॥ ॐ श्री गणपतये नमः ॥

कथाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सर्वेण मम हृदयेन,” इति सेनापतिः प्रयत्नेन उक्तवान्; अल्पकालं विरम्य स्वविषयं व्यवस्थाप्य, सः आरभत एकां विचित्रां कथां यां कदापि अहं श्रुतवान्

मम प्रियः बालः महता हर्षेण प्रतीक्षते स्म यत् भवता स्वस्य मनोहरायाः पुत्र्याः समीपं गन्तुं व्यवस्था कृता।” अत्र सः मां प्रति शूरं परं दुःखपूर्णं प्रणामं कृतवान्। “तावत् अस्माकं निमन्त्रणम् आसीत् मम पुरातनस्य मित्रस्य काउण्ट् कार्ल्स्फेल्डस्य, यस्य दुर्गः कार्न्स्टाइनस्य अपरपार्श्वे षट् योजनानि दूरे अस्तितत् आसीत् उत्सवानां शृङ्खलायाः सम्मानार्थं यत्, भवान् स्मरति, सः स्वस्य प्रख्यातस्य अतिथेः, ग्राण्ड् ड्यूक् चार्ल्सस्य, सम्मानार्थं दत्तवान्।”

आम्; अति भव्याः, इति मम विश्वासः,” इति मम पिता उक्तवान्

राजकीयाः! परं तस्य आतिथ्यं राजकीयम् एवतस्य अलादीनस्य दीपः अस्तियः रात्रिः मम दुःखस्य आरम्भः सः भव्यस्य मुखवेषस्य उत्सवाय समर्पितः आसीत्भूमिः उद्घाटिता आसीत्, वृक्षाः वर्णितैः दीपैः सज्जिताः आसन्अग्निक्रीडायाः प्रदर्शनं यत् पेरिस् स्वयम् दृष्टवान्तथा संगीतम्संगीतम्, भवान् जानाति, मम दुर्बलतातथा मोहकं संगीतम्! श्रेष्ठः वाद्यवृन्दः, सम्भवतः, विश्वे, तथा श्रेष्ठाः गायकाः ये सर्वेभ्यः महान्तेभ्यः यूरोपस्य गीतनाटकेभ्यः संगृहीताःयदा भवान् एतेषु कल्पनात्मकैः प्रकाशितैः भूमिषु भ्रमति स्म, चन्द्रप्रकाशितं प्रासादं स्वस्य दीर्घेषु गवाक्षेषु गुलाबी प्रकाशं प्रक्षिपति स्म, भवान् अकस्मात् एतेषां मोहकानां स्वराणां शान्तेः कस्यचित् वनस्य अन्तरात् श्रुतवान्, अथवा सरोवरस्य नौकातः उत्थितान्अहं स्वयम्, दृष्ट्वा श्रुत्वा , मम प्रारम्भिकयौवनस्य रोमान्स् काव्यं प्रति प्रत्यावृत्तः

यदा अग्निक्रीडा समाप्ता, नृत्यं आरभत, वयं नृत्यकर्तृणां कृते उद्घाटितानां प्रासादानां श्रेष्ठानां कक्षाणां प्रत्यागतवन्तःमुखवेषस्य नृत्यम्, भवान् जानाति, सुन्दरं दृश्यम्; परं तादृशं दीप्तिमत् दृश्यं पूर्वं दृष्टवान्

तत् अति अभिजातस्य सम्मेलनम् आसीत्अहं स्वयम् प्रायः एकमात्रःअनामिकःउपस्थितः आसम्

मम प्रियः बालः अति सुन्दरः आसीत्सा मुखवेषं धृतवतीतस्याः उत्तेजना आनन्दः तस्याः सदैव मनोहराणि लक्षणानि अवर्णनीयं सौन्दर्यं दत्तवन्तःअहं एकां युवतीं दृष्टवान्, भव्यं वस्त्रं धृतवतीं, परं मुखवेषं धृतवतीं, या मम पालितां प्रति अत्यधिकं रुचिं दर्शयन्ती प्रतीयते स्मअहं तां पूर्वं सायंकाले महान् सभायां दृष्टवान्, पुनः किञ्चित् कालं अस्माकं समीपे, प्रासादस्य गवाक्षेषु अधः प्राङ्गणे, तथैव व्यापृतांएका महिला, अपि मुखवेषं धृतवती, समृद्धं गम्भीरं वस्त्रं धृतवती, तथा गौरवपूर्णं वेषं धृतवती, यथा प्रतिष्ठितः व्यक्तिः, तस्याः सहचरी रूपेण तां अनुगतवती

यदि युवती मुखवेषं धृतवती, अहं निश्चितं भवितुं शक्नोमि स्म यत् सा वस्तुतः मम दरिद्रां प्रियां पश्यति स्म वा

