किं महान् अनियमितः वज्रः, इति अचिन्तयम्, अहं अक्रोकेरुनियान् पर्वतेषु मम गृहप्रदेशे स्थितः, यदा विकीर्णाः वज्राः उपरि गर्जिताः, खातेषु च पतिताः, प्रत्येकं वज्रं अनुसृत्य जिगजग् प्रकाशाः, तीव्रवर्षायाः च शीघ्राः प्रवाहाः, ये श्रव्यरूपेण निनदिताः, शूलाग्राणाम् आक्रमणम् इव, मम नीचे छादिते छदे। अहं तु मन्ये, यत् अत्र पर्वताः वज्रं भञ्जन्ति च मथ्नन्ति च, येन अत्र तत् मैदानात् अतीव शोभनं भवति। श्रूयताम्!—कश्चित् द्वारे। कः एषः यः वज्रस्य काले आगमनं करोति? च किमर्थं सः, पुरुषवत्, आघातकं उपयुङ्क्ते न, किन्तु शोकाकुलस्य शवसाधकस्य इव मुष्टिना खोलके पट्टे आघातं करोति? किन्तु तं प्रवेशयतु। अह, अत्र सः आगच्छति। “शुभं दिनं, महोदयः” इति पूर्णः अपरिचितः। “कृपया उपविशतु।” कः एषः विचित्रदर्शनः यष्टिः यां सः धारयति: “शोभनः वज्रवृष्टिः, महोदयः।”
“शोभनः?—भीषणः!”
“भवान् आर्द्रः अस्ति। अत्र अग्नेः सम्मुखे गृहप्रदेशे तिष्ठतु।”
“न कदापि!”
अपरिचितः अद्यापि गृहस्य मध्ये एव स्थितः, यत्र सः प्रथमं स्वयं स्थापितवान्। तस्य विचित्रता समीपस्थं परीक्षणं प्रेरितवती। एकः कृशः, निराशः आकृतिः। केशाः कृष्णाः च शिथिलाः, ललाटे संलग्नाः। तस्य निम्नाः नेत्रगर्ताः नीलवर्णैः मण्डलैः आवृताः, अहिंसकप्रकारस्य विद्युता क्रीडन्ति: प्रकाशः विना वज्रम्। सम्पूर्णः पुरुषः स्रवति। सः नग्ने ओक् भूमौ जलबिन्दौ स्थितः: तस्य विचित्रा यष्टिः तस्य पार्श्वे ऊर्ध्वं विश्रान्ता।
सा एकः परिमार्जितः ताम्रदण्डः, चतुःपाददीर्घः, द्वाभ्यां हरितवर्णकाचगोलकाभ्यां सह युक्तः, ताम्रपट्टिकाभिः आवृतः। धातुदण्डः अग्रे त्रिपादवत्, तीक्ष्णैः त्रिभिः शिखरैः, उज्ज्वलं स्वर्णितैः। सः वस्तुं केवलं काष्ठभागेन धारयति।
“महोदयः,” इति अहं विनयेन नमस्कृत्य उक्तवान्, “किं अहं तस्य प्रख्यातस्य देवस्य, जुपिटर् टोनन्स्, आगमनस्य सम्मानं प्राप्नोमि? एवं सः ग्रीकप्रतिमायां प्राचीनकाले स्थितवान्, वज्रं गृहीत्वा। यदि भवान् सः अस्ति, अथवा तस्य प्रतिनिधिः, अहं भवते धन्यवादं ददामि यत् भवान् अस्माकं पर्वतेषु एतां महतीं वृष्टिं निर्मितवान्। श्रूयताम्: सा एका शोभना गर्जना आसीत्। अह, महिमान्वितस्य प्रेम्णः, एतत् श्रेष्ठं यत् गृहे वज्रधारिणः स्वयं स्थितः। वज्रः तेन शोभनतरः भवति। किन्तु कृपया उपविशतु। एषः प्राचीनः रश्म्याधारितः आसन्दः, अहं स्वीकरोमि, ओलम्पस्य भवतः सर्वदा हरितस्य सिंहासनस्य दरिद्रः प्रतिस्थापनः अस्ति; किन्तु, कृपया उपविशतु।”
