगरं प्रशंसया उन्मत्तं कृतवान् इति?”
“तदेव,” इति उक्तवान् स्टैण्डर्डः, पुनः अश्राव्यं शिलायां ताडयन्।
अहं तं विस्मितः दृष्ट्वा। सः अस्माकं विषयस्य मुख्यकुञ्जिकां गूढरूपेण संरक्षन् इव प्रतीयते स्म; स्वस्य मास्टर् बेट्टीम् अपि प्रक्षिप्य, मां केवलं अधिकं भ्रमयितुम् इव प्रतीयते स्म।
“किम् खलु स्वर्गे मास्टर् बेट्टी, महान् प्रतिभाशाली चमत्कारः, द्वादशवर्षीयः आङ्ग्लबालकः, सामान्यः निरन्तरपरिश्रमी हॉट्बॉय, चत्वारिंशत् वर्षीयः अमेरिकी, इत्येतयोः किम् सम्बन्धः?”
“ओह, किमपि न। नाहं मन्ये यत् तौ कदापि परस्परं दृष्टवन्तौ। अतिरिच्य, मास्टर् बेट्टी अधुना बहुकालात् पूर्वं मृतः समाधिस्थः च अस्ति।”
“तर्हि किमर्थं समुद्रं तीर्त्वा, समाधिं विदार्य तस्य अवशेषान् अस्मिन् जीवति विवादे आकृष्य?”
“अनवधानता, अहं मन्ये। अहं विनीतं क्षमां याचे। हॉट्बॉयविषये तव निरीक्षणानि प्रवर्तय। त्वं मन्यसे यत् सः कदापि प्रतिभां न प्राप्तवान्, अतीव सन्तुष्टः सुखी च, स्थूलः च तस्य कृते—आह्? त्वं तं सामान्यजनानां निदर्शनं न मन्यसे? उपेक्षितस्य गुणस्य, उपेक्षितायाः प्रतिभायाः, वा निष्फलायाः अहंकारस्य प्रतिक्रियां न प्रददाति?—यत् त्रयाणां तत्त्वतः समानार्थकम्। त्वं तस्य प्रसन्नतां प्रशंससि, तस्य सामान्यात्मानं तिरस्कुर्वन्। दीनः हॉट्बॉय, कियत् दुःखं यत् तव प्रसन्नता एव, उपहासेन, त्वां निन्दां प्रापयेत्!”
“नाहं कथयामि यत् अहं तं तिरस्करोमि; त्वं अन्यायं करोषि। अहं केवलं घोषयामि यत् सः मम निदर्शनं नास्ति।”
मम पार्श्वे एकः अकस्मात् शब्दः मम कर्णं आकृष्टवान्। परावृत्य, अहं हॉट्बॉयं पुनः दृष्टवान्, यः अतीव प्रसन्नतया स्वस्य त्यक्तस्य आसनस्य उपरि पुनः उपविष्टवान्।
“मम प्रतिज्ञायाः समयात् पश्चात् आसम्,” इति उक्तवान् हॉट्बॉयः, “अतः अहं चिन्तितवान् यत् पुनः धावित्वा युष्माभिः सह संयोजयिष्यामि। किन्तु आगच्छत, यूयं अत्र बहुकालं उपविष्टाः। चलत, मम कक्षं गच्छामः। केवलं पञ्चमिनटानां पदयात्रा अस्ति।”
“यदि त्वं वादयिष्यसि इति प्रतिज्ञां करिष्यसि, तर्हि वयं गमिष्यामः,” इति उक्तवान् स्टैण्डर्डः।
वादयिष्यसि! अहं चिन्तितवान्—सः एकः जिगेम्बोब् वादकः अस्ति? न आश्चर्यं यत् प्रतिभा स्वस्य गतिं वादकस्य धनुः अनुसृत्य न मापयति। मम क्रोधः अधुना अतीव प्रबलः आसीत्।
“अहं सन्तोषेण वादयिष्यामि,” इति उक्तवान् हॉट्बॉयः स्टैण्डर्डम्। “आगच्छत।”
कतिपयमिनटेषु वयं ब्रॉड्वेस्य एकस्य पार्श्ववीथ्याः एकस्य गोदामस्य पञ्चमे तले आस्म। तत्र विचित्ररूपेण सर्वप्रकारस्य विचित्रसामग्रीः सज्जिताः आसन्, याः क्रयविक्रयेषु पुरातनगृहसामग्रीः एकैकशः प्राप्ताः इव प्रतीयन्ते स्म। किन्तु सर्वं मनोहरं स्वच्छं सुखदं च आसीत्।
