सः वदति स्म यदा एकः विचित्रतमः पुरुषः यं कदापि अहं दृष्टवान् सः चैत्यगृहं प्रविष्टवान् तेन द्वारेण येन कार्मिल्ला प्रविष्टवती निर्गतवती च। सः उच्चः, संकीर्णवक्षाः, नम्रः, उच्चस्कन्धः, कृष्णवस्त्रधारी च आसीत्। तस्य मुखं कृष्णं शुष्कं च आसीत् गभीरैः रेखाभिः चिह्नितम्; सः विचित्राकारं शिरस्त्राणं विस्तृतपत्रं च धृतवान्। तस्य केशाः दीर्घाः श्वेताः च आसन् ये तस्य स्कन्धेषु आसन्। सः स्वर्णचष्माधारी आसीत्, मन्दगत्या चलति स्म, विचित्रया गत्या, तस्य मुखं कदापि आकाशं प्रति उन्नतं कदापि भूमिं प्रति नम्रं च भवति स्म, सः नित्यं स्मितं धारयति स्म; तस्य दीर्घाः सूक्ष्माः बाहवः चलन्ति स्म, तस्य शुष्काः हस्ताः, पुरातनेषु कृष्णेषु हस्तत्राणेषु ये तस्य हस्तेभ्यः अतीव विस्तृताः आसन्, ते चलन्ति स्म अत्यन्तं मनोनिवेशेन।
“स एव पुरुषः!” इति सार्वभौमः उक्तवान्, प्रकटेन हर्षेण अग्रे गच्छन्। “प्रिय बारोन्, त्वां द्रष्टुं कियत् सुखी अस्मि, त्वां इतोऽपि शीघ्रं द्रष्टुं न आशासिषम्।” सः मम पितरं संज्ञां कृतवान्, यः एतावता प्रत्यागतः आसीत्, तं विचित्रं वृद्धं भद्रपुरुषं यं सः बारोन् इति आह्वयति स्म तं मिलितुं नीतवान्। सः तं औपचारिकरूपेण परिचितवान्, ते तत्क्षणं गम्भीरं संवादं आरब्धवन्तः। अज्ञातः तस्य वस्त्रकोष्ठकात् कागदस्य एकं स्कन्धं निष्कास्य तं एकस्य समाधेः जीर्णतलोपरि प्रसारितवान्। तस्य अङ्गुलिषु एकः लेखनीकोषः आसीत्, येन सः कागदे कल्पिताः रेखाः बिन्दुतः बिन्दुं प्रति आकर्षति स्म, याः रेखाः ते बहुवारं तस्मात् विलोक्य, सहितं, भवनस्य कस्यचित् बिन्दोः, अहं निश्चितवान् यत् तत् चैत्यगृहस्य योजना आसीत्। सः यत् अहं तस्य व्याख्यानं इति वक्तुं शक्नोमि, तत् सहितं मलिनात् लघुग्रन्थात् कदाचित् पाठैः सहितं आसीत्, यस्य पीतानि पत्राणि सान्द्रं लिखितानि आसन्।
ते सहितं पार्श्वगलियारेण अग्रे गच्छन्ति स्म, यत्र अहं स्थितः आसम् तस्य स्थानस्य विपरीतं, गच्छन्तः संवदन्तः च; ततः ते पदैः दूरीं मापितुं आरब्धवन्तः, अन्ते ते सर्वे सहितं स्थितवन्तः, पार्श्वभित्तेः एकं खण्डं प्रति अभिमुखाः, यं ते अतीव सूक्ष्मतया परीक्षितुं आरब्धवन्तः; तस्योपरि लग्नां लतां अपनयन्तः, तेषां यष्टीनां अग्रेण प्लास्टरं आघातयन्तः, अत्र खनन्तः, तत्र आघातयन्तः च। अन्ते ते एकस्य विस्तृतस्य संगमरमरस्य फलकस्य अस्तित्वं निश्चितवन्तः, यस्मिन् अक्षराः उत्कीर्णाः आसन्।
