ब्रह्मचारिणां स्वर्गः
तत् मन्दिर-द्वारात् अदूरं स्थितम् अस्ति।
तत्र गच्छन्, सामान्येन मार्गेण, तप्तस्य मैदानात् कस्यचित् शीतलस्य, गभीरस्य, छायायुक्तस्य उपत्यकायां प्रविशति इव भवति।
फ्लीट्-स्ट्रीटस्य कोलाहलेन रुग्णः, मृदा मलिनः च भवति—यत्र बेनेडिक्ट-व्यापारिणः लेखापट्टस्य रेखाः ललाटेषु अङ्किताः, रोटिकायाः उन्नतिं, शिशूनां पतनं च चिन्तयन्तः, शीघ्रं गच्छन्ति—त्वं रहस्यमयं कोणं—न सडकम्—प्रविशसि, एकं धूम्रवर्णं, मठवत् मार्गं, यस्य पार्श्वे अन्धकारमयाः, गम्भीराः, गुरुतराः च प्रासादाः सन्ति, एवं गच्छन्, समग्रं चिन्ताकुलं जगत् त्यक्त्वा, विमुक्तः भूत्वा, ब्रह्मचारिणां स्वर्गस्य शान्तेषु मठेषु तिष्ठसि।
सहारायाः मरुद्वीपाः मधुराः सन्ति; आगस्तस्य प्रेरियायाः द्वीप-वनानि मनोहराणि सन्ति; सहस्रधा विश्वासघातेषु शुद्धः विश्वासः रम्यः अस्ति: परं मधुरतरं, अधिकं मनोहरं, अधिकं रम्यं, ब्रह्मचारिणां स्वप्निलः स्वर्गः, आश्चर्यकारिण्याः लण्डनस्य पाषाणहृदये प्राप्यते।
मृदु ध्याने मठेषु चर; उद्याने जलाभिमुखं सुखं स्वीकुरु, विश्रामं पिब; प्राचीनं पुस्तकालयं गच्छ; मूर्तियुक्ते चैत्ये पूजां कुरु; परं त्वं अल्पं दृष्टवान् असि, किमपि न जानासि, गुठिकां न चाख्याः, यावत् ब्रह्मचारिणां समूहेन सह भोजनं न करोषि, तेषां सहभोजनस्य नेत्राणि चषकानि च दीप्तिमन्तं पश्य। व्यस्तेषु सामान्येषु न भोजनं कुरु, अवधौ, सभायां; किन्तु शान्त्या, गुप्तसंकेतेन, गुप्तमेजे; कस्यचित् उत्तमस्य टेम्प्लरस्य आतिथ्यस्य आमन्त्रितः अतिथिः।
टेम्प्लरः? एतत् रम्यं नाम अस्ति। पश्यामि। ब्रायन् डि बोइस् गिल्बर्टः टेम्प्लरः आसीत्, इति मम विश्वासः। किं वयं त्वां अवगच्छामः यत् ते प्रसिद्धाः टेम्प्लराः अद्यापि आधुनिके लण्डन्-नगरे जीवन्ति? किं तेषां सशस्त्राणां पादुकानां घण्टानादः श्रूयते, तेषां ढालानां खडखडाटः च, यथा कवचधारिणः मठ-योद्धाः पवित्रं होस्तं प्रति प्रार्थनायां नमन्ति? निश्चयेन मठ-योद्धः एकः कौतूहलकरः दृश्यः भवेत्, स्ट्राण्ड्-मार्गे स्वस्य मार्गं शोधन्, तस्य दीप्तिमान् कवचः श्वेतं च सुरकोटं ओम्निबसेन स्पट्टितम्। दीर्घश्मश्रुः अपि, स्वस्य आदेशस्य नियमानुसारम्; तस्य मुखं व्याघ्रस्य इव अस्पष्टम्; कथं तस्य भयानकः प्रेतः छोटकेशेषु, समीपं मुण्डितेषु नागरिकेषु दृश्येत। वयं निश्चयेन जानीमः—दुःखदः इतिहासः तत् वर्णयति—यत् एकः नैतिकः क्षयः अन्ते एतत् पवित्रं ब्रदरहुडं दूषितवान्। यद्यपि कोऽपि खड्गधारी शत्रुः तेषां समानं कौशलं न प्राप्नुयात्, तथापि विलासस्य कार्यं तेषां रक्षां अतिक्रम्य, योद्धृत्वस्य सत्यस्य मर्माणि खादति, मठव्रतानि च कुतरति, यावत् अन्ते मठस्य तपस्यायाः विश्रामः भोजनोत्सवे परिणमति, शपथबद्धाः योद्धा-ब्रह्मचारिणः केवलं पाखण्डिनः विलासिनः च अभवन्।
परं एतत् सर्वं विहाय, वयं अतीव अप्रस्तुताः आस्म यत् नाइट्स्-टेम्प्लर्स् (यदि किञ्चित् अपि सन्ति) एतावत् पूर्णतः लौकिकीकृताः अभवन् यत् पवित्राय भूमये गौरवमये युद्धे अमरं यशः उत्कीर्य, भोजनमेजे भुक्तस्य मेषमांसस्य उत्कीर्णनं प्रति न्यूनीकृताः। अनाक्रेओन् इव, किम् एते अधःपतिताः टेम्प्लर्स् अधुना मन्यन्ते यत् युद्धे अपेक्षया भोजनमण्डपे पतनं मधुरतरम्? अथवा, निश्चयेन, तस्य प्रसिद्धस्य आदेशस्य कथं कापि उत्तरजीविता भवितुम् अर्हति? आधुनिके लण्डन्-नगरे टेम्प्लर्स्! तेषां रक्तक्रॉस-मण्टल्स् धारयन्तः डिवान्-स्थले सिगारं धूम्रपानं कुर्वन्तः! रेलयाने एकत्रिताः टेम्प्लर्स्, यावत्, स्टील-हेल्मेट्, शूलं, ढालं च सह, समग्रं रेलयानं एकः दीर्घः लोकोमोटिव् इव दृश्यते!
न। वास्तविकः टेम्प्लरः बहुकालात् गतः। टेम्प्लर्-चर्चे आश्चर्यकारिणः समाधीन् गच्छ; तत्र दृढं गर्विताः आकृतयः विस्तृताः, तेषां स्थिरहृदयेषु हस्तौ संयुक्तौ, शाश्वते स्वप्नरहिते विश्रामे। प्रलयात् पूर्वं वर्षेषु इव, साहसिकाः नाइट्स्-टेम्प्लर्स् न सन्ति। तथापि, नाम अस्ति, नाममात्रं समाजः, प्राचीनाः भूमयः, किञ्चित् प्राचीनाः भवनानि च। परं लौहपादुका पेटेन्ट्-लेदरस्य पादुकायां परिवर्तिता; दीर्घः द्विहस्तः खड्गः एकहस्तः लेखनीः; मठस्य निःशुल्कः आध्यात्मिकः परामर्शदाता अधुना शुल्केन परामर्शं करोति; समाधिकक्षस्य रक्षकः (यदि स्वस्य शस्त्रेण सह सुप्रयोगे) अधुना एकाधिकं केसं रक्षितुं अस्ति; पवित्रस्य समाधिकक्षस्य सर्वेषां राजमार्गाणां उद्घाटकः शोधकः च, अधुना विशेषतः न्यायालयानां मार्गाणां च निरोधं कर्तुं, अवरोधं कर्तुं, बाधां कर्तुं च अस्ति; सारासेनस्य योद्धा-नाइट्, एक्रे-स्थले शूलाग्रेण वक्षः, अधुना वेस्ट्मिन्स्टर्-हॉले न्यायाग्रेण युद्धं करोति। शिरस्त्राणं विगः अस्ति। कालस्य मायाविनः दण्डेन आहतः, टेम्प्लरः अद्य विधिज्ञः अस्ति।
परं, अन्येषाम् इव गर्वस्य शिखरात् पतितः, सेव इव शाखायां कठिनः, भूमौ मृदुः, टेम्प्लरस्य पतनं तं सर्वोत्तमं साथीम् अकरोत्।
मम विश्वासः यत् ते प्राचीनाः योद्धा-पुरोहिताः केवलं कर्कशाः क्रूराः च आसन्; बर्मिंगहाम्-हार्ड्वेयरे आवृताः, तेषां सङ्कुचिताः बाहवः तव मम वा हृदयस्पर्शं कथं दातुं शक्नुवन्ति स्म? तेषां गर्विताः, महत्त्वाकाङ्क्षिणः, मठवत् आत्मानः, हॉर्न्बुक्-मिसल्स् इव संवृताः; तेषां मुखानि बम्बेषु आहताः; कियत् स्निग्धाः जनाः एते आसन्? परं सर्वोत्तमाः सहचराः, अत्यन्तं सौहार्दपूर्णाः आतिथ्यकर्तारः, उत्तमः भोजनकर्ता अस्ति आधुनिकः टेम्प्लरः। तस्य विनोदः मद्यं च दीप्तिमन्तौ प्रकारौ स्तः।
चर्चः मठाः, प्रांगणाः, तलघराः, गलियाः, मार्गाः, भोजनमण्डपाः, भोजनशालाः, पुस्तकालयाः, छताः, उद्यानाः, विस्तृताः पथाः, निवासस्थानानि, मिष्टान्नगृहाः च, भूमेः अतीव विस्तृतं क्षेत्रं आच्छादयन्ति, सर्वे च मध्यवर्तिनि प्रदेशे समूहीकृताः, प्राचीनस्य नगरस्य परितः कोलाहलात् अतीव विलग्नाः; तत्र सर्वं ब्रह्मचारिवत् विशेषतया रक्षितं, लण्डनस्य कोऽपि भागः शान्ताय जनाय एतावत् रम्यं शरणं न ददाति।
टेम्प्लरः निश्चयेन स्वयं एकं नगरम् अस्ति। सर्वोत्तमैः उपकरणैः युक्तं नगरम्, यथा उपरि वर्णितम्। उद्यानयुक्तं नगरम्, पुष्पवाटिकाः, नदीतीरं च—थेम्स् नदी एकस्मिन् भागे एडनस्य आद्यस्य उद्यानस्य इव सौम्यः युफ्रेटीस् नदी इव प्रकाशं प्रवहति। यत्र अधुना टेम्प्लर्-उद्यानम् अस्ति, तत्र प्राचीनाः क्रूसेडर्स् स्वस्य अश्वान् शूलान् च अभ्यासयन्ति स्म; आधुनिकाः टेम्प्लर्स् अधुना वृक्षाणां अधः पीठिकासु विश्रामं कुर्वन्ति, पेटेन्ट्-लेदरस्य पादुकाः स्विचयं कुर्वन्तः, प्रसन्ने वार्ताले विनोदे अभ्यासं कुर्वन्ति।
भोजनमण्डपेषु गौरवमयाः चित्रपट्टिकाः दर्शयन्ति यत् महान्तः प्रसिद्धाः नोबल्स्, न्यायाधीशाः, लॉर्ड् चान्सेलर्स् च स्वस्य काले टेम्प्लर्स् आसन्। परं सर्वे टेम्प्लर्स् सार्वत्रिकप्रसिद्धिं न प्राप्नुवन्ति; यद्यपि, उष्णहृदयाः उष्णतराः स्वागताः, पूर्णमनस्काः पूर्णतराः मद्यगृहाः, उत्तमः परामर्शः गौरवमयानि भोजनानि, विनोदस्य कल्पनायाः च दुर्लभाः मनोरञ्जनाः दत्त्वा, अमरं उल्लेखं प्राप्नुवन्ति, हे मुसाः, आर्. एफ्. सी. तस्य साम्राज्यस्य भ्रातुः च नामानि लिखत।
