यथा कार्मिल्ला स्वकक्षायां सेवकस्य शयनं न शृणोति स्म, तथा मम पिता व्यवस्थापितवान् यत् सेवकः तस्याः द्वारं बहिः शयीत, येन सा पुनः तादृशं भ्रमणं कर्तुं न प्रयत्नेत, स्वस्य द्वारे एव निरुद्धा भवेत्।
सा रात्रिः शान्त्या अगच्छत्; प्रातः प्रारम्भे च, भिषक्, यं मम पिता मां किमपि न कथयित्वा आहूतवान्, मां द्रष्टुं आगच्छत्।
मादामा मां पुस्तकालयं प्रति अनुगतवती; तत्र च श्वेतकेशः चष्मधारी गम्भीरः सः लघुभिषक्, यं पूर्वं उक्तवान्, मां स्वीकर्तुं प्रतीक्षमाणः आसीत्।
अहं तस्मै स्वकथां कथितवती, यथा अहं प्रवर्तितवती, तथा सः गम्भीरतरः गम्भीरतरः च अभवत्।
अहं च सः च एकस्य वातायनस्य आलिन्दे स्थितवन्तौ, परस्परं सम्मुखौ। यदा मम वक्तव्यं समाप्तम्, सः स्वकांधाभ्यां भित्तिं प्रति आलम्बितवान्, स्वनेत्राभ्यां मयि स्थिराभ्यां, आसक्त्या युक्ताभ्यां, यस्यां भयस्य लेशः आसीत्।
एकस्य मिनटस्य चिन्तनानन्तरं, सः मादामां पृष्टवान् यत् किं सः मम पितरं द्रष्टुं शक्नोति।
सः तदनुसारं आहूतः, यथा प्रविष्टवान्, स्मित्वा, अवदत्:
“अहं निश्चयेन कथयामि, भिषक्, यत् अहं वृद्धः मूर्खः अस्मि यत् त्वां अत्र आनीतवान्; अहं आशां करोमि यत् अस्मि।”
किन्तु तस्य स्मितं छायायां विलीनम्, यथा भिषक्, अतीव गम्भीरवदनेन, तं स्वप्रति आह्वयत्।
सः च भिषक् च किञ्चित्कालं तस्मिन्नेव आलिन्दे संभाषितवन्तौ यत्र अहं भिषजा सह सम्भाषितवती। तत् आसक्तिपूर्णं तर्कपूर्णं च संभाषणम् आसीत्। कक्षः अतीव विशालः, अहं च मादामा च सहितौ, कौतूहलेन दग्धौ, दूरस्थे अन्ते स्थितवन्तौ। किन्तु वयं किमपि न श्रुतवन्तः, यतः ते अतीव मन्दस्वरेण अवदन्, वातायनस्य गभीरः आलिन्दः भिषकं दृष्टेः अतीव आच्छादितवान्, मम पितरं च अतीव, यस्य पादः, बाहुः, कांधा च एव दृष्टुं शक्यते स्म; स्वराः च, अहं मन्ये, सर्वे अल्पश्रव्याः आसन् यतः स्थूलभित्तिः वातायनं च निर्मितं कोष्ठकस्य प्रकारः आसीत्।
किञ्चित्कालानन्तरं मम पितुः मुखं कक्षे प्रविष्टम्; तत् विवर्णम्, चिन्तापूर्णम्, च, अहं मन्ये, व्याकुलम् आसीत्।
“लौरा, प्रिये, अत्र क्षणं आगच्छ। मादामा, वयं त्वां न बाधिष्यामः, भिषक् वदति, अद्य।”
तदनुसारं अहं समीपं गतवती, प्रथमवारं किञ्चित् भीतवती; यतः, यद्यपि अहं अतीव दुर्बला अनुभवितवती, अहं अस्वस्था न अनुभवितवती; बलं च, सर्वदा मन्यते, यत् वयं इच्छामः तदा ग्रहीतुं शक्यते।
मम पिता मम हस्तं प्रति प्रसारितवान्, यथा अहं समीपं गतवती, किन्तु सः भिषकं पश्यन् आसीत्, सः अवदत्:
“निश्चयेन अतीव विचित्रम्; अहं तत् पूर्णतया न अवगच्छामि। लौरा, प्रिये, अत्र आगच्छ; अद्य भिषक् स्पील्स्बर्गं ध्यानं कुरु, स्वयं च स्मर।”
“त्वं उक्तवती यत् द्वयोः सूच्योः त्वचां भेदनस्य अनुभूतिः, कस्याश्चित् स्थाने तव ग्रीवायां, यस्मिन् रात्रौ त्वं प्रथमं भयानकं स्वप्नं अनुभूतवती। किं अद्यापि किमपि पीडा अस्ति?”