वनचरस्य साहाय्येन, यः शीघ्रं प्रत्यागतः आसीत्, एकं स्मारकलेखं, उत्कीर्णं चिह्नं च प्रकटितम्। ते मिर्काल्लायाः काउण्टेस्साः कार्न्स्टाइनस्य दीर्घकालात् लुप्तस्य स्मारकस्य आसन् इति सिद्धम्।
वृद्धः सार्वभौमः, यद्यपि अहं भये यत् सः प्रार्थनामुद्रायां न आसीत्, तथापि सः क्षणान् मौनं कृतज्ञतां स्वीकृत्य स्वस्य हस्तौ नेत्रे च आकाशं प्रति उन्नतवान्।
“श्वः,” अहं तं वदन्तं श्रुतवान्; “आयुक्तः अत्र आगमिष्यति, चौर्यनिर्णयः विधिनुसारं भविष्यति।”
ततः स्वर्णचष्माधारिणं वृद्धं प्रति, यं अहं वर्णितवान्, सः उष्णतया तस्य हस्तौ आलिङ्ग्य उक्तवान्:
“बारोन्, कथं अहं त्वां धन्यवादं ददामि? कथं वयं सर्वे त्वां धन्यवादं दद्मः? त्वं एतं प्रदेशं एकात् प्लेगात् मुक्तं करिष्यसि यः एतस्य निवासिनः एकशताब्द्याः अधिकं कालं यावत् पीडितवान्। भयानकः शत्रुः, धन्यवादः देवाय, अन्ते अनुसृतः।”
मम पिता अज्ञातं पार्श्वं नीतवान्, सार्वभौमः अनुगतः। अहं जानामि यत् सः तान् श्रवणात् बहिः नीतवान्, यत् सः मम विषयं वर्णयेत्, अहं तान् बहुवारं शीघ्रं मां प्रति दृष्ट्वा, यावत् संवादः प्रचलति स्म।
मम पिता मां प्रत्यागत्य, मां बहुवारं चुम्बितवान्, चैत्यगृहात् मां नीत्वा उक्तवान्:
“प्रत्यागमनस्य समयः आगतः, किन्तु गृहं गच्छन्तः पूर्वं अस्माभिः अस्माकं दलस्य साधुं पुरोहितं योजयितव्यं, यः अस्मात् अल्पदूरे निवसति; तं च अस्माकं सह श्लोस् प्रति अनुगन्तुं प्रेरयितव्यम्।”
अस्मिन् अन्वेषणे वयं सफलाः आस्मः: अहं प्रसन्नः आसम्, यदा वयं गृहं प्राप्तवन्तः तदा अवर्णनीयरूपेण श्रान्तः आसम्। किन्तु मम सन्तोषः विषादं परिवर्तितः, यदा अहं ज्ञातवान् यत् कार्मिल्लायाः कोऽपि समाचारः न आसीत्। भग्नचैत्यगृहे यः दृश्यं घटितम्, तस्य कोऽपि व्याख्या मां प्रति न प्रदत्ता, स्पष्टम् आसीत् यत् तत् एकं गोपनीयं आसीत् यत् मम पिता वर्तमानकाले मां प्रति गोपयितुं निश्चितवान्।
कार्मिल्लायाः अशुभा अनुपस्थितिः तस्य दृश्यस्य स्मरणं मम प्रति अधिकं भयानकं कृतवती। रात्र्याः व्यवस्थाः विचित्राः आसन्। द्वौ सेवकौ, मादाम च तस्यां रात्रौ मम कक्षे उपविष्टाः; पुरोहितः च मम पित्रा सह समीपस्थे वस्त्रालये प्रहरी आसीत्।
पुरोहितः तस्यां रात्रौ कानिचन गम्भीराणि कर्माणि कृतवान्, येषां तात्पर्यं अहं न अवगतवान् यथा अहं निद्राकाले मम सुरक्षायाः एतस्य असाधारणस्य सावधानतायाः कारणं न अवगतवान्।
अहं सर्वं स्पष्टं कियद्दिनानन्तरं दृष्टवान्।
कार्मिल्लायाः अदर्शनं मम रात्रिकालीनानां क्लेशानां समाप्तिं अनुसृतवती।