यद्यपि टेम्प्लरः भवितुं, एकस्य वास्तविकस्य अर्थे, त्वं विधिज्ञः भवितव्यः, अथवा विधेः छात्रः, आदेशस्य सदस्यत्वेन औपचारिकतया नामाङ्कितः, तथापि बहवः एवं, यद्यपि तेषां कार्यालयाः तत्र सन्ति, तथापि, अन्यतः, बहवः प्राचीननिवासस्थानानां निवासिनः सन्ति ये टेम्प्लर्स् न सन्ति। यदि भवान्, कथय, विश्रामं कुर्वन् सज्जनः ब्रह्मचारी च, अथवा शान्तः, अविवाहितः साहित्यिकः, स्थलस्य कोमलस्य एकान्तस्य आकर्षितः, त्वं इच्छसि यत् त्वं छायायुक्तं तम्बूं अन्येषां सह शान्ते शिविरे स्थापयसि, तर्हि त्वं आदेशे कस्यचित् विशेषस्य मित्रं कर्तव्यः, तं च स्वस्य नाम्नि परं तव व्ययेन यत् किमपि रिक्तं कक्षं अनुकूलं लभसे तत् भाटकं कर्तुं प्रापय।
एवं, मम अनुमानम् अस्ति यत् डॉ. जॉन्सनः, सः नाममात्रः बेनेडिक्टः विधवापतिः च परं वास्तविकः ब्रह्मचारी, यदा किञ्चित् कालं तत्र निवसति स्म। एवं च, सः निश्चितः ब्रह्मचारी दुर्लभः उत्तमः आत्मा च, चार्ल्स् लैम्ब्। शताधिकाः, उत्तमाः आत्मानः, ब्रह्मचर्यस्य आदेशस्य भ्रातरः, कालान्तरेण तत्र भोजनं कृतवन्तः, निद्रां कृतवन्तः, निवासं कृतवन्तः च। निश्चयेन, स्थलं सर्वं कार्यालयानां निवासस्थानानां च मधुकोशः अस्ति। यथा कश्चित् पनीरः, सर्वतः सर्वदिशि ब्रह्मचारिणां सुखदाः कोष्ठकाः छिद्रिताः सन्ति। प्रिय, रम्यं स्थलम्! अहो! यदा अहं तत्र व्यतीतानां मधुराणां घण्टानां स्मरामि, तेषां कालगौरवयुक्तानां छतानाम् अधः एतादृशानां सौहार्दपूर्णानां आतिथ्यानाम् आनन्दं प्राप्य, मम हृदयं केवलं काव्येन उचितं उच्चारणं प्राप्नोति; च, निःश्वासेन, अहं मृदुतया गायामि, “मां पुरातनं वर्जिनियं प्रति नयतु!”
एवं तर्हि, विस्तृतरूपेण, ब्रह्मचारिणां स्वर्गः अस्ति। एवं च, अहं तत् एकस्मिन् प्रसन्ने अपराह्णे मधुरे मासे मे मासे प्राप्तवान्, यदा, ट्राफल्गर्-स्क्वेर्-स्थितात् मम होटेलात् निर्गत्य, अहं तेन उत्तमेन बैरिस्टर्, ब्रह्मचारी, बेंचर् च, आर्. एफ्. सी. (सः प्रथमः द्वितीयः च अस्ति, तृतीयः च भवितव्यः; अहं इदानीं तं नामाङ्कितं करोमि), सह भोजनस्य नियुक्तिं पालयितुं गतवान्, यस्य कार्डं अहं मम दस्तानायुक्तस्य तर्जनी अङ्गुष्ठेन च दृढं पिञ्जितवान्, प्रतिक्षणं च तस्य प्रसन्नस्य पतेः अधः लिखितं सुखदं पतं पुनः पुनः दृष्टवान्, संख्या ⸻, एल्म् कोर्ट्, टेम्प्लर्।
मर्मणि सः एकः उत्तमः सरलः, निर्व्यसनः, उत्तमः सुखदः, अत्यन्तं सहचरः आङ्ग्लजनः आसीत्। यदि प्रथमपरिचये सः संयमितः, अतीव हिमशीतः आसीत्—धैर्यम्; एतत् शैम्पेन् तं विगलयिष्यति। च, यदि कदापि न करोति, हिमशीतं शैम्पेन् द्रवं सिर्कायाः अपेक्षया श्रेयः।
नव सज्जनाः, सर्वे ब्रह्मचारिणः, भोजने आसन्। एकः “संख्या ⸻, किंग्स् बेंच् वॉक्, टेम्प्लर्” इति आसीत्; द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः च, विविधेषु प्रांगणेषु मार्गेषु च कस्यचित् समानरूपेण समृद्धस्य प्रतिध्वनिमयस्य अक्षरसमूहस्य नामकरणेन आसीत्। एतत् निश्चयेन ब्रह्मचारिणां एकः सीनेट् आसीत्, एतत् भोजनं विस्तृतविभिन्नेषु प्रदेशेषु प्रेषितः, टेम्प्लरस्य सामान्यस्य ब्रह्मचर्यस्य प्रतिनिधित्वं कर्तुम्। ननु एतत्, प्रतिनिधित्वेन, सार्वत्रिकलण्डनस्य उत्तमानां ब्रह्मचारिणां एकः ग्राण्ड् पार्लियामेन्ट् आसीत्; तेषां मध्ये बहवः दूरस्थाः नगरस्य प्रदेशात् आसन्, विधिज्ञानां अविवाहितानां च प्राचीनाः स्थानाः—लिंकन्स् इन्, फर्निवल्स् इन्; च एकः सज्जनः यं अहं एकप्रकारेण सहजभयेन पश्यामि, सः तस्मात् स्थानात् आसीत् यत्र लॉर्ड् वेरुलम् एकदा ब्रह्मचारी आसीत्—ग्रेस् इन्।
कक्षः स्वर्गस्य समीपं आसीत्; अहं न जानामि यत् कियन्तः विचित्राः प्राचीनाः सोपानाः आरोहितवान् यत् तत्र प्राप्तुम्। परं उत्तमं भोजनं, प्रसिद्धेन सहचरेण सह, उत्तमं अर्जितव्यम्। निश्चयेन अस्माकं आतिथ्यकर्ता स्वस्य भोजनकक्षं एतावत् उच्चं कृतवान् यत् तस्य उचितं रसग्रहणं पाचनं च कर्तुं पूर्वाभ्यासः आवश्यकः।
सामग्री अतीव निर्लज्जा, प्राचीना, सुखदा च आसीत्। नूतनं दीप्तिमत् महोगनी, अशुष्कवार्निशेन चिपचिपा; असुखदाः विलासपूर्णाः ओटोमन्स्, सोफास् च अतीव उत्तमाः यत् उपयोगं कर्तुं न शक्याः, एतस्मिन् गम्भीरे कक्षे त्वां क्लेशयन्ति। एतत् एकः वस्तुः यत् प्रत्येकः विवेकी अमेरिकनः प्रत्येकात् विवेकिनः आङ्ग्लजनात् शिक्षितव्यः, यत् दीप्तिः चमकः च, गिम्क्रैक्स् ग्यूगॉस् च, गृहसुखाय अनिवार्याः न सन्ति। अमेरिकन् बेनेडिक्टः, नगरस्य मध्ये, एकं कठिनं चॉप् स्वर्णमये प्रदर्शनपेटिकायां गृह्णाति; आङ्ग्लः ब्रह्मचारी विश्रामे स्वगृहे एतत् अतुलनीयं साउथ् डाउन् भोजनं करोति, सामान्यस्य डील्-बोर्ड् इत्यस्य उपरि।
कक्षस्य छतं नीचम् आसीत्। कः सेंट् पीटर्स्-स्थितस्य गुम्बजस्य अधः भोजनं कर्तुम् इच्छति? उच्चाः छताः! यदि एतत् तव मांगम् अस्ति, यत् यावत् उच्चतरं तावत् श्रेयः, च त्वं अतीव दीर्घः असि, तर्हि बहिः गच्छ, शीर्षस्थेन जिराफेन सह खुले आकाशे भोजनं कर।
उचिते काले नव सज्जनाः नव आवरणेषु उपविष्टाः, शीघ्रं च निश्चितरूपेण प्रारब्धाः।
यदि अहं स्मरामि, ऑक्स्टेल्-सूपः एतत् कार्यं आरब्धवान्। समृद्धस्य रसेट्-वर्णस्य, तस्य रम्यः स्वादः मम प्रथमं तस्य मुख्यस्य घटकस्य टीम्स्टर्स्-गैड्स् उशर्स्-च रॉहाइड्स् सह मिश्रणं विलीनं कृतवान्। (अन्तराले, वयं अल्पं क्लेरेट् पीतवन्तः।) नेप्च्यूनस्य एव अग्रिमः श्रद्धाञ्जलिः प्रदत्ता—टर्बट् द्वितीयः; हिमश्वेतः, पत्रवत्, यावत् जेलाटिनस्, न अतीव कच्छपवत् तस्य तैलिकतायाम्। (अत्र वयं एकं ग्लास् शेरी पीतवन्तः।) एतेषां लघुयोद्धानां अदृश्यानां पश्चात्, भोजनस्य भारी तोपाः प्रविष्टाः, तेषां नेतृत्वं तेन सुप्रसिद्धेन आङ्ग्लेन जनरलिसिमो, रोस्ट् बीफ्, कृतम्। सहायक-दलस्य रूपेण अस्माकं पार्श्वे मेषस्य सैडल्, स्थूलः टर्की, चिकन्-पाई, अनन्ताः अन्याः रुचिकराः वस्तवः आसन्; च अग्रदूतानां रूपेण नव रजतस्य फ्लैगन्स् हमिंग् एल् आगताः। एतत् भारी तोपाः लघुयोद्धानां पथं अनुसृत्य गताः, एकः चयनितः गेम्-फाउल्-सेना मेजे शिविरं कृतवती, तेषां शिविराग्निः रक्तिमानां डिकैन्टर्स् द्वारा प्रज्वलिताः।
टार्ट्स् पुडिंग्स् च अनुसृताः, असंख्यैः सूक्ष्मताभिः; ततः चीज् क्रैकर्स् च। (केवलं औपचारिकतायाः रूपेण, केवलं प्राचीनानां रीतीनां पालनं कर्तुं, वयं अत्र प्रत्येकः एकं ग्लास् उत्तमस्य पोर्ट् पीतवन्तः।)
अधुना वस्त्रं हृतम्; च ब्लुचर्स्-सेनायाः इव वाटरलू-क्षेत्रे मृत्युसमये प्रविष्टाः, एकः नूतनः दलः बोतलानां प्रविष्टः, तेषां शीघ्रगतिना धूलिधूसरिताः।
एते सर्वे सैन्यस्य चालाः एकेन आश्चर्यकारिणेन प्राचीनेन फील्ड् मार्शलेन (अहं स्वयं तं अगौरवपूर्णेन वेटर् इति नाम्ना आह्वातुं न शक्नोमि), श्वेतकेशेन नैप्किनेन च, सुक्रात्स्-इव शिरसा, पर्यवेक्षिताः। भोजनस्य उल्लासे सर्वत्र, महत्त्वपूर्णे कार्ये निरतः, सः स्मितं कर्तुं तिरस्कृतवान्। पूज्यः जनः!