“न किमपि,” अहं उत्तरितवती।
“किं त्वं स्वकेन अङ्गुलिना सूचयितुं शक्नोषि यत् कुत्र एतत् घटितम् इति मन्यसे?”
“मम कण्ठस्य अतीव अधः—अत्र,” अहं उत्तरितवती।
अहं प्रातःकालीनं वस्त्रं धृतवती, यत् मया सूचितं स्थानं आच्छादितवत्।
“अद्य त्वं स्वयं सन्तोषं प्राप्नुहि,” भिषक् अवदत्। “त्वं न मन्यसे यत् तव पिता तव वस्त्रं अतीव अल्पं अधः करोति। तत् आवश्यकम्, यत् त्वया पीडितस्य रोगस्य लक्षणं अन्विष्यते।”
अहं सहमतवती। तत् मम कण्ठस्य किनारात् केवलं एकः द्वौ वा अङ्गुल्यग्रे अधः आसीत्।
“ईश्वरः मां रक्षतु!—तथा अस्ति,” मम पिता विवर्णः भूत्वा उक्तवान्।
“त्वं अद्य स्वनेत्राभ्यां पश्यसि,” भिषक् अवदत्, गम्भीरं विजयं प्राप्य।
“किम् अस्ति?” अहं उक्तवती, भयभीता भवन्ती।
“न किमपि, प्रिये युवति, किन्तु लघुः नीलः चिह्नः, तव कनिष्ठिकायाः अग्रस्य परिमाणस्य; अद्य च,” सः पितरं प्रति अवर्तत, “प्रश्नः अस्ति यत् किम् उत्तमं कर्तव्यम्?”
“किमपि भयम् अस्ति?” अहं अतीव भयेन पृष्टवती।
“अहं विश्वसिमि यत् न, प्रिये,” भिषक् उत्तरितवान्। “अहं न पश्यामि यत् त्वं न आरोग्यं प्राप्नुहि। अहं न पश्यामि यत् त्वं न तत्क्षणात् उत्तमा भवितुं प्रारभेः। तत् स्थानं यत्र श्वासरोधस्य अनुभूतिः प्रारभते?”
“आम्,” अहं उत्तरितवती।
“च—यथा शक्नोषि स्मर—तत् स्थानं तस्याः स्पन्दनस्य केन्द्रम् आसीत् यत् त्वं अधुना वर्णितवती, शीतस्य प्रवाहस्य धारायाः प्रतिकूलं प्रवहन्त्याः?”
“तत् भवेत्; अहं मन्ये यत् तत् आसीत्।”
“आम्, त्वं पश्यसि?” सः मम पितरं प्रति अवदत्। “किं अहं मादामां प्रति एकं वाक्यं वदामि?”