अधुना अहं निश्चितं जानामि यत् सा पश्यति स्म

वयं अधुना एकस्मिन् सभागृहे आस्ममम दरिद्रा प्रिया बाला नृत्यं कृतवती, तथा द्वारस्य समीपे एकस्मिन् आसने अल्पं विश्रान्तिं कुर्वन्ती आसीत्; अहं समीपे स्थितवान्ये द्वे महिले उक्तवन्ति ते आगतवत्यौ तथा युवा मम पालितायाः समीपे आसनं गृहीतवती; तस्याः सहचरी मम समीपे स्थितवती, तथा अल्पकालं स्वस्य अधीनायाः प्रति नीचैः स्वरेण सम्बोधितवती

स्वस्य मुखवेषस्य अधिकारं प्रयुज्य, सा मां प्रति आगतवती, तथा पुरातनस्य मित्रस्य स्वरेण, मम नाम्ना सम्बोध्य, मया सह संवादं आरभत, यत् मम कौतूहलं बहु प्रबोधितवत्सा बहूनि दृश्यानि स्मारयति स्म यत्र सा मां दृष्टवतीराजसभायां, तथा प्रतिष्ठितानां गृहाणांसा लघूनि प्रसंगान् स्मारयति स्म यान् अहं दीर्घकालं चिन्तितुं विस्मृतवान्, परं ये, अहं प्राप्तवान्, केवलं मम स्मृतौ निद्रिताः आसन्, यतः ते तस्याः स्पर्शेन तत्क्षणम् एव जीवन्ताः अभवन्

अहं अधिकाधिकं कौतूहलं प्राप्तवान् यत् सा का इति ज्ञातुं, प्रतिक्षणंसा मम प्रयत्नान् निरूपयितुं अति कुशलतया सुखदं परिहृतवतीतया प्रदर्शितं ज्ञानं मम जीवने बहूनां प्रसंगानां प्रति मम अति अगम्यं प्रतीतवत्; तथा सा मम कौतूहलं पराजयितुं, तथा मां मम उत्सुकायां विषमायां स्थितौ एकस्मात् अनुमानात् अपरं प्रति चलन्तं दृष्ट्वा, अप्राकृतिकं सुखं प्राप्तवती प्रतीयते स्म

तावत् युवती, यां तस्याः माता विचित्रेण नाम्ना मिलार्का इति सम्बोधितवती, यदा सा एकद्वयं तां सम्बोधितवती, तथा समानया सुकुमारतया मम पालितया सह संवादं प्रविष्टवती

सा स्वयम् कथयति स्म यत् तस्याः माता मम पुरातनस्य परिचितस्यसा मुखवेषेण साध्यं सुखदं साहसं कथयति स्म; सा मित्रवत् वदति स्म; सा तस्याः वस्त्रं प्रशंसति स्म, तथा तस्याः सौन्दर्यस्य प्रशंसां सुकुमारतया सूचयति स्मसा तां नृत्यगृहे समाकुलानां जनानां प्रति हास्यपूर्णैः आलोचनैः मनोरञ्जयति स्म, तथा मम दरिद्रायाः बालायाः हास्येन हसति स्मसा अति विनोदिनी चञ्चला आसीत् यदा सा इच्छति स्म, तथा कालान्तरे ते अति सुहृदौ अभवताम्, तथा युवा अज्ञाता स्वस्य मुखवेषं अवनम्य, अति सुन्दरं मुखं प्रदर्शितवतीअहं पूर्वं दृष्टवान्, मम प्रिया बालापरं यद्यपि अस्माकं कृते नूतनम् आसीत्, लक्षणानि तथा मनोहराणि आसन् यत् आकर्षणं प्रबलतया अनुभवितुं अशक्यम् आसीत्मम दरिद्रा बाला तथा अनुभवति स्मअहं दृष्टवान् यत् कोऽपि अन्यं प्रति प्रथमदर्शनेन अधिकं आकृष्टः, यदि , तु अज्ञाता स्वयम्, या प्रायः तस्याः हृदयं हृतवती प्रतीयते स्म

तावत्, मुखवेषस्य स्वातन्त्र्यं प्रयुज्य, अहं वृद्धायाः महिलायाः प्रति बहून् प्रश्नान् पृष्टवान्

“‘भवती मां अति विस्मयितवती,’ इति अहं हसन् उक्तवान्। ‘तत् पर्याप्तम् वा?

नूनं, अधुना, समानां स्थितिं स्वीकर्तुं सहमता भविष्यति, तथा मां प्रति अनुग्रहं कृत्वा स्वस्य मुखवेषं निष्कासयिष्यति वा?’

“‘कः प्रार्थना अधिका अयुक्ता भवितुं शक्नोति?’ इति सा उक्तवती। ‘महिलां प्रति लाभं त्यक्तुं प्रार्थयते! अपि , भवान् कथं जानाति यत् मम मुखस्य दर्शनं भवन्तं साहाय्यं करिष्यति? वर्षाणि परिवर्तनानि कुर्वन्ति।’

“‘यथा भवती पश्यति,’ इति अहं प्रणामेन, तथा, सम्भवतः, अल्पं दुःखपूर्णं हास्येन उक्तवान्

“‘यथा दार्शनिकाः अस्मान् कथयन्ति,’ इति सा उक्तवती; ‘तथा भवान् कथं जानाति यत् मम मुखस्य दर्शनं भवन्तं साहाय्यं करिष्यति?’

