कक्षस्य दर्शनेन, अस्माकं प्रवेशेन विना पूर्णतया अव्याहतं दृष्ट्वा, वयं किञ्चित् शीतलाः अभवाम, शीघ्रं च अस्माकं चेतनां प्राप्य, पुरुषान् प्रेषितवन्तः। मेडमोइसेल् इति मनसि आगतं यत् कदाचित् कार्मिल्ला स्वद्वारे कोलाहलेन प्रबुद्धा स्यात्, प्रथमभयेन च स्वशय्यातः उत्प्लुत्य, कोष्ठके गुप्ता स्यात्, वा पटान्तरे, यतः सा निर्गन्तुं न शक्तवती स्यात् यावत् मेजरडोमो तस्य च अनुचराः निर्गताः। वयम् अधुना अन्वेषणं पुनः आरब्धवन्तः, तस्याः नाम पुनः आह्वयितुम् आरब्धवन्तः।
सर्वं निष्फलम् अभवत्। अस्माकं विषादः चिन्ता च अधिका अभवत्। वयम् गवाक्षान् परीक्षितवन्तः, किन्तु ते सुरक्षिताः आसन्। अहं कार्मिल्लाम् प्रार्थितवान्, यदि सा स्वयं गुप्ता कृतवती, तर्हि एतत् क्रूरं कौतुकं न करोतु—निर्गच्छतु च अस्माकं चिन्ताः समापयतु। सर्वं निष्फलम् अभवत्। अहम् इदानीं निश्चितवान् यत् सा कक्षे नास्ति, न वा वस्त्रालये, यस्य द्वारम् इतः सुरक्षितम् आसीत्। सा तत् अतिक्रान्तुं न शक्तवती स्यात्। अहं पूर्णतया विस्मितः आसम्। किं कार्मिल्ला तेषाम् गुप्तमार्गाणाम् एकं प्राप्तवती, येषाम् अस्तित्वं गृहपालिका कथितवती, यद्यपि तेषाम् स्थितेः परम्परा नष्टा आसीत्? अल्पकालेन एव सर्वं व्याख्यास्यते—यावत् वयम् इदानीं पूर्णतया विस्मिताः आस्मः।
चतुःवादनात् अतिक्रान्तम् आसीत्, अहं च शेषं तमःकालं मेडमस्य कक्षे यापयितुम् इच्छामि। प्रभाते कठिनायाः समस्यायाः समाधानं न प्राप्तम्।
परिवारः सर्वः, मम पिता च अग्रणीः, प्रातःकाले चिन्तायाम् आसीत्। गृहस्य प्रत्येकं भागः अन्विष्टः। भूमिः अन्विष्टा। नष्टायाः युवत्याः किञ्चित् चिन्हं न प्राप्तम्। प्रवाहः आकर्षितुं प्रस्तुतः आसीत्; मम पिता विषादे आसीत्; कः कथां दरिद्रायाः बालिकायाः मातुः समक्षं कथयितुं शक्नोति यदा सा प्रत्यागच्छति। अहम् अपि स्वयं विह्वलः आसम्, यद्यपि मम शोकः भिन्नप्रकारस्य आसीत्।
प्रातःकालः भयेन उत्तेजनेन च यापितः। इदानीं एकवादनम् आसीत्, किन्तु किञ्चित् समाचारः न आसीत्। अहं कार्मिल्लायाः कक्षं प्रति धावितवान्, तां च स्ववस्त्रालये स्थितां प्राप्तवान्। अहं विस्मितः अभवम्। अहं स्वनेत्रेभ्यः विश्वसितुं न शक्तवान्। सा मां स्वसुन्दरेण अङ्गुलिना मौनेन आह्वयितवती। तस्याः मुखम् अत्यन्तं भयं प्रकटयति स्म।
अहं हर्षेण तां प्रति धावितवान्; अहं तां बहुवारं चुम्बितवान् आलिङ्गितवान् च। अहं घण्टां प्रति धावितवान् तां च प्रबलं घोषितवान्, येन अन्ये तत्र आगच्छेयुः ये मम पितुः चिन्तां शीघ्रं निवारयेयुः।
“प्रिये कार्मिल्ले, त्वं सर्वं कालं कुत्र आसीः? वयम् त्वयि चिन्तायाः पीडायाम् आस्मः,” अहम् उक्तवान्। “त्वं कुत्र आसीः? कथं प्रत्यागतवती?”
