॥ ॐ श्री गणपतये नमः ॥

अद्भुतसादृश्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अद्य सायंकाले ग्राट्ज्-नगरात् चित्रशोधकस्य गम्भीरः कृष्णवर्णः पुत्रः अश्वेन रथेन आगतः, यस्य रथे द्वे महत्यौ पेटिके आस्ताम्, ययोः प्रत्येकं बहूनि चित्राणि आसन्दशयोजनानां यात्रा आसीत्, यदा कदापि ग्राट्ज्-नगरात् अस्माकं लघुराजधानीतः दूतः अस्माकं दुर्गं प्रति आगच्छति, तदा वयं सर्वे सभागृहे तं परिवृत्य समाचारं श्रोतुं प्रवृत्ताः भवामः

अस्य आगमनेन अस्माकं एकान्ते स्थाने महती चर्चा जातापेटिके सभागृहे एव स्थितवत्यौ, दूतः सेवकैः स्वीकृतः यावत् सः स्वस्य रात्रिभोजनं कृतवान्ततः सहायकैः सह, हस्ते मुद्गरं विदारणीम् कुण्डलकं गृहीत्वा सः अस्मान् सभागृहे मिलितवान्, यत्र वयं पेटिकायाः उद्घाटनं द्रष्टुं सम्मिलिताः आस्म

कार्मिल्ला निरुत्साहं पश्यन्ती आसीत्, यदा एकैकं प्राचीनं चित्रं, प्रायः सर्वाणि चित्राणि, यानि शोधनप्रक्रियां प्राप्तवन्ति, प्रकाशे आनीतानिमम माता प्राचीनस्य हंगेरियन्-कुलस्य आसीत्, एतानि चित्राणि, यानि पुनः स्वस्थानेषु स्थापयितुं प्रवृत्तानि, तस्याः माध्यमेन अस्माकं गृहे आगतानि

मम पितुः हस्ते सूची आसीत्, यां सः पठति स्म, यदा कलाकारः तत्संख्याकानि चित्राणि अन्वेष्टुं प्रवृत्तः जानामि यत् चित्राणि अतीव सुन्दराणि आसन्, किन्तु तानि निश्चितं प्राचीनानि आसन्, केचन तेषां अतीव विचित्राणि अपितेषां बहुभिः गुणैः युक्तानि आसन्, यत् अधुना मया दृष्टानि, मया वक्तुं शक्यते, प्रथमवारं; यतः कालस्य धूमः धूलिः तानि प्रायः नष्टवत्यौ

अस्ति चित्रं यत् मया अद्यापि दृष्टम्,” इति मम पिता अवदत्। “तस्य एकस्मिन् कोणे, शीर्षे, नाम अस्ति, यथा मया पठितुं शक्यते, ‘मार्सिया कार्न्स्टाइन्,’ तथा तिथिः१६९८’; अहं कौतूहलेन पश्यामि यत् कथं तत् परिणतम् अस्ति।”

अहं तत् स्मरामि; तत् लघु चित्रम् आसीत्, प्रायः अर्धहस्तोन्नतं, प्रायः चतुरस्रम्, फ्रेमेन विना; किन्तु तत् काले कृष्णवर्णं जातं यत् अहं तत् निरूपितुं शक्नोमि

कलाकारः अधुना तत् प्रदर्शितवान्, स्पष्टं गर्वेणतत् अतीव सुन्दरम् आसीत्; तत् चकितं करोति स्म; तत् जीवितम् इव प्रतीयते स्मतत् कार्मिल्लायाः प्रतिमा आसीत्!

कार्मिल्ला प्रिये, अत्र अत्यद्भुतं चमत्कारम् अस्तिअत्र त्वं जीवन्ती, स्मितमुखी, वक्तुं प्रस्तुता, अस्मिन् चित्रेकिं नु सुन्दरम् अस्ति, पितः? पश्य, तस्याः कण्ठे लघुः तिलः अपि।”

मम पिता हसित्वा अवदत्निश्चयेन तत् अद्भुतसादृश्यम् अस्ति,” किन्तु सः अपसारितवान्, मम आश्चर्याय तेन अल्पं प्रभावितः इव प्रतीतः, चित्रशोधकेन सह वार्तालापं कर्तुं प्रवृत्तः, यः अपि किञ्चित् कलाकारः आसीत्, चित्राणां अन्येषां कलाकृतीनां विषये बुद्धिमता वार्तालापं करोति स्म, याः तस्य कला अधुना प्रकाशे वर्णे आनीतवती, यदा अहं चित्रं पश्यन् अधिकाधिकं विस्मये निमग्नः अभवम्