अहं उपरि सामान्यस्य कार्यस्य योजनायाः किञ्चित् सूची दातुं प्रयत्नं कृतवान्। परं कोऽपि जानाति यत् उत्तमं सामान्यं भोजनं एकः प्रकारः पेल्-मेल्, अविवेकी कार्यः, सर्वेषु विवरणेषु विस्मयकारी। एवं, अहं एकं ग्लास् क्लेरेट्, एकं ग्लास् शेरी, एकं ग्लास् पोर्ट्, एकं मग् एल् च पीतवान् इति उक्तवान्—सर्वे निश्चितेषु कालेषु समयेषु च। परं ते केवलं राज्यस्य बम्पर्स् आसन्, इति कथयितुम्। तेषां गौरवमयानां समयानां मध्ये असंख्याः आकस्मिकाः ग्लासाः पीताः।
नव ब्रह्मचारिणः परस्परस्य स्वास्थ्यस्य प्रति अतीव कोमलं चिन्तनं कृतवन्तः। सर्वदा, प्रवाहमाने मद्ये, ते अत्यन्तं ईमान्दारतया स्वस्य सर्वोत्तमाः इच्छाः दक्षिणे वामे च सज्जनानां समग्रस्य कल्याणस्य दीर्घकालिकस्य स्वास्थ्यस्य च व्यक्तं कृतवन्तः। अहं अवलोकितवान् यत् यदा एतेषां कस्यचित् स्निग्धस्य ब्रह्मचारिणः अल्पाधिकं मद्यं इच्छा (तस्य उदरस्य कृते, टिमोथी-इव), सः स्वयं तत् ग्रहीतुं न इच्छति स्म यावत् अन्यः ब्रह्मचारी तेन सह न युज्यते। एतत् किञ्चित् अश्लीलं, स्वार्थपूर्णं, अभ्रातृभावपूर्णं च मन्यते स्म यत् एकाकिनः, असंयुक्तस्य ग्लासस्य ग्रहणं दृश्यते। एतावता, यावत् मद्यं शीघ्रं प्रवहति, समाजस्य आत्मानः अधिकाधिकं पूर्णं सौहार्दं निर्बन्धं च प्राप्तवन्तः। ते सर्वप्रकारस्य रम्याः कथाः वर्णितवन्तः। तेषां निजजीवनेषु चयनिताः अनुभवाः अधुना निर्गताः, मोसेल् राइनिश्-च चयनिताः ब्राण्ड्स् इव, केवलं विशिष्टस्य समाजस्य कृते रक्षिताः। एकः अस्मभ्यं वर्णितवान् यत् सः कथं मृदुतया जीवति स्म यदा सः ऑक्स्फर्ड्-स्थितः छात्रः आसीत्; अत्यन्तं मुक्तहृदयानां प्रभूनां विविधैः मसालायुक्तैः उपाख्यानैः, तस्य उदाराः सहचराः। अन्यः ब्रह्मचारी, श्वेतकेशः, प्रसन्नवदनः, यः स्वकथनानुसारेण अवकाशस्य प्रत्येकं अवसरं गृह्णाति स्म तथा निम्नदेशेषु अकस्मात् निरीक्षणयात्रायै गच्छति स्म, तत्र प्राचीनफ्लेमिशवास्तुकलायाः सुन्दराणि दृश्यानि द्रष्टुम्—एषः पण्डितः, श्वेतकेशः, प्रसन्नवदनः वृद्धब्रह्मचारी, तेषां प्राचीनफ्लेमिशदेशस्य विस्तृतवैभवानां वर्णनेषु उत्कृष्टः आसीत्, यानि प्राचीनगिल्डहालेषु, नगरहालेषु, स्टेडहोल्डगृहेषु च द्रष्टुं शक्यन्ते। तृतीयः ब्रिटिशसंग्रहालयस्य महान् अभ्यासी आसीत्, सः सर्वाणि आश्चर्यजनकानि प्राचीनवस्तूनि, पूर्वदेशीयहस्तलिखितानि, अनुलिपिरहितानि मूल्यवन्तानि पुस्तकानि च जानाति स्म। चतुर्थः अभीकदाचित् पुरातनग्रनाडायाः यात्रातः प्रत्यागतः, तथा सः सारासेनिकदृश्यैः परिपूर्णः आसीत्। पञ्चमः विदुषः विधिके एकं विनोदपूर्णं प्रकरणं कथयितुम् आसीत्। षष्ठः सुरासु पण्डितः आसीत्। सप्तमः लौहनायकस्य निजजीवनस्य एकं विचित्रं लोकोक्तिं कथयति स्म, या कदापि मुद्रिता न आसीत्, न च कस्यांचित् सार्वजनिके वा निजे समाजे कथिता। अष्टमः अभीकदाचित् पुल्चेः एकं विनोदकाव्यं अनूद्य स्वस्य सायंकालं रञ्जयति स्म। सः अस्मभ्यं अधिकविनोदपूर्णानि अंशानि उद्धरति स्म।
एवं सायंकालः प्रवहति स्म, घटिकाः न जलघटिकया, यथा राज्ञः अल्फ्रेडस्य, किन्तु मद्यघटिकया। एतावता मेजः एप्सम्हीथ् इव प्रतीयते स्म; नियमितं वलयं, यत्र मद्यपात्राणि परितः धावन्ति स्म। भयात् यत् एकं मद्यपात्रं स्वगन्तव्यं प्रति पर्याप्तवेगेन न प्राप्नुयात्, अन्यं तस्य पश्चात् शीघ्रं प्रेषितं तं त्वरयितुम्; ततः तृतीयं द्वितीयं त्वरयितुम्; एवं चतुर्थं पञ्चमं च। एतावत्सर्वं मध्ये न किमपि उच्चैः, न किमपि अशिष्टं, न किमपि उद्वेगजनकम्। अहं निश्चितं जानामि, तस्य गम्भीरतायाः आत्मसंयमस्य च आकृतिं दृष्ट्वा, यदि सुकरातः, सेनापतिः, तस्य सेवायां किमपि अनुचितं दृष्टवान् स्यात्, तर्हि सः सावधानं विना तत्क्षणं निर्गतवान् स्यात्। अहं पश्चात् अज्ञासं यत् भोजनकाले, समीपस्थे कक्षे एकः रुग्णः ब्रह्मचारी त्रयः दीर्घाः क्लान्ताः सप्ताहाः प्रथमं सुखं निद्रां अनुभूतवान्।
एतत् शान्तस्य आस्वादनस्य परमं सिद्धिः आसीत्, सुजीवनस्य, सुमद्यपानस्य, सुभावस्य, सुवार्तालापस्य च। वयं भ्रातृणां समूहः आसाम। सुखम्—भ्रातृवत्, गृहसुखम्, एतस्य कार्यस्य प्रमुखं लक्षणम् आसीत्। अपि च, त्वं स्पष्टं पश्येत् यत् एते सुहृदयाः पुरुषाः न किमपि पत्नीः पुत्रान् वा चिन्तायाः विषयम् अकुर्वन्। तेषां प्रायः सर्वे यात्रिणः आसन्; तेषां अन्तःकरणेषु गृहत्यागस्य किमपि पीडा न आसीत्।
दुःखं नाम यत्, क्लेशः नाम यत्—ते द्वौ आख्यानौ तेषां ब्रह्मचारिणां कल्पनायाः प्रतिकूलौ प्रतीयेते स्म। कथं उदारबुद्धयः पुरुषाः, विश्वे परिपक्वविद्याः, विशालदार्शनिकाः सहभोजनबुद्धयः च—कथं ते स्वयम् एतादृशैः मठवासिनः कथाभिः प्रभाविताः भवेयुः? दुःखम्! क्लेशः! कैथोलिकचमत्काराणां वार्ता इव। एतादृशं किमपि नास्ति।—शेरीं प्रयच्छतु, महोदय।—पू, पू! न शक्यते!—पोर्टं, महोदय, यदि कृपया। निरर्थकम्; मां मा कथयतु।—मद्यपात्रं भवतः स्थाने अस्ति, महोदय, इति मे विश्वासः।
एवं चलितम्।
अस्मिन् वस्त्रे आकृष्टे न अतीव दीर्घकालानन्तरं अस्माकं गृहस्वामी सुकरातं प्रति सार्थकं दृष्ट्वा, यः गम्भीरतया स्थानं प्रति गत्वा एकं विशालं सर्पिलं शृङ्गं, नियमितं जेरिकोशृङ्गं, पॉलिशितरजतेन आरूढं, अन्यथा खचितं कौतूहलपूर्णं समृद्धं च आनयत्; द्वे जीवन्ते अजशिरसी, चत्वारः अन्ये घनरजतशृङ्गाः च उदारस्य मुख्यशृङ्गस्य मुखस्य विपरीतपार्श्वतः प्रक्षिप्ताः न विस्मृताः।
अस्माकं गृहस्वामी बुगलवादकः इति न श्रुत्वा, अहं आश्चर्यचकितः अभवं यत् सः एतत् शृङ्गं मेजात् उत्थापयति स्म, यथा सः प्रेरणादायकं ध्वनिं कर्तुम् इच्छति। किन्तु अहं एतस्मात् मुक्तः अभवं, शृङ्गस्य उद्देश्येषु सम्यक् स्थापितः च, यत् सः इदानीं स्वस्य अङ्गुष्ठं तर्जनीं च तस्य मुखे प्रवेशयति स्म; ततः सूक्ष्मः सुगन्धः उद्भूतः, मम नासिके कस्यचित् उत्तमस्य रापीस्य गन्धेन अभिवादिते। एतत् नस्यस्य मूलम् आसीत्। एतत् परितः गच्छति स्म। उत्तमा कल्पना एषा, इति अहं चिन्तितवान्, एतस्मिन् समये नस्यं ग्रहीतुम्। एषः उत्तमः प्रकारः मम देशवासिनां मध्ये प्रवर्तनीयः, इति अहं पुनः चिन्तितवान्।
नवानां ब्रह्मचारिणां उल्लेखनीयः शिष्टाचारः—यः कस्यापि मद्यस्य परिमाणेन प्रभावितः न भवति—यः कस्यापि हास्यस्य अंशेन अभेद्यः—एतत् पुनः मम प्रति बलवत् प्रकाशितम्, यत् अहं इदानीं अवलोकयामि यत्, यद्यपि ते नस्यं मुक्तं गृह्णन्ति स्म, तथापि न एकः अपि पुरुषः शिष्टाचारं उल्लङ्घितवान्, न वा समीपस्थे कक्षे रुग्णं ब्रह्मचारिणं कष्टं दत्तवान् यत् सः स्वयं छिक्कां कर्तुम् अनुमतवान्। नस्यं मौनं गृहीतम्, यथा एतत् कस्यचित् सूक्ष्मस्य अहिंसकस्य चूर्णस्य पतङ्गपक्षेभ्यः अपनुदितस्य।
किन्तु उत्तमाः यद्यपि सन्ति, ब्रह्मचारिणां भोजनाः, ब्रह्मचारिणां जीवनाः इव, सर्वदा न स्थातुं शक्नुवन्ति। विघटनस्य समयः आगतवान्। एकैकशः ब्रह्मचारिणः स्वानि टोपीनि गृहीत्वा, द्वैद्वैः, बाहुभ्यां च सहिताः ते अवरोहन्ति स्म, अद्यापि संभाषमाणाः, प्रांगणस्य फ्लैगिंगं प्रति; केचित् स्वानि समीपस्थानि कक्षाणि प्रति गच्छन्ति स्म रात्रौ शयनात् पूर्वं डेकेमेरोनं पलटयितुम्; केचित् सिगारं धूम्रपानं कर्तुं, शीतले नदीतीरे उद्याने भ्रमणं कर्तुं; केचित् वीथिं प्रति गच्छन्ति स्म, ह्याकं आह्वयन्ति च दूरस्थानि निवासस्थानानि प्रति सुखेन नीयन्ते।
अहं अन्तिमः विलम्बकर्ता आसम्।
“भवतः मुस्मितं गृहस्वामी उक्तवान्, “अत्र मन्दिरं, अस्माभिः ब्रह्मचारिभिः जीवनं निर्वाहयितुं प्रयत्नः च किं मन्यसे?”
