अहं इदानीं भवते किमपि अत्यद्भुतं वक्तुं प्रस्तौमि यत् भवतः मम सत्यनिष्ठायां सर्वं विश्वासं प्रार्थयति। एतत् केवलं सत्यं न, किन्तु सत्यं यस्य अहं साक्षी अस्मि।
तत् मधुरं ग्रीष्मसायंकालः आसीत्, यदा मम पिता मां पृष्टवान्, यथा सः कदाचित् करोति, तया सुन्दरवनमार्गेण सह अल्पं भ्रमणं कर्तुं यं अहं पूर्वं वर्णितवान् अस्मि यः श्लोसस्य सम्मुखे स्थितः।
“जनरल् स्पील्स्डोर्फः अस्माकं पासादं यथा अहं आशासे तथा शीघ्रं न आगच्छति,” इति मम पिता उक्तवान्, यावत् वयं स्वस्य भ्रमणं प्रचालयामः।
सः अस्मान् किञ्चित् सप्ताहानां यात्रां कर्तुं आगच्छेत्, तथा च वयं तस्य आगमनं श्वः अपेक्षामहे। सः स्वस्य भ्रातृजायां तथा पाल्यां मादमोइसेल् राइन्फेल्ड्ट् इति नाम्नीं युवतीं स्वेन सह आनेतुं आसीत्, यां अहं कदापि न दृष्टवान्, किन्तु यां अहं अतीव मनोहरां कन्यां इति श्रुतवान्, तथा च यस्याः सहितायां अहं बहून् सुखदान् दिवसान् प्रतिज्ञातवान्। अहं नगरवासिन्या युवत्या, अथवा व्यस्तपरिवेशेन यथा कल्पयितुं शक्यते ततः अधिकं निराशः अभवम्। एषा यात्रा, तथा च एतया प्रतिज्ञातः नवः परिचयः मम दिवसस्वप्नं बहुसप्ताहानां यावत् पूरितवान्।
“कदा सः आगच्छति?” इति अहं पृष्टवान्।
“शरदृतौ एव। द्विमासानां यावत् न, इति अहं साहसेन वदामि,” इति सः उत्तरितवान्। “अधुना अहं अतीव प्रसन्नः अस्मि, प्रिये, यत् त्वं मादमोइसेल् राइन्फेल्ड्टं कदापि न ज्ञातवती।”
“किमर्थम्?” इति अहं पृष्टवान्, दुःखितः कौतूहलितः च।
“यतः सा दरिद्रा युवती मृता,” इति सः उत्तरितवान्। “अहं अतीव विस्मृतवान् यत् अहं त्वां न कथितवान्, किन्तु त्वं कक्षे न आसीः यदा अहं जनरलस्य पत्रं प्राप्तवान् अस्मिन् सायंकाले।”
अहं अतीव आघातितः अभवम्। जनरल् स्पील्स्डोर्फः स्वस्य प्रथमे पत्रे, षट् सप्ताहानां पूर्वं, उक्तवान् यत् सा तथा स्वस्था न आसीत् यथा सः इच्छति, किन्तु तत्र किमपि न आसीत् यत् संकटस्य दूरस्थं संशयं सूचयेत्।
“इदं जनरलस्य पत्रम्,” इति सः उक्त्वा तत् मां प्रदत्तवान्। “अहं भीतः अस्मि यत् सः अतीव दुःखितः अस्ति; एतत् पत्रं मे दृष्ट्या अतीव व्याकुलतया लिखितं प्रतीयते।”
