मम प्रयासः व्यर्थः भवेत् यत् अहं भवते कथयामि यत् कथं अद्यापि तस्य रात्रिः घटनायाः स्मरणं भयानकं भवति। एतत् स्वप्नस्य पश्चात् भवति इति भयं न आसीत्। कालेन एतत् गभीरं भवति स्म, तथा च तत् कक्षं तथा च यानि आसनानि तानि अपि यानि तस्य प्रेतस्य आवरणं कृतवन्ति तानि अपि व्याप्तानि आसन्।
अहं दिने एकक्षणं अपि एकाकी भवितुं न शक्तवती। अहं पितरं कथयेत्, परन्तु द्वे विपरीते कारणे। एकदा अहं मन्ये यत् सः मम कथां हसिष्यति, तथा च अहं तस्य उपहासस्य सहनं न शक्तवती; अन्यदा अहं मन्ये यत् सः मन्येत यत् अहं तेन रहस्यमयेन रोगेण आक्रान्ता अस्मि यः अस्माकं प्रदेशं आक्रान्तवान् आसीत्। अहं स्वयं तादृशं संशयं न अनुभवम्, तथा च सः किञ्चित् कालं यावत् रुग्णः आसीत्, अतः अहं तं भयभीतं कर्तुं अभितः।
अहं मम सुशीलैः सहचरैः, मादाम पेरोडोन्, तथा च प्रफुल्लया मादमोसेल लाफोंटेन सह सुखेन आसम्। ते उभे अपि अनुभूतवत्यौ यत् अहं उदासीनः तथा च चिन्तितः अस्मि, तथा च अन्ते अहं तेभ्यः कथितवती यत् मम हृदये किं गुरुतरं आसीत्।
मादमोसेल हसितवती, परन्तु अहं मन्ये यत् मादाम पेरोडोन चिन्तिता आसीत्।
“अनन्तरम्,” मादमोसेल हसन्ती उक्तवती, “कार्मिल्लायाः शयनकक्षस्य वातायनस्य पृष्ठे दीर्घः चूतवृक्षमार्गः प्रेतवान् अस्ति!”
“निरर्थकम्!” मादाम उक्तवती, या सम्भवतः तं विषयं असमयोचितं मन्यते स्म, “तथा च कः एतां कथां कथयति, प्रिये?”
“मार्टिनः कथयति यत् सः द्विवारम् आगच्छत्, यदा पुरातनं प्राङ्गणद्वारं सूर्योदयात् पूर्वं संस्क्रियमाणं आसीत्, तथा च द्विवारं तां एव स्त्रीमूर्तिं चूतवृक्षमार्गे अधः गच्छन्तीं दृष्टवान्।”
“सः एवं कर्तुं शक्नोति, यावत् नदीक्षेत्रेषु गावः दुग्धं दातुं सन्ति,” मादाम उक्तवती।
“अहं मन्ये; परन्तु मार्टिनः भीतः भवितुं इच्छति, तथा च अहं कदापि अधिकं भीतं मूर्खं न दृष्टवती।”
“भवती कार्मिल्लायै एतस्य विषये एकं शब्दं अपि न वदेतु, यतः सा तं मार्गं स्वस्य कक्षवातायनात् पश्यति,” अहं अन्तरायं कृतवती, “तथा च सा यदि शक्या अस्ति, मम अपेक्षया अधिकं भीरुः अस्ति।”
कार्मिल्ला तस्मिन् दिने सामान्यतः अपेक्षया विलम्बेन अधः आगच्छत्।