“गतरात्रिः आश्चर्याणाम् रात्रिः आसीत्,” सा उक्तवती।
“कृपया, यावत् शक्यं व्याख्यातुम्।”
“गतरात्रौ द्विवादनात् अतिक्रान्तम् आसीत्,” सा उक्तवती, “यदा अहं स्वशय्यायां सामान्यरूपेण निद्रां गतवती, मम द्वारे सुरक्षिते, वस्त्रालयस्य द्वारे, गलर्याः द्वारे च। मम निद्रा अविच्छिन्ना आसीत्, यावत् ज्ञातम्, स्वप्नरहिता; किन्तु अहम् इदानीं वस्त्रालये सोफायां प्रबुद्धवती, कक्षयोः मध्ये द्वारं उन्मुक्तं प्राप्तवती, अन्यं द्वारं च भग्नम्। एतत् सर्वं कथं घटितं यत् अहं न प्रबुद्धा? एतत् महता कोलाहलेन सहितं स्यात्, अहं च विशेषतः सुखेन प्रबुध्यते; कथं च अहं स्वशय्यातः नीता अस्मि यत् मम निद्रा अविच्छिन्ना नासीत्, यां सूक्ष्मः चलनः अपि प्रबोधयति?”
इदानीं मेडम, मेडमोइसेल्, मम पिता, च सेवकानां संख्या च कक्षे आसन्। कार्मिल्ला निश्चयेन प्रश्नैः, अभिनन्दनैः, स्वागतैः च आक्रान्ता आसीत्। तस्याः एकैव कथा आसीत्, सा च सर्वेषां पक्षेण किमपि सूचयितुं असमर्था आसीत् यत् किमर्थं घटितम्।
मम पिता कक्षे उपरि अधः च चिन्तयन् चलितवान्। अहं कार्मिल्लायाः नेत्रं तं क्षणं यावत् अनुगतं दृष्ट्वा, कपटेन, काले दृष्टिना।
यदा मम पिता सेवकान् प्रेषितवान्, मेडमोइसेल् वेलेरियनस्य साल्वोलेटिलस्य च किञ्चित् कूपिकां अन्विष्य गतवती, कार्मिल्लायाः सहिते कक्षे इदानीं मम पिता, मेडम, अहं च विना अन्यः नासीत्, सः तां चिन्तापूर्वकं गतवान्, तस्याः हस्तं स्नेहेन गृहीत्वा, सोफायां नीत्वा, तस्याः पार्श्वे उपविष्टवान्।
“त्वं मां क्षमिष्यसे, प्रिये, यदि अहं अनुमानं करोमि, प्रश्नं च पृच्छामि?”
“कः अधिकाधिकारं प्राप्नोति?” सा उक्तवती। “यत् इच्छसि पृच्छ, अहं सर्वं कथयिष्यामि। किन्तु मम कथा केवलं विस्मयस्य अन्धकारस्य च आसीत्। अहं निश्चयेन किमपि न जानामि। यत् इच्छसि पृच्छ, किन्तु त्वं जानासि, निश्चयेन, मम मातुः निर्बन्धान् यान् सा मयि स्थापितवती।”
“पूर्णतया, प्रिये बालिके। अहं तान् विषयान् स्पृशितुं न आवश्यकं येषु सा अस्माकं मौनं इच्छति। इदानीं, गतरात्रेः आश्चर्यं त्वयि स्वशय्यातः स्वकक्षातः च निष्कासितायां, न प्रबुद्धायां, एतत् च घटितं प्रतीयते यावत् गवाक्षाः सुरक्षिताः आसन्, द्वारे च अन्तः सुरक्षिते आस्ताम्। अहं मम सिद्धान्तं कथयिष्यामि, प्रश्नं च पृच्छिष्यामि।”
कार्मिल्ला स्वहस्ते निराशया आधृता आसीत्; मेडम अहं च श्वासरोधेन श्रुत्वा आस्ताम्।
“इदानीं, मम प्रश्नः एषः। कदापि त्वं स्वप्नचारिणी इति सन्देहिता असि?”