यदा अहं एवं प्रीत्या उक्तवान्, तदा अपरिचितः मां अर्धं आश्चर्येण, अर्धं विचित्रप्रकारस्य भयेन, अवलोकितवान्; किन्तु पादं न चालितवान्।
“कृपया, महोदयः, उपविशतु; भवान् पुनः गमनात् पूर्वं शुष्कीकरणं आवश्यकं करोति।”
अहं आसन्दं आमन्त्रणपूर्वकं विस्तृते गृहप्रदेशे स्थापितवान्, यत्र सायंकाले एकः लघुः अग्निः प्रज्वालितः आसीत् आर्द्रतां नाशयितुं, न तु शीतं; यतः सः सितम्बरमासस्य आरम्भे आसीत्।
किन्तु मम आमन्त्रणं अनादृत्य, अद्यापि भूमेः मध्ये स्थित्वा, अपरिचितः मां भयङ्कररूपेण अवलोक्य उक्तवान्।
“महोदयः,” इति सः उक्तवान्, “क्षम्यताम्; किन्तु मम गृहप्रदेशे उपवेशनस्य आमन्त्रणं स्वीकर्तुं स्थाने, अहं भवन्तं गम्भीरतया सावधानं करोमि, यत् भवान् मम आमन्त्रणं स्वीकुर्यात्, मया सह कक्षस्य मध्ये तिष्ठतु। हे देवाः!” इति सः आक्रन्दितवान्, आरभ्य—“अन्यः एषः भीषणः आघातः। अहं भवन्तं सावधानं करोमि, महोदयः, गृहप्रदेशं त्यजतु।”
“श्रीमन् जुपिटर् टोनन्स्,” इति अहं शान्तेन शरीरेण शिलायां लुठन् उक्तवान्, “अहं अत्र अतीव सुखेन तिष्ठामि।”
“किं भवान् एतावत् भीषणं अज्ञः अस्ति,” इति सः आक्रन्दितवान्, “यत् न जानाति, यत् गृहस्य सर्वाधिकं भयङ्करः भागः, एतादृशे भीषणे वातावरणे, अग्निस्थानं अस्ति?”
“न, अहं तत् न जानामि,” इति अनिच्छया शिलायाः समीपस्थं प्रथमं ताटं उपरि पदं न्यस्य।
अपरिचितः अद्य सफलस्य उपदेशस्य एतादृशं अप्रियं वातावरणं स्वीकृतवान्, यत्—पुनः अनिच्छया—अहं गृहप्रदेशे पुनः पदं न्यस्य, स्वयं सर्वाधिकं सीधं, गर्वितं आसनं स्वीकृतवान्। किन्तु अहं किमपि न उक्तवान्।
“देवस्य निमित्तं,” इति सः विचित्रं भयस्य च भीतिं च मिश्रित्वा आक्रन्दितवान्—“देवस्य निमित्तं, गृहप्रदेशात् अपसरतु! किं भवान् न जानाति, यत् उष्णः वायुः च कज्जलं च वाहकाः सन्ति;—तेषां विशालानां लौहानां अग्निस्थानकीलकानां वर्णनं न करोमि। स्थानं त्यजतु—अहं प्रार्थयामि—अहं आज्ञां ददामि।”
“श्रीमन् जुपिटर् टोनन्स्, अहं स्वगृहे आज्ञां प्राप्तुं अभ्यस्तः न अस्मि।”
“मां तेन पौराणिकेन नाम्ना न आह्वयतु। भवान् एतस्मिन् भयस्य काले अपवित्रः अस्ति।”
“महोदयः, किं भवान् मम कार्यं कथयितुं शक्नोति? यदि भवान् वातावरणात् आश्रयं इच्छति, भवान् सुस्वागतं, यावत् भवान् सभ्यः अस्ति; किन्तु यदि भवान् कार्येण आगच्छति, तत् तत्कालं उद्घाटयतु। भवान् कः अस्ति?”