“‘अहं तत् कृते संयोगं स्वीकरोमि,’ इति अहं उत्तरितवान्। ‘स्वयम् वृद्धां महिलां प्रदर्शयितुं प्रयत्नः व्यर्थः; भवत्याः शरीरं भवतीं प्रकटयति।’

“‘वर्षाणि, तथापि, अतीतानि यत् अहं भवन्तं दृष्टवती, यत् भवता मां दृष्टवान्, यत् अहं चिन्तयामिमिलार्का, तत्र, मम पुत्री; अतः अहं युवा भवितुं शक्नोमि, यद्यपि समयः अस्मान् उदारतां शिक्षितवान्, तथा अहं इच्छामि यत् भवता मां यत् स्मरति तेन तुल्यां कृत्वा

भवतः मुखवेषं नास्तिभवता मां प्रति किमपि विनिमयाय दातुं शक्यते।’

“‘मम प्रार्थना भवत्याः करुणायाः प्रति, तत् निष्कासयितुं।’

“‘मम प्रार्थना भवतः करुणायाः प्रति, तत् यत्र अस्ति तत्र एव स्थापयितुं,’ इति सा उत्तरितवती

“‘तर्हि, अन्त्यतः, भवती मां कथयिष्यति वा यत् भवती फ्रान्सीसी वा जर्मन्; भवती उभयाः भाषाः अति उत्तमं वदति।’

“‘ मन्ये यत् अहं भवन्तं तत् कथयिष्यामि, सेनापते; भवान् आश्चर्यं इच्छति, तथा विशिष्टं आक्रमणस्य बिन्दुं चिन्तयति।’

“‘सर्वथा, भवती इदं निषेधिष्यति,’ इति अहं उक्तवान्, ‘यत् भवत्याः अनुमत्या सम्मानितः भूत्वा संवदितुं, अहं भवतीं कथं सम्बोधयितुं शक्नोमिकिं अहं मादाम् ला काउण्टेस् इति वदामि?’

सा हसितवती, तथा निश्चयेन, अन्येन परिहारेण मां प्रति सम्मिलिता स्यात्यदि, निश्चयेन, अहं किमपि घटनां साक्षात्कारे यस्य प्रत्येकं परिस्थितिः पूर्वं व्यवस्थापिता आसीत्, यथा अहं अधुना विश्वसिमि, अति चतुरतया, यत् दुर्घटनया परिवर्तितुं शक्यते

“‘तत् प्रति,’ इति सा आरभत; परं सा अवरुद्धा, यथा तस्याः ओष्ठान् उद्घाटितवती, एकेन सज्जनेन, कृष्णवस्त्रं धृतवता, यः विशेषतः सुन्दरः प्रतिष्ठितः प्रतीयते स्म, एतत् दोषं यत् तस्य मुखं अति मृतकस्य इव पाण्डुरम् आसीत्सः मुखवेषे आसीत्सज्जनस्य सामान्यं सायंकालीनं वस्त्रं धृतवान्; तथा सः हास्यं विना, परं राजसभायां असामान्यं नीचं प्रणामं कृत्वा उक्तवान्:—

“‘किं मादाम् ला काउण्टेस् मां अनुमन्येत यत् अहं अल्पानि वचनानि वदामि यानि तां रुचयेयुः?’

महिला शीघ्रं तं प्रति आगतवती, तथा तस्याः ओष्ठं स्पृष्टवती मौनस्य चिह्नं कृत्वा; ततः सा मां प्रति उक्तवती, ‘मम स्थानं रक्षितुं, सेनापते; अहं किञ्चित् वचनानि उक्त्वा प्रत्यागमिष्यामि।’

तथा एतत् आदेशं, क्रीडात्मकं दत्त्वा, सा कृष्णवस्त्रधारिणा सज्जनेन सह अल्पं दूरं गतवती, तथा किञ्चित् कालं अति गम्भीरतया वदितवतीततः ते मन्दं मन्दं सम्मेलने समाकुलेन सह गतवन्तौ, तथा अहं किञ्चित् कालं तौ विस्मृतवान्

अहं तावत् मम मस्तिष्कं मथितवान् यत् महिलायाः पहचानं कुर्यां या मां तथा स्नेहेन स्मरति स्म, तथा अहं चिन्तयामि स्म यत् परिवर्त्य मम सुन्दरायाः पालितायाः काउण्टेसस्य पुत्र्याः मध्ये संवादे सम्मिलितः भूत्वा, यदा सा प्रत्यागच्छति, अहं तस्याः कृते आश्चर्यं संगृह्णीयाम्, तस्याः नामं, पदवीं, प्रासादं, तथा सम्पत्तिं मम अङ्गुल्यग्रेषु प्राप्नुयाम्परं एतस्मिन् क्षणे सा प्रत्यागतवती, पाण्डुरेण कृष्णवस्त्रधारिणा सज्जनेन सह, यः उक्तवान्:

“‘अहं प्रत्यागमिष्यामि तथा मादाम् ला काउण्टेस् सूचयिष्यामि यदा तस्याः रथः द्वारे अस्ति।’

सः प्रणामेन निर्गतवान्।”


Project GutenbergCC0/PD. No rights reserved