वयं एकस्मिन् कठिने आसने उपविष्टाः, महामहिमशालिनां लिम्बवृक्षाणां समूहस्य अधः। सूर्यः स्वस्य सर्वेण मलिनतेजसा सह वनस्य क्षितिजे अस्तं गच्छन् आसीत्, तथा च अस्माकं गृहस्य समीपे प्रवहन्ती नदी, या अहं पूर्वं वर्णितवान् यत् प्राचीनस्य उच्चस्य सेतोः अधः गच्छति, अस्माकं पादयोः समीपे बहूनां महामहिमशालिनां वृक्षाणां समूहान् प्रवहन्ती, स्वस्य प्रवाहे आकाशस्य म्लानरक्तिमां प्रतिबिम्बयन्ती। जनरल् स्पील्स्डोर्फस्य पत्रं अतीव असाधारणम्, अतीव उग्रम्, तथा च कुत्रचित् अतीव स्वविरोधि आसीत्, यत् अहं तत् द्विवारं पठितवान्—द्वितीयवारं मम पितुः समक्षं उच्चैः—तथा च अहं तस्य कारणं निरूपितुं असमर्थः अभवम्, केवलं एतत् मन्यमानः यत् शोकः तस्य मनः अस्थिरं कृतवान्।
तत् उक्तवान् “अहं स्वस्य प्रियां पुत्रीं हृतवान्, यतोहं तां तथा प्रेम कृतवान्। प्रियायाः बेर्थायाः अन्तिमदिनेषु अहं त्वां लिखितुं असमर्थः आसम्।
ततः पूर्वं अहं तस्याः संकटस्य किमपि ज्ञानं न आसीत्। अहं तां हृतवान्, तथा च अधुना सर्वं ज्ञातवान्, अतीव विलम्बेन। सा निर्दोषतायाः शान्तौ, तथा च एकस्य आशीर्वादितस्य भविष्यस्य गौरवपूर्णायाः आशायाः मध्ये मृता। यः दुष्टः अस्माकं मोहितस्य आतिथ्यस्य विश्वासघातं कृतवान् सः एतत् सर्वं कृतवान्। अहं मन्यमानः आसम् यत् अहं स्वस्य गृहे निर्दोषतां, हर्षं, मम हृतायाः बेर्थायाः एकं मनोहरं सहचरं प्राप्नोमि। हे देवाः! कः मूर्खः अहं आसम्!
अहं ईश्वरं धन्यवादयामि यत् मम पुत्री स्वस्य दुःखानां कारणस्य किमपि संशयं विना मृता। सा स्वस्य रोगस्य स्वरूपं, तथा च एतस्य सर्वस्य दुःखस्य कर्तुः शापितस्य वासनां किमपि अनुमानं विना गता। अहं स्वस्य शेषाणां दिनानां एकस्य राक्षसस्य अनुसरणं तथा नाशं कर्तुं समर्पयामि। अहं श्रुतवान् यत् अहं स्वस्य धर्म्यं तथा दयालुं प्रयोजनं साधयितुं आशां कर्तुं शक्नोमि। अधुना मार्गदर्शनाय प्रकाशस्य किमपि किरणं नास्ति। अहं स्वस्य अहंकारिणं अविश्वासं, स्वस्य निन्दनीयं श्रेष्ठतायाः आडम्बरं, स्वस्य अन्धतां, स्वस्य हठं—सर्वं—शपामि, अतीव विलम्बेन। अहं इदानीं संयतं लिखितुं वा वक्तुं असमर्थः अस्मि। अहं व्याकुलः अस्मि। यदा अहं अल्पं स्वस्थः भविष्यामि, तदा अहं किञ्चित् कालं यावत् अन्वेषणाय समर्पयिष्यामि, यत् मां वियेन्नापर्यन्तं नेतुं शक्नोति। शरदृतौ, द्विमासानां पश्चात्, अथवा पूर्वं यदि अहं जीविष्यामि, तदा अहं त्वां द्रक्ष्यामि—यदि त्वं मां अनुमन्यसे; तदा अहं त्वां सर्वं कथयिष्यामि यत् अहं इदानीं कागदे लिखितुं साहसं न करोमि। विदाय। हे प्रियमित्र, मम कृते प्रार्थय।”
एतैः शब्दैः एतत् विचित्रं पत्रं समाप्तम्। यद्यपि अहं बेर्थां राइन्फेल्ड्टं कदापि न दृष्टवान्, तथापि अहं तस्याः अकस्मात् समाचारेण अश्रुपूर्णः अभवम्; अहं आश्चर्यचकितः, तथा च गभीरं निराशः च अभवम्।