“अहं विद्युद्दण्डानां व्यापारी अस्मि,” इति अपरिचितः स्वरं मृदुं कृत्वा उक्तवान्; “मम विशेषः व्यापारः अस्ति—दयालुः देवः! कः एषः आघातः!—कदापि भवतः प्रदेशः आहतः अस्ति वा? न? सज्जः भवितुं श्रेष्ठः;” इति सः तस्य धातुयष्टिं भूमौ स्फोटयन् उक्तवान्;—“प्रकृत्या, वज्रवृष्टौ कोऽपि दुर्गं न अस्ति; किन्तु, केवलं वचनं उच्चारयतु, च एतस्य गृहस्य अहं किञ्चित् यष्टिं चालयित्वा गिब्राल्टरं कर्तुं शक्नोमि। श्रूयताम्, काः हिमालयाः आघाताः!”
“भवान् स्वयं व्यवधानं कृतवान्; भवतः विशेषः व्यापारः यं भवान् वक्तुम् इच्छति स्म।”
“मम विशेषः व्यापारः अस्ति देशं विद्युद्दण्डानां आदेशानां निमित्तं प्रयाणं कर्तुं। एषः मम निदर्शनदण्डः;” इति सः स्वदण्डं स्पृशन् उक्तवान्; “मम उत्तमाः प्रमाणपत्राः सन्ति” इति सः स्वपुटेषु अन्वेषन्। “क्रिग्गन् नगरे गतमासे, अहं पञ्चसु भवनेषु त्रयोविंशतिं दण्डान् स्थापितवान्।”
“अहं पश्यामि। किं एतत् क्रिग्गन् नगरे गतसप्ताहे, शनिवारस्य मध्यरात्रौ, न अभवत्, यत् शिखरं, महान् एल्मवृक्षः, च सभागृहस्य गुम्बजः आहताः? भवतः दण्डाः तत्र किमपि?”
“वृक्षे च गुम्बजे न, किन्तु शिखरे।”
“तर्हि भवतः दण्डस्य कः उपयोगः?”
“जीवनमरणस्य उपयोगः। किन्तु मम कर्मचारी असावधानः आसीत्। शिखरे दण्डं स्थापयितुं काले, सः धातुं ताम्रपट्टिकां स्पृशितुं अनुमतवान्। अतः एषः दुर्घटना। मम दोषः न, किन्तु तस्य। श्रूयताम्!”
“किमपि न। सा गर्जना श्रवणाय एव उच्चा आसीत्। किं भवान् मॉन्ट्रियल् नगरे गतवर्षे घटनां श्रुतवान्? एका सेविका स्वशय्यायां आहता, स्वहस्ते माला स्थिता; मणयः धातवः आसन्। किं भवतः कार्यक्षेत्रं कनाडादेशे प्रविशति?”
“न। च अहं श्रुतवान् यत् तत्र, केवलं लौहदण्डाः उपयुज्यन्ते। ते मम दण्डाः उपयोक्तव्याः, ये ताम्राः सन्ति। लोहः सुखेन द्रवीभवति। ततः ते दण्डं एतावत् सूक्ष्मं निर्मान्ति, यत् तस्य पूर्णं विद्युत्प्रवाहं वहितुं शक्तिः न अस्ति। धातुः द्रवीभवति; भवनं नष्टं भवति। मम ताम्रदण्डाः कदापि एवं न कुर्वन्ति। ते कनाडावासिनः मूर्खाः सन्ति। केचन तेषां दण्डस्य अग्रे गोलकं स्थापयन्ति, यत् घातकं विस्फोटं जनयति, विद्युत्प्रवाहं भूमौ अव्यक्तरूपेण नयितुं स्थाने। मम दण्डः एव सत्यः दण्डः अस्ति। तं पश्यतु। केवलं एकः डॉलरः प्रतिपादम्।”
“भवतः स्वव्यापारस्य एतादृशं निन्दनं अन्येषु भवतः विषये अविश्वासं जनयेत्।”
“श्रूयताम्! वज्रः कम्पनं कुर्वन् अल्पः भवति। सः अस्मान् समीपं आगच्छति, भूमिं च समीपं आगच्छति। श्रूयताम्! एकः पूर्णः आघातः! सर्वाणि कम्पनानि समीपत्वेन एकीभूतानि। अन्यः प्रकाशः। धारयतु!”