“अहं गतरात्रौ अतीव भीता आसम्,” सा उक्तवती, यावत् एव अस्माकं सहितं आस्म, “तथा च अहं निश्चितं मन्ये यत् अहं किमपि भयानकं दृष्टवती अस्मि यदि न तत् तावकं मन्त्रं क्रीतवती अस्मि यं अहं दरिद्रायाः कुब्जायाः कठोराणि नामानि अकथयम्। अहं स्वप्नं दृष्टवती अस्मि यत् किमपि कृष्णवर्णं मम शयनं परितः आगच्छति, तथा च अहं पूर्णभयेन प्रबुद्धा अस्मि, तथा च अहं किञ्चित् क्षणं यावत् मन्ये यत् अहं धूमपटलस्य समीपे कृष्णवर्णं मूर्तिं दृष्टवती अस्मि, परन्तु अहं मम उपधानस्य अधः मम मन्त्रं अन्वेष्टुं प्रयत्नं कृतवती, तथा च यदा मम अङ्गुलयः तं स्पृष्टवत्यः, तदा मूर्तिः अदृश्यं जाता, तथा च अहं निश्चितं मन्ये यत् केवलं यत् अहं तं स्वस्य समीपे धृतवती अस्मि, तत् किमपि भयानकं प्रकटितं भवेत्, तथा च सम्भवतः मां ग्रसितवत्, यथा ते दरिद्राः जनाः येषां विषये अस्माभिः श्रुतं तथा।
“शृणु,” अहं आरभे, तथा च मम साहसिकं वृत्तान्तं कथितवती, यस्य वर्णने सा भयभीता प्रतीता।
“तथा च भवती तं मन्त्रं स्वस्य समीपे धृतवती आसीत् किम्?” सा उक्तवती, गम्भीरतया।
“न, अहं तं चीनमृण्मयपात्रे गृहकक्षे पातितवती अस्मि, परन्तु अहं निश्चितं तं स्वस्य सह गमिष्यामि अद्यरात्रौ, यतः भवती तस्मिन् अतीव विश्वासं करोति।”
अस्य कालस्य दूरे अहं भवते कथयितुं न शक्नोमि, या वा अवगन्तुं न शक्नोमि यत् कथं अहं मम भयं एतावत् प्रभावीरूपेण पराजितवती यत् तस्यां रात्रौ एकाकिनी मम कक्षे शयितुं शक्तवती। अहं स्पष्टं स्मरामि यत् अहं मम मन्त्रं मम उपधाने आलग्नं कृतवती। अहं तत्क्षणात् निद्रां गतवती, तथा च सामान्यतः अपेक्षया अधिकं गाढं सर्वरात्रिं निद्रां गतवती।
अग्रिमरात्रौ अपि अहं सुखेन गतवती। मम निद्रा अतीव गाढा तथा च स्वप्नरहिता आसीत्।
परन्तु अहं शिथिलतायाः तथा च विषादस्य भावनया प्रबुद्धा अस्मि, यत् तु अतीव सुखदायकं आसीत्।
“अहं भवत्यै एतत् उक्तवती,” कार्मिल्ला उक्तवती, यदा अहं मम शान्तां निद्रां वर्णितवती, “अहं स्वयं गतरात्रौ एतादृशीं सुखदां निद्रां गतवती अस्मि; अहं मम मन्त्रं मम रात्रिवस्त्रस्य वक्षःस्थले आलग्नं कृतवती। पूर्वरात्रौ तत् अतीव दूरं आसीत्। अहं निश्चितं मन्ये यत् सर्वं कल्पना आसीत्, स्वप्नानां विना। अहं पूर्वं मन्ये यत् पापात्मानः स्वप्नान् करोति, परन्तु अस्माकं वैद्यः मम उक्तवान् यत् एतत् नास्ति। केवलं ज्वरः गच्छति, या अन्यः रोगः, यथा ते अनेकवारं करोति, सः उक्तवान्, द्वारं ताडयति, तथा च प्रवेशं कर्तुं अशक्तः सन् तत् अलार्मं सह गच्छति।”
“तथा च भवती किं मन्यते यत् तत् मन्त्रं किम् अस्ति?” अहं उक्तवती।
“तत् धूपितं या कस्यचित् औषधे निमज्जितं, तथा च तत् मलेरियायाः प्रतिकारकं अस्ति,” सा उत्तरं दत्तवती।
“तर्हि तत् केवलं शरीरे कार्यं करोति किम्?”