सूर्यः अधुना अस्तं गतः, तथा च सायंकालः आसीत् यदा अहं जनरलस्य पत्रं मम पित्रे प्रत्यर्पितवान्।
तत् मृदुः स्वच्छः सायंकालः आसीत्, तथा च वयं विलम्बितवन्तः, यत् अहं अधुना पठितवान् तेषां उग्राणां तथा असंगतानां वाक्यानां सम्भाव्यानां अर्थानां विषये चिन्तयन्तः। वयं श्लोसस्य सम्मुखे प्रवहन्तीं मार्गं प्राप्तुं प्रायः एकं मीलं चलितवन्तः, तथा च तस्मिन् काले चन्द्रः प्रकाशमानः आसीत्। सेतोः समीपे वयं मादाम् पेरोडोन् तथा मादमोइसेल् डे लाफोंटेन् इति नाम्न्यौ स्त्रियौ मिलितवन्तः, ये स्वस्य शिरोवेष्टनं विना निर्गतवत्यौ, मनोहरं चन्द्रप्रकाशं आनन्दितुं।
वयम् आगच्छन्तः तयोः वाचां प्रचलन्तीं संवादं श्रुतवन्तः। वयं सेतोः समीपे ताभ्यां सह मिलितवन्तः, तथा च ताभ्यां सह सुन्दरं दृश्यं प्रशंसितुं परिवृत्ताः।
यः मार्गः वयम् अधुना चलितवन्तः सः अस्माकं सम्मुखे आसीत्। अस्माकं वामे संकीर्णः मार्गः महामहिमशालिनां वृक्षाणां समूहान् अधः प्रवहन् दृष्टेः बहिः गतः, तथा च सघने वने मध्ये लुप्तः। दक्षिणे समानः मार्गः उच्चं तथा चित्रमयं सेतुं तिर्यक् गच्छति, यस्य समीपे एकः भग्नः गोपुरः स्थितः यः कदापि तं मार्गं रक्षितवान्; तथा च सेतोः पारे एकः अचानकः उच्चः स्थानः उद्भवति, वृक्षैः आच्छादितः, तथा च छायायां किञ्चित् धूसरं आवृतशिलाखण्डं दर्शयति।
तृणभूमौ तथा निम्नभूमिषु एकः पतला धूम्रवत् चोरयन् आसीत्, दूरान् पारदर्शकेन आवरणेन चिह्नयन्; तथा च अत्र तत्र वयं नदीं चन्द्रप्रकाशे मन्दं प्रकाशमानां द्रष्टुं शक्नुमः।
न कोऽपि मृदुतरः, मधुरतरः दृश्यः कल्पयितुं शक्यते। यः समाचारः अहं अधुना श्रुतवान् तेन तत् मलिनं अभवत्; किन्तु किमपि तस्य गम्भीरशान्तेः स्वभावं, तथा च दृश्यस्य मोहितं गौरवं तथा अस्पष्टतां विघ्नयितुं न शक्तम्।
मम पिता, यः चित्रमयं प्रेम करोति, तथा च अहं, मौनं धारयन्तः अस्माकं अधः विस्तारं दृष्ट्वा स्थितवन्तः। द्वे उत्तमे शिक्षिके, अस्माकं अल्पं पृष्ठतः स्थित्वा, दृश्यं विषये वार्तालापं कृतवत्यौ, तथा च चन्द्रे विषये वाग्मिन्यौ आस्ताम्।
मादाम् पेरोडोन् स्थूला, मध्यवयस्का, तथा च रोमान्टिका आसीत्, तथा च काव्यात्मकं वदन्ती सः निःश्वसन्ती आसीत्। मादमोइसेल् डे लाफोंटेन्—स्वस्य पितुः अधिकारेण यः जर्मनः आसीत्, मनोवैज्ञानिकः, तत्त्वमीमांसकः, तथा च किञ्चित् रहस्यवादी इति मन्यते—अधुना उक्तवती यत् यदा चन्द्रः एतादृशं प्रकाशं प्रकाशयति तदा तत् विशेषं आध्यात्मिकं क्रियाशीलतां सूचयति इति सुप्रसिद्धम्। पूर्णचन्द्रस्य एतादृशे प्रकाशे प्रभावः बहुविधः आसीत्। तत् स्वप्नेषु प्रभावं करोति, तत् उन्मादे प्रभावं करोति, तत् स्नायुप्रधानेषु जनेषु प्रभावं करोति, तत् जीवनेन सम्बद्धाः अद्भुताः भौतिकाः प्रभावाः आसन्। मादमोइसेल् वर्णितवती यत् स्वस्य चचेरी भ्राता, यः व्यापारिनौकायाः सहकारी आसीत्, एतादृशे रात्रौ डेके उपरि शयानः, स्वस्य पृष्ठे शयानः, स्वस्य मुखं चन्द्रप्रकाशे पूर्णं कृत्वा, एकस्य वृद्धायाः स्वस्य गण्डं नखैः आकर्षन्त्याः स्वप्नस्य पश्चात् जागृतवान्, स्वस्य मुखं भयङ्करं एकस्य पार्श्वे आकृष्टं कृत्वा; तथा च तस्य मुखं कदापि स्वस्य समतायाः पुनः प्राप्तं न कृतवान्।
“चन्द्रः, अस्मिन् रात्रौ,” इति सा उक्तवती, “ग्राम्यस्य तथा चुम्बकीयस्य प्रभावस्य पूर्णः अस्ति—तथा च पश्य, यदा त्वं पृष्ठतः श्लोसस्य सम्मुखे दृष्ट्वा तस्य सर्वाणि वातायनानि कथं प्रकाशन्ते तथा चमकन्ति तस्य रजतप्रकाशेन, यथा अदृश्याः हस्ताः कक्षान् प्रकाशितवन्तः यत् परीयात्रिकान् प्राप्तुं।”
सन्ति आलस्यशैल्यः आत्मनां येषु, अस्माभिः स्वयं वक्तुं अनिच्छायां, अन्येषां वार्तालापः अस्माकं निरुत्साहितानां कर्णयोः प्रियः भवति; तथा च अहं दृष्ट्वा स्थितवान्, स्त्रीणां संवादस्य मधुरध्वनिना प्रसन्नः।
“अहं अस्मिन् रात्रौ एकस्य मम मूडस्य मध्ये प्रविष्टवान् अस्मि,” इति मम पिता उक्तवान्, मौनस्य पश्चात्, तथा च शेक्स्पियरस्य उद्धृत्य, यं अस्माकं अंग्रेजीभाषां पालयितुं सः उच्चैः पठितवान्, सः उक्तवान्:
“‘सत्यं अहं न जानामि किमर्थं अहं एतादृशः दुःखितः अस्मि। तत् मां श्रान्तं करोति: त्वं वदसि यत् तत् त्वां श्रान्तं करोति; किन्तु कथं अहं तत् प्राप्तवान्—तत् आगतम्।’
“अहं शेषं विस्मृतवान्। किन्तु अहं अनुभवामि यत् किमपि महत् दुर्भाग्यं अस्मान् आवृणोति। अहं मन्ये यत् दरिद्रस्य जनरलस्य दुःखितस्य पत्रस्य किमपि सम्बन्धः अस्ति।”
अस्मिन् क्षणे सेतोः उपरि उच्चभूमेः आगच्छन्तीनां रथचक्राणां तथा बहूनां खुराणां असामान्यः ध्वनिः अस्माकं ध्यानं आकर्षितवान्।
ते सेतोः उपरि उच्चभूमेः आगच्छन्तः प्रतीयन्ते, तथा च अतीव शीघ्रं तत् यानं तस्मात् बिन्दोः उद्भूतम्। द्वौ अश्वारोहौ प्रथमं सेतुं तिर्यक् गतवन्तौ, ततः चतुर्भिः अश्वैः आकृष्टं यानम्, तथा च द्वौ पुरुषौ पृष्ठतः आरूढौ।
तत् यात्रिकस्य रथः इति प्रतीयते स्म, यः प्रभावशालिनः व्यक्तेः आसीत्; तत्क्षणात् एव सर्वे अस्माकं दृष्टिः तस्मिन् असामान्ये दृश्ये निमग्ना अभवत्। कतिपयक्षणेषु एव तत् अतीव रोचकं जातम्, यतः रथः तीव्रस्य सेतोः शिखरं प्राप्य, एकः अग्रगामी अश्वः भयाकुलः सन् तस्य भयं अन्येभ्यः संप्रेषितवान्, ततः द्वित्रिः पतनानन्तरं सर्वे अश्वाः एकत्रिताः भूत्वा वेगेन धाविताः, ये अग्रे आसन् तान् अश्वारोहकान् अतिक्रम्य वात्यायाः वेगेन अस्मान् प्रति मार्गेण प्रधाविताः।
तस्य दृश्यस्य उत्तेजना रथस्य वातायनात् निःसृतायाः स्त्रीस्वरस्य स्पष्टैः दीर्घैः चीत्कारैः अधिकं वेदनादायकं जातम्।
सर्वे अस्माकं कौतूहलं भयञ्च सहितं अग्रे प्रयाताः; अहं तु मौनं धारयन्, अन्ये भयस्य विविधैः उद्गारैः सह।
अस्माकं अनिश्चितता दीर्घं न अवर्तत। यावत् ते आगच्छन्ति तावत् मार्गे दुर्गस्य आकर्षणसेतोः समीपे मार्गस्य पार्श्वे एकः विशालः तिलकवृक्षः तिष्ठति, अपरस्य पार्श्वे प्राचीनः शिलाचिह्नं तिष्ठति, यस्य दर्शनेन अश्वाः, इदानीं अतीव भयङ्करं वेगं गच्छन्तः, तथा वक्रीभूताः यत् चक्रं वृक्षस्य प्रोत्सारितमूलानि अतिक्रान्तवन्तः।
अहं जानामि स्म यत् किं भविष्यति। अहं मम नेत्रे आच्छादितवान्, तत् द्रष्टुं असमर्थः सन्, मम शिरः अपसारितवान्; तस्मिन् एव क्षणे अहं मम सखीनां चीत्कारं श्रुतवान्, याः किञ्चित् अग्रे गतवत्यः आसन्।
कौतूहलेन मम नेत्रे उन्मीलिते, अहं पूर्णव्याकुलतायाः दृश्यं दृष्टवान्। द्वौ अश्वौ भूमौ आसीताम्, रथः तस्य पार्श्वे द्वाभ्यां चक्राभ्यां आकाशे स्थितः आसीत्; पुरुषाः बन्धनानि मोचयितुं व्यस्ताः आसन्, च प्रभावशालिनी स्त्री आकृत्या च सम्पन्ना बहिरागत्य, संयुतहस्ता स्थित्वा, तेषु यत् अञ्चलं आसीत् तत् कदाचित् नेत्रयोः आरोपयन्ती।
रथद्वारेण इदानीं एका युवती उत्थापिता, या प्राणहीना प्रतीयते स्म। मम प्रियः वृद्धः पिता पूर्वमेव वृद्धायाः स्त्रियाः समीपे, मम शिरस्त्राणं हस्ते धारयन्, स्पष्टं तस्य साहाय्यं स्वस्य च दुर्गस्य साधनानि प्रदातुं प्रयतमानः आसीत्। सा स्त्री तं श्रोतुं न प्रतीयते स्म, न वा किमपि द्रष्टुं प्रतीयते स्म, केवलं तां कृशां कन्यां द्रष्टुं प्रतीयते स्म, या तटस्य ढालुकायां स्थापिता आसीत्।
अहं समीपं गतवान्; युवती प्रतीयते स्म यत् मूर्च्छिता आसीत्, किन्तु सा निश्चितं न मृता आसीत्। मम पिता, यः स्वयं किञ्चित् वैद्यः इति गर्वं करोति स्म, तस्याः मणिबन्धे मम अङ्गुलीः स्थापितवान्, तस्याः माता इति स्वयं घोषितवतीं स्त्रियं आश्वासितवान् यत् तस्याः नाडीस्पन्दनं, यद्यपि मन्दं अनियमितं च आसीत्, तथापि निश्चितं विशिष्टं आसीत्। सा स्त्री हस्तौ संयुज्य ऊर्ध्वं दृष्टवती, यथा कृतज्ञतायाः क्षणिके उत्साहे; किन्तु तत्क्षणात् एव सा पुनः तस्मिन् नाटकीये प्रकारे प्रवृत्ता, यः, अहं मन्ये, केषाञ्चित् जनानां स्वाभाविकः भवति।
सा या तस्याः आयुषः काले सुन्दरी इति उच्यते स्म, सुन्दरी आसीत् इति निश्चितम्; सा उच्चा आसीत्, किन्तु कृशा न आसीत्, कृष्णवर्णस्य मखमलीयवस्त्रेण आच्छादिता आसीत्, किञ्चित् पाण्डुरा प्रतीयते स्म, किन्तु गर्वितं प्रभावशालिनं च मुखमण्डलं धारयन्ती आसीत्, यद्यपि इदानीं विचित्ररूपेण व्याकुला आसीत्।
“कः कदापि एतादृशं दुर्भाग्यं प्राप्तुं जातः?” अहं तस्याः मुखात् श्रुतवान्, संयुतहस्ता सती, यावत् अहं समीपं गतवान्। “अहं अस्मि, जीवनमरणयोः यात्रायां, यस्यां एकः घण्टः नष्टः चेत् सम्भवतः सर्वं नष्टं भवति। मम बाला यावत् पुनः स्वस्था भवति तावत् मार्गं पुनः आरभितुं न शक्नोति, कः वदितुं शक्नोति यत् कियत् दीर्घं भविष्यति। अहं तां त्यक्तुं अवश्यं; अहं न शक्नोमि, न साहसयामि, विलम्बं कर्तुम्। भवान् कथयितुं शक्नोति किम्, समीपस्थं ग्रामं कियत् दूरे अस्ति? अहं तां तत्र त्यक्तुं अवश्यं; च मम प्रियां न द्रक्ष्यामि, न वा तस्याः वार्तां श्रोष्यामि यावत् मम प्रत्यागमनं, त्रयः मासाः अनन्तरम्।”
अहं मम पितुः वस्त्रं गृहीत्वा, तस्य कर्णे उत्साहपूर्वकं कण्ठस्वरेण उक्तवान्: “अहो! पितः, प्रार्थये तां अस्मासु तिष्ठितुं अनुमतिं दातुम्—तत् अतीव रमणीयं भविष्यति। कृपया, प्रार्थये।”
“यदि मादामः स्वस्याः बालायाः पालनं मम पुत्र्याः, तस्याः च श्रेष्ठायाः गवर्नेण्टायाः, मादाम पेरोडोन्, च समर्पयिष्यति, तस्याः अतिथिरूपेण स्वस्य आधीनतायां तिष्ठितुं अनुमतिं दास्यति, यावत् तस्याः प्रत्यागमनं, तत् अस्मासु एकं विशिष्टं कर्तव्यं च आरोपयिष्यति, च अस्माभिः सर्वं पालनं भक्तिञ्च प्रदास्यामः यत् एतादृशं पवित्रं विश्वासं योग्यं भवति।”
“अहं तत् कर्तुं न शक्नोमि, महोदय, तत् भवतः सद्भावं शौर्यञ्च अतीव निर्दयतया आरोपयितुं भविष्यति,” इति सा स्त्री व्याकुला उक्तवती।
“तत्, विपरीतं, अस्मासु एतस्मिन् क्षणे यदा अस्माभिः अत्यन्तं आवश्यकं भवति तदा अत्यन्तं महत् उपकारं कर्तुं भविष्यति। मम पुत्री एतावता एकेन क्रूरेण दुर्भाग्येन निराशिता अस्ति, यस्य दर्शनात् सा दीर्घकालात् अत्यन्तं सुखं प्राप्तुं प्रतीक्षितवती आसीत्। यदि भवती एतां युवतीं अस्माकं पालने समर्पयिष्यति तत् तस्याः श्रेष्ठः सान्त्वना भविष्यति। भवत्याः मार्गे समीपस्थं ग्रामं दूरे अस्ति, च तत्र एतादृशं सरायं नास्ति यत्र भवती स्वस्याः पुत्रीं स्थापयितुं चिन्तयेत्; भवती तां किञ्चित् महत् दूरीं यात्रां कर्तुं अनुमतिं न दास्यति सुरक्षायाः अभावात्। यदि, यथा भवती वदति, भवती स्वस्याः यात्रां स्थगितुं न शक्नोति, भवती तां अद्य रात्रौ त्यक्तुं अवश्यं, च अस्माकं इतः अधिकं सत्यं पालनं स्नेहञ्च सहितं कुत्रापि न कर्तुं शक्नोति।”
अस्याः स्त्रियाः वायौ रूपे च किञ्चित् विशिष्टं प्रभावशालिनं च आसीत्, च तस्याः व्यवहारे किञ्चित् आकर्षकं आसीत्, यत् तस्याः यानस्य गौरवात् पृथक् अपि एकं विश्वासं जनयति स्म यत् सा महत्त्वपूर्णा व्यक्तिः आसीत्।
इदानीं तावत् रथः तस्य स्थिरस्थाने पुनः स्थापितः आसीत्, च अश्वाः, अतीव वश्याः, पुनः बन्धनेषु आसन्।
सा स्त्री स्वस्याः पुत्र्यां एकं दृष्टिपातं कृतवती यत् अहं मन्ये स्म यत् न अतीव स्नेहपूर्णं आसीत् यत् तस्याः दृश्यस्य आरम्भात् अपेक्षितं भवेत्; ततः सा मम पितुः किञ्चित् संकेतं कृतवती, च तेन सह द्वित्राः पदानि दूरे श्रवणात् बहिः गतवती; च तेन सह एकेन स्थिरेण कठोरेण च मुखमण्डलेन संभाषितवती, यत् निश्चितं न आसीत् येन सा इतोऽपि वदन्ती आसीत्।
अहं आश्चर्येण पूर्णः आसम् यत् मम पिता परिवर्तनं न प्रतीयते स्म, च अवर्णनीयकौतूहलेन यत् किम् आसीत् यत् सा तस्य कर्णे अत्यन्तं उत्साहेन वेगेन च वदन्ती आसीत्।
द्वित्राः मिनटान् अधिकं न अहं मन्ये स्म यत् सा एवं व्यस्ता आसीत्, ततः सा परिवृत्ता, च कतिपयपदानि तां नीतवती यत्र तस्याः पुत्री मादाम पेरोडोन् द्वारा आधारिता आसीत्। सा तस्याः समीपे क्षणं कृत्वा उपविष्टवती, च मादाम इति मन्यते स्म यत् तस्याः कर्णे किञ्चित् आशीर्वादं कण्ठस्वरेण उक्तवती; ततः शीघ्रं तां चुम्बित्वा सा स्वस्य रथे प्रविष्टवती, द्वारं संवृतम्, स्थूलवस्त्रधारिणः पादचारिणः पृष्ठतः उत्प्लुत्य, अग्रगामिनः प्रेरिताः, पोस्टिलियनाः स्वस्याः चाबुकान् स्फोटितवन्तः, अश्वाः पतिताः च अकस्मात् एकेन उग्रेण कण्टरेन प्रवृत्ताः यत् शीघ्रं एव पुनः धावनं भवितुं प्रतीयते स्म, च रथः घूर्णितः, तेनैव वेगेन पृष्ठतः द्वौ अश्वारोहकौ अनुगतौ।