“किं भवान् करोति?” इति अहं उक्तवान्, तं अद्य तत्क्षणं स्वदण्डं त्यक्त्वा, गवाक्षं प्रति आग्रहपूर्वकं अग्रे झुकन्तं, दक्षिणेन तर्जनीमध्यमाभ्यां वामकरमणिबन्धे स्थितं दृष्ट्वा। किन्तु मम वचनानि सम्यक् निर्गतानि एव, अन्यः आक्रन्दः तस्य मुखात् निर्गतः।
“आघातः! केवलं त्रयः स्पन्दनाः—एकस्य तृतीयांशात् अपि न्यूनं दूरे—तत्र, कस्मिंश्चित् वने। अहं तत्र त्रीन् आहतान् ओकवृक्षान् दृष्टवान्, नूतनाः च दीप्तिमन्तः च विदीर्णाः। ओकवृक्षः अन्येषां वृक्षाणां अपेक्षया अधिकं वज्रं आकर्षति, यतः तस्य रसे लोहं विलीनं अस्ति। भवतः अत्र भूमिः ओकस्य इव प्रतीयते।”
“ओकस्य हृदयम्। भवतः मम उपरि आगमनस्य विशिष्टकालात्, अहं मन्ये यत् भवान् वातावरणस्य काले एव स्वप्रयाणं चिनोति। यदा वज्रः गर्जति, भवान् तत् समयं स्वव्यापारस्य अनुकूलप्रभावानां निर्माणाय विशेषं मन्यते।”
“श्रूयताम्!—भीषणः!”
“भयेन अन्यान् सज्जयितुम् इच्छन् त्वम् स्वयम् अतिशयेन भीरुः प्रतीयसे। सामान्याः जनाः शोभनकालम् एव यात्रायै चिन्वन्ति: त्वं तु वज्रवृष्टिकालम्; तथापि—”
“वज्रवृष्टिकाले यात्रां करोमि इति अहं स्वीकरोमि; किन्तु विशेषाः सावधानताः विना न। याः केवलं वज्रदण्डविद् एव जानाति। शृणु! शीघ्रम्—मम निदर्शनदण्डं पश्य। एकः दण्डः एकस्य पादस्य मूल्येन।”
“अतीव उत्तमः दण्डः इति निश्चयेन। किन्तु तव एताः विशेषाः सावधानताः काः? किन्तु प्रथमं तान् गवाक्षान् संवृणोमि; तिर्यक् वृष्टिः सासं प्रहरति। अहं बारं स्थापयामि।”
“किं त्वं उन्मत्तः असि? किं त्वं न जानासि यत् सः लौहबारः शीघ्रं वाहकः अस्ति? विरम।”
“अहं केवलं गवाक्षान् संवृणोमि, ततः मम बालकं आह्वयामि यः मम कृते काष्ठबारं आनयति। कृपया, तत्र घण्टाप्रलम्बं स्पृश।”
“किं त्वं उन्मत्तः असि? सा घण्टातन्तुः त्वां विदारयेत्। वज्रवृष्टिकाले घण्टातन्तुं न स्पृशेत्, न कांञ्चित् घण्टां वादयेत्।”
“न ताः घण्टिकाः याः घण्टामन्दिरेषु सन्ति? कृपया, मां कथय, कुत्र कथं च अस्मिन् काले सुरक्षितः भवितुं शक्यते? किं मम गृहस्य कश्चित् भागः अस्ति यं स्पृशन् अहं जीवितुं आशां करोमि?”