“निश्चयेन,” मम पिता अवदत्।
सः मादामां आह्वयत्, अवदत् च:
“अहं मम युवां सखीं अत्र आरोग्यात् दूरं प्राप्नोमि। तत् महत्त्वपूर्णं न भविष्यति, अहं आशां करोमि; किन्तु किञ्चित् कार्यं कर्तव्यं भविष्यति, यत् अहं अनन्तरं व्याख्यास्यामि; किन्तु अद्य, मादामा, त्वं एवं कृपालुः भविष्यसि यत् मिस् लौरा एकक्षणं अपि एकाकिनी न भविष्यति। तत् एवं निर्देशं यत् अहं अद्य दातुं इच्छामि। तत् अत्यावश्यकम्।”
“वयं तव कृपायां विश्वसिमि, मादामा, अहं जानामि,” मम पिता अवदत्।
मादामा तं सन्तोषितवती।
“त्वं च, प्रिये लौरा, अहं जानामि यत् त्वं भिषकस्य निर्देशं पालयिष्यसि।”
“अहं तव मतं अन्यस्य रोगिणः विषये पृच्छिष्यामि, यस्य लक्षणानि मम पुत्र्याः लक्षणैः सादृश्यं धरन्ति—अतीव मृदुतराणि, किन्तु अहं विश्वसिमि यत् तत् एवं प्रकारस्य। सा युवती—अस्माकं अतिथिः; किन्तु यत् त्वं वदसि यत् त्वं अद्य सायंकाले पुनः अत्र गमिष्यसि, त्वं अत्र भोजनं कर्तुं शक्नोषि, तदा च तां द्रष्टुं शक्नोषि। सा अपराह्णे एव अधः आगच्छति।”
“अहं त्वां धन्यवादं करोमि,” भिषक् अवदत्। “अहं त्वया सह, तदा, अद्य सायंकाले सप्तवादने भविष्यामि।”
तदनन्तरं ते मम प्रति मादामां प्रति च स्वनिर्देशान् पुनरावर्तितवन्तौ, एतया विदायिकया मम पिता अस्मान् त्यक्त्वा, भिषजा सह बहिः गतवान्; अहं तौ मार्गे च दुर्गस्य सम्मुखे तृणमये मंचे उपरि अधः च चरन्तौ दृष्टवती, निश्चयेन आसक्तिसंभाषणे निमग्नौ।
भिषक् न प्रत्यागच्छत्। अहं तं तत्र अश्वं आरोहन्तं, विदायं गृहीत्वा, पूर्वदिशि वनं प्रति गच्छन्तं दृष्टवती।
तस्मिन्नेव काले अहं द्रान्फील्डतः पत्राणि आनयन्तं पुरुषं दृष्टवती, अश्वात् अवरुह्य, पत्रसञ्चयं मम पित्रे दत्तवन्तं च।
तस्मिन्नेव काले, मादामा च अहं च व्यस्तौ आस्म, भिषकस्य मम पितुः च एकमतस्य विचित्रस्य आसक्तिपूर्णस्य निर्देशस्य कारणानां विषये चिन्तायां निमग्नौ। मादामा, यथा सा अनन्तरं मां कथितवती, भीता आसीत् यत् भिषक् अकस्मात् आक्रमणं आशङ्कते, यत्, तत्क्षणात् साहाय्यं विना, अहं आक्रमणे जीवितं त्यक्तुं शक्नोमि, अथवा अतीव पीडिता भवितुं शक्नोमि।
तस्याः व्याख्या मां न स्पृष्टवती; अहं च मन्ये, मम स्नायूनां कृते सौभाग्येन, यत् व्यवस्था केवलं सहचरं सुरक्षितुं निर्दिष्टा आसीत्, यः मां अतीव व्यायामं कर्तुं, अपक्वं फलं खादितुं, अथवा युवजनानां प्रवृत्तानां पञ्चाशत् मूर्खतापूर्णानां कार्याणां कर्तुं निवारयेत्।
मम पितुः आगमनात् अर्धघण्टानन्तरं—सः हस्ते पत्रं धृतवान्—अवदत् च:
“इदं पत्रं विलम्बितम्; तत् जनरल् स्पील्स्दोर्फतः। सः ह्यः अत्र आगच्छेत्, सः श्वः आगच्छेत् अथवा सः अद्य आगच्छेत्।”
सः उद्घाटितं पत्रं मम हस्ते दत्तवान्; किन्तु सः प्रसन्नः न आसीत्, यथा सः प्रायः अतिथेः आगमने, विशेषतः जनरल् इत्यस्य प्रियस्य, भवति।
विपरीततया, सः मन्यते स्म यत् सः रक्तसागरस्य अधः भवेत्। निश्चयेन तस्य मनसि किमपि आसीत् यत् सः प्रकटयितुं न इच्छति स्म।
“पितः, प्रिय, किं त्वं मां एतत् कथयिष्यसि?” अहं अवदम्, अकस्मात् मम हस्तं तस्य बाहौ स्थापयित्वा, निश्चयेन प्रार्थनापूर्वकं तस्य मुखं पश्यन्ती।
“कदाचित्,” सः उत्तरितवान्, मम केशान् स्नेहेन मम नेत्रेषु आच्छादयन्।
“किं भिषक् मां अतीव अस्वस्थां मन्यते?”