“निश्चितं; भवती न मन्यते यत् पापात्मानः रज्जुखण्डैः, या औषधालयस्य सुगन्धिभिः भीताः भवन्ति किम्? न, एते रोगाः वायौ भ्रमन्तः नाडीप्रणालीं परीक्षितुं आरभन्ते, तथा च मस्तिष्कं संक्रमयन्ति, परन्तु ते भवतीं ग्रहीतुं पूर्वं प्रतिकारकं तान् प्रतिकर्षति। अहं निश्चितं मन्ये यत् तत् मन्त्रं अस्माकं कृते एतत् कृतवान्। तत् किमपि मायावी नास्ति, तत् केवलं प्राकृतिकं अस्ति।
अहं सुखिनी भवेयं यदि अहं कार्मिल्लायाः सह पूर्णतया सहमता भवेयं, परन्तु अहं मम श्रेष्ठं कृतवती, तथा च तत् प्रभावः किञ्चित् ह्रासं प्राप्तवान्।
किञ्चित् रात्रिभिः अहं गाढं निद्रां गतवती; परन्तु अद्यापि प्रत्येकं प्रातः अहं तां एव शिथिलतां अनुभवम्, तथा च एकः आलस्यः मां सर्वदिनं भारितवान्। अहं स्वयं परिवर्तितां कन्यां अनुभवम्। एकः विचित्रः विषादः मां आक्रामति स्म, एकः विषादः यं अहं निरुद्धं न करिष्यम्। मृत्योः अस्पष्टाः विचाराः आरभन्त, तथा च एकः विचारः यत् अहं मन्दं मन्दं अधः गच्छामि सः सौम्यः, तथा च कथंचित् अप्रतिकूलः, मां गृह्णाति स्म। यदि तत् दुःखदं आसीत्, तर्हि एतत् मनःस्थितिः यां एतत् उत्पादितवत् सा अपि मधुरा आसीत्।
यत् किमपि भवेत्, मम आत्मा तस्मिन् सहमता आसीत्।
अहं न स्वीकरिष्यम् यत् अहं रुग्णा अस्मि, अहं न सहमता आसम् यत् मम पितरं कथयिष्यामि, या वैद्यः आहूतः भविष्यति।
कार्मिल्ला मम प्रति पूर्वतः अपेक्षया अधिकं निष्ठावती भवति स्म, तथा च तस्याः विचित्राः शिथिलभक्तेः आवेगाः अधिकाः भवन्ति स्म। सा मयि अधिकं उत्साहेन गर्वं कर्तुं आरभत यावत् मम शक्तिः तथा च उत्साहः ह्रासं प्राप्नुतः। एतत् सर्वदा मां क्षणिकं उन्मादस्य प्रकाशः इव आघातं कृतवत्।
अज्ञातं सति, अहं अद्य एकस्य अतीव प्रगतस्य अवस्थायां आसम् यस्य रोगस्य अन्तर्गतं मर्त्यः कदापि पीडितः न भवति। तस्य प्रारम्भिकलक्षणेषु एकः अकथनीयः आकर्षणः आसीत् यः मां तस्य रोगस्य तस्य अवस्थायाः अशक्तिकारकप्रभावस्य प्रति अधिकं समाधानं कृतवान्। एतत् आकर्षणं किञ्चित् कालं यावत् वर्धितवत्, यावत् तत् एकं निश्चितं बिन्दुं प्राप्तवत्, यदा क्रमेण भयानकस्य भावः तस्मिन् मिश्रितः भवति स्म, गभीरः भवन्, यथा भवान् श्रोष्यति, यावत् तत् मम जीवनस्य सम्पूर्णं अवस्थां विकृतं कृतवत्।
प्रथमं परिवर्तनं यं अहं अनुभवम् तत् किञ्चित् सुखदं आसीत्। तत् अवर्णस्य अवरोहणस्य बिन्दोः अतीव समीपे आसीत्।