“अस्ति; किन्तु न यत्र त्वं इदानीं तिष्ठसि। भित्तेः दूरं आगच्छ। प्रवाहः कदाचित् भित्तिं अनुगच्छति, तथा—मनुष्यः भित्तेः श्रेष्ठः वाहकः इति—सः भित्तिं त्यक्त्वा तस्मिन् प्रविशति। ध्वनिः! तत् अवश्यम् अतीव समीपं पतितम्। तत् गोलाकारं विद्युत् आसीत्।”
“अतीव सम्भवतः। शीघ्रं मां कथय, तव मते, अस्य गृहस्य कः सुरक्षितः भागः अस्ति?”
“एतत् कक्षः, तथा एतत् स्थानं यत्र अहं तिष्ठामि। इत आगच्छ।”
“कारणानि प्रथमम्।”
“शृणु!—दीप्तेः अनन्तरं वातः—गवाक्षाः कम्पन्ते—गृहम्, गृहम्!—इत आगच्छ मम समीपम्!”
“कारणानि, कृपया।”
“इत आगच्छ मम समीपम्!”
“पुनः धन्यवादः, अहं मम पुरातनं स्थानं—अग्निस्थानं प्रयतिष्ये। इदानीं, हे वज्रदण्डपुरुष, वज्रस्य विरामेषु, कृपया मां कथय, किमर्थं त्वं अस्य गृहस्य एतत् कक्षं सुरक्षितं मन्यसे, तथा तव एतत् स्थानं तस्मिन् सुरक्षिततमं मन्यसे।”
इदानीं किञ्चित् कालं वज्रवृष्टिः विरता आसीत्। वज्रदण्डपुरुषः निर्वृतं प्रतीयते स्म, उत्तरं च ददौ:—
“त्वत् गृहम् एकतलं गृहम् अस्ति, उपरितनं तथा अधःस्थं च; एतत् कक्षः मध्ये अस्ति। अतः तस्य तुलनात्मकं सुरक्षितत्वम्। यतः विद्युत् कदाचित् मेघेभ्यः पृथिवीं प्रति गच्छति, कदाचित् पृथिव्याः मेघान् प्रति। किं त्वं अवगच्छसि?—तथा अहं कक्षस्य मध्यं चिनोमि, यतः यदि विद्युत् गृहं प्रहरेत्, सा धूमनालं वा भित्तिं वा अनुगच्छेत्; अतः स्पष्टम्, यत् त्वं तेभ्यः यावत् दूरं तिष्ठसि, तावत् श्रेष्ठम्। इदानीं मम समीपम् आगच्छ।”
“शीघ्रम्। त्वया इदानीं यत् उक्तं तत् मां भयितुं स्थाने विचित्रं विश्वासं जनयति।”
“किं अहम् उक्तवान्?”
“त्वम् उक्तवान् यत् कदाचित् विद्युत् पृथिव्याः मेघान् प्रति दीप्यते।”
“आम्, प्रतिघातः इति उच्यते; यदा पृथिवी तरलेन अतिभारिता सती तस्य अधिकं ऊर्ध्वं दीपयति।”
“प्रतिघातः; अर्थात्, पृथिव्याः आकाशं प्रति। श्रेष्ठतरं च। किन्तु इत आगच्छ अग्निस्थाने स्वं च शुष्कं कुरु।”
“अहं इह श्रेष्ठः अस्मि, तथा आर्द्रः श्रेष्ठः अस्मि।”
“कथम्?”