किं त्वं मम कक्षे एतत् चित्रं लम्बयितुं अनुमन्यसे, पितः?” इति अहं पृष्टवान्

निश्चयेन, प्रिये,” इति सः स्मित्वा अवदत्, “अहं अतीव प्रसन्नः अस्मि यत् त्वं तत् एतावत् सदृशं मन्यसे

तत् मया चिन्तितात् अपि सुन्दरतरं भवेत्, यदि तत् अस्ति।”

तरुणी एतत् सुन्दरं वाक्यं स्वीकृतवती, श्रुतवती इव प्रतीतासा स्वस्य आसने पृष्ठतः आवृत्य स्थितवती, तस्याः सुन्दराः नेत्राः दीर्घपक्ष्मणः अधः मां चिन्तयन्ती दृष्ट्वा, सा एकप्रकारस्य आनन्दे स्मितं कृतवती

अधुना त्वं कोणे लिखितं नाम स्पष्टं पठितुं शक्नोषि

तत् मार्सिया नास्ति; तत् स्वर्णेन लिखितम् इव प्रतीयतेनाम मिर्काल्ला, काउण्टेस् कार्न्स्टाइन्, तथा एतत् लघु मुकुटं अधः A.D.

१६९८अहं कार्न्स्टाइन्-कुलात् सम्भूतः अस्मि; तत्, मम माता आसीत्।”

आः!” इति सा तरुणी अलसतया अवदत्, “अहम् अपि, मन्ये, अतीव दीर्घं वंशं, अतीव प्राचीनम्किं अद्य कार्न्स्टाइन्-कुलस्य कोऽपि जीवति अस्ति?”

नाम धारयन्तः कोऽपि , मन्येकुलं नष्टम्, मन्ये, कस्याश्चित् गृहयुद्धेषु, प्राचीनकाले, किन्तु दुर्गस्य भग्नावशेषाः केवलं त्रियोजनदूरे स्थिताः।”

कियत् रोचकम्!” इति सा अलसतया अवदत्। “किन्तु पश्य कियत् सुन्दरः चन्द्रप्रकाशः!” सा सभागृहद्वारेण अवलोकितवती, यत् किञ्चित् उन्मुक्तम् आसीत्। “मन्ये त्वं प्रांगणे किञ्चित् भ्रमणं कुर्व, मार्गं नदीं अवलोकय।”

तत् तादृशम् अस्ति यथा त्वं अस्माकं समीपम् आगतवती,” इति अहं अवदम्

सा निःश्वस्य; स्मितं कृतवती

सा उत्थितवती, प्रत्येकं अन्यस्याः कटिं आलिङ्ग्य, वयं प्रांगणे प्रचलितवत्यौ

मौने, मन्दं मन्दं वयं आकर्षसेतुं प्रति प्रचलितवत्यौ, यत्र सुन्दरं दृश्यं अस्माकं पुरतः उद्घाटितम्

एवं त्वं तस्याः रात्रेः चिन्तयन् आसीः यदा अहम् अत्र आगतवती?” इति सा प्रायः मर्मरितवती

किं त्वं प्रसन्ना असि यत् अहम् आगतवती?”

प्रसन्ना, प्रिये कार्मिल्ला,” इति अहं उत्तरितवान्

त्वं चित्रं यत् मम सदृशं मन्यसे, मम कक्षे लम्बयितुं याचितवती,” इति सा निःश्वस्य मर्मरितवती, यदा सा स्वस्य बाहुं मम कटौ निकटं कृतवती, तस्याः सुन्दरं शिरः मम स्कन्धे न्यस्तवती। “त्वं कियत् रोमान्टिका असि, कार्मिल्ला,” इति अहं अवदम्। “यदा कदापि त्वं मम कथां वदिष्यसि, तत् प्रायः कस्याश्चित् महतः प्रेमकथायाः निर्मितं भविष्यति।”

सा मां मौने चुम्बितवती

अहं निश्चिनोमि, कार्मिल्ला, त्वं प्रेमे पतितवती असि; यत् अस्य क्षणस्य विषये, हृदयस्य काचित् घटना प्रचलति।”

अहं कस्यापि प्रेमे पतिता नास्मि, कदापि भविष्यामि,” इति सा मर्मरितवती, “यदि त्वया सह।”

कियत् सुन्दरा सा चन्द्रप्रकाशे प्रतीयते स्म!