“न, प्रिये; सः मन्यते, यदि सम्यक् कार्यं क्रियते, त्वं पुनः पूर्णतया आरोग्यं प्राप्स्यसि, न्यूनातिन्यूनं पूर्णस्वास्थ्यस्य मार्गे, एकद्वयोः दिवसयोः,” सः उत्तरितवान्, किञ्चित् शुष्कतया। “अहं इच्छामि यत् अस्माकं सुहृद्, जनरल्, अन्यं कालं चितवान् स्यात्; तत् अस्ति, अहं इच्छामि यत् त्वं पूर्णतया आरोग्यं प्राप्य तं स्वीकर्तुं शक्नोषि।”
“किन्तु कथय, पितः,” अहं आग्रहं कृतवती, “किं सः मम विषये मन्यते?”
“न किमपि; त्वं मां प्रश्नैः न पीडय,” सः उत्तरितवान्, अधिकं क्रोधेन यत् अहं पूर्वं तं स्मरामि; यत् अहं पीडिता दृष्टवती, मन्ये, सः मां चुम्बितवान्, अवदत् च, “त्वं सर्वं विषये एकद्वयोः दिवसयोः ज्ञास्यसि; तत् अस्ति, यत् अहं जानामि। अद्य त्वं तस्य विषये चिन्तां न कर्तव्या।”
सः परिवर्तितवान् कक्षं त्यक्तवान्, किन्तु अहं आश्चर्ये चिन्तायां च निमग्ना आसम्; सः पुनः आगच्छत्, केवलं एतत् वक्तुं यत् सः कार्न्स्टाइनं गच्छति, रथं द्वादशवादने सज्जं कर्तुं आदिष्टवान्, यत् अहं च मादामा च तेन सह गच्छेम; सः तत्र निवसन्तं पुरोहितं द्रष्टुं गच्छति, व्यापारेण, यतः कार्मिल्ला तान् दृष्टवती न, सा अनन्तरं मादम्वाजेल् सह अधः आगच्छेत्, या पिकनिक् इति यत् वयं वदामि तस्य सामग्रीं आनेष्यति, यत् अस्माकं कृते भग्नदुर्गे स्थापितुं शक्यते।
द्वादशवादने, तदनुसारं, अहं सज्जा आसम्, अनन्तरं च, मम पिता, मादामा च अहं च स्वप्रस्तावितं यात्रां प्रति प्रस्थितवन्तः।
दुर्गस्य आकर्षणं पारित्वा वयं दक्षिणं प्रति परिवर्तितवन्तः, गोथिकसेतुं पारित्वा, पश्चिमदिशि गच्छन्तः, परित्यक्तं ग्रामं भग्नदुर्गं च कार्न्स्टाइनस्य प्राप्तुं।
न कोऽपि वनयात्रा सुन्दरतरा कल्पयितुं शक्यते। भूमिः मृदूनि टीलानि खातानि च भवति, सर्वं सुन्दरैः वनैः आच्छादितम्, कृत्रिमरोपणस्य प्रारम्भिकसंस्कारस्य छेदनस्य च तुलनात्मकं औपचारिकतां विना।
भूमेः अनियमिततया मार्गः स्वकीयात् पथात् निर्गच्छति, भग्नखातानां टीलानां च तीव्रतरेषु पार्श्वेषु सुन्दरतया वक्रीभवति, भूमिवैविध्येषु अतीव अक्षयेषु।
एतानां बिन्दूनां एकं परिवर्तयन्तः, वयम् अकस्मात् अस्माकं पुरातनं सुहृदं, जनरल्, अस्मान् प्रति गच्छन्तं, एकेन सेवकेन सह अश्वारूढं, सम्मुखं प्राप्तवन्तः। तस्याः पोर्टमान्ट्यूः आगन्तुकं वाहने अनुगच्छन्ति, यत् वयं शकटं इति वदामः।
जनरल् अश्वात् अवरुह्य, सामान्याभिवादनानन्तरं, रथे शून्यं स्थानं स्वीकर्तुं सुखेन अनुमतवान्, स्वस्य अश्वं सेवकेन सह दुर्गं प्रति प्रेषितवान् च।