“कदापि न, यावत् अहं अत्यन्तं बाला आसम्।”
“किन्तु त्वं बाल्ये स्वप्नचारिणी आसीः?”
“आम्; अहं जानामि यत् आसम्। मम वृद्धा धात्री मया बहुवारं कथितवती।”
मम पिता स्मितं कृत्वा अङ्गीकृतवान्।
“भव्यम्, यत् घटितं तत् एतत्। त्वं स्वप्ने उत्थितवती, द्वारं मोचितवती, कुञ्चिकां सामान्यरूपेण कुञ्चिकास्थाने न त्यक्त्वा, किन्तु बहिः नीत्वा सुरक्षितवती; त्वं पुनः कुञ्चिकां नीत्वा, तां अस्मिन् तले पञ्चविंशतिकक्षेषु अन्यत्र नीतवती, वा उपरि अधः वा। बहवः कक्षाः कोष्ठकाः च सन्ति, बहु भारवत् सामग्री, लम्बरस्य च संचयः, यत् एतत् पुरातनं गृहं पूर्णतया अन्वेष्टुं सप्ताहः आवश्यकः स्यात्। इदानीं, त्वं जानासि, किमर्थं अहं कथयामि?”
“अहं जानामि, किन्तु सर्वं न,” सा उत्तरितवती।
“कथं, पितः, त्वं तस्याः वस्त्रालये सोफायां स्वयं प्राप्तिं व्याख्यासि, यत् वयम् सावधानतया अन्विष्टवन्तः?”
“सा तत्र यदा त्वं अन्वेष्टवान्, स्वप्ने एव आगतवती, अन्ते स्वयं प्रबुद्धवती, यत्र सा आसीत् तत्र स्वयं प्राप्तवती इति अन्येषां इव आश्चर्यचकिता अभवत्। अहं इच्छामि यत् सर्वाणि रहस्यानि एवं सुखेन निर्दोषतया व्याख्यायन्ते यथा तव, कार्मिल्ले,” सः हसित्वा उक्तवान्। “एवं च वयम् आत्मानं अभिनन्दयामः यत् घटनायाः सर्वाधिक स्वाभाविका व्याख्या एषा या औषधेन, कुञ्चिकासंयोगेन, चोरैः, विषप्रयोगकर्तृभिः, डाकिनीभिः वा किमपि न सम्बद्ध्यते—यत् कार्मिल्लां, अन्यं वा किमपि, अस्माकं सुरक्षायाः विषये चिन्तयितुं न आवश्यकम्।”
कार्मिल्ला मनोहरं दृश्यं प्रदर्शयति स्म। तस्याः वर्णाः अतीव सुन्दराः आसन्। तस्याः सौन्दर्यं, मम मते, तया सहजया मन्दतया वर्धितम् आसीत्। मम मते मम पिता तस्याः दृश्यं मम दृश्येन तुलयति स्म, यतः सः उक्तवान्:
“अहं इच्छामि यत् मम दरिद्रा लौरा स्वरूपेण दृश्यते”; सः च निःश्वस्य उक्तवान्।
एवं अस्माकं भयाः सुखेन समाप्ताः, कार्मिल्ला च स्वमित्रेभ्यः प्रत्यर्पिता।