“महोदय,” अहं प्रशंसायाः स्पष्टतया उक्तवान्—“महोदय, एतत् ब्रह्मचारिणां स्वर्गः एव!”
दासीनां तार्तारुसः
नूतन इङ्ग्लण्डदेशे वोएडोलोरपर्वतात् न अतिदूरे स्थितम् अस्ति। पूर्वदिशि प्रवर्तमानः, उज्ज्वलकृषिक्षेत्रेषु सूर्यप्रकाशितमार्गेषु च प्रविश्य, जूनमासस्य आरम्भे सुगन्धिततृणैः सहितेषु प्रसन्नेषु मार्गेषु आरोहणेन नीरसानि पर्वतानि प्रविशति। एतानि पर्वतानि क्रमेण एकं धूसरं दुर्गमं मार्गं परितः संवृण्वन्ति, यत् प्रचण्डवायुप्रवाहेण विदीर्णशिलास्तम्भमध्ये निरन्तरं प्रवहति, तथा च एकस्य उन्मत्तायाः अविवाहितायाः कुटीरस्य परम्परया यत् अत्र कुत्रचित् दीर्घकालात् स्थितम् आसीत्, तस्मात् एतत् मदमादकस्य बेलोज्-पाइप् इति उच्यते।
गर्तस्य अधः भ्रमणं कुर्वन् एकः अत्यन्तं संकीर्णः चक्रमार्गः अस्ति, यः पूर्वस्य प्रवाहस्य शय्यां व्याप्नोति। एतं मार्गं अनुसृत्य तस्य उच्चतमं स्थानं प्राप्य, त्वं दान्तेयानस्य द्वारस्य अन्तः इव तिष्ठसि। अत्र भित्तीनां तीव्रता, तेषां विचित्रं कृष्णवर्णं, तथा गर्तस्य सहसा संकोचनात् एतत् विशिष्टं स्थानं कृष्णनोच् इति उच्यते। एषः खड्डः विस्तारेण एकं महत्, श्यामलं, हॉपर-आकारस्य खातं प्रति अवरोहति, यत् अनेकेषु प्लूटोनियन्, घनवृक्षैः आच्छादितेषु पर्वतेषु गभीरं निमज्जितम् अस्ति। देशजनैः एतत् खातं देविल्-डन्जन् इति उच्यते। सर्वतः प्रवाहानां शब्दाः श्रूयन्ते। एते तीव्रजलानि अन्ते एकत्रितानि एकं मलिनं, ईषत्-लोहितवर्णं प्रवाहं निर्मान्ति, यत् विशालशिलानां मध्ये एकस्मिन् फ्लूमे उत्क्षिप्तं भवति। एतं विचित्रवर्णं प्रवाहं ब्लड् रिवर् इति आह्वयन्ति। एकं कृष्णं प्रपातं प्राप्य सः सहसा पश्चिमदिशि प्रवर्तते, षष्टिपादानां एकं उन्मत्तं प्रसरणं कृत्वा धूसरकेशपीतवृक्षानां एकस्य लघुवनस्य आलिङ्गने प्रविशति, येषां मध्ये सः पुनः अधः अदृश्यनिम्नभूमिं प्रति प्रवहति।
एकस्य उच्चस्य शिलायाः शिखरे स्पष्टतया एकस्य पुरातनस्य आरा-यन्त्रस्य भग्नावशेषः अस्ति, यत् तेषु आदिमकालेषु निर्मितम् आसीत्, यदा सर्वत्र समीपस्थप्रदेशेषु विशालपीतवृक्षाः हेम्लॉक्-वृक्षाः च अत्यधिकाः आसन्। तेषां विशालानां, कठिनानां, स्पाइक्-नॉट्-युक्तानां काष्ठानां कृष्णमॉस्-आच्छादिताः स्थूलाः, यत्र तत्र सर्वत्र दीर्घकालं त्यक्ताः, क्षयप्राप्ताः वा, अथवा प्रपातस्य अंधकारमयस्य किनारे एकाकिनः, संकटपूर्णाः प्रक्षेपाः इव स्थिताः, एतस्मिन् काष्ठनिर्मिते भग्नावशेषे न केवलं कठिनशिलाखनितस्य आकृतिं, अपि तु एकं प्रकारं फ्यूडल्, राइनलैण्ड्, तथा थर्म्बर्ग्-दृश्यं च प्रददाति, यत् समीपस्थदृश्यस्य शिखरयुक्तवन्यतायाः कारणात् प्राप्यते।
डन्जनस्य अधः भागात् न अतिदूरे एकं विशालं श्वेतलेपितं भवनं स्थितम् अस्ति, यत् कस्यचित् महतः श्वेतसमाधिवत्, पर्वतस्य दुर्गमनिविडसरलवृक्षानां, अन्येषां कठोरसदापर्णवृक्षानां च सुलभतया उन्नतानां द्विसहस्रपादानां पृष्ठभूमौ विराजते।
एतत् भवनं कागदस्य यन्त्रालयः अस्ति।
बीजविक्रेतृव्यवसाये विशालप्रमाणेन प्रवृत्तः (इतिवत् विस्तृतप्रमाणेन, यत् अन्ते मम बीजानि सर्वेषु पूर्वस्य उत्तरस्य च राज्येषु वितरितानि, मिसूरी-कैरोलिना-प्रदेशस्य दूरस्थभूमिं च प्राप्तानि), मम स्थाने कागदस्य मांगः इतिवत् अधिकः अभवत्, यत् व्ययः शीघ्रं सामान्यलेखे एकं महत्त्वपूर्णं मदं प्राप्तवान्। कथयितुं न आवश्यकं यत् बीजविक्रेतृभिः कागदः कथं उपयुज्यते, लिफाफारूपेण। एते अधिकतया पीतवर्णस्य कागदस्य निर्मिताः, चतुष्कोणेण संयोजिताः; पूर्णाः सन्तः सर्वे सपाटाः भवन्ति, मुद्रिताः च, तेषु अन्तर्गतानां बीजानां स्वरूपं लिखितं सत्, डाकाय सज्जितानां व्यापारपत्राणां आकृतिं प्राप्नुवन्ति। एतेषां लघुलिफाफानां मया एकः अविश्वसनीयः परिमाणः उपयुक्तः—एकस्मिन् वर्षे सहस्रशः। किञ्चित्कालं यावत् मया समीपस्थनगरस्य थोकविक्रेतृभ्यः कागदः क्रीतः। अर्थस्य सङ्कोचाय, तथा यात्रायाः साहसाय च, मया पर्वतान् अतिक्रम्य, षष्टियोजनानि, देविल्-डन्जन्-कागदयन्त्रालये भविष्यत्कागदस्य आदेशं दातुं निश्चितम्।
जनवरीमासस्य अन्ते स्लेइंग् अत्युत्तमं सत्, तथा च किञ्चित्कालं यावत् तथैव स्थातुं प्रतिज्ञाय, कठोरशीतं सह मया एकस्य धूसरस्य शुक्रवासरस्य मध्याह्ने मम पुङ्गे, भैंसचर्मव्याघ्रचर्मैः सुसज्जिते, प्रस्थितम्; तथा च मार्गे एकं रात्रिं व्यतीत्य, अग्रिममध्याह्ने वोएडोलोर्-पर्वतस्य दर्शनं प्राप्तम्।
दूरस्थं शिखरं तुहिनेन धूमायमानं प्रतीयते; श्वेतवृक्षैः आच्छादितात् तस्य शिखरात् श्वेताः वाष्पाः धूम्रपात्रात् इव उत्थिताः। तीव्रं हिमीकरणं सर्वं देशं एकं पाषाणीकरणं इव दर्शयति। मम पुङ्गस्य लौहपादुकाः काचवत् भिन्नेषु हिमेषु कर्कशं शब्दं कुर्वन्ति। मार्गं परितः स्थितानि वनानि अपि तथैव सर्वकठिनीकरणप्रभावं अनुभवन्ति, तेषां अन्तरतमाः तन्तवः शीतेन व्याप्ताः, विचित्रं करुणं शब्दं कुर्वन्ति—न केवलं चलन्तेषु शाखासु, अपि तु ऊर्ध्वस्थेषु स्कन्धेषु अपि—यदा अनियमिताः झंझावाताः निर्दयतया तेषु प्रवहन्ति। अत्यधिकहिमीकरणेन भङ्गुराः, अनेके विशालकठिनसारयुक्ताः मेपल्-वृक्षाः, नलिकास्तम्भाः इव द्विधा भिन्नाः, निर्दयां भूमिं आच्छादयन्ति।
सर्वतः हिमस्वेदेन आच्छादितः, दुग्धधवलः इव, प्रत्येकं श्वासेन तस्य नासिकायाः द्वौ शृङ्गाकारौ उष्णश्वासप्रवाहौ प्रेषयन्, ब्लैक्, मम उत्तमः अश्वः, षड्वर्षीयः एव, एकस्मिन् आकस्मिके मोर्चने सहसा प्रचलितः, यत्र, मार्गस्य अग्रे—न दशमिनटात् पूर्वं पतितः—एकः वृद्धः वक्रितः हेम्लॉक्-वृक्षः स्थितः, अनाकोंडा-सर्पः इव अंधकारे लहरायमानः।
