यदा वयं चित्रशालां प्रविष्टाः, काफीचकलेटं च पीतवन्तः, तथापि कार्मिल्ला न किमपि स्वीकृतवती, सा पुनः स्वस्था इव प्रतीयते स्म, मादाम, मादमोसेल डे लाफोंटेन च अस्मान् संयोज्य, लघुं कार्डक्रीडां कृतवन्तौ, यस्यां पिता स्वकीयं "चायस्य पात्रम्" इति आहूतवान्।
क्रीडायाः समाप्तौ सः कार्मिल्लायाः समीपे सोफायां उपविष्टः, तां च किञ्चित् चिन्तितः पृष्टवान्, यदि सा स्वमातुः समाचारं प्राप्तवती इति।
सा "न" इति उक्तवती।
ततः सः पृष्टवान्, यदि सा जानाति यत्र पत्रं तां प्राप्नुयात् इति।
"अहं न वक्तुं शक्नोमि," सा संदिग्धं उक्तवती, "किन्तु अहं युष्माकं त्यागं चिन्तयामि; यूयं मम प्रति अतीव आतिथ्यं दत्तवन्तः, अतीव दयालवः च। अहं युष्मभ्यं अनन्तं क्लेशं दत्तवती, अहं श्वः रथं गृहीत्वा, तस्याः अन्वेषणे गन्तुम् इच्छामि; अहं जानामि यत्र अन्ततः तां प्राप्स्यामि, यद्यपि अहं अद्यापि युष्मभ्यं वक्तुं न शक्नोमि।"
"किन्तु त्वं तादृशं किमपि न चिन्तयितुं अर्हसि," इति मम पिता उक्तवान्, मम महतीं शान्तिं प्राप्य। "वयं त्वां त्यक्तुं न शक्नुमः, अहं च त्वां स्वमातुः संरक्षणे विना त्यक्तुं न अनुमोदयामि, या अस्माकं सह वासं कर्तुं अनुमतवती यावत् सा स्वयं निवर्तेत। अहं सुखी भवेयं यदि जानीयां यत् त्वं तस्याः समाचारं प्राप्तवती इति; किन्तु अद्य सायं अस्माकं प्रदेशं आक्रान्तवत्या गूढरोगस्य प्रगतिविषयकाः वृत्ताः अधिकं भयावहाः भवन्ति; च मम सुन्दरी अतिथिः, अहं निश्चयेन अनुभवामि यत् तव मातुः सल्लाहं विना दायित्वं अतीव महत्। किन्तु अहं मम श्रेष्ठं करिष्यामि; एकं निश्चितं यत् त्वं तस्याः स्पष्टं निर्देशं विना अस्मान् त्यक्तुं न चिन्तयितुं अर्हसि। वयं त्वां त्यक्त्वा अतीव दुःखं प्राप्स्यामः, अतः सहजं न अनुमोदयामः।"
"भवते, मह्यं सहस्रधा आतिथ्यस्य कृते धन्यवादाः," सा लज्जया स्मितं कृत्वा उक्तवती। "यूयं सर्वे मम प्रति अतीव दयालवः; अहं मम जीवने कदापि एतावत् सुखी न अभवम्, यावत् भवतः सुन्दरे गृहे, भवतः संरक्षणे, भवतः प्रियपुत्र्याः सहवासे च।"
ततः सः पुरातनरीत्या वीरवत् तस्याः हस्तं चुम्बितवान्, तस्याः लघुभाषणेन स्मितं कृत्वा प्रसन्नः च।
अहं कार्मिल्लां सह नित्यवत् तस्याः कक्षं प्रति गतवान्, तस्याः शयनाय सज्जायां सत्यां तया सह कथां कृतवान्।
"त्वं कदापि मयि पूर्णं विश्वासं करिष्यसि इति चिन्तयसि किम्?" अहं अन्ते उक्तवान्।
सा स्मितं कृत्वा परावृत्ता, किन्तु न किमपि उक्तवती, केवलं मयि स्मितं कुर्वती।
"त्वं तत् न उत्तरिष्यसि किम्?" अहं उक्तवान्। "त्वं सुखेन उत्तरितुं न शक्नोषि; अहं त्वां न पृष्टवान् अस्मि।"
"त्वं तत् पृष्टुं अतीव सम्यक् अकरोः, वा किमपि। त्वं न जानासि यत् त्वं मम प्रति कियत् प्रियः, वा त्वं कस्यापि विश्वासस्य महत्त्वं न चिन्तयिष्यसि।
किन्तु अहं प्रतिज्ञाबद्धा अस्मि, न कोऽपि भिक्षुः एतावत् भयङ्करः, अहं च अद्यापि मम कथां तुभ्यं वक्तुं न शक्नोमि। समयः अतीव समीपे यदा त्वं सर्वं ज्ञास्यसि। त्वं मां क्रूरां, अतीव स्वार्थिनीं च मन्यसे, किन्तु प्रेम सर्वदा स्वार्थी; यत् अधिकं उत्कटं तत् अधिकं स्वार्थी। यत् अहं कियत् ईर्ष्यालुः अस्मि तत् त्वं न जानासि। त्वं मया सह मां प्रेमयन् मृत्युं प्रति आगन्तुं अर्हसि; वा मां द्वेष्टुं च मया सह आगन्तुं अर्हसि। मृत्युं प्रति च मां द्वेष्टुं अर्हसि। मम उदासीनस्वभावे उदासीनतायाः शब्दः न अस्ति।"
"अधुना, कार्मिल्ले, त्वं पुनः तव उन्मत्तं निरर्थकं वक्तुं प्रारभसे," अहं शीघ्रं उक्तवान्।
"नाहं, मूर्खा लघुवालिका यथा अस्मि, कल्पनाभिः च पूर्णा; तव कृते अहं मुनिवत् वक्ष्यामि। त्वं कदापि नृत्यसभायां गतवती असि किम्?"
"न; त्वं कथं धावसि। तत् कथं भवति? कियत् मनोहरं भवितुं अर्हति।"
"अहं प्रायः विस्मृतवती, वर्षाणि अतीतानि।"
अहं हसितवान्।
"त्वं न एतावती वृद्धा। तव प्रथमा नृत्यसभा अद्यापि विस्मृतुं न शक्यते।"
"अहं तस्याः सर्वं स्मरामि—प्रयत्नेन। अहं तत् सर्वं पश्यामि, यथा मत्स्याः पश्यन्ति यत् उपरि भवति, माध्यमेन, घनं, तरङ्गयुक्तं, किन्तु पारदर्शकं। तस्मिन् रात्रौ यत् घटितं तत् चित्रं मिश्रितवत्, तस्य वर्णाः च मन्दाः कृतवत्। अहं मम शय्यायां प्रायः हतवती, अत्र आहता," सा स्वकीयं वक्षः स्पृष्टवती, "ततः परं कदापि समाना न अभवम्।"
"त्वं मरणसमीपे आसीः किम्?"
"आम्, अतीव—क्रूरं प्रेम—विचित्रं प्रेम, यत् मम जीवनं गृहीतवत्। प्रेमस्य बलिदानानि भविष्यन्ति। रक्तं विना न कोऽपि बलिदानम्। अधुना शयनं कर्तुं गच्छामः; अहं अतीव आलस्यं अनुभवामि। अहं कथं अधुना उत्थाय मम द्वारं बद्धुं शक्नोमि?"
सा स्वकीयाः लघुहस्ताः स्वकीये समृद्धे तरङ्गिते केशे निहिताः, स्वकपोलस्य अधः, स्वल्पं शिरः उपधाने, तस्याः दीप्ताः नेत्राः मां यत्र कुत्रापि गच्छामि तत्र अनुगच्छन्ति, लज्जायुक्तेन स्मितेन यत् अहं न अवगन्तुं शक्नोमि।
अहं तस्याः शुभरात्रिं उक्तवान्, असुखेन संवेदनेन कक्षात् निर्गतवान्।
अहं बहुधा चिन्तयामि यत् अस्माकं सुन्दरी अतिथिः कदापि स्वकीयाः प्रार्थनाः कृतवती इति। अहं निश्चयेन तां कदापि स्वकीयाः जानुभ्यां न पश्यामि। प्रातः सा अस्माकं कौटुम्बिकप्रार्थनानां समाप्तेः परं एव अवतीर्णा, रात्रौ च सा चित्रशालां त्यक्त्वा अस्माकं संक्षिप्ताः सायंप्रार्थनाः प्रति न गतवती।
यदि न भवेत् यत् अस्माकं लघुकथासु सा बप्तिस्मिता इति प्रकटितं, अहं तां ख्रीष्टीयां इति संदिह्येयम्। धर्मः विषयः यस्मिन् अहं तां कदापि एकं शब्दं न श्रुतवान्। यदि अहं जगत् अधिकं जानीयाम्, एतत् विशिष्टं उपेक्षा वा विरोधः मां एतावत् न आश्चर्यचकितं न कुर्यात्।
चिन्तितजनानां सावधानताः संक्रामकाः भवन्ति, समानस्वभावाः जनाः च कालान्तरे ताः अनुकरणं निश्चितं कुर्वन्ति। अहं कार्मिल्लायाः शयनकक्षद्वारबन्धनस्य अभ्यासं स्वीकृतवान्, तस्याः मध्यरात्रिआक्रमकाणां चोराणां च विषये विचित्रभयानि मम मस्तिष्के गृहीतवान्। अहं तस्याः सावधानतां अपि स्वीकृतवान् यत् तस्याः कक्षे संक्षिप्तं अन्वेषणं कृत्वा, स्वयं सन्तुष्टा भवेत् यत् न कोऽपि गुप्तः हन्ता वा चोरः "स्थितः" इति।
एताः विवेकपूर्णाः क्रियाः कृत्वा, अहं मम शय्यां प्रविष्टवान्, निद्रां च प्राप्तवान्। मम कक्षे दीपः प्रज्वलितः आसीत्। एषः पुरातनः अभ्यासः, अतीव प्राचीनः, यं न किमपि मां त्यक्तुं प्रलोभयितुं शक्नोति स्म।
एवं सुरक्षितः अहं शान्त्या विश्रामं कर्तुं शक्नोमि। किन्तु स्वप्नाः प्रस्तरभित्तिं प्रविशन्ति, अन्धकारकक्षान् प्रकाशयन्ति, वा प्रकाशकक्षान् अन्धकारयन्ति, तेषां जनाः च स्वेच्छया प्रवेशं निर्गमं च कुर्वन्ति, तालानां च हसन्ति।
मम तस्यां रात्रौ स्वप्नः अभवत् यः अतीव विचित्रायाः वेदनायाः आरम्भः आसीत्।
अहं तं दुःस्वप्नं इति न वक्तुं शक्नोमि, यतः अहं निश्चयेन निद्रितः आसम्।
किन्तु अहं समानरूपेण मम कक्षे, शय्यायां च शयितः इति अनुभवामि, यथा वास्तविकं आसम्। अहं पश्यामि, वा पश्यामि इति मन्ये, कक्षं तस्याः सामग्रीं च यथा अन्तिमं पश्यामि, यद्यपि तत् अतीव अन्धकारपूर्णं आसीत्, अहं च किमपि शय्यायाः पादप्रदेशे चलन्तं पश्यामि, यत् प्रथमं अहं स्पष्टं न अवगन्तुं शक्नोमि। किन्तु शीघ्रं एव अहं पश्यामि यत् तत् कृष्णवर्णं पशुः आसीत् यत् विशालं मार्जारं सदृशं आसीत्। तत् मम प्रति चतुःपञ्चपादपरिमितं प्रतीयते स्म यतः तत् अग्निस्थानस्य पादपीठस्य पूर्णं दैर्घ्यं मापितवत् यदा तत् तस्य उपरि गतवत्; तत् च आगच्छत् गच्छत् च, पिञ्जरस्थस्य पशोः इव चपलं, अशुभं चलनं कुर्वत्। अहं चीत्कर्तुं न शक्नोमि, यद्यपि यथा त्वं अनुमातुं शक्नोषि, अहं भीतः आसम्। तस्य गतिः वेगवती भवन्ती आसीत्, कक्षं च शीघ्रं शीघ्रं अन्धकारपूर्णं भवन्तं, अन्ते च एतावत् अन्धकारपूर्णं यत् अहं तस्य नेत्रेभ्यः विना न किमपि पश्यामि। अहं अनुभवामि यत् तत् शय्यायां लघुतया उत्प्लुत्य। द्वे विशालनेत्रे मम मुखं प्रति समीपे आगच्छतः, अकस्मात् च अहं द्वयोः सूच्योः इव दंशनं अनुभवामि, एकद्वयाङ्गुलपरिमितं अन्तराले, मम वक्षः प्रति गभीरं प्रविष्टवत्। अहं चीत्कारेण प्रबुद्धः। कक्षः दीपेन प्रकाशितः आसीत् यः सर्वरात्रिं प्रज्वलितः आसीत्, अहं च स्त्रीमूर्तिं शय्यायाः पादप्रदेशे, दक्षिणपार्श्वे च स्थितां पश्यामि। तत् कृष्णं शिथिलं वस्त्रं धृतवत्, तस्याः केशाः च अधः आसन्, तस्याः स्कन्धान् आच्छादयन्ति च। प्रस्तरखण्डः इव निश्चलं आसीत्। न किमपि श्वासस्य लेशः आसीत्। यदा अहं तां निरीक्षयामि, मूर्तिः स्वस्थानं परिवर्तितवती इति प्रतीयते स्म, अधुना द्वारस्य समीपे आसीत्; ततः, द्वारस्य समीपे, द्वारं उद्घाटितं, तत् च बहिः गतवत्।
अहं अधुना शान्तः, श्वासं चलनं च कर्तुं समर्थः अभवम्। मम प्रथमं चिन्तनं आसीत् यत् कार्मिल्ला मया सह क्रीडितवती, अहं च मम द्वारं सुरक्षितं कर्तुं विस्मृतवान् इति। अहं तत् प्रति शीघ्रं गतवान्, तत् च सामान्यवत् अन्तः बद्धं इति अवगतवान्। अहं तत् उद्घाटितुं भीतः—अहं भीतवान्। अहं मम शय्यायां उत्प्लुत्य, मम शिरः शय्यावस्त्रेण आच्छाद्य, प्रातः पर्यन्तं मृतवत् शयितवान्।