“एतत् सुरक्षिततमं कार्यं यत् त्वं कर्तुं शक्नोसि—शृणु, पुनः!—वज्रवृष्टिकाले स्वं पूर्णतया आर्द्रं कर्तुम्। आर्द्रवस्त्राणि शरीरात् श्रेष्ठाः वाहकाः; अतः यदि विद्युत् प्रहरेत्, सा आर्द्रवस्त्रेषु अनुगच्छेत् शरीरं न स्पृशन्ती। वज्रवृष्टिः पुनः गभीरा भवति। किं तव गृहे आस्तरणम् अस्ति? आस्तरणानि अवाहकानि। एकं आनय, यत् अहं इह तस्मिन् स्थापयामि, त्वं च। गगनं कृष्णं भवति—मध्याह्ने सन्ध्या। शृणु!—आस्तरणम्, आस्तरणम्!”
अहं तस्मै एकं ददौ; यावत् आच्छादिताः पर्वताः गृहं प्रति संवृत्य पतन्ति इव प्रतीयन्ते।
“इदानीं, यतः अस्माकं मौनं अस्मान् न साहाय्यं करिष्यति,” इति अहं उक्तवान्, मम स्थानं पुनः गृहीत्वा, “त्वया वज्रवृष्टिकाले यात्रायाः सावधानताः श्रावय।”
“प्रतीक्षस्व यावत् एषा समाप्ता भवति।”
“न, सावधानताः प्रकटय। त्वं स्वकीयेन विवरणेन सुरक्षिततमे स्थाने तिष्ठसि। अनुवर्तस्व।”
“संक्षेपेण, तर्हि। अहं सरलवृक्षान्, उच्चगृहान्, एकाकिनः गोशालाः, उच्चभूमीन्, प्रवहन्तं जलं, गोमहिषीसमूहान्, मनुष्यसमूहान् च वर्जयामि। यदि अहं पादचारेण यात्रां करोमि—यथा अद्य—अहं शीघ्रं न चलामि; यदि मम याने, अहं तस्य पृष्ठं वा पार्श्वं वा न स्पृशामि; यदि अश्वारूढः, अहं अवरुह्य अश्वं नयामि। किन्तु सर्वेषु, अहं दीर्घमनुष्यान् वर्जयामि।”
“किं अहं स्वप्नं पश्यामि? मनुष्यः मनुष्यं वर्जयेत्? तथा संकटकाले अपि।”
“वज्रवृष्टिकाले दीर्घमनुष्यान् अहं वर्जयामि। किं त्वं एतावत् अज्ञः असि यत् षट्पादोन्नतः मनुष्यः विद्युत्मेघं तस्मिन् विसर्जयितुं पर्याप्तः अस्ति? किं एकाकिनः केन्टकीजनाः, हलं कर्षन्तः, अपूर्णे कर्षणे न हताः? न, यदि षट्पादोन्नतः प्रवहन्तं जलं समीपे तिष्ठेत्, मेघः कदाचित् तं तस्य वाहकं इति चिनोति तत् प्रवहन्तं जलं प्रति। शृणु! निश्चयेन, सः कृष्णः शिखरः विदीर्णः। आम्, मनुष्यः श्रेष्ठः वाहकः। विद्युत् मनुष्यं प्रविशति तथा प्रविशति, किन्तु वृक्षं केवलं छेदयति। किन्तु महोदय, त्वं मां तव प्रश्नान् उत्तरितुं एतावत् कालं धृतवान् यत् अहं अद्यापि व्यापारं न आगतवान्। किं त्वं मम दण्डानाम् एकं आदेष्टुम् इच्छसि? एतं निदर्शनदण्डं पश्य: पश्य: एतत् ताम्रस्य उत्तमतमं अस्ति। ताम्रं श्रेष्ठः वाहकः। त्वत् गृहं नीचम्; किन्तु पर्वतेषु स्थितत्वात्, तत् नीचत्वं तत् किञ्चित् अपि न अवनमयति। यूयं पर्वतवासिनः अतीव उन्मुक्ताः। पर्वतीयेषु देशेषु वज्रदण्डपुरुषः अधिकं व्यापारं कर्तुं अर्हति। निदर्शनदण्डं पश्य, महोदय। एकः दण्डः एतादृशस्य लघुगृहस्य कृते पर्याप्तः। एताः प्रशंसाः पश्य। केवलं एकः दण्डः, महोदय; मूल्यं, केवलं विंशतिः डॉलराः। शृणु! तत्र सर्वे ग्रेनाइट् टैकोनिक्स् तथा हूसिक्स् कणिकाः इव संघटिताः। ध्वनेः अनुसारं, तत् किमपि प्रहृतम्। गृहात् पञ्चपादोन्नतं दण्डं स्थापयित्वा, दण्डस्य चतुर्दिक्षु विंशतिपादपरिमितं सुरक्षितं कर्तुं शक्यते। केवलं विंशतिः डॉलराः, महोदय—एकस्य पादस्य मूल्येन। शृणु!—भयङ्करम्!—किं त्वं आदेष्टुम् इच्छसि? किं त्वं क्रेतुम् इच्छसि? किं अहं तव नाम लेखयामि? चिताभस्मसमूहः भवितुं चिन्तय, यथा बद्धः अश्वः स्वस्थाने दग्धः; तथा सर्वं एकस्मिन् दीप्तौ!”