बेलोज्-पाइप् प्राप्य, प्रचण्डः वायुः, पृष्ठतः मृतवत्, मम उच्चपृष्ठपुङ्गं प्रायः उपरि ऊर्ध्वं प्रेरयति। झंझावातः विदीर्णदुर्गममार्गेण शब्दं कुर्वन्, यथा दुःखितजगत् प्रति बद्धाः नष्टाः आत्मानः तेन सह गच्छन्ति। शिखरं प्राप्तुं पूर्वं, ब्लैक्, मम अश्वः, यथा छेदकवायुना क्रुद्धः, तस्य बलवत्पश्चात्पादैः लघुपुङ्गं सीधं उपरि ऊर्ध्वं प्रेरयति, तथा संकीर्णनोच्-मार्गेण स्पर्शं कुर्वन्, भग्नारायन्त्रस्य पार्श्वेण उन्मत्तवेगेन अधः प्रवहति। देविल्-डन्जन् प्रति अश्वः प्रपातः च एकत्र धावतः।
सर्वशक्त्या, मम आसनं चर्माणि च त्यक्त्वा, पृष्ठतः स्थित्वा, एकं पादं डैश्बोर्ड्-प्रति आधारितं कृत्वा, मया बिट्-लगामं घर्षितं मथितं च, तं समये एव निवारितं, एकस्मिन् मोर्चने, एकस्य नीरसस्य शिलानासिकायाः सङ्घट्टनं निवारयितुं—मार्गस्य शिलायाः, सिंहः इव मार्गे शयितायाः।
प्रथमं मया कागदयन्त्रालयः न दृष्टः।
सर्वं खातं श्वेतेन दीप्तिमत् आसीत्, यत्र तत्र, यत्र ग्रेनाइटस्य एकं शिखरं एकं वायुप्रवाहितं कोणं नग्नं दर्शयति। पर्वताः शववस्त्रैः आबद्धाः स्थिताः—आल्प्स्-शवानां एकः दुर्गममार्गः। यन्त्रालयः कुत्र स्थितः? सहसा एकः भ्रमणशब्दः, गुञ्जनशब्दः च मम कर्णे प्रविष्टः। मया दृष्टं, तत्र, एकस्य निवारितस्य हिमस्खलनस्य इव, विशालं श्वेतलेपितं कारखानं स्थितम् आसीत्। तत् अधीनतया अन्यैः लघुभवनैः परिवृतं आसीत्, येषां केचन, स्वल्पमूल्यात्, रिक्तवायुतः, महत् दैर्घ्यात्, सामूहिकवातायनैः, तथा असुखदर्शनात्, निश्चयेन कर्मचारिणीनां वासगृहाणि आसन्। हिमेषु एकं हिमश्वेतं ग्रामं। विविधाः अनियमिताः चतुष्कोणाः, आङ्गणाः च एतेषां भवनानां किञ्चित् चित्रमयसंघटनात् उत्पन्नाः, यत् भग्नं, शिलामयं भूमिस्वरूपं तेषां सापेक्षव्यवस्थायां सर्वं प्रणालीं निषिद्धयति। अनेके संकीर्णाः गलियाः, गलियाराः च, छतात् पतितहिमेन अंशतः अवरुद्धाः, ग्रामं सर्वदिशि विभजन्ति।
यदा, यात्रितराजमार्गात् प्रवृत्तः, अनेकानां कृषकाणां घण्टानां शब्दैः सह, ये उत्तमस्लेइंग्-सुविधां प्राप्य, स्वकाष्ठं बाजारं प्रति आकर्षन्ति, तथा च विकीर्णग्रामेषु स्थितानां धर्मशालानां मध्ये शीघ्रगामिभिः कटरैः वारंवारं विविधीकृतम्—यदा, अहं वदामि, तस्मात् व्यस्तराजमार्गात् प्रवृत्तः, मया क्रमेण मदमादकस्य बेलोज्-पाइप्-मार्गे प्रविष्टं, तथा गम्भीरं कृष्णनोच्-मार्गं दूरतः दृष्टं, तदा समये दृश्ये च किञ्चित् गूढं, तथा किञ्चित् स्पष्टं, विचित्रं मम मनसि प्रथमदर्शनं कृष्णमलिनं टेम्पल्-बार् इति स्मारितवान्। तथा च यदा ब्लैक्, मम अश्वः, नोच्-मार्गेण सहसा धावितः, संकटपूर्णतया तस्य शिलामयं भित्तिं स्पृशन्, मया एकस्य अनियन्त्रितस्य लण्डन्-ओम्निबस्-यानस्य स्मरणं कृतं, यत् तादृशैव शैल्या, किन्तु न तावता वेगेन, रेन्-निर्मितस्य प्राचीनस्य तोरणस्य मध्ये धावितवान्। यद्यपि द्वौ विषयौ निश्चयेन न समानौ आस्ताम्, तथापि एतत् आंशिकं असमानत्वं स्वप्नस्य विविधतायाः स्पष्टतायाः सदृशं सादृश्यं न्यूनं न अकरोत्। यतः, यदा प्रक्षिप्तशिलायां लगामं आकर्ष्य अन्ते मया यन्त्रालयभवनानां विचित्रसंघटनं दृष्टं, तथा यात्रितराजमार्गं नोच्-मार्गं च पृष्ठतः त्यक्त्वा, मया स्वयं एकाकिनः, मौनं गोपनीयं च गभीरविदीर्णमार्गेण एतस्मिन् एकान्तस्थाने प्रविष्टं, तथा दीर्घं, उच्चगवाक्षयुक्तं मुख्ययन्त्रालयभवनं, एकस्य अनियमितस्य मीनारेण—गुरुभारपेटिकानां उन्नयनाय—एकस्मिन् अन्ते, तस्य सङ्कुलितानां बाह्यभवनानां वासगृहाणां च मध्ये, टेम्पल्-चर्च्-इव परिवेष्टितकार्यालयेषु छात्रावासेषु च स्थितं दृष्टं, तथा च एतस्य रहस्यमयस्य पर्वतकोणस्य अद्भुतं एकान्तत्वं मम उपरि सम्पूर्णं मोहं आरोपितवत्, तदा, स्मृत्या यत् अभावितं आसीत्, सर्वं सहायकं कल्पनाशक्त्या पूरितं, तथा च अहं स्वयं अचिन्तयं, एतत् बैचलर्स्-पैराडाइज्-इत्यस्य तुल्यं, किन्तु हिमाच्छादितं, तथा समाधौ हिमलेपितं।
अश्वात् अवरुह्य, सावधानतया संकटपूर्णं ढलानं प्रति गच्छन्—अश्वः मनुष्यः च कदाचित् हिमाच्छादितेषु शिलास्तम्भेषु सर्पन्तौ—अन्ते मया प्रेरितं, वा वायुः मां प्रेरितवान्, महत्तमं चतुष्कोणं प्रति, मुख्यभवनस्य एकस्य पार्श्वस्य अग्रे। कोणे प्रचण्डवायुः तीक्ष्णं शब्दं कुर्वन् प्रवहति; तथा च एकस्य पार्श्वे रक्तवर्णं दैत्यवत् ब्लड् रिवर् उत्क्षिप्तं भवति। एकः दीर्घः काष्ठराशिः, अनेकानां कॉर्ड्-मात्राणां, सर्वेषां हिमाच्छादितकवचेन दीप्तिमत्, चतुष्कोणे तिर्यक् स्थितः। अश्वस्तम्भानां एकः पङ्क्तिः, तेषां उत्तरपार्श्वाः हिमेण आलिप्ताः, यन्त्रालयस्य भित्तिं परितः स्थिताः। नीरसः हिमः चतुष्कोणं किञ्चित् ध्वनिमत् धातुना इव आच्छादितवान्।
विपरीतं सादृश्यं पुनः प्रादुर्बभूव—“मधुरं, शान्तं टेम्पल्-उद्यानं, यस्य हरितशय्याः टेम्स्-नद्या परिवेष्टिताः,” विचित्रं मया चिन्तितम्।
किन्तु कुत्र सन्ति ते प्रमुदिताः अविवाहिताः?
तदा, यदा अहं मम अश्वः च वायुप्रवाहे कम्पमानौ स्थितौ, एका बाला समीपस्थछात्रावासस्य द्वारात् धावित्वा, तस्याः तन्वीं अँगरखां स्वस्य नग्नशिरसि आच्छाद्य, विपरीतभवनं प्रति प्रस्थिता।
“एकं क्षणं, मम बाले; किम् अत्र कुत्रचित् एकः छादनस्थानः अस्ति यत्र अहं प्रवेष्टुं शक्नोमि?”
स्थित्वा, सा मम प्रति एकं कार्येण पाण्डुरं, शीतेन नीलवर्णं च वदनं प्रत्यावर्तयत्; एकं नेत्रं असम्बद्धदुःखेन अलौकिकं।
“न,” मया अस्फुटं उक्तं, “अहं त्वां भ्रान्तः। गच्छ; मया किमपि न अपेक्षितम्।”
मम अश्वं तस्याः आगतस्य द्वारस्य समीपं नीत्वा, मया ताडितम्। अन्या पाण्डुरा, नीलवर्णा बाला प्रादुर्बभूव, द्वारे कम्पमाना, यथा वायुप्रवाहं निवारयितुं, सा ईर्ष्यया द्वारं अर्धमुक्तं धृतवती।
“न, अहं पुनः भ्रान्तः। ईश्वरस्य नाम्नि द्वारं पिधेहि। किन्तु धारय, किम् अत्र कोऽपि पुरुषः अस्ति?”
तस्मिन् क्षणे एकः कृष्णवर्णः सुसंवृत्तः व्यक्तिः यन्त्रालयस्य द्वारं प्रति गच्छन् दृष्टः, तं आगच्छन्तं दृष्ट्वा, बाला शीघ्रं अन्यं द्वारं पिधाय।
“किम् अत्र अश्वछादनस्थानः अस्ति, महोदय?”