त्वं निश्चयेन श्रुतवान् असि, यत् उच्चे निम्ने च स्टाय्रिया, मोराविया, सिलेसिया, तुर्कीयसर्बिया, पोलैण्ड्, रूस् अपि च प्रचलितं भयानकं अंधविश्वासं; अंधविश्वासं, एवं वयं तं वक्तुं शक्नुमः, रक्तपायिनः।
यदि मानवसाक्ष्यं, सर्वेण सावधानतया गम्भीरतया च, न्यायिकरूपेण, असंख्यैः आयोगैः गृहीतं, येषां प्रत्येकं बहवः सदस्याः आसन्, सर्वे सत्यनिष्ठायाः बुद्धेश्च कृते चिताः, येषां प्रतिवेदनानि कस्यचित् अन्यस्य प्रकरणस्य अपेक्षया अधिकं विस्तृतानि सन्ति, यदि किमपि मूल्यं अस्ति, तर्हि रक्तपायिनः इति तादृशस्य घटनस्य अस्तित्वं निषेधितुं सन्देहितुं वा कठिनम्।
मम भागे अहं कांऽपि सिद्धान्तं न श्रुतवान् येन अहं स्वयं यत् दृष्टवान् अनुभूतवान् च तत् व्याख्यातुं शक्नोमि, प्राचीनात् सुप्रमाणितात् देशस्य विश्वासात् अन्यत्।
अग्रिमे दिने औपचारिकाः कार्यविधयः कार्न्स्टाइनस्य चैत्यगृहे सम्पन्नाः।
काउण्टेस्साः मिर्काल्लायाः समाधिः उद्घाटितः; सार्वभौमः मम पिता च स्वस्य स्वामिद्रोहिणीं सुन्दरीं च अतिथिं तस्य मुखे प्रकटिते पहचान्ति स्म। तस्याः लक्षणानि, यद्यपि तस्याः अन्त्येष्टेः एकशतं पञ्चाशत् वर्षाणि व्यतीतानि आसन्, जीवनस्य उष्णतया रञ्जितानि आसन्। तस्याः नेत्रे उन्मीलिते आस्ताम्; समाधिकोष्ठकात् कोऽपि मृतगन्धः न निर्गतः। द्वौ वैद्यौ, एकः आधिकारिकरूपेण उपस्थितः, अन्यः अन्वेषणस्य प्रवर्तकस्य पक्षतः, अद्भुतं तथ्यं प्रमाणितवन्तौ यत् मन्दः किन्तु ग्राह्यः श्वासः आसीत्, हृदयस्य च तदनुरूपः क्रिया आसीत्। अङ्गानि पूर्णतया लचीलानि आसन्, मांसं लचीलं च; सीसस्य समाधिकोष्ठकं रुधिरेण प्लवमानं आसीत्, यस्मिन् सप्ताङ्गुलमात्रं गभीरे शरीरं निमग्नं आसीत्।
अत्र तर्हि, रक्तपायिनः सर्वे स्वीकृताः चिह्नाः प्रमाणानि च आसन्। शरीरं तर्हि, प्राचीनप्रथानुसारं, उत्थापितम्, एकः तीक्ष्णः खूँटः रक्तपायिनः हृदये निर्मितः, यः तस्मिन् क्षणे एकं तीव्रं क्रन्दनं उक्तवान्, सर्वेषु अङ्गेषु यत् जीवतः जनस्य अन्तिमे संकटे निर्गच्छेत्। ततः शिरः छिन्नम्, छिन्नग्रीवात् रुधिरस्य एकः प्रवाहः प्रवहितः। शरीरं शिरः च काष्ठानां एकस्य राशेः उपरि स्थापितम्, भस्मीकृतं च, यत् नद्यां प्रक्षिप्तं प्रवाहितं च, तत् प्रदेशं कदापि रक्तपायिनः आगमनेन पीडितं न भवति।
मम पिता साम्राज्यिकायाः आयोगस्य प्रतिवेदनस्य एकं प्रतिलिपिं धारयति, यस्मिन् एताः कार्यविधयः उपस्थिताः सर्वेषां हस्ताक्षराः सत्यापनाय संलग्नाः सन्ति। अस्मात् आधिकारिकात् पत्रात् अहं एतस्य अन्तिमस्य भयानकस्य दृश्यस्य मम वर्णनं सङ्क्षिप्तवान्।