स्टैण्डर्डेन प्रेरितः, हॉट्बॉयः तत्क्षणं स्वस्य क्षतविक्षतं पुरातनं वीणां निष्कास्य, एकस्य उच्चस्य अस्थिरस्य आसनस्य उपरि उपविष्ट्वा, यांकी डूडल् इत्यादीन् स्वैरं धृष्टं च उदासीनतापूर्णं गीतं वादयित्वा अतीव प्रसन्नतया वादितवान्। किन्तु यद्यपि गीतानि सामान्यानि आसन्, तथापि अहं कस्यचित् अद्भुतस्य उत्कृष्टस्य शैल्या मोहितः आसम्। तत्र पुरातने आसने उपविष्टः, स्वस्य जीर्णः टोपः पार्श्वे शिरसि स्थापितः, एकः पादः अनियन्त्रितः, सः मायाविनः धनुः चालयति स्म। मम सर्वः मनोदुःखः, सर्वं क्रोधस्य चिह्नं पलायितम्। मम सर्वा क्रोधपूर्णा आत्मा मायाविन्या वीणायाः समक्षं समर्पितवती।
“किमपि ओर्फियसस्य, आह्?” इति उक्तवान् स्टैण्डर्डः, मम वामपार्श्वे कुटिलं नुदन्।
“अहं च, मोहितः भल्लूकः,” इति अहं मर्मरितवान्।
वीणा विरता। पुनः, द्विगुणितया कौतूहलेन, अहं सुखं उदासीनं च हॉट्बॉयं दृष्टवान्। किन्तु सः पूर्णतया अन्वेषणं विफलीकृतवान्।
यदा, तं त्यक्त्वा, स्टैण्डर्डः अहं च पुनः वीथ्याम् आस्म, अहं तं प्रार्थितवान् यत् सः मम कथयतु यत्, सत्यतः, एषः अद्भुतः हॉट्बॉयः कः आसीत्।
“किम्, त्वं तं न दृष्टवान्? त्वं स्वयं तस्य सम्पूर्णं शरीरं टेलरस्य शिलायां विवृतं न कृतवान्? त्वं किम् अधिकं ज्ञातुं शक्नोषि? निश्चयेन तव स्वस्य प्रभावशाली दृष्टिः त्वां सर्वस्य स्वामिनं कृतवती।”
“त्वं मां उपहससि, स्टैण्डर्ड। अत्र किमपि रहस्यम् अस्ति। मम कथय, प्रार्थये, हॉट्बॉयः कः?”
“एकः असाधारणः प्रतिभाशाली, हेल्म्स्टोन्,” इति उक्तवान् स्टैण्डर्डः, अकस्मात् उत्साहेन, “यः बाल्ये सम्पूर्णं यशः पात्रं पीतवान्; यस्य नगरात् नगरं गमनं विजयात् विजयं गमनम् आसीत्। यः बुद्धिमतां आश्चर्यस्य विषयः आसीत्, सुन्दरीभिः स्नेहितः आसीत्, सहस्रशः जनानां प्रत्यक्षं सम्मानं प्राप्तवान्। किन्तु अद्य सः ब्रॉड्वे चरति, न कोऽपि तं जानाति। त्वया मया च, शीघ्रगामिनः लेखकस्य कोपः, निर्दयस्य ओम्निबसस्य दण्डः च तं धक्कयन्ति। यः शतवारं तमालपत्रैः अलंकृतः आसीत्, सः इदानीं, यथा त्वं पश्यसि, एकः क्षतविक्षतः टोपः धारयति। एकदा भाग्यः स्वर्णस्य वृष्टिं तस्य अङ्के न्यस्यति स्म, यथा तमालपत्राणां वृष्टिं तस्य ललाटे। अद्य, गृहात् गृहं धावति, जीविकार्थं वीणावादनं शिक्षयति। एकदा यशः पूर्णः, सः अधुना तेन विना प्रसन्नः। प्रतिभया सह यशः विना, सः राज्ञः अपि सुखी। अधुना पूर्वापेक्षया अधिकः चमत्कारः।”
“तस्य वास्तविकं नाम?”
“अहं तत् तव कर्णे कथयामि।”
“किम्! ओह्, स्टैण्डर्ड, अहं स्वयं बाल्ये तस्य नाम प्रशंसन् स्वरं भग्नवान्।”
“अहं श्रुतवान् यत् तव काव्यं न अतीव सुन्दरं प्राप्तम्,” इति उक्तवान् स्टैण्डर्डः, अकस्मात् विषयं परिवर्तयन्।
“तस्य किमपि न उक्त्वा, स्वर्गस्य कृते!” इति अहं आक्रन्दितवान्। “यदि सिसेरो, पूर्वदिशि प्रवासं कुर्वन्, एकस्य पूर्वं भव्यस्य नगरस्य शुष्कं पतनं दृष्ट्वा स्वस्य दुःखस्य सहानुभूतिपूर्णं सान्त्वनं प्राप्तवान्, तर्हि मम लघुः विषयः किम् न भवेत्, यदा अहं हॉट्बॉये यशः मन्दिरस्य भग्नस्तम्भेषु लतां पुष्पं च आरोहन्तं पश्यामि?”
अग्रिमे दिवसे अहं मम सर्वाणि पाण्डुलिपीनि विदार्य, एकां वीणां क्रीत्वा, हॉट्बॉयस्य नियमिताः पाठाः ग्रहीतुं गतवान्।