किञ्चित् अस्पष्टाः तथा च विचित्राः संवेदनाः मां मम निद्रायां आगच्छन्ति स्म। प्रबलः तेषु एकः सुखदः, विशिष्टः शीतलः स्पन्दनः आसीत् यं वयं स्नाने अनुभवामः, यदा वयं नद्याः प्रवाहस्य विरुद्धं गच्छामः। एतत् शीघ्रं स्वप्नैः सहितं भवति स्म ये अनन्ताः प्रतीयन्ते स्म, तथा च ते एतावत् अस्पष्टाः आसन् यत् अहं तेषां दृश्यानां तथा च व्यक्तीनां, या वा तेषां क्रियायाः कस्यचित् सम्बद्धस्य भागस्य स्मरणं कर्तुं न शक्तवती। परन्तु ते एकं भयानकं प्रभावं त्यक्तवन्तः, तथा च एकं श्रान्तिभावं, यथा अहं दीर्घकालं यावत् महतीं मानसिकं परिश्रमं तथा च संकटं अनुभूतवती।
एतेषां स्वप्नानां पश्चात् प्रबोधने एकः स्मरणं शिष्यते यत् अहं एकस्य स्थानस्य अतीव समीपे आसम् यत् प्रायः अन्धकारे आसीत्, तथा च अहं जनेभ्यः उक्तवती अस्मि यान् अहं न पश्यामि; तथा च विशेषतः एकस्य स्पष्टस्य स्वरस्य, स्त्रीस्य, अतीव गम्भीरस्य, यः दूरात् मन्दं वदति स्म, तथा च सर्वदा तां एव अवर्णनीयां गम्भीरतां तथा च भयं उत्पादयति स्म। कदाचित् एका संवेदना आगच्छति स्म यथा एकः हस्तः मम गण्डस्य तथा च ग्रीवायाः समीपे मृदुतया आकर्षितः भवति स्म। कदाचित् तत् यथा उष्णाः ओष्ठाः मां चुम्बन्ति स्म, तथा च दीर्घतराः तथा च अधिकं प्रेमपूर्णाः यावत् ते मम कण्ठं प्राप्नुवन्ति, परन्तु तत्र तत् स्नेहः स्थिरः भवति स्म। मम हृदयं शीघ्रं स्पन्दते स्म, मम श्वासः शीघ्रं तथा च पूर्णं उच्छ्वसति स्म; एकः रुदनः, यः ग्रसनभावं प्रति उत्थितः भवति स्म, उपस्थितः भवति स्म, तथा च एकं भयानकं आक्षेपं प्रति परिवर्तितः भवति स्म, यस्मिन् मम इन्द्रियाः मां त्यक्तवत्यः, तथा च अहं अचेतना जाता अस्मि।
अद्य एतस्य अकथनीयस्य अवस्थायाः आरम्भात् त्रयः सप्ताहाः अतीताः।
मम पीडाः, अन्तिमसप्ताहे, मम रूपे प्रभावं कृतवत्यः। अहं पाण्डुरा जाता अस्मि, मम नेत्रे विस्तृतानि तथा च अधः कृष्णवर्णानि जातानि, तथा च यः आलस्यः अहं दीर्घकालं यावत् अनुभवम् सः मम मुखमुद्रायां प्रकटितः भवति स्म।
मम पिता मां अनेकवारं पृष्टवान् यत् अहं रुग्णा अस्मि किम्; परन्तु, एकेन हठेन यत् अद्य मम कृते अकथनीयं प्रतीयते, अहं तं निश्चितं कृतवती यत् अहं पूर्णतया स्वस्था अस्मि।
एकस्य अर्थे एतत् सत्यं आसीत्। मम कस्यचित् वेदना न आसीत्, अहं कस्यचित् शारीरिकविकारस्य शिकायतं कर्तुं न शक्तवती। मम रोगः कल्पनायाः, या नाडीप्रणाल्याः, एकः आसीत्, तथा च यावत् भयानकाः मम पीडाः आसन्, अहं ताः एकेन रोगग्रस्तेन संयमेन स्वयं एव धृतवती अस्मि।
तत् तत् भयानकः रोगः न भवेत् यं कृषकाः ओपिर इति अकथयन्, यतः अहं अद्य त्रयः सप्ताहाः यावत् पीडिता अस्मि, तथा च ते त्रयः दिनात् अधिकं यावत् रुग्णाः न भवन्ति, यदा मृत्युः तेषां दुःखानां अन्तं करोति।
कार्मिल्ला स्वप्नानां तथा च ज्वरस्य संवेदनानां शिकायतं कृतवती, परन्तु निश्चितं न तावत् भयानकं यथा मम। अहं कथयामि यत् मम पीडाः अतीव भयानकाः आसन्। यदि अहं मम अवस्थां अवगन्तुं समर्था आसम्, अहं साहाय्यं तथा च परामर्शं मम जानुभ्यां आह्वानं कृतवती अस्मि। एकस्य अज्ञातस्य प्रभावस्य नार्कोटिकः मयि कार्यं करोति स्म, तथा च मम संवेदनाः स्तब्धाः आसन्।