“त्वं जुपिटर् टोनन्स् प्रति असाधारणः दूतः तथा पूर्णाधिकारी मन्त्री इति प्रतारितवान्,” इति अहं हसितवान्; “त्वं मात्रः मनुष्यः यः स्वं तथा स्वकीयं धूम्रपात्रं मृत्तिकायाः आकाशस्य च मध्ये स्थापयितुम् आगच्छसि, किं त्वं मन्यसे यत् लेडन् जारात् हरितं प्रकाशं प्रहर्तुं शक्नोषि इति त्वं दिव्यं बाणं पूर्णतया निवारयितुं शक्नोषि? तव दण्डः जीर्णः भवति, वा भिद्यते, ततः त्वं कुत्र? कः त्वां तेट्जेल्, दिव्यनियमेभ्यः तव क्षमापत्राणि विक्रेतुं अधिकृतवान्? अस्माकं केशाः संख्याताः, अस्माकं जीवनस्य दिनानि च। वज्रे सूर्यप्रकाशे च, अहं मम ईश्वरस्य हस्तेषु सुखेन तिष्ठामि। मिथ्या वार्ताकार, अपसर! पश्य, वज्रवृष्टेः पत्रं संवृतम्; गृहम् अक्षतम्; तथा नीलाकाशे इन्द्रधनुषि पठामि, यत् देवः मनुष्यस्य पृथिव्यां युद्धं कर्तुं न इच्छति।”
“नास्तिकः पापिष्ठः!” इति अज्ञातः क्रुद्धः, इन्द्रधनुषि दीप्यमाने मुखं कृष्णीकुर्वन्, “अहं तव नास्तिकविचारान् प्रकाशयिष्यामि।”
तस्य मुखे क्रोधः अधिकं कृष्णः अभवत्; तस्य नेत्रयोः नीलवलयाः मध्यरात्रिचन्द्रस्य वज्रवलयाः इव विस्तृताः अभवन्। सः मां प्रति उत्प्लुत्य, त्रिशूलाकारं वस्तु मम हृदये स्थापितवान्।
अहं तत् गृहीत्वा, तत् भग्नवान्, तत् निपातितवान्, तत् पादेन ताडितवान्; तथा कृष्णं वज्रराजं मम द्वारात् बहिः नीत्वा, तस्य कुण्ठितं ताम्रस्कन्धं तस्य पृष्ठतः प्रक्षिप्तवान्।
किन्तु मम व्यवहारस्य तथा मम पार्श्ववासिभ्यः तस्य निन्दायाः सत्यपि, वज्रदण्डपुरुषः अद्यापि देशे निवसति; अद्यापि वज्रवृष्टिकाले यात्रां करोति, तथा मनुष्याणां भयैः साहसिकं व्यापारं चालयति।