लज्जिता विचित्रा दृष्टिः यया सा शीघ्रं स्वस्य मुखं मम ग्रीवायां केशेषु न्यस्तवती, उत्तालनिःश्वासैः, ये प्रायः रुदितुम् इव प्रतीयन्ते स्म, मम हस्ते कम्पमानं हस्तं दृढं पीडितवती

तस्याः मृदुः गण्डः मम गण्डे प्रज्वलन् आसीत्। “प्रिये, प्रिये,” इति सा मर्मरितवती, “अहं त्वयि जीवामि; त्वं मम कृते मरिष्यसि, अहं त्वां प्रेम करोमि।”

अहं तस्याः अपसारितवान्

सा मां दृष्ट्वा आसीत् यस्याः नेत्रेभ्यः सर्वः अग्निः, सर्वः अर्थः अपसृतवान्, मुखं वर्णहीनम् उदासीनं

किं वायौ शीतलता अस्ति, प्रिये?” इति सा निद्रालुतया अवदत्। “अहं प्रायः कम्पे; किं अहं स्वप्नं पश्यन्ती आसम्? आगच्छ, आगच्छ, आगच्छ।”

त्वं अस्वस्था प्रतीयसे, कार्मिल्ला; किञ्चित् म्लानात्वं निश्चयेन किञ्चित् मद्यं ग्रहीतुम् अर्हसि,” इति अहं अवदम्

आम्ग्रहीष्यामिअधुना अहं उत्तमा अस्मिकिञ्चित् कालान्तरे अहं पूर्णतः स्वस्था भविष्यामिआम्, मम कृते किञ्चित् मद्यं ददातु,” इति कार्मिल्ला उत्तरितवती, यदा वयं द्वारं प्रति अगच्छाम

अपरं क्षणं पश्यामः; एषः अन्तिमः समयः भवेत्, यदा अहं त्वया सह चन्द्रप्रकाशं द्रक्ष्यामि।”

कथं त्वं अधुना अनुभवसि, प्रिये कार्मिल्ला? किं त्वं वास्तवतः उत्तमा असि?” इति अहं पृष्टवान्

अहं भयग्रस्तः अभवम्, यत् सा तया विचित्रया महामार्याः आक्रान्ता भवेत्, यां ते अस्माकं देशे प्रविष्टाम् इति वदन्ति स्म

पिता अतीव दुःखितः भविष्यति,” इति अहं अवदम्, “यदि सः मन्येत यत् त्वं किञ्चित् अपि अस्वस्था असि, अस्मान् तत्क्षणं एव अवगतयतिअस्माकं समीपे अतीव कुशलः वैद्यः अस्ति, यः अद्य पितुः सह आसीत्।”

अहं निश्चिनोमि यत् सः अस्तिअहं जानामि यत् यूयं सर्वे अतीव दयालवः; किन्तु, प्रिये बालिके, अहं पुनः पूर्णतः स्वस्था अस्मिमम कृते किमपि दोषः नास्ति, किन्तु किञ्चित् दौर्बल्यम्

जनाः वदन्ति यत् अहं अलसा अस्मि; अहं परिश्रमं कर्तुं असमर्था अस्मि; अहं त्रिवर्षीयाः बालिकायाः इव दूरं चलितुं शक्नोमि: प्रतिक्षणं यत् अल्पं बलं मम अस्ति, तत् विचलति, अहं यथा त्वया अधुना दृष्टा अस्मिकिन्तु सर्वेषां अनन्तरम् अहं अतीव सहजं पुनः स्थापिता भवामि; क्षणे अहं पूर्णतः स्वस्था भवामिपश्य कथं अहं पुनः स्वस्था जाता अस्मि।”

तथा एव, सा पुनः स्वस्था जाता आसीत्; सा अहं बहु वार्तालापं कृतवत्यौ, सा अतीव उत्साहिता आसीत्; तस्याः सायंकालस्य शेषः यत् अहं तस्याः मोहं इति अकथयम्, तस्याः पुनरावृत्तिः विना अगच्छत्अहं तस्याः उन्मत्तवाक्यानि दृष्टिं अभिप्रेतवान्, ये मां लज्जितवन्तः, भयग्रस्तं कृतवन्तः

किन्तु तस्यां रात्रौ एका घटना अभवत् या मम चिन्तां नूतनं मार्गं प्रति प्रेरितवती, कार्मिल्लायाः अलसस्वभावं अपि क्षणिकोत्साहं प्रति प्रेरितवती इव प्रतीता


Project GutenbergCC0/PD. No rights reserved