“तत्र, काष्ठछादनस्थानः,” सः उक्त्वा, यन्त्रालयस्य अन्तः अदृश्यः अभवत्।
बहुप्रयासेन मया अश्वः पुङ्गः च विस्तारितकाष्ठराशिषु मध्ये संयोजितौ। ततः, मम अश्वं आच्छाद्य, भैंसचर्मं आच्छादनस्य उपरि स्थाप्य, तस्य किनारान् वक्षबन्धे पश्चबन्धे च सुसंयोज्य, यथा वायुः तं नग्नं न करोत्, तं दृढं बद्ध्वा, मया यन्त्रालयस्य द्वारं प्रति लङ्घित्वा धावितं, अद्यापि हिमेन आच्छादितः, तथा च मम सारथेः ड्रेड्नॉट्-वस्त्रेण भारितः।
तत्क्षणे मया स्वयं एकस्य विशालस्थानस्य अन्तः स्थितः इति अनुभूतं, दीर्घवातायनपङ्क्तिभिः असह्यतया प्रकाशितं, बाह्यस्य हिमदृश्यं अन्तः केन्द्रितं कुर्वत्।
रिक्तदर्शनमण्डपेषु रिक्तदर्शनबालाः उपविष्टाः, तेषां रिक्तहस्तेषु श्वेतपत्राणि, सर्वे रिक्तपत्राणि रिक्ततया संयोजयन्तः।
एकस्मिन् कोणे किञ्चित् विशालं लौहनिर्मितं आलम्बनं स्थितम् आसीत्, यस्य एकं ऊर्ध्वगामि यन्त्रं पिस्टन्-इव नियमितरूपेण उत्थाय पतति, एकस्य गुरुकाष्ठखण्डस्य उपरि। तस्य अग्रे—तस्य वशीकृतसेवकः—एका दीर्घा बाला स्थिता, लौहपशुं अर्धक्वायर्-मात्रैः रक्तवर्णपत्रैः पोषयन्ती, यत्, प्रत्येकं पिस्टन्-यन्त्रस्य अधोगतिप्रहारे, कोणे एकस्य पुष्पमालायाः छापं प्राप्नोति। मया रक्तवर्णपत्रात् पाण्डुरगण्डं प्रति दृष्टं, किन्तु किमपि न उक्तं।
एकस्य दीर्घस्य यन्त्रस्य अग्रे उपविष्टा, यत् दीर्घैः सूक्ष्मतन्तुभिः युक्तं, यथा कस्यचित् वीणायाः, अन्या बाला तं फूल्कैप्-पत्रैः पोषयन्ती, यत्, तन्तुभिः तस्याः दूरं गच्छन्तः, यन्त्रस्य विपरीतान्ते अन्यया बालया निष्कासितानि। तानि प्रथमबालायाः समीपं रिक्तानि आगच्छन्ति; द्वितीयबालायाः समीपं रेखांकितानि गच्छन्ति।
मया प्रथमबालायाः ललाटं दृष्टं, तत् युवं सुन्दरं च आसीत्; द्वितीयबालायाः ललाटं दृष्टं, तत् रेखांकितं स्फुटितं च आसीत्। ततः, यदा अहं अद्यापि पश्यामि, तदा द्वौ—एकस्मिन् लघुविविधतायै—स्थानानि परिवर्तितवन्तौ; तथा च यत्र युवं सुन्दरं ललाटं स्थितं आसीत्, तत्र रेखांकितं स्फुटितं च ललाटं स्थितम्।
एकस्य संकीर्णस्य मञ्चस्य उपरि, तथा च तस्य उपरि एकस्य उच्चस्य आसनस्य उपरि, अन्या आकृतिः उपविष्टा, अन्यं लौहपशुं सेवयन्ती; तथा च मञ्चस्य अधः तस्याः सहचरी किञ्चित् परस्परसेवायां उपविष्टा।
न एकः अपि अक्षरः उच्चारितः। न किमपि श्रुतं, किन्तु लौहपशूनां निम्नः, स्थिरः, प्रभावी गुञ्जनशब्दः। मानववाणी तस्मात् स्थानात् निष्कासिता। यन्त्राणि—मानवजातेः प्रशंसिताः दासाः—अत्र मानवैः सेवितानि, ये मौनतया, विनयेन च दासाः सुल्तानं सेवन्ते इव सेवन्ते। बालाः यन्त्राणां सहायकचक्राणां इव न, अपि तु चक्राणां केवलं दन्ताः इव प्रतीयन्ते।
एतत् सर्वं दृश्यं मम समीपे एकस्यैव दृष्टिपातेन तत्क्षणे गृहीतम्—यावत् मया ग्रीवायाः परितः स्थितं गुरुचर्मनिर्मितं आवरणं विमोचितुं प्रारब्धं न। किन्तु यदा एतत् मम उपरि पतितं, तदा कृष्णवर्णः पुरुषः, समीपे स्थितः, एकं आकस्मिकं आक्रोशं कृत्वा, मम बाहुं गृहीत्वा, मां बाह्यवायौ निष्कासितवान्, तथा च एकं अपि शब्दं न कृत्वा तत्क्षणे किञ्चित् हिमं गृहीत्वा मम उभौ गण्डौ घर्षितुं प्रारब्धवान्।
“द्वौ श्वेतबिन्दू तव नेत्रश्वेतकायाः इव,” सः उक्तवान्; “मानव, तव गण्डौ हिमेन आच्छादितौ।”
“तत् सम्भवति,” मया अस्फुटं उक्तं; “एतत् किञ्चित् आश्चर्यं यत् देविल्-डन्जन्-हिमः न गभीरतरं प्रविशति। घर्षय।”
शीघ्रं एकं भीषणं, विदारकं वेदना मम पुनर्जीवितगण्डयोः आकृष्टवती। द्वौ कृशौ रक्तसूचककुक्कुरौ, एकः एकस्य पार्श्वे, तौ चर्वयन्तौ इव प्रतीयेते। अहं एक्टियन्-इव प्रतीतः।
तत्क्षणे, यदा सर्वं समाप्तं, मया यन्त्रालयं पुनः प्रविष्टं, स्वस्य व्यवसायं ज्ञापितं, तत् सन्तोषजनकरूपेण समापितं, तथा च सर्वत्र स्थाने दर्शनाय निवेदितं।
“क्यूपिड् एव बालकः एतस्य कृते,” कृष्णवर्णः पुरुषः उक्तवान्। “क्यूपिड्!” इति एतस्य विचित्रनाम्ना एकं गण्डयुक्तं, रक्तगण्डं, उत्साहपूर्णदर्शनं, अग्रगामि बालकं आह्वयन्, यः निर्लज्जतया, मम मते, निष्क्रियदर्शनबालानां मध्ये सञ्चरन्—निर्वर्णतरङ्गेषु स्वर्णमत्स्यः इव—किन्तु न किमपि विशेषं कुर्वन् यत् मया दृष्टं, तं पुरुषः आज्ञापितवान् यत् सः अज्ञातं भवनस्य मध्ये नेतुं।
“आगच्छ प्रथमं जलचक्रं पश्य,” इति उक्तवान् एषः प्रफुल्लः बालकः, बालकस्य वात्सल्यपूर्णं गर्वं धारयन्।
संयोजनकक्षं त्यक्त्वा, आर्द्राणि शीतलानि तट्टिकानि अतिक्रम्य, महान् आर्द्रः छादनाधः स्थितवन्तौ, निरन्तरं फेनैः सिक्तः, यथा कस्यचित् पूर्वस्य इण्डियामानस्य हरितः शङ्खचूर्णितः अग्रभागः प्रचण्डवाते। इतः परितः गमनागमनं कुर्वन्ति महान्तः काले महाजलचक्रस्य परिवर्तनानि, एकेन अचलेन उद्देश्येन भीषणानि।
“एतत् अस्माकं सर्वं यन्त्रं प्रचालयति, महोदयः; अस्मिन् सर्वेषु भवनेषु; यत्र युवतयः कार्यं कुर्वन्ति च।”
अहं दृष्टवान्, रक्तनद्याः मलिनं जलं मानवस्य उपयोगेन आगत्य अपि वर्णं न परिवर्तितवत् इति।
“भवन्तः केवलं शुद्धं पत्रं निर्मान्ति; किमपि मुद्रणं न करोति, इति मन्ये? सर्वं शुद्धं पत्रं, न वा?”
“निश्चयेन; किं अन्यत् कागदकारखानः निर्मातुं शक्नोति?”
एषः बालकः मां दृष्टवान् यथा मम सामान्यबुद्धिं प्रति सन्देहं कुर्वन्।
“अहो, निश्चयेन!” इति अहं विमूढः स्तब्धः च उक्तवान्; “एतत् एव मां विस्मयेन आक्रान्तवत् यत् रक्तवर्णं जलं पाण्डु ची—पत्रं, अर्थात्, परिणमति।”
सः मां आर्द्रं चलनशीलं सोपानं आरोप्य महान् प्रकाशपूर्णं कक्षं नीतवान्, यत्र दृश्यमानं किमपि नासीत् किन्तु कर्कशाः, गोष्ठीसमाः पात्राः सर्वतः तस्य पार्श्वेषु धावन्तः; एतानि गोष्ठीसमानि पात्राणि आरुह्य, यथा बहवः अश्वाः रज्जुबद्धाः स्थिताः, युवतीनां पङ्क्तयः स्थिताः। प्रत्येकं युवतीनां सम्मुखं दीर्घः दीप्तिमान् दात्रः ऊर्ध्वं निःक्षिप्तः, अचलः निम्ने गोष्ठीसमस्य पात्रस्य किनारे निबद्धः। दात्रस्य वक्रता, तस्य च दण्डाभावः, तं खड्गस्य इव दर्शयति। युवतयः निरन्तरं तीक्ष्णं धारं अतिक्रम्य दीर्घाः वस्त्रखण्डान्, धौताः श्वेताः, एकतः पेटिकातः चित्वा, आकर्षन्ति; एवं प्रत्येकं सीवनं विदार्य, चिथडान् लोमरूपे परिणमयन्ति। वायुः सूक्ष्मैः विषैः कणैः पूर्णः आसीत्, ये सर्वतः सूर्यकिरणेषु धूलिकणाः इव सूक्ष्मतया फुफ्फुसान् प्रविशन्ति।
“एषः चिथडागृहः,” इति बालकः कासितवान्।
“भवान् इह अत्यन्तं दुःसहं अनुभवति,” इति अहं कासितवान्, उत्तरं दत्त्वा; “किन्तु युवतयः न कासन्ति।”
“अहो, ताः एतस्य अभ्यस्ताः सन्ति।”
“भवन्तः कुतः एतावन्तः चिथडाः प्राप्नुवन्ति?” इति पेटिकातः एकं मुष्टिं उद्धृत्य।
“कतिचन आसपासेभ्यः देशेभ्यः; कतिचन दूरतः समुद्रपारतः—लेघोर्नतः लण्डनतः च।”
“तर्हि असंभवं नास्ति,” इति अहं मन्दं उक्तवान्, “यत् एतेषु चिथडास्तूपेषु कतिचन पुरातनाः कञ्चुकाः स्युः, ये ब्रह्मचारिणां स्वर्गस्य शयनागारेभ्यः संगृहीताः। किन्तु सर्वे बटनाः पतिताः। प्रार्थये, हे बालक, किं भवान् कदाचित् ब्रह्मचारिणां बटनान् इह प्राप्नोति?”
“एतस्मिन् देशभागे न उत्पद्यन्ते। असुरस्य गुहा पुष्पाणां स्थानं नास्ति।”
“अहो! भवान् तानि पुष्पाणि अर्थात्—ब्रह्मचारिणां बटनान् इति कथयति?”
“किं च भवान् एतत् एव पृष्टवान्? अथवा अस्माकं स्वामिनः, प्राचीनस्य बाखस्य, सुवर्णस्य वक्षःबटनान् अर्थात्, यान् अस्माकं कान्ताः सर्वाः मन्दं स्वामी इति आह्वयन्ति?”
“तर्हि, यः पुरुषः अधः दृष्टः, सः ब्रह्मचारी अस्ति, न वा?”
“अहो, आम्, सः बाखः अस्ति।”
“तेषां खड्गानां धाराः, युवतीनां बहिः प्रति प्रवृत्ताः सन्ति, यदि अहं सम्यक् पश्यामि; किन्तु तेषां चिथडाः अङ्गुलयः च इतिशीघ्रं गच्छन्ति, यत् अहं स्पष्टं न पश्यामि।”
“बहिः प्रति प्रवृत्ताः।”
आम्, इति अहं स्वयं मन्दं उक्तवान्; अहं इदानीं पश्यामि; बहिः प्रति प्रवृत्ताः; प्रत्येकं उन्नतः खड्गः एवं धारयते, धारा बहिः प्रति, प्रत्येकं युवतीनां सम्मुखे। यदि मम पठनं मां न विफलीकरोति, पुरा निर्णयसभायाः दोषिणः स्वनाशं प्रति गच्छन्ति; अग्रे अधिकारी, खड्गं धारयन्, तस्य धारा बहिः प्रति प्रवृत्ता, तेषां घातकं दण्डं सूचयन्ती। एवं, एतस्य शून्यस्य चिथडामयस्य जीवनस्य क्षयरोगस्य पाण्डुतायाः मध्ये, एताः श्वेताः युवतयः मृत्युं प्रति गच्छन्ति।
“ते दात्राः अतीव तीक्ष्णाः दृश्यन्ते,” इति पुनः बालकं प्रति अहं उक्तवान्।
“आम्; ताः एवं धारयितव्याः। पश्य!”
तस्मिन् क्षणे द्वे युवती, स्वचिथडान् त्यक्त्वा, प्रत्येकं शाणोपलं खड्गधारायां ऊर्ध्वाधः चालितवत्यौ। मम अनभ्यस्तं रक्तं तीक्ष्णं पीडितस्य लोहस्य कर्कशं शब्दं श्रुत्वा स्तब्धं जातम्।
स्वकीयाः निग्रहकर्तारः; स्वयम् एव तान् खड्गान् तीक्ष्णीकुर्वन्तः ये ताः हन्ति; इति अहं चिन्तितवान्।
“किं कारणं यत् ताः युवतयः एवं श्वेताः सन्ति, हे बालक?”
“किमर्थम्”—चपलेन कटाक्षेण, शुद्धं अज्ञानं विनोदं, निर्दयतां न जानन्—“अहं मन्ये यत् एतादृशानां श्वेतानां चादरखण्डानां सततं संस्पर्शः ताः एवं चादरसमाः करोति।”
“अधुना चिथडागृहं त्यजामः, हे बालक।”
कारखानायाः सर्वेषु मानवेषु यन्त्रेषु च कस्यचित् रहस्यमयस्य दृश्यात् अधिकं दारुणं अधिकं च गूढरहस्यमयं आसीत् एतस्य उपयोगकठोरस्य बालकस्य निर्दयहृदयस्य विचित्रं निर्दोषत्वम्।
“अधुना,” इति सः प्रसन्नतया उक्तवान्, “अहं मन्ये यत् भवान् अस्माकं महान्तं यन्त्रं द्रष्टुम् इच्छति, यत् अस्माकं द्वादशसहस्रं डॉलराणां मूल्यं केवलं गतशरदि आसीत्। एतत् एव यन्त्रं कागदं अपि निर्माति। इतः, महोदय।”
तं अनुसृत्य अहं महान् कलङ्कितं स्थानं अतिक्रम्य, यत्र द्वे महती वर्तुलाकारे पात्रे आस्ताम्, श्वेतं आर्द्रं लोमसमं पदार्थं पूर्णे, यत् अण्डस्य श्वेतभागस्य इव आसीत्, मृदुस्विन्नम्।
“अत्र,” इति कामदेवः पात्रेषु असावधानेन स्पृष्ट्वा उक्तवान्, “एतानि कागदस्य प्रथमं आरम्भः; एषः श्वेतः लेसः यं भवान् पश्यति। पश्यतु कथं एषः बुद्बुदायमानः परितः तरति, अत्र पादुकया चालितः। अतः एतत् उभयतः पात्राभ्यां एकं सामान्यं प्रणालीं प्रति प्रवहति; एवं मिश्रितं विश्रान्तं च महान्तं यन्त्रं प्रति गच्छति। अधुना तत्।”
सः मां एकं कक्षं नीतवान्, यत्र विचित्रः रक्तसमः उदरसमः उष्णः आसीत्, यथा अत्र निश्चयेन सन्ति सूक्ष्माः कणाः ये पूर्वं दृष्टाः।
मम सम्मुखे, यथा कस्यचित् दीर्घस्य पूर्वस्य पुस्तकस्य, एकः निरन्तरः लोहनिर्मितः आधारः विस्तृतः आसीत्—बहुविधः रहस्यमयः च, सर्वप्रकारैः घर्षणचक्रैः चक्रैः नलिकाभिः च, मन्दमापितैः निरन्तरैः च गतिभिः।
“अत्र प्रथमं लेसः आगच्छति,” इति कामदेवः यन्त्रस्य निकटतमं अन्तं निर्दिश्य उक्तवान्।
“पश्यतु; प्रथमं एषः निस्सरति विस्तृतं ढलुवां फलकं प्रति विस्तारयति च; ततः—पश्यतु—तनुः कम्पमानः च प्रथमं घर्षणचक्रस्य अधः सर्पति। अनुगच्छतु अधुना, पश्यतु च यथा एषः तस्य अधः अग्रे नलिकां प्रति सर्पति। अत्र; पश्यतु कथं एषः अल्पं लेसरूपात् न्यूनः जातः। एकः पदं अधिकं, एषः अल्पं स्थिरतरः भवति। अपरं नलिकां, एषः एवं गुम्फितः—यद्यपि अद्यापि केवलं पतङ्गपक्षः—यत् अत्र वायुसेतुः इव द्वयोः विभक्तयोः घर्षणचक्रयोः मध्ये निलम्बितः जालं इव भवति; अन्तिमं घर्षणचक्रं अतिक्रम्य, अधः पुनः, तत्र दृष्टेः बहिः मिनटं यावत् तेषां मिश्रितानां नलिकानां मध्ये द्विगुणीभूय, अत्र पुनः दृश्यते, अद्यापि लेसरूपात् अल्पं न्यूनं कागदरूपं च दृश्यते, किन्तु अद्यापि अत्यन्तं कोमलं दोषपूर्णं च। किन्तु—अल्पं अग्रे, महोदय, यदि कृपया—अत्र अधुना, एतस्मिन् दूरस्थे बिन्दौ, एषः किञ्चित् वास्तविकं रूपं धारयति, यथा एषः अन्ते किमपि भवेत् यत् भवान् स्पर्शितुं शक्नोति। किन्तु अद्यापि न समाप्तः, महोदय। अधिकं गन्तव्यं अस्ति, बहवः नलिकाः एतत् घर्षयितव्याः।”
“मम आत्मानं आशीर्वदतु!” इति अहं यन्त्रस्य दीर्घतां, अनन्तं वलनं, विचारपूर्णं मन्दगतिं च दृष्ट्वा विस्मितः उक्तवान्। “लेसस्य अन्ततः अन्तं प्रति गमनाय कागदं च निर्गमनाय बहुकालः आवश्यकः भवेत्।”
“अहो, न तावत् दीर्घः,” इति प्रागल्भ्यपूर्णः बालकः उक्तवान्, उच्चैः संरक्षकं च वातावरणं धारयन्; “केवलं नव मिनटानि। किन्तु पश्यतु; भवान् स्वयम् एतत् प्रयतितुं शक्नोति। भवतः किमपि पत्रं अस्ति वा? अहो! अत्र भूमौ एकं खण्डं अस्ति। अधुना तस्मिन् किमपि शब्दं लिखतु, मया अत्र स्थापयितुं ददातु, अनन्तरं पश्यामः कियत्कालेन एषः अन्यस्मिन् अन्ते निर्गच्छति।”
“भवतु, पश्यामि,” इति अहं स्वकीयं लेखनीं निष्कास्य उक्तवान्। “आगच्छतु, अहं तस्मिन् भवतः नामं लिखिष्यामि।”
मां स्वकीयं घटिकां निष्कासयितुं आदिश्य, कामदेवः कुशलतया लिखितं पत्रखण्डं आरम्भिकस्य पिण्डस्य उन्नते भागे स्थापितवान्।
तत्क्षणं मम नेत्रं मम घटिकायाः सेकण्डसूचकं अङ्कितवत्।
मन्दं मन्दं अहं सर्पं पदैः पदैः अनुसृतवान्, कदाचित् पूर्णार्धमिनटं विरमन् यदा सः अगम्येषु निम्नचक्रसमूहेषु अन्तर्हितः भवति, किन्तु क्रमेण पुनः प्रकटः भवति; एवं, चलन्, चलन्, चलन्—पदैः पदैः; इदानीं प्रकटदृष्टौ, कम्पमानपत्रे किञ्चित् चिह्नं इव सर्पन्; पुनः च सम्पूर्णतया अदृश्यः; एवं, चलन्, चलन्, चलन्—पदैः पदैः; सर्वदा मुख्यपत्रं अधिकाधिकं दृढतां प्रति गच्छत्—यदा, अकस्मात्, अहं एकं पत्रपातं दृष्टवान्, जलपातेन अत्यन्तं न समानं; कर्णे छेदनध्वनिः आहतः, यथा कश्चित् रज्जुः छिन्नः; अविकसितं पत्रं पूर्णफुलस्केपस्य अधः पतितं, मम “कामदेवः” अर्धम्लानः तस्मिन्, अद्यापि आर्द्रः उष्णः च।
मम यात्राः समाप्ताः, यतः अत्र यन्त्रस्य अन्तः आसीत्।
“भोः, कियत्कालं आसीत्?” इति कामदेवः अवदत्।
“नव मिनटाः एकस्मिन् सेकण्डे,” इति अहं उत्तरं दत्तवान्, हस्ते घटिकां धृत्वा।
“अहं त्वां एवं अवदम्।”
क्षणं यावत् एकः कौतूहलभावः मां व्याप्तवान्, यः न समानः यः कश्चित् गूढवाक्यस्य पूर्तौ अनुभवेत्। किन्तु कियत् असम्बद्धं, इति पुनः अहं चिन्तितवान्; एतत् केवलं यन्त्रं, यस्य सारः अपरिवर्तनीयः समयनियमः सूक्ष्मता च।
पूर्वं चक्रैः चक्रनालैः च आकृष्टः, मम ध्यानं इदानीं एकां दुःखितां स्त्रियं तिष्ठन्तीं प्रति निर्दिष्टम्।
“एषा अत्यन्तं वृद्धा व्यक्तिः एवं मौनं यन्त्रान्तं अत्र सेवते। सा अपि अत्यन्तं अभ्यस्ता न प्रतीयते।”
“ओह्,” ज्ञानपूर्वकं कामदेवः कोलाहले मर्मरितवान्, “सा केवलं गतसप्ताहे आगता। सा पूर्वं धात्री आसीत्। किन्तु एतस्मिन् प्रदेशे व्यवसायः निर्धनः, सा च तं त्यक्तवती। किन्तु पत्रं पश्य यत् सा तत्र सञ्चयति।”
“आम्, फुलस्केप्,” आर्द्राणां उष्णानां च पत्राणां सञ्चयं स्पृशन्, यानि निरन्तरं स्त्रियाः प्रतीक्षाहस्तेषु प्रेष्यन्ते। “किं त्वं एतस्मिन् यन्त्रे किमपि अन्यत् निर्गच्छसि किन्तु फुलस्केप्?”
“ओह्, कदाचित्, किन्तु न सर्वदा, वयं उत्तमं कार्यं निर्गच्छामः—क्रीम्लेड् राजपत्राणि च, वयं तानि आह्वयामः। किन्तु फुलस्केप् प्रधानमांगं यत् वयं फुलस्केप् अधिकं निर्गच्छामः।”
अत्यन्तं कौतूहलकरं आसीत्। तत् रिक्तपत्रं निरन्तरं पतन्तं, पतन्तं, पतन्तं दृष्ट्वा, मम मनः तेषां विचित्राणां उपयोगानां विषये चिन्तयति येषां सहस्राणि पत्राणि अन्ततः प्रयुक्तानि भविष्यन्ति। सर्वप्रकाराणि लेखनानि तेषु इदानीं रिक्तेषु लिख्यन्ते—उपदेशाः, विधिवक्तृणां संक्षेपाः, वैद्यानां निर्देशाः, प्रेमपत्राणि, विवाहप्रमाणपत्राणि, विवाहविच्छेदपत्राणि, जन्मपंजिकाः, मृत्युदण्डाः, एवं अनन्तम्। ततः, तानि पुनः अत्र रिक्तानि पतितानि दृष्ट्वा, अहं जॉन् लॉक्-स्य प्रसिद्धं उपमानं स्मरितवान्, यः स्वस्य सिद्धान्तस्य प्रदर्शने यत् मनुष्यः जन्मतः कोऽपि सहजविचारः नास्ति, मानवमनः जन्मसमये रिक्तपत्रस्य उपमां दत्तवान्, यत् लिखितुं नियतं, किन्तु कानि चिह्नानि इति कोऽपि न जानाति।
मन्दं मन्दं यन्त्रस्य जटिलतायां आगच्छन् गच्छन्, अद्यापि तस्य क्रीडया गुञ्जन्, अहं तस्य सर्वेषु गतिषु अनिवार्यतायाः विकासशक्तेश्च प्रभावितः अभवम्।
“किं एतत् सूक्ष्मं जालं तत्र,” इति अहं अवदम्, अपूर्णावस्थायां पत्रं निर्दिश्य, “किं एतत् कदापि छिद्यते वा भिद्यते? एतत् अत्यन्तं सूक्ष्मं, किन्तु एतत् यन्त्रं यत् तत् गच्छति सः अत्यन्तं शक्तिशाली।”
“एतत् केशाग्रं अपि कदापि न छिद्यते इति ज्ञातं नास्ति।”
“किं एतत् कदापि न विरमति—अवरुद्धं भवति?”
“न। एतत् अवश्यं गच्छति। यन्त्रं एतत् एवं गमयति; एवं एव, तस्यैव गतौ यां त्वं स्पष्टं पश्यसि। लुग्दं गन्तुं न शक्नोति।”
किञ्चित् भयम् इदानीं मां व्याप्तवान्, यदा अहं एतत् अटलं लौहजन्तुं दृष्टवान्। सर्वदा, अधिकं वा न्यूनं वा, एतादृशं गुरुविस्तृतं यन्त्रं, कस्याश्चित् मनोदशायां, मानवहृदये विचित्रं भयं जनयति, यथा कश्चित् जीवन्, श्वसन् बहेमोथ्। किन्तु यत् एतत् दृष्टं मम विषये अत्यन्तं भयङ्करं आसीत् सः लौहानिवार्यता, अचलं नियतिः यत् तं नियन्त्रयति। यद्यपि, इह तत्र, अहं सूक्ष्मं, पारदर्शकं लुग्दस्य आवरणं तस्य अधिकं गूढं वा सम्पूर्णतया अदृश्यं प्रगतिं अनुसर्तुं न शक्तवान्, तथापि निर्विवादं यत्, तेषु बिन्दुषु यत्र सः मां अपसरति, सः अद्यापि यन्त्रस्य निरंकुशकौशलस्य प्रति अपरिवर्तनीयां विनम्रतां अनुसृत्य प्रगच्छति। एकः मोहः मां आकृष्टवान्। अहं मन्त्रमुग्धः आत्मनि भ्रमन् तिष्ठामि। मम नेत्रेषु—तत्र, चक्रनालेषु मन्दं प्रगच्छन्, अहं दृष्टवान्, लुग्दस्य पाण्डुरारम्भे सक्ताः, तेषां सर्वेषां पाण्डुराणां युवतीनां पाण्डुरमुखानि याः अहं तस्य गुरुदिनस्य दृष्टवान्। मन्दं, दुःखेन, प्रार्थनया, किन्तु अप्रतिरोधेन, ते दीप्यन्ते, तेषां वेदना अपूर्णपत्रे अस्पष्टं रेखांकिता, यथा संतवेरोनिकायाः रुमाले उत्पीडितमुखस्य छापः।
“हलो! एतस्य कक्षस्य उष्णता त्वां अत्यन्तं व्याप्तवती,” इति कामदेवः मां दृष्ट्वा अवदत्।
“न—अहं किञ्चित् शीतलः, यदि किमपि।”
“आगच्छ, महोदय—बहिः—बहिः,” इति, एकस्य सावधानपितुः रक्षकवातावरणेन, प्रागल्भ्यशाली बालकः मां बहिः शीघ्रं नीतवान्।
किञ्चित् समये, किञ्चित् पुनर्जीवितः अनुभूय, अहं संयोजनकक्षं प्रविष्टवान्—प्रथमं कक्षं यं अहं प्रविष्टवान्, यत्र व्यवसायं निर्वहणार्थं मेजः तिष्ठति, रिक्तैः काउण्टरैः रिक्ताभिः युवतीभिः च परिवृतः।
“कामदेवः अत्र मां एकां विचित्रां यात्रां नीतवान्,” इति अहं पूर्वं उक्तं कृष्णवर्णं पुरुषं प्रति अवदम्, यं अहं इदानीं ज्ञातवान् यत् सः केवलं वृद्धः अविवाहितः एव न, किन्तु मुख्यः स्वामी अपि। “त्वत्कीयं अत्यन्तं अद्भुतं कारखाना। त्वत्कीयं महत् यन्त्रं गूढजटिलतायाः चमत्कारः।”
“आम्, अस्माकं सर्वे आगन्तारः एवं मन्यन्ते। किन्तु अस्माकं बहवः न सन्ति। वयं अत्र अत्यन्तं दूरस्थे कोणे स्मः। अल्पाः निवासिनः अपि। अस्माकं बहवः युवत्यः दूरस्थग्रामेभ्यः आगच्छन्ति।”
“युवत्यः,” इति अहं प्रतिध्वनितवान्, तेषां मौनरूपाणि परितः दृष्ट्वा। “किमर्थं, महोदय, बहुषु कारखानेषु, स्त्रीकार्यकर्त्र्यः, याः काः अपि वयसः, सर्वाः युवत्यः इति अविवेकेन आह्वयन्ते, कदापि स्त्रियः न?”
“ओह्! एतत् विषये—किमर्थं, अहं मन्ये, तेषां सामान्यतः अविवाहितानां तथ्यं—एतत् कारणं, अहं मन्ये। किन्तु एतत् पूर्वं मां न स्पृष्टवत्। अस्माकं कारखानायां, वयं विवाहिताः स्त्रियः न स्वीकुर्मः; ताः अधिकं अनियमिताः भवितुं प्रवृत्ताः। वयं केवलं स्थिराः कार्यकर्त्र्यः इच्छामः; द्वादश घण्टाः दिने, दिने दिने, त्रिशतषष्टिपञ्चदिनेषु, रविवारान्, धन्यवाददिनान् उपवासदिनान् च विना। एषः अस्माकं नियमः। एवं, विवाहिताः स्त्रियः न सन्ति, याः स्त्रियः अस्माकं सन्ति ताः युवत्यः इति सम्यक् आह्वयन्ते।”
“तर्हि एताः सर्वाः कुमार्यः,” इति अहं अवदम्, यदा किञ्चित् दुःखितं सम्मानं तेषां पाण्डुरकौमार्याय मां अनैच्छिकं नमयितुं कृतवान्।
“सर्वाः कुमार्यः।”
पुनः विचित्रः भावः मां व्याप्तवान्।
“त्वत्कीयं गण्डौ इदानीं श्वेतवर्णौ,” इति पुरुषः मां सूक्ष्मं दृष्ट्वा अवदत्। “त्वं गृहं गच्छन् सावधानः भव। किं ते इदानीं पीडयन्ते? एतत् दुष्टं चिह्नं, यदि ते पीडयन्ते।”
“निर्विवादं, महोदय,” इति अहं उत्तरं दत्तवान्, “यदा अहं असुरस्य गर्तात् निर्गच्छामि तदा ते सुधारं प्रति अनुभविष्यामि।”
“आह, आम्; घटिषु, गर्तेषु, वा कस्यचित् निम्नस्थानस्य शीतकालीनः वायुः अन्यत्रापेक्षया अत्यन्तं शीतलः कटुः च। त्वं इदानीं न विश्वसिष्यसि, किन्तु अत्र वोएडोलोर् पर्वतस्य शिखरात् अपि अधिकं शीतलं।”
“अहं मन्ये, महोदय। किन्तु समयः मां दबति; अहं गन्तव्यः।”
ततः, स्वयं ड्रेड्नॉट् टिप्पेट् च आच्छाद्य, हस्तौ विशालैः सील्स्किन्मिट्टेन्सैः प्रवेश्य, अहं तीक्ष्णं वायुं प्रति निर्गतवान्, दीनं ब्लैक्, मम अश्वं, सर्वं शीतेन संकुचितं द्विगुणितं च दृष्टवान्।
शीघ्रं, फरैः चिन्तनैः च आच्छादितः, अहं असुरस्य गर्तात् उन्नतवान्।
कृष्णनॉचे अहं विरमितवान्, पुनः च मन्दिरद्वारं स्मरितवान्। ततः, द्वारं प्रति प्रक्षिप्य, गूढप्रकृत्या एकाकी, अहं उक्तवान्—ओह्! ब्रह्मचारिणां स्वर्गः! ओह्! कुमारीणां नरकः!