अहं अद्य भवते एकस्य स्वप्नस्य विषये कथयिष्यामि यः तत्क्षणात् एकस्य विचित्रस्य आविष्कारस्य नेतृत्वं कृतवान्।
एकस्यां रात्रौ, तस्य स्वरस्य स्थाने यं अहं अन्धकारे श्रोतुं अभ्यस्ता आसम्, अहं एकं स्वरं श्रुतवती, मधुरं तथा च कोमलं, तथा च तस्मिन् एव काले भयानकं, यः उक्तवान्,
“तव माता त्वां सावधानं करोति यत् त्वं हत्यारात् सावधानं भव।” तस्मिन् एव काले एकं प्रकाशः अप्रत्याशितरूपेण उत्थितः, तथा च अहं कार्मिल्लां दृष्टवती, मम शयनस्य पादस्य समीपे स्थितां, तस्याः श्वेतरात्रिवस्त्रे, तस्याः चिबुकात् पादपर्यन्तं एकस्य महतः रक्तस्य दागेन आप्लुतां।
अहं एकस्य चीत्कारेण प्रबुद्धा अस्मि, एकस्य विचारेण यत् कार्मिल्ला हत्या क्रियमाणा अस्ति। अहं स्मरामि यत् अहं मम शयनात् उत्थितवती, तथा च मम अग्रिमं स्मरणं यत् अहं लॉब्यां स्थित्वा साहाय्यं याचमाना अस्मि।
मादाम तथा च मादमोसेल भयेन स्वस्य कक्षेभ्यः धावन्त्यौ आगच्छताम्; लॉब्यां सर्वदा एकं दीपः प्रज्वलति स्म, तथा च मां दृष्ट्वा, ते शीघ्रं मम भयस्य कारणं अवगतवत्यौ।
अहं अस्माकं कार्मिल्लायाः द्वारे आघातं कर्तुं आग्रहं कृतवती। अस्माकं आघातः अनुत्तरितः आसीत्।
तत् शीघ्रं एकः आघातः तथा च कोलाहलः जातः। अस्माभिः तस्याः नाम चीत्कारं कृतम्, परन्तु सर्वं व्यर्थं आसीत्।
अस्माभिः सर्वैः भीताः जाताः, यतः द्वारं बद्धं आसीत्। अस्माभिः आतंकेन मम कक्षं प्रति धावितम्। यदि मम पितुः कक्षः तस्य गृहस्य तस्य पार्श्वे आसीत्, तर्हि अस्माभिः तं तत्क्षणात् अस्माकं साहाय्यार्थं आह्वानं कृतवन्तः। परन्तु, हा! सः अतीव दूरे आसीत्, तथा च तं प्राप्तुं एकः प्रयाणं आवश्यकं आसीत् यस्य कृते अस्माकं कस्यचित् साहसः न आसीत्।
सेवकाः, तथापि, शीघ्रं सोपानानि आरोहन्तः आगच्छन्ति; अहं मम वस्त्रं तथा च चप्पलानि धृतवती अस्मि, तथा च मम सहचराः पूर्वं एव तादृशैः सज्जिताः आसन्। लॉब्यां सेवकानां स्वरान् अभिज्ञाय, अस्माभिः सह मिलित्वा निर्गतवन्तः; तथा च कार्मिल्लायाः द्वारे अस्माकं आह्वानं पुनः निष्फलं कृतवन्तः, अहं पुरुषान् द्वारस्य तालं भङ्ग्तुं आदिष्टवती। ते एवं कृतवन्तः, तथा च अस्माभिः अस्माकं दीपान् उच्चैः धृतवन्तः, द्वारे स्थित्वा, तथा च कक्षे प्रविश्य तत्र स्थित्वा।
अस्माभिः तस्याः नाम आह्वानं कृतम्; परन्तु अद्यापि कोऽपि उत्तरं न आसीत्। अस्माभिः कक्षं परितः दृष्टवन्तः। सर्वं अव्यवस्थितं आसीत्। तत् तस्यां अवस्थायां आसीत् यस्यां अहं तस्यां शुभरात्रिं वदित्वा त्यक्तवती आसम्। परन्तु कार्मिल्ला